________________
(१४६८)
अभिधानराजेन्द्रः। ध्यैः-पाभरणैः सहिता इति, अबद्धसूत्रे च पदानि न्यूना- यिनी--गत्यन्तरजनशीला गतिश्च येषां ते तथा तेषां प. धिकान्यपि लिपिप्रमादात् सम्भवेयुरिति तनियमार्थ संप्र. दव्यत्ययः प्राकृत्वात् . लालना--दोलायमानानि लाम सि' हगाथा सूत्रबद्धा कचिदादर्श उश्यते । यथा “ असिलट्ठिकुं- आर्षवादग्भ्याणि गललातानि--कण्ठे म्यस्तानि बरभूषा तचावे. चामरपासे अफलगपोत्थे । वीणाकूवग्गाहे. तत्तो णानि येषां ते तथा तेषां, तथा मूखभाण्डकं मुखाभर यहडप्फगाहे ॥१॥"'तय णं' इत्यादि, तो वहयो णम अवचूलाः-प्रलम्बगुच्छाः स्थासका-वर्णणाऽऽकारा अ. दण्डिनो दण्डधारिणः मुण्डिनः-अपनीतशिरोजाः, शिख. श्वालङ्काराः, अहिलाणं मुखसंयमनम् एताम्येषां सम्तीति रिडना-शिस्त्राधारिणः, जटिनो-जटाधारिणः, पिच्छिनो. मुखभाण्डकावचूलस्थासकाहिलाणाःमत्वर्थीयलोपदर्शनादेव मयूरादिपिच्छवाहिनः, हास्यकारका इति व्यक्त,खई-चूत. प्रयोगः, तथा चमरीगण्डैः-चामरदण्डैः परिमण्डिता क. विशेषस्तस्कारकाः, द्रवकारकाः-केलिकराः, चाटुकारकाः
टियेषां ते तथा, ततः कर्मधारयस्तेषां. किरभूता ये बरत. प्रियवादिनः, कादपिका:-कामाधानकेलिकारिणः, 'कुछ:
रुणा--वरयुवपुरुषास्तैः परिगृहीतानां दवरकितानामि. इमा' इति-कौकुच्यकारिणो भाण्डाः, 'मोहरिमा' इति-मु.
त्यर्थः, अष्टोत्तरं सतं वरतुरगाणां पुरतो यथा पूा साखरा वाचाला असम्बद्धमलापिन इति यावत्, गायन्तश्च
प्रस्थितम् । अथेभाः- तयणंतरं च णं इसिदंताणं सिमा गेयानि वादयन्तश्च वादित्राणि नृत्यन्तश्च हसन्तश्च रममा
ताणं ईसितुंगाणं इसिउच्छंग उन्नयविसालघव लवंतागणं कं. माश्च भक्षादिभिः क्रीडयन्तश्च कामक्रीडया शासयन्तश्व.
चणकोसीपविटनाणं कंवणमणिरयणभूसिनाणं बरपुरिपरेषां गानाऽऽदीनि शिक्षयन्तः श्रावयन्तश्च-इदं चेदं च परत्
सारोहगसंपउत्ताणं गयाणं असयं पुरो प्रहारणुपुब्धीए परारि भविष्यतीत्येवंभूतषचासि श्रवणविषयीकारयन्तः
संस्थिभं' ति, पिहान्तानां-मनारग्राहिनशिक्षाणां गजाना. जल्पतश्व-शुभवाक्यानि रावयन्तश्च शब्दान् कारयन्तः
मिति योगाईपन्मत्तानां यौवनाऽऽरम्भवतित्वात् पितुमानाम् स्वजल्पिताम्यनुवादयन्त इत्यर्थः, शोभमानाश्च स्वयं शोभ.
उच्चानां तस्मादेव उत्सत इयोन्सत-पृष्ठदेशः, षदुसरे यन्तः परान् पालोकमानाश्व-राजराजस्यावलोकनं कुर्वन्तः उन्नता विशालाच यौवनाऽऽरम्भवतियादेव तेच ते धवलजयजयशब्दं च प्रयुआनाः पुरतो यथानुपूर्ध्या पूर्वोक्तपाठ. दन्ताधेति समासोऽतस्तेषां, काश्चनकोशी-मुवर्णखोला त. क्रमेण सम्प्रस्थिताः, इह गमे कचिदाद” न्यूनाधिकान्यपि स्यां प्रविष्टा दन्ताः, अर्थ विषाणाऽऽख्या येषां ते तथा ते. पदानि रश्यन्ते इति,एवमुक्तक्रमेण औपपातिकगमेन--प्रथमो. पां, काञ्चनमणिरत्नभूषितानामिति व्यक्तं . वर पुरुषा-ये पारगतपाठन तावद् वक्तव्यं यावत्तस्य राज्ञः पुरतो महाश्वा:- भागेहका निषादिनस्तैः सम्प्रयुक्तानां सजिजतानां गजानागृह तुरा प्रश्वधरा अश्वधारकपुरुषाश्च उभयतो भरतोप. गजकलभानामहोत्तरं शतं पुरतो यथानुपू सम्प्रस्थितम् , बाह्यगजरत्नस्य द्वयोःपायो गा:-गजा नागधरा गज अथ रथाः-' तयणंतरं च णं सच्छत्ताणं सझयाणं सघं. धारकपुरुषाश्च , पृष्ठतो रथाः रथसजी:-रथसमुदायः , टाणं सण्डागाणं सतोरणवराणं सनंदिघोसाणं सखिखिदेश्योऽयं शब्दः, चः समुच्यये, भानुपा सम्पस्थिताः, णीजालपरिक्वित्ताणं हेमवयवित्ततिणिसकणगणिजुत्तदाअत्र यावत्पदसंग्रहश्चायं सवर्ण कसे नानानि, तत्राश्वाः - त. रुगाणं कालायससुकयणेमिजंतकम्माणं सुसिलिटुवत्तमयणंतरं च णं तरमल्लिहायणाणं हरिमेलामउल मलिअच्छाणं एडलधुरागां प्राइसवरतुरगसुसंपउत्ताणं कुसलगरच्छेचंचुचिमललिमपुलिसचखचवलचंचबगईणं संघणवग्गा असारहिमुसंपग्महिमाणं बतीसतोणपरिमंडिमाणं सणधावणधोरणतिवाजइणसिक्खियगईणं ललंत लामगलला. कंकडबसगाणं सचावसरपहरणावरणभरिश्रजुद्धसज्जाणं यवरभूसणाणं मुहभंडगोचूलगथासगमहिलाणचामरग- अटुसयं रहाणं पुरो अहाणुपुखीए संपट्टि अं " एडपरिमण्डिकडीणं किंकरवरतरुण परिग्गदिमा अट्टसयं इति , उतार्थ चेदं प्राक पनयरवेदिकाधिकारगतरर्थवर्णने , घरतुरगाणं पुरो प्रहाणुपुब्धीप संपट्टिनं ति, 'तदनन्तरं नघरमत्र विशेषणानां बहुवचननिर्देशः कार्यः, तत उक्तविशे*तरमणिहायणाणं ति ' तरोन्गो बलं वा तथा' मन षणानां रथानामष्टशतं पुरतो यथानुपूा सम्प्रस्थितम् । अ. मल्लि धारणे' ततश्च तरोमल्ली-तरोधारको बेगाऽऽविकृत् हा. थ पदातयः-'तयणंतरं च णं असिसत्तिकुंततोमरसूललउड यनः-संवत्सरो वर्तते येषां ते तथा, यौवनवन्त इत्यर्थः ,
भिंडमालधणुपाणिसर्ज पाइत्ताणीअं पुरो प्रहाणुपुब्बीए अतस्तेषां वरतुराणामिति योगः, 'वरमल्लिभासणाणं ति' संपत्थिअंति,' ततः पदास्यनीकं पुरतः सम्प्रस्थितं, कीश. कचित्पाठः। तत्र प्रधानमास्यवतामत एव दीप्तिमतां चेत्यर्थः, मित्याह-अस्यस्यादिनि पाणौ हस्ते यस्य तत्तथा. सज्जन हरिमेला वनस्पतिविशेषस्तस्था मुकुलं-कुमलं मलिका साप्रामादिस्वामिकायें, तत्रास्यादीनि प्रसिद्धानि , नवरं च विवकिलस्तद्वदक्षिणी येषां तथा तेषां ते शुक्लाक्षाणा- शक्तिर-त्रिशूलं शूलं तु एकशूलं 'लउड त्ति' लकुटो भिन्दिमित्यर्थः, 'चंचुचियंति'प्राकृतत्वेन चञ्चुरितं कुदिलगमनम्, पालः प्रागुक्लस्वरूप इति । अथ भरतः प्रस्थितः सन् पथि अथवा चञ्चु-शुकचचुस्तद्वद्धकतयेत्यर्थः, उचितम् उधि- यद्यत् कुर्वन् यत्रागच्छति तदाह-'तए णं' इत्यादि, नतः
करण पादस्योत्पाटनं चम्चुश्चित्तं च तचलितं च विलास- स भरताधिपो नरेन्द्रो हारावस्तृतसुकृतरतिदक्षा यावद. धगतिः पुलितंच. गतिविशेषः प्रसिद्ध एव, पवंरूपा चलो' मरपतिसन्निभया ऋखा प्रथितकीर्तिश्चक्ररत्नोपदिष्टमार्गोंs. पायुराशुगस्वात् तच्चपलचश्चला-अतीव चपला गतिये। नेकराजधरसहनानुयातमार्गों यावरसमुद्रवभूतामिव मेदि. पांते तथा तेषां शिक्षितम् अभ्यस्तं लानं-गर्ताऽऽदेरतिक नी कुर्वन् २ सर्वर्ण सर्वद्युत्या यावनिर्घोषनादितेन युक्त इति मणं वल्गनं-उत्बाईनं धावन-शीघ्रगमनं धोरणं-गतिचा- गम्यं, प्रामाइडकरनगरखेटकर्वटमडम्बयावस्पतात द्रोणमुख. तुर्य, तथा विपरी-भूमौ पदत्रयन्यासा, पदत्रयस्योगमनं या पत्तनाऽऽश्रमसम्बाधसहसमरिहतां स्तिमितमेदिनीकां व.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org