Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1477
________________ (१५५४) अभिधानराजेन्द्रः। ग्यारिममल्लदामकलावं सारयधवलम्भरययणिगरप्पगासं दानि-चन्द्रविकाशीनि तेषां खण्डं-वनं तद्ववलं राज्ञोदिवं छत्तरय महिवइस धरणिअलपुमाइंदो। तए ण भरतस्य संचारिम त्ति' सञ्चरणशीलं जामं विमानम् प्रा. से दिन्वे छत्तरपणे भरहेणं रमा परामुढे समागणे खि श्रयिणां सुखावहत्वात् सूरातपवातवृष्टयः प्रतीतास्ता. सांये दोषास्तेषां क्षयकरं,यद्वा-सूगऽऽतपवातवृष्टीनां दोषा. प्पमेव दुवालस जोषणाई पवित्थरह साहिआई तिरिनं ण व विषादिजन्यानां क्षयकरम् , एतच्छत्रच्छायसमाश्रि. (सूत्रम्-५६) तानां हि विषाविदोषा अपि न प्रभवन्तीति विशेषः,तपोगु. 'तए वं' इत्यादि, ततो-दिव्यवर्षानन्तरं स भरतो राजा णैः-पूर्वजन्माऽऽचीर्णतपोगुणमहिना लम्धं भरतेनेति शेषः । स्वसैम्ये उतप्रकारण-सप्तरानिप्रमाणकालेन वर्ष वर्ष- अथ गाथावन्धेन विशेषणान्याह-विचित्रवारसूत्रकारप्रवृत्ते, तं-मेघवृष्टि जायमानां पश्यति, हा च चर्मरत्नं परामृ. अहतं न केनापि योधमन्येन रणे खण्डितमित्यर्थः,बहूनां गुणा. शति.पत्रावसराऽऽगतं चर्मरलवर्णकसूत्रमतिदिशन्नाह-'त. नाम्-ऐश्वर्याऽऽदीनां दानं यस्य तत्तथा, ऋतूनां-हेमन्ताऽऽ. ए गं' इत्यादि कराव्यम् , अथेदं छत्ररत्न कीरशामिति दीनां विपरीता,अथवा-प्रार्थत्वात् षष्ठवर्षे पश्चमी व्याख्यानेन जिज्ञासूनां तत्स्वरूपप्रकटनाया-'तपणं 'इत्यादि, तत ऋतुभ्यो विपरीता उष्णतौं शीता शीतती उष्णा अत एवं इति प्रस्तावनाबाक्योपन्यासे, छत्ररत्नं महीपते:-भरतस्य कृतसुखा छाया यस्य, सूत्रे कान्तस्य परनिपातो ' जातिका. धरणितकस्य पूर्णचन्द्र इव पूर्णचन्द्रो वर्तते इति योगः, लसुस्वाऽऽदेवा' (श्रीसिद्ध००३ पा०१-सू० १५२) इत्यनेकिंविशिष्टं ?-गवनवतिलहरप्रमाणाभिः काञ्चनमयशलाका. | न विकल्पविधानात् , छत्रेषु रत्नम्-उत्कृष्टं प्रधानं छत्रगुणो. भिः परिमरिहतं महाधं-बहुमूल्यम् अथवा-महान-चक्रवर्ती पेतत्वात् , सुदुर्लभमापपुण्यानामिति, प्रमाणराशा-स्वस्वका सस्य ई-योग्यम् अयोध्यम् अयोधनीयम् अस्मिन् रहेन हि लोचितशरीरप्रमाणोपेतराज्ञाम् अष्टसहस्रलक्षणलक्षितत्वात् प्रतिभटानां शस्नमुत्तिष्ठते इति भावः, निर्बणः-छिद्रग्रन्थ्याs. प्रमाणीभूतराक्षां वा-पद्खण्डाधिपत्वेन सर्वराजसम्मतत्वा. दिदोषरहितः सुप्रशस्तो लक्षणोपेतत्वात् विशिष्टलष्टः अति. त्, एतेन वासुदेवाऽऽदिव्युदासस्तेषां त्रिखण्डभोक्तृत्वात् , मनोशः अथवा-विशिष्ठः-अतिभारतया एकदण्डेन दुर्वहत्वा चक्रवर्तिनां तपोगुणानां-सुचरितविंशवाणां फलानाम् एक त् प्रतिदण्डसहितः शश्व यो लपः काश्चनमयः सुपुष्टोऽ. देशभागरूपं . सूत्रे क्लीवलिङ्गनिर्देशः प्राकृतत्वात् , कोऽर्थः?. तिभारसहत्वात् दण्डो यत्र तत्तथा, मृदु-सुकुमाल घृष्ट चक्राधिपपूर्वार्जिततपसां फलं-सर्वस्वं नवनिधानचतुईशमृष्टत्वात् राजतं-रूप्यसम्बन्धि वृत्तं लटं यदरविन्दं तस्य रत्नाऽऽदिषु विभक्त, तेन तदेकदेशभूतमिदं छत्ररत्नं विमा. कर्णिका-बोजकांशस्तेन समान वतत्वावृतत्वाच्च रूपम् नवासेऽपि-देवत्वेऽपि दुर्लभतरं,तत्र चक्रवर्तित्वस्यासम्भवा. आकारो यस्य तसथा, बस्तिप्रदेशो नाम छत्रमध्यभाग- त् , 'धग्घारित्ति' प्रलम्बितो लम्बनयाऽवलम्बितो माल्य वर्ती दण्डप्रक्षेपस्थानरूपस्तन, 'चः समुच्चये, पञ्जरेण. दाम्नां म्पमालानां कलापः-समूहो यत्र तत्तथा, समन्ततः पाराऽऽकारेण पिराजितं, विविधाभिर्भक्तिभिः-विच्छित्तिभी पुष्पमालावेष्टितमिति भावः, शारदानि-शरत्कालभाषीनि रचनाप्रकारैश्चित्रं-चित्रकर्म यत्र तत्तथा , एतदेव विशि- धवलान्यभ्राणि-वाईलानि शारदश्व रजनिकर:-चन्द्रः तदा प्याऽऽह-मणया-प्राग्व्यावर्णितस्वरूपाः मुक्कामवाले प्रतीते, प्रकाशो---भास्वरत्वजनित उद्योतो यस्य तसथा, दि. तप्तं मूषोत्तीर्ण यत्तपनीयं-रक्कसुवर्ण पञ्चवर्णिकानि , सूत्रे व्यं-सहस्रदेवाधिष्टितं शेषपदयोजना प्राक कृतैवास्ति । मत्यर्थीय इकप्रत्ययः, धौतानि शाणोत्तारेण दीप्तिमन्ति का अथ प्रकृतम्-'तए णं' इत्यादि, ततस्तहिव्यं छत्ररत्नं तानि रत्नानि प्राग्व्यावर्णितस्वरूपाणि तैः रचितानि रू. भरतेन राशा परामृष्टं-स्पृष्ठं सक्षिप्रमेव चर्मरत्नवत् पाणि-पूर्णकलशाऽऽदिमङ्गल्यवस्तूनामाकारा यत्र तत्तथा , द्वादश योजनानि साधिकानि तिर्यक प्रविस्तृणाति, साधिकपदव्यत्ययः प्राकृतत्वात् तथा रत्नानां मरीचिसमर्पणा-स. स्वं चात्र परिपूर्णचर्मरत्नपिधायकत्वेन, अन्यथा किरातकृत. मारचना तस्यां कस्पकरा-विधिकारिणः परिकर्मकारिण वृत्युपद्रवः स्वसैन्यस्थ दुर्वारः स्यादिति । इत्यर्थः, तैरनुसम्प्रदायक्रमं रजिनं, यथोचितस्थानं रणदा. अथ छत्ररत्नप्रबिस्तरणानन्तरं यच्चके तदाहमात् , मकारोऽलाक्षणिकः स्वाथें इलेकौ प्रत्ययौ प्राकृतशै. तएणं से भरहे राया छत्तरयणं खंधावारस्सुवरि ठवइ, लीभवी, राजलक्ष्मीचिह्नम्-अर्जुनाभिधानं यत्पायडरस्वर्ण तन प्रत्यवस्तृता-पाच्छादितः पृष्ठदेशभागो यस्य तत्तथा ठवेत्ता गणिरयणं परामुसइ, वेढो० जाव छत्तरयणस्स पदव्यत्ययः प्राकृतत्वात् , तथैवेति विशेषणान्तरप्रारम्भे, | वस्थिभागसि ठवेइ, तस्स य अणतिवरं चारुरूवं सिलणि. मायमानं तत्कालमातमित्यर्थः यसपनीयं तस्य पस्तेन. ! हिअस्थमंतमेतसालिनवमोहममुग्गमासतिलकुलत्थसद्विगपरिगतं-परिवेष्टितं. चतुलपि प्रान्तेषु रक्कसुवर्णपट्टा योः । निष्फावचणगकोहलकोत्थुभरिकंगुवरगरालगणेमधम्मावजिताः सन्तीति, पदव्यत्ययः पूर्ववत् । अत एवाधिकसश्री. के शारदः-शरस्कालसत्को रजनिकर:-चन्द्रस्तद्विमलं रणहारिअगअलगमूलगहलिदलाउमत उसतुंवकालिंगकवि. निर्मल प्रतिपूर्णचन्द्रमण्डलसमानरूपं ततो विशेषणसमासः, ढवअंविलिनसम्वणिकायए सुकुसले गाहावइरयणे ति नरेन्द्रर-प्रस्तावा भरतस्तस्य व्यायामः-निर्यक्प्रसारि. । सम्बजणवीसुप्रगुणे । तए णं से गाहावइरयणे भरहतोभयबाहुप्रमाणो मानविशेषस्तेन प्रमाणेन प्रकृया-स्व. भावेन विस्तृतं, यचक्रिपरामृष्ट साधिकद्वादशयोजनानि स रखा तस्विसप्पइएणमिफाइम्रपामाणं सध्यघमाणं विस्तृणाति तदस्य कारणिको विस्तार इति सूचितं, कुमुः। अणेगाई कुंभसहस्साई उवट्ठवेति, तए णं से भरहे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500 1501 1502 1503 1504 1505 1506 1507 1508 1509 1510 1511 1512 1513 1514 1515 1516 1517 1518 1519 1520 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652