Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1492
________________ अभिधानराजेन्द्रः। भरह सुधामभिजयन् २ अग्र्याणि-बराणि रत्नामि प्रनीच्छन् २त. वाहिकाः, कारबाधिता वा शाखिकादयः शब्दाः श्रीऋष. हिव्यं चक्ररममनुगच्छन योजनान्तरिताभिर्चसतिभिर्वसन्२/ भनिष्क्रमणमहाधिकारे व्याख्याता इति ततो ध्याख्येया इ. यत्रैच बिनीता राजधानी तत्रैवोपागच्छती, तत्रागतःसन् ति। अथ ते किमवादिषुरित्याह-जय जय नन्दा!'. यवकरोत्तदाह-' उवागच्चित्ता' इत्यादि , व्यक्तं, नवरं वि. स्यादि पदद्वयं प्राग्वत्, भद्रं ते-तुभ्यं भूयादिति शेषः , मीताया राजधान्या अष्टमभक्तमित्यत्र चिनीताधिष्ठायकदेव अजितं प्रतिरिपुंजय जिनम-आझावशंवदं पालय. जितम. साधनाय विनीतां राजधानी मनसि कुर्वन २ अष्टमं परिस ध्ये प्रामावशवदमध्ये वस-तिष्ठ विनीतपरिजनपरिवृती मापयतीत्यर्थः मन्विदमष्टमानुष्ठानमनर्थक. बासनगर्याश्चक- भूया इत्यर्थः, इन्द्र इव देवानां-वैमानिकानां मध्ये ऐश्व. पतिनां पूर्वमेष वयस्वात् , उच्यते-निरुपसर्गेण वास. यभृत् , चन्द्रव ताराणां-ज्योनिष्काणां चमर पासुराणां स्थैर्यामिति । यदाह-निरुवसम्गपच्चयस्थं विणी राय. दाक्षिणात्यानामित्यर्थः, एवं धरण व नागानामित्यत्रापि हाणि मणसी करेमाणे २ अट्टमभत्तं पगिराहा 'इति प्राकृत शेयम् , अन्यथा सामान्यतोऽसुराणामित्युक्ने बलीन्द्रम्य माऋषभचरित्रे, प्रथाएमभक्कसमाप्त्यनन्तरं भरतो यच्चकेत. गानामित्युक्ते च भूताऽऽनन्दस्योपमानस्वेनोपन्यासो युक्तिमा. बाह-तएणं'इत्यादि, स्पष्टं , 'तहेव त्ति'पदसंग्रहश्वा. न् स्यात् . दाक्षिणात्येभ्य उदीच्यानामधिकनेजस्कत्वात् ,ब. ऽऽभिषेक्यगजसजनमज्जनगृहमजनाऽऽदिरूप:प्रथ विनीता हुनि शतसहस्राणि यावद् वढीः कोटीः वही पूर्वकोटाकोटी प्रवेशवर्षके लाघवायातिदेशमाह-तं चेव सब्ब 'इस्या. विनीताया राजधान्याः तुल्लाहमवगिरिसागरमर्यादाकस्य दितदेव सर्व वाच्यं यथा 'हेट्ठा'-अधस्तनसूत्रे विनीतां प्रत्या. केवलकल्पस्य भरतवर्षस्य ग्रामाऽऽकरनगरखेटकटमडम्ब. गमने वर्णनं तथा उत्रापि प्रवेशे वाच्यमित्यर्थः, मत्र विशेष. द्रोणमुखपत्तनाऽऽश्रमसन्निवेशेषु सम्यक् प्रजापालनेनोपार्जिमाह नवरं महानिधयो नत्र न प्रविशन्ति , तेषां मध्ये एकै कस्य विनीताप्रमाणस्वात् कुतस्तेषां तत्रावकाशः१, चतस्रः तं सलब्धं निजभुजवीर्यार्जितं, न तु नमुचिनेव सेवाऽधुपाय. लग्धं यशो येन स तथा ,' महया जाव ति' यावत्पदात् सेना अपि न प्रविशन्ति, शेषः स एव गमा-पाठी पक्रव्यः, कियत्पर्यन्तमित्याह-यावनिर्घोषनादितेन युक्तो विनीताया 'यणगीप्रचारतंतीतलतालतुडिअघणमुरंगपडप्पचारमा रघेणं विउलाई भोगभोगाई भुंजमाणे ' इति संग्रहः । प्रा. राजधाम्या मध्यंमध्येन-मध्यभागेन यत्रेव स्वकं गृहं यत्रैव च भवनवराषतंसकस्य-प्रधानतरगृहस्य प्रतिद्वारं-बाह्यद्वारं धिपत्यं पौरपत्यम् । अत्रापि यावत्पदात्-'सामित्तं भट्टितं मतत्रैव गमनाय प्रधारितवान् चिन्तितवान्,प्रवृत्तवानित्यर्थः हत्तरगतंत्राणाईसरसणावचं कारमाणे पालेमायो त्ति'प्रा. प्रविशति चक्रिण्याभियोगिकसुरा यथा २ वासभवनं परिः ह्यम् , अत्र व्याख्या प्राग्वत् , विचर इति कृत्वा जयजयशकुर्वन्ति तथाऽऽह-तए णं' इत्यादि, ततस्तस्य भरत. नं प्रयुञ्जन्ति । अथ विनीतां प्रविष्टः सन् भरतः कि कु. स्य राशो बिनीतां राजधानी मध्यभागेन प्रविशतः अपि-- चन काजगामेस्याहतपणं से भरहे राया सायणामाला. बाढम् पके केचन देवा विनीता साभ्यन्तरवाहिरिकाम् भा. | महम्सेहिं पिच्छिजमाणे पिच्छिजमाणे 'इत्यादि, ततः ससिलसम्मार्जितोलिप्तां कुर्वन्ति , अध्यकके त मश्चाति भरतो राजा नयनमालासहस्त्रैः प्रेक्ष्यमाणः प्रेक्ष्यमाणः इत्या. मञ्चकलितां कुर्वन्ति , अप्येकके नानाविधगगवसनोमिछ दिविशेषणपदानि श्रीषभनिष्क्रमणमहाधिकारे व्याण्या. नवजपताकमण्डिताम् , अप्येकके ' लाउल्लोइश्रमहितां' तानीति ततो यानि, नवरम्-'अंगुलिमालासहस्सेहि दा. कुर्वन्ति, अप्येकके गौशीर्षसरसरक्तचन्दन दर्दरदत्तपश्चाङ्गलि. इजमाणे दाइजमाणे' इत्यत्र जनपदाऽगतानां जमानां पौर. तस्यादिविशेषणां कुर्वन्ति, कियधावदित्याह-यावद् ग. जनेगलिमालासहस्रर्दयमान इत्यपि, यत्रय स्वकं गृहंधवर्तिभूतां कुर्वन्ति , अमीषां विशेषणानामर्थः प्राग्व पिच्यः प्रसादः यत्रैव च भवनवरावतंसकं-जगद्वतिघासत्, अप्येकके हिरण्यवर्षे वर्षन्ति-रूप्यस्याघटितसुव. गृहशेखरभूतं राजयोग्यं घासगृहमित्यथैः, तस्य प्रतिद्वार र्णस्य वा वर्ष वर्षन्ति, एवं सुवर्णवर्षे रत्नवर्ष बजवर्षम् तत्रैवोपागच्छति, ततः किं करोतीत्याह-'उबागच्छत्ता-' प्राभरण वर्षन्ति , बजाणि-हीरकाणि, पुनः प्रविशतो इत्यादि, उपागत्य प्राभिषेक्यं हस्तिररनं स्थापयति, स्थापयि. राक्षो यदभूत्तदाह-'तपणं' इत्यादि, ततस्तस्य भरत स्वा च तस्मात्प्रत्यवरोहति, प्रत्यवरुह्य च विसर्जनीयजनो हि स्य राज्ञो विनीता राजधानी मध्यंमध्येनानुप्रविशतः श्रृङ्गाट विसर्जनावासरेऽवश्य सत्कार्य इति विधिको भरतः षोडश काऽऽविषु. यावच्छन्दादत्र त्रिकचतुष्काऽऽदिग्रहः, महापथ देवसहस्रान् सत्कारयति समानयति , ततो द्वात्रिंशत पर्यन्तेषु स्थानेषु बहवोऑर्थिप्रभृतयस्ताभिरुदारादिविशेष राजसहस्नान, ततः सेनापतिरत्नगृहपतिरत्नाऽऽदीनि त्रीणि विशिष्टाभिर्वाम्भिरभिनन्दयन्तश्चाभिष्टुवन्तश्च एवमेवादि. सत्कारयति समानयति, ततःत्रीणि षष्टानि-पष्टयधिकानि धुरिति सम्बन्धः । तत्र नाटकाऽदिव्याख्या प्राग्वत् अ. सूपशतानि-रसवतीकारशतानि ततः-अष्टादश श्रेणिप्रश्रेणी. ततः-अन्यानपि बहून् राजेश्वरतलवराऽऽदीन सत्कारयति, यार्थिनो-द्रव्यार्थिनः कामार्थिनो-मनोज्ञशम्मरूपार्थिनः भो. समानयति , सत्कार्य संमान्य च पूर्णे उत्सवेऽतिथीनिव गार्थिनो-मनोक्षगन्धरसस्पर्शार्थिनः लाभार्थिनी-भोजन- प्रतिधिसर्जयति, अथ यावत्परिच्छदो राजा यथा धासगृहं मात्राऽविप्रापयर्थिनः ऋधि-गधाविसम्पदम् इच्छन्त्येषयन्ति प्रविषेश तथाऽ5-इत्थीरयणेणं' इत्यादि, खीरखेनथा ऋद्धयेषाः, स्वार्थिककप्रत्ययविधानात् ऋद्ध्येषिकाः कि. सुभद्रया द्वात्रिंशता ऋतुकल्याणिकालात्रिंशता जनख्यिपिका-परविदूषकत्वेन पापव्यवहारिणो भाण्डाऽऽदय: पदकल्याणिकासहौः द्वात्रिंशता द्वात्रिंशनर्नाटकसाः कारोटिका-कापालिकाः ताम्बूलस्थगीयाहका घा, करं- साई संपरिवृतो भवनवरावतंसकमतीति-प्रविशति, प्राक. राजदेयं द्रव्यं षान्तीत्येवंशीला कारवाहिनस्त पर कार- रणिकस्वादनुक्कोऽपि भरतः कर्ता गम्यतेऽत्र चाक्ये, पथा ३६८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500 1501 1502 1503 1504 1505 1506 1507 1508 1509 1510 1511 1512 1513 1514 1515 1516 1517 1518 1519 1520 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652