Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
भैरह
सल्यानि महीपतिः। नालासोपारामिवैकरूम ॥ २ ॥ धपुः पश्यन् क्रमेणेक्षां चक्रे तां च मूर्मिकाम् । अङ्गुलीं गलितज्योत्स्नां दिवा शशिकलामिव ॥ ३ ॥ विमा कमला लीति विचिन्तयन् । ददर्श पतितं भूमापनः ॥ ७ ॥ मियाम्यपि विशेोभयामरवीविंग इति मोक्तुं स आरंभे, भूषणान्यपराण्यपि ॥ ५ ॥ ' इति एवं प्रवृत्तस्य तस्य किमजनीत्याह-तप णं स्थापित वनभूषण मोचनानन्तरं तस्य भरतस्य राशः शुभेन परिणामेन -
इ·
"अन्तःस्पिपिडि
मध्यस्य शरीरस्य न शोभनम् ॥ १ ॥ वंश तुरीप्रभूतम्यपि । दूषयत्येव पादपर्यायूपरभूरिव ॥ २ ॥ यत्प्रातः संस्कृतं धान्यं तन्मध्याह्ने विनश्यति । तदीयरसनिष्पन्ने कार्य का नाम सारता ? ॥ ३ ॥ " इति शरीरासारस्यभावनारूपया जीवपरित्या प्रशस्तेर रूपैः पश्यामः शुदि स्योपनि परिवृतिरूपासिद्धिवन्तीमि-उत्तरोत्तरव शुद्धिपद्यमानाधिगपद्यमानाभिर्निचरपुरुष
-
स्याः
( १४७७ ) अभिधानराजेन्द्रः ।
●
जी
कमीहोमागायच कुर्यतस्तदावरीयानां केवल नदर्शनघातिकर्मणां ययदेशेभ्यः सदीयपुलपरिशाइने प्रावास्यातानु विशेषणविशिएं केवल ज्ञानदर्शन मुख्यसमिति कीदृशमित्या
कर्म विकिविशेषस्य भरत
Jain Education International
पूर्वकम् अनादी संसारप्राप्तपूर्व ध्यानं शुक्रानं प्रविस्य प्राप्तस्येत्यर्थः श्रादिपदेषु समाहारद्वन्द्वः तत्राग्रहपूर्वक स्वाद । ऽऽदीनां प्रथमं तदुल्लेखः तथाहि श्रये ! इह निरलङ्कारे वपुषि शोभा न दृश्यते इत्यवग्रहः, यथा दूर
पुरोवर्त्तिन वस्तुनि किमिदमिति भावः अथ सा होना औपाधिकी या नैसर्गिकी वा इत्यवगृहीतार्थाभिमुखा मतिये पर्यालोचनरूपा हा यथा तच स्था नम्वियं संशय । ऽऽकारतया संशय एच, स च कथमुत्तरकालभादिसम्पप्रिययापर्यायस्यापोदस्य हेतुर्भवति विकट वगाहित्यादिति । उच्यते - उत्कटकोटिक संशयरूपत्वेना. सम्भावनारूपाया निश्चयकारणत्वस्याविरुद्धत्वात् मोपाधिकवेदन नैसर्गिक वस्तुजस्य प्र त्यक्षसिद्धत्वात् इति ईहित विशेष निर्णय रूपोऽपोहः, यथा वासुन पुरुष इति अस्याः प्रकर्षापकर्षी बाह्यव स्तुप्रकोपक पशुविधायिनावित्यन्यय धर्माऽलोचनं मार्गणा यथा स्थायी निर्धतद वस्रसर्पाःसम्भ उसान भारभूतस्यास्य व पिरस्थिति गधेयं यथा तथैव शरा कण्डूयनाऽऽदयः पुरुषधर्मा न दृश्यते इति बेहादीनस्तरेषामोपादानयुदिनं स्यादिति तद्यम्य
1
केवलः किं करोतीत्याह - 'तर ' इत्यादि ततःकेवलज्ञानानन्तरं स भरतः शासनप्रकम्पावधिना शक्रेण केवलिन ! द्रव्यलिङ्गं प्रपद्यस्व यथाऽहं वन्दे विदधे च नि
३७०
भरह
3
·
फमोन्सपमित्युक्रः सन् स्वयंमेवारभूतसङ्कारं व माल्यरूपमवमुञ्चति-त्यजति अत्र भूषणाऽलङ्कारस्य पूर्व स्पकरपात् केालङ्कारस्य चत्विक्ष्यमाणत् परिशेषात् मालङ्कारयोः स्वयमेव प मुष्टिकं लोचं करोति कृत्वा व उपलक्षणात् सन्निहिदेवताऽर्पितम् साधुलियातितः श कन्दितः सन् ददात् प्रतिनिष्क्रामति, प्रतिनिष्क स्य च अन्तःपुरमध्ये निर्गत्य व दशमी राजसहस्रैः सार्द्ध संपरिवृतो विनीताथा राजधान्या म ध्यंमध्येन निर्गच्छति, निर्गत्य मध्यदेशे - कोशलदेशस्य मध्ये सुखसुखेन विहरति । तदनु किं विधत्ते इत्याह-विह रिता जे अट्टापइत्यादि विइत्य च प पर्वतस्तत्रैवागत उपाय पापः २ सुविद्दितगत्या दवदवस्स न गच्छिज्जा ' इति वचनात् आरोहति, आरा व घनमेघसन्निकाशं सान्द्रजलदश्यामं, पदव्यत्ययः प्राकृतत्वात् देवानां सनिपातः- आगमनं रम्य स्वात् यत्र स तथा तं पृथिवीशिलापट्टकः-शासन विशेषतं प्रतिलेखपति, केपलरखे सत्यपि व्यवहारम णीकरणार्थ दृष्टया निभालयति प्रतिलिख्य च सिंहाय लोकन्यायेनात्रापि रोतीति शी क्रियते शरीरकषाऽऽयाद्यनयेति संलेखना - तपेोविशेषणलक्षया तथा जोपासेचना तथा जुष्टः सेवितो भूषितो वा-क्षपितः यः स तथा प्रत्याख्याते भक्तपाने येन स तथा, क्लान्तस्य परनिपातः प्राकृतत्वात् 'पादोपगतः पादो-वृक्ष. स्य भूमतो मूलभागस्त स्वेवाप्रकम्पत थेोपगतम् अपस्थानं य स्य स तथा कालं मरणमनवकाङ्क्षन् श्रवाञ्छन् उपलक्षणज्जीवितमप्यवाञ्छन्, अरद्विष्टवाद विहरति । अथ स भरती यस्मिन् पर्याये पावन्तं कालमतिवाह्य निर्ववृते तथाऽऽह 'तप णं इत्यादि ततः स भरतः केवली सप्तसप्तति पूर्वशतः सहस्रावि कुमारवाकुमारमा उत्रि वानन्तरमेतावन्तं कालम् ऋषभस्वामिनो राज्यपरिपालनात् पकं वर्षसहस्रं मालिकराजा एकदेशाधिपतिः भाव धानत्वानिदेशस्य मालिक सम्मध्ये उपपद पूर्व सहस्राणि वर्षसहस्रीमानि महाराजमध्ये पि पित्याशीति पूर्वशतसहस्राणि भगारामध्ये ि इत्यर्थः उषित्वा वर्क पूर्वशतसहखन्न लिपर्यायं प्राप्य - पूरयित्वा गृहित्वे एव भावचारित्रप्रति पश्यनन्तरम् तदेव पूर्वशतसह सम्पूर्ण नाधिकमस्वर्थ भावचा रित्रस्यात्र विवक्षा न तु द्रव्यचारित्रस्य तस्य केवलानस्तरं प्रति आमश्वपय-पतित्वं प्राप्य चतुरशीति पूर्वाणि सर्वाऽऽयु परिपूर्व मासिके मास पवासेरित्यर्थः, अपानकेन-पानका ऽऽहारवर्जितेन श्रवणेन नक्षत्रेण योगमुपागतेन चन्द्रेण सहेति गम्यं, की वेदनीये आयुषि नानि गोत्रे च भवोपग्राहि कर्मचतुष्टयक्षये इत्यर्थः, काल इत्यादि इतिशब्दोऽधिकार परिसमामिद्योतकः ः । स चायम् -'से केण भंते ! एवं मरवा रहे वाले' इति सूत्रेण पृष् *"देवराया ओरपरिग्गदादि उवगरणमुवीयं मा० म० १ ० ।
1
1
"
"
1
For Private & Personal Use Only
,
.
,
"
-
www.jainelibrary.org

Page Navigation
1 ... 1498 1499 1500 1501 1502 1503 1504 1505 1506 1507 1508 1509 1510 1511 1512 1513 1514 1515 1516 1517 1518 1519 1520 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652