________________
अभिधानराजेन्द्रः।
भरह सुधामभिजयन् २ अग्र्याणि-बराणि रत्नामि प्रनीच्छन् २त. वाहिकाः, कारबाधिता वा शाखिकादयः शब्दाः श्रीऋष. हिव्यं चक्ररममनुगच्छन योजनान्तरिताभिर्चसतिभिर्वसन्२/ भनिष्क्रमणमहाधिकारे व्याख्याता इति ततो ध्याख्येया इ. यत्रैच बिनीता राजधानी तत्रैवोपागच्छती, तत्रागतःसन् ति। अथ ते किमवादिषुरित्याह-जय जय नन्दा!'. यवकरोत्तदाह-' उवागच्चित्ता' इत्यादि , व्यक्तं, नवरं वि. स्यादि पदद्वयं प्राग्वत्, भद्रं ते-तुभ्यं भूयादिति शेषः , मीताया राजधान्या अष्टमभक्तमित्यत्र चिनीताधिष्ठायकदेव अजितं प्रतिरिपुंजय जिनम-आझावशंवदं पालय. जितम. साधनाय विनीतां राजधानी मनसि कुर्वन २ अष्टमं परिस ध्ये प्रामावशवदमध्ये वस-तिष्ठ विनीतपरिजनपरिवृती मापयतीत्यर्थः मन्विदमष्टमानुष्ठानमनर्थक. बासनगर्याश्चक- भूया इत्यर्थः, इन्द्र इव देवानां-वैमानिकानां मध्ये ऐश्व. पतिनां पूर्वमेष वयस्वात् , उच्यते-निरुपसर्गेण वास. यभृत् , चन्द्रव ताराणां-ज्योनिष्काणां चमर पासुराणां स्थैर्यामिति । यदाह-निरुवसम्गपच्चयस्थं विणी राय. दाक्षिणात्यानामित्यर्थः, एवं धरण व नागानामित्यत्रापि हाणि मणसी करेमाणे २ अट्टमभत्तं पगिराहा 'इति प्राकृत शेयम् , अन्यथा सामान्यतोऽसुराणामित्युक्ने बलीन्द्रम्य माऋषभचरित्रे, प्रथाएमभक्कसमाप्त्यनन्तरं भरतो यच्चकेत. गानामित्युक्ते च भूताऽऽनन्दस्योपमानस्वेनोपन्यासो युक्तिमा. बाह-तएणं'इत्यादि, स्पष्टं , 'तहेव त्ति'पदसंग्रहश्वा.
न् स्यात् . दाक्षिणात्येभ्य उदीच्यानामधिकनेजस्कत्वात् ,ब. ऽऽभिषेक्यगजसजनमज्जनगृहमजनाऽऽदिरूप:प्रथ विनीता
हुनि शतसहस्राणि यावद् वढीः कोटीः वही पूर्वकोटाकोटी प्रवेशवर्षके लाघवायातिदेशमाह-तं चेव सब्ब 'इस्या.
विनीताया राजधान्याः तुल्लाहमवगिरिसागरमर्यादाकस्य दितदेव सर्व वाच्यं यथा 'हेट्ठा'-अधस्तनसूत्रे विनीतां प्रत्या.
केवलकल्पस्य भरतवर्षस्य ग्रामाऽऽकरनगरखेटकटमडम्ब. गमने वर्णनं तथा उत्रापि प्रवेशे वाच्यमित्यर्थः, मत्र विशेष.
द्रोणमुखपत्तनाऽऽश्रमसन्निवेशेषु सम्यक् प्रजापालनेनोपार्जिमाह नवरं महानिधयो नत्र न प्रविशन्ति , तेषां मध्ये एकै कस्य विनीताप्रमाणस्वात् कुतस्तेषां तत्रावकाशः१, चतस्रः
तं सलब्धं निजभुजवीर्यार्जितं, न तु नमुचिनेव सेवाऽधुपाय.
लग्धं यशो येन स तथा ,' महया जाव ति' यावत्पदात् सेना अपि न प्रविशन्ति, शेषः स एव गमा-पाठी पक्रव्यः, कियत्पर्यन्तमित्याह-यावनिर्घोषनादितेन युक्तो विनीताया
'यणगीप्रचारतंतीतलतालतुडिअघणमुरंगपडप्पचारमा
रघेणं विउलाई भोगभोगाई भुंजमाणे ' इति संग्रहः । प्रा. राजधाम्या मध्यंमध्येन-मध्यभागेन यत्रेव स्वकं गृहं यत्रैव च भवनवराषतंसकस्य-प्रधानतरगृहस्य प्रतिद्वारं-बाह्यद्वारं
धिपत्यं पौरपत्यम् । अत्रापि यावत्पदात्-'सामित्तं भट्टितं मतत्रैव गमनाय प्रधारितवान् चिन्तितवान्,प्रवृत्तवानित्यर्थः
हत्तरगतंत्राणाईसरसणावचं कारमाणे पालेमायो त्ति'प्रा. प्रविशति चक्रिण्याभियोगिकसुरा यथा २ वासभवनं परिः
ह्यम् , अत्र व्याख्या प्राग्वत् , विचर इति कृत्वा जयजयशकुर्वन्ति तथाऽऽह-तए णं' इत्यादि, ततस्तस्य भरत.
नं प्रयुञ्जन्ति । अथ विनीतां प्रविष्टः सन् भरतः कि कु. स्य राशो बिनीतां राजधानी मध्यभागेन प्रविशतः अपि--
चन काजगामेस्याहतपणं से भरहे राया सायणामाला. बाढम् पके केचन देवा विनीता साभ्यन्तरवाहिरिकाम् भा.
| महम्सेहिं पिच्छिजमाणे पिच्छिजमाणे 'इत्यादि, ततः ससिलसम्मार्जितोलिप्तां कुर्वन्ति , अध्यकके त मश्चाति
भरतो राजा नयनमालासहस्त्रैः प्रेक्ष्यमाणः प्रेक्ष्यमाणः इत्या. मञ्चकलितां कुर्वन्ति , अप्येकके नानाविधगगवसनोमिछ
दिविशेषणपदानि श्रीषभनिष्क्रमणमहाधिकारे व्याण्या. नवजपताकमण्डिताम् , अप्येकके ' लाउल्लोइश्रमहितां'
तानीति ततो यानि, नवरम्-'अंगुलिमालासहस्सेहि दा. कुर्वन्ति, अप्येकके गौशीर्षसरसरक्तचन्दन दर्दरदत्तपश्चाङ्गलि.
इजमाणे दाइजमाणे' इत्यत्र जनपदाऽगतानां जमानां पौर. तस्यादिविशेषणां कुर्वन्ति, कियधावदित्याह-यावद् ग.
जनेगलिमालासहस्रर्दयमान इत्यपि, यत्रय स्वकं गृहंधवर्तिभूतां कुर्वन्ति , अमीषां विशेषणानामर्थः प्राग्व
पिच्यः प्रसादः यत्रैव च भवनवरावतंसकं-जगद्वतिघासत्, अप्येकके हिरण्यवर्षे वर्षन्ति-रूप्यस्याघटितसुव.
गृहशेखरभूतं राजयोग्यं घासगृहमित्यथैः, तस्य प्रतिद्वार र्णस्य वा वर्ष वर्षन्ति, एवं सुवर्णवर्षे रत्नवर्ष बजवर्षम्
तत्रैवोपागच्छति, ततः किं करोतीत्याह-'उबागच्छत्ता-' प्राभरण वर्षन्ति , बजाणि-हीरकाणि, पुनः प्रविशतो
इत्यादि, उपागत्य प्राभिषेक्यं हस्तिररनं स्थापयति, स्थापयि. राक्षो यदभूत्तदाह-'तपणं' इत्यादि, ततस्तस्य भरत
स्वा च तस्मात्प्रत्यवरोहति, प्रत्यवरुह्य च विसर्जनीयजनो हि स्य राज्ञो विनीता राजधानी मध्यंमध्येनानुप्रविशतः श्रृङ्गाट
विसर्जनावासरेऽवश्य सत्कार्य इति विधिको भरतः षोडश काऽऽविषु. यावच्छन्दादत्र त्रिकचतुष्काऽऽदिग्रहः, महापथ
देवसहस्रान् सत्कारयति समानयति , ततो द्वात्रिंशत पर्यन्तेषु स्थानेषु बहवोऑर्थिप्रभृतयस्ताभिरुदारादिविशेष
राजसहस्नान, ततः सेनापतिरत्नगृहपतिरत्नाऽऽदीनि त्रीणि विशिष्टाभिर्वाम्भिरभिनन्दयन्तश्चाभिष्टुवन्तश्च एवमेवादि.
सत्कारयति समानयति, ततःत्रीणि षष्टानि-पष्टयधिकानि धुरिति सम्बन्धः । तत्र नाटकाऽदिव्याख्या प्राग्वत् अ.
सूपशतानि-रसवतीकारशतानि ततः-अष्टादश श्रेणिप्रश्रेणी.
ततः-अन्यानपि बहून् राजेश्वरतलवराऽऽदीन सत्कारयति, यार्थिनो-द्रव्यार्थिनः कामार्थिनो-मनोज्ञशम्मरूपार्थिनः भो. समानयति , सत्कार्य संमान्य च पूर्णे उत्सवेऽतिथीनिव गार्थिनो-मनोक्षगन्धरसस्पर्शार्थिनः लाभार्थिनी-भोजन- प्रतिधिसर्जयति, अथ यावत्परिच्छदो राजा यथा धासगृहं मात्राऽविप्रापयर्थिनः ऋधि-गधाविसम्पदम् इच्छन्त्येषयन्ति प्रविषेश तथाऽ5-इत्थीरयणेणं' इत्यादि, खीरखेनथा ऋद्धयेषाः, स्वार्थिककप्रत्ययविधानात् ऋद्ध्येषिकाः कि. सुभद्रया द्वात्रिंशता ऋतुकल्याणिकालात्रिंशता जनख्यिपिका-परविदूषकत्वेन पापव्यवहारिणो भाण्डाऽऽदय: पदकल्याणिकासहौः द्वात्रिंशता द्वात्रिंशनर्नाटकसाः कारोटिका-कापालिकाः ताम्बूलस्थगीयाहका घा, करं- साई संपरिवृतो भवनवरावतंसकमतीति-प्रविशति, प्राक. राजदेयं द्रव्यं षान्तीत्येवंशीला कारवाहिनस्त पर कार- रणिकस्वादनुक्कोऽपि भरतः कर्ता गम्यतेऽत्र चाक्ये, पथा
३६८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org