Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
२००४) अभिधानराजेन्द्र।
भरह स्माद्वैतात्य उत्तरस्यां दिशि वर्तते इत्यर्थः, तं संश्रिताः- भोजनोत्तरकाले पागतः सन् उपवेशनस्थाने इति गम्यम् । तदुत्पत्तिकायां स्थिताश्च म्लेच्छजातीबहुप्रकाराः उक्तम्पति. अत्र यावत्पदादिदं दृश्यम्-'आयंते चोक्खे परमसुईभूए' रिला इत्यर्थः, अत्र सूत्रे कचिद् विभक्तिव्यत्ययः प्राकृतत्वात्. इति , अत्र व्याख्या-प्राचान्त:-शुद्धोदकयोगेन कृतहदक्षिणापरेण-नैर्भूतकोणेन यावत् सिन्धुसागरान्त इति- स्तमुखशौच चोक्षा-लेपसिक्थाऽऽद्यपनयनेन अत एव पर. सिन्धुनदीसङ्गतः सागरः सिन्धुसागरः, मध्यपदलोपे साधुः. मशुचीभूतः-अत्यथे पावनीभूतः, वंच पदयं योजनायाः स एवान्त:-पर्यवसानं तावदवधि इत्याशयः, सर्वप्रवरं क. | क्रमप्राधान्येन 'भुत्तुरागए समाणे' इति पदात् पूर्व योज्यम्, छंच-कच्छदेशं 'श्रीअवेऊण त्ति' साधयित्वा स्वाधीनं इत्यमेव शिष्टजनक्रमस्य दृश्यमानत्वात् , अन्यथा भुक्त्युत्ता कृत्वा प्रतिनिवृत्ता-पश्चाद्वलितो बहुसमरमणीये च भूमिभागे रकाले आचमनाऽऽदिकं पामराणामिव जुगुप्सापात्रं स्यात्, सस्य कच्छदेशस्य सुखेन निषण्णः-सुस्थस्तस्थौ, स सुषेण पुनः सेनापति विशिनष्टि-सरसेन गोशीर्षचन्दनेनाक्षिताःइति प्रकरणालभ्यते, ततः किं जातमित्याह-'ताहे ते जण. सिक्ताः गात्रे शरीरे भवा गात्रा:-शरीरावयवा वक्षःप्रभृतयो बयाण' इत्यादि . (तहि) तस्मिन् काले ते इति-तच्छब्दस्यो यत्र तदेवंविधं शरीरं यस्य स तथा, अत्र यच्चन्दनेन से. तरवाक्ये 'सब्वे घेत्तूण' इत्यत्र योजनीयत्वेन व्यवहितः चनमुक्तं तन्मार्गश्रमोत्थवपुस्तापव्य पोहाय , सिक्तं हि च. सम्बन्ध आर्षस्वात्. जनपदानां-देशानां नगराणां पत्तनानां न्दनमलितापविरहितत्वादतिशीतलस्पर्श भवतीति, ( उ. च प्रतीतानां ये च तर्हि' तत्र निष्कुटे स्वामिका:-चक्र. पि) उपरि प्रासादवरस्य सूत्रे च लुप्तविभक्तिकतया नि. पर्तिसुषेण सेनान्योरपेक्षया अल्पर्द्धिकत्वेनाशातस्वामिन देश आर्षत्वात गतः-प्राप्तः स्फटद्भिरिव-अतिरभलाऽऽस्फा. स्यज्ञाता कमत्ययः , ये च प्रभूता-बहर आकराः स्व लनवशाद्विदल द्भिरिव मृदङ्गानां मई लानां मस्तकानीव म.
ऽऽद्युत्पत्तिभुवस्तेषां पतयः मण्डलपतयो-देशकार्यनि. स्तकानि-उपरितनभागा उभयपार्थे चोपनद्धपुटानीति तैयुक्ताः पत्तनपतयश्च, ते गृहीत्वा प्राभृतानि-उपायनानि रुपनृत्यमान इत्यादि योज्यं, अत्र करणे तृतीया, तथा द्वात्रि. श्राभरणानि-अङ्गपरिधेयानि भूषणानि-उपानपरिधेयानि शताऽभिनेतन्यप्रकारैः राजप्रश्नीयोपाङ्गसूत्र विवृतेः पात्रैर्वा रत्नानि च वस्त्राणि च महापाणि च-बहुमूल्यानि अन्य बझैः-उपसम्पनैर्नाटकैः प्रतीतैर्वरतरुणीभिः-सुभगाभिःउच यद्वरिष्ठं-प्रधानं वस्तु हस्तिरथाऽऽदिकं राजाह-राजमा. श्रीभिः भूभुजङ्गरागेषु परममोहनत्वेन तासामेषोपयोगात् भृतयोग्यं यच्च पष्टव्यम्-अभिलषणीयम् एतत्सर्व पूर्वोक्तं से. सम्प्रयुक्तः-प्रारब्धैरुपनृत्यमानो-नृत्य विषयीक्रियमाणस्तद. नापतेरुपनयन्ति-उपढीकयन्ति मस्तककृताञ्जलिपुटाः त. भिनयपुरस्सरं नर्तनात्, उपगीयमानस्तद्गुणगानात्, उपलतस्ते किं कृतवन्त इत्याह-'पुणरवि' ते-तत्रत्य स्वामि
भ्यमानस्तदीप्सितार्थसम्पादनात् , महता इति विशेषणं भः प्राभृतोपनयनोसरकाले प्रकृताञ्जलिपरित्यागानिवर्त.
प्राग्वत् इष्टान्-इच्छाविषयीकृतान् शब्दस्पर्शरसरूपगन्धा. नावसरे पुनरपि मस्तकेजलिं कृत्वा प्रणता-नम्रस्वमुपाग.
न् पश्चविधान् मानुष्य कान्-मनुध्यसम्बन्धिनः कामभोगा. ताः यूयमस्माकमत्र स्वामिनः, प्राकृतत्वात् स्वार्थे कप्रत्ययः,
नू-कामांश्च भोगांश्च इति प्राप्तसंशकान् , तत्र शब्दरूपे तेन देवतामिव शरणागताः स्मो वयं युष्माकं विषय.
कामौ स्पर्शरसगन्धा भोगा इति समयपरिभाषा, भुजानः-. चासिन इति विजयसूचकं वचो जल्पन्तः सेनापतिना या
अनुभवन् विहरतीति । थाई-यथौचित्येन स्थापिता:-नगराऽद्याधिपत्यादिपूर्वकायें.
अथ तमिस्रागुहाद्वारोद्घाटनायोपक्रमतेबुनियोजिताः पूजिता वस्त्राऽऽदिभिः विसर्जिना:-स्वस्थान गमनायानुभाता:-निवृत्ताः-प्रत्यावृत्ताः सन्तः स्वकानि नि.
तए णं से भरहे राया अप्पया कयाई मुसेणं सेणावई जानि नगराणि पत्तनानि चानुपविष्टाः । विसर्जनानन्तरं
सद्दावेइ, सहावेत्ता एवं बयासी--गच्छ णं खिप्पामेत्र सेनापतिर्यच्चकार तदाह-ताहे सेणावई' इत्यादि, तस्मि भो देवाणुपिया ! तिमिसगुहाए दाहिणिल्लस्स दुवारनकाले सेनापतिः सविनयोऽन्ततस्वामिभक्तिको गृहीत्वा
स कबाडे विहाडहि , विहाडेत्ता मम एअमागात्तिभं माभृतानि श्राभरणानि भूषणानि रत्नानि च पुनरपि तां सि
पच्चप्पिणाहि त्ति , तए णं से सुसेणे सेणाबई भरहेणं धुनामधेयां महानदीमुत्तीर्णः,'अणहशब्दोऽक्षतपर्यायो देश्यस्तेनाणहम्-अक्षतं कचिदप्यखरिडतं शासनम्-पाशा बलं च
| रमा एवं वुले समाणे हतचित्तमाणंदिए . जाव करयस्य स तथा तथैव यथा यथा स्वयं साधयामारा पा तथा रयलपरियहि सिरसावत् मत्थए अंजलि कहा जाव भरतस्य राज्ञो निवेदयति निवेनविना प्राभृतानि अर्पः पडिसणेइ , पडिसुणित्ता भरहस्स रणो अंतियामो यित्वा च अत्र स्थित इति गम्यम् , अन्यथा क्त्वान्तपदेन
पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव सए आसहसतिने स्यात् । ततः प्रभुगा सत्कारितो बनाऽऽदिभिः सन्मानितो बहुमान रचनाऽऽदिभिः सहर्षः प्राप्तप्रभुसत्कार.
वासे जेणेव पोसहसाला तेणेव उवागच्छइ, उवागच्छित्ता स्वात् विसृष्टः-स्वस्थानगमनार्थमनुशातः स्वकं-निजं प. दम्भसंथारगं संथरइ. जाव कययालस्स देवस्स अट्टमटमण्डपं-दिव्यपटकृतमडपं मध्य पदलोपी समासः, पटमण्ड- भत्तं पगिएहड, पोसहसालाए पोसहिए बंभयारी • जाव पोपलक्षितं प्रासादं वा अतिगत:-प्राविशत् , अथ स्वका.
अट्ठमभत्तसि परिणममाणसि पोसहसालाओ पडिणिपासप्रविरो यथा सुषेणो बिललास तथा चा35-'तते णं' इत्यादि ततः स सुषेणः सेनापतिः । या त्यादि क्खम, पडिमिक्खमित्ता जेणेव मजणघरे तेणेव उमान्यत् , जिमितो-भुक्रवान् राजभोजन विधिना भुक्त्युलर बागच्छइ, उवागच्छित्ता एहाए कयवलिकम्मे कयको
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only

Page Navigation
1 ... 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500 1501 1502 1503 1504 1505 1506 1507 1508 1509 1510 1511 1512 1513 1514 1515 1516 1517 1518 1519 1520 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652