Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1488
________________ अभिधानराजेन्द्रः। प्राच्यापाच्याभ्यां गिरिणा-बैनाढयेनोत्तरवर्तिना कृता या हाणुपुब्बीए संपट्टिा , तयणंतरं च बत्तीस रायबरसमर्यादा-क्षेत्रविभागस्तया सह वर्तते यत्तत्तथा. अथ सुषेणा इस्मा अहाणुपुबीए संपट्टिा , तयणंतरं च णं सेणावइ. यच्चके तदाह-'तए णं' इत्यादि , तत:-स्वाम्याशपत्य नन्तरं सुषेणस्तं निष्कुटं साधयतीत्यादि, तदेव पूर्ववर्णित रयणे पुरो अहाणुपुबीए संपट्टिए, एवं गाहावास्यमे दाक्षिणात्यसिन्धुनिष्कुटवर्णितं भणितव्यम् , कियत्पर्यन्त | बद्धाग्यणे पुरोहिअरयणे , तयणंतरं च णं इस्थिरयणे मित्याह-यावनिकुटं साधयित्वा तामाप्तिका प्रत्यर्पयति. पुरो प्रहाणुपुबीएजाव तयणं नरं च णं बचीसं उमुकल्लाप्रतिविमृशे यावद् भोगभोगान् भुजानो विहरति । अथ णिया सहस्सा पुरो प्रहाणुपुब्बीए.जाव तयणंतरं च णं साधिनाखरडपट्खण्डे भरते सति यच्चक्रमुपचक्रमे तदा. बत्तीस जणवयकल्लाणियासहस्सा पुरो प्रहाणुपुवीए -'तपणं' इत्यादि, ततो-गङ्गादक्षिणनिष्कुटविजयानन्तरं तद् दिव्यं चक्ररत्नम् अन्यदा कदाचिदायुधगृहात् प्रतिनि तयणतरं च णं बत्तीसं बत्तीसइबद्धा णाडगसहस्सा पुरा कामति, विशेषणेकदेशा अत्राशेषविशेषणस्मारणार्थ, तेना. अहाणुपुबीए जाव तयणंतरं च णं तिमि सट्टा मूत्रसया न्तरिक्षप्रतिपन्नं यक्षसहस्रसम्पग्वृितं दिव्यत्रुटितसनिनादे पुरो प्रहाणुपुबीए जाव तयणंतरं च णं अट्ठारस सेखिनाऽऽपूरयदि वाम्बरतलं विजयस्कन्धावारनिवेशं मामध्ये न-विजयस्कन्धावारस्य मध्य भागेन निर्गच्छति, दक्षिणप. प्पणीयो पुरमोजाव तयणंतरं च णं चउरासीई प्राससश्चिमां दिशि-नैऋती विदिशं प्रति विनितां राजधानी यसहसा पुरोनाव तयणं तरं च णं चउरासीई हत्यिसयलक्षाकृत्याभिमुखं प्रयातं चाप्यभवत् । अयं भावः-खराड. सहस्सा पुरमओ अहाणुपुन्नीए जाव तयणंतरं च णं छपउई प्रपातगुहाऽऽसनस्कन्धावारनिवेशा विनीतां जिगमिषो३. मणुस्सकोडीओ पुरो प्रहाणुपुबीए संपट्टिा, तयणं. यभिमुखगमनं लाघवायेति भावः, अथाभिविनीतं प्रस्थिते चक्रे भरतः किं चक्रे इत्याह-'तए णं' इत्यादि , ततः तरं च णं बहवे राईसरतलवर जाव सत्यवाहप्पभिईओ चक्रप्रस्थानादनन्तरं स भरतो राजा नदिव्यं चक्ररत्नमिन्या- पुरो प्रहाणुपुत्रीए संपट्टिा तयणतरं च णं वह अदि यावत्पश्यति. दृष्ट्वा च हतुष्टाऽऽदिविशेषणः कौटुम्बिक सिग्गाहा लडिग्गाहा कुंतग्गाहा चावग्गाहा चामरपुरुषान् शब्दयति, शब्दयित्वा चैवमवादीत्-क्षिप्रमेव भो ग्गाहा पासग्गाहा फलगरगाहा परसुग्गाहा पात्य. देवानुप्रिया! भाभिषेक्यं, यावत्करणात् हस्तिरनं प्रतिक यग्गाहा बीणग्गाहा कूअग्गाहा हडप्फग्गाहा दीविस्पयत, सेना सन्नायत, ते च सर्व कुर्वन्ति, प्राज्ञां च प्रत्यर्पयन्ति । अगाहा सहि सरहिं रूबेहि, एवं वेसेहिं चिंधहि निश्राप्रयोक्लमेवाथै दिग्विजयकालाऽऽद्यधिकार्थविवक्षया एहि सएहिं २ वत्येहिं पुरओ अहाणुपुबीए संपत्थिा , विस्तरवाचनया चाऽऽह तयणंतरं च णं बहवे दंडिओ मुंडिणो सिंहडिणो जडिणो तरण से भरहे राया अजिअरजो णिज्जि असत्तू उप्प पिच्छिणो हासकारगा खेडकारगा. दवकारगा चाडुकारगा लसमत्तरयणे चक्करयणप्पहाणे णवणिहिबई समिद्धकोसे । कंदप्पिा कुकुइया मोहरिया गायंताय दीवंता य(वायंता) बत्तीसरायवरसहस्साणुायपग्गे सट्ठीए वरिससहस्सहिं नञ्चता य हसंता य रमंता य कीलंता य सासेंता य साकेवलकप्प भरहं वासं भोयवेइ, प्रोप्रवेत्ता कोमुंबियपुरिसे बता य जावेंता य रावेता य सोमेंता य सोभावेंता यासदावइ, सदाविता एवं बयासी-खियामेव भो देवाणप्पिा ! भाभिसकं हस्थिरयणं हयगयरह तहेव अंजण लोअंता य जयजयसई च पउंजमाणा पुरओ अहाणुपुगिरिकूडसमिभं गयवई णरवई दुरुढे । तए णं तस्स भ बीए संपढिना एवं उपचाइअगमेणं जाव तस्स रसो रहस्स राठो आभिसेकं हस्थिरयणं दुरूढस्स समाणस्स पुरी महासा पासधारा उभो पासिं णागाणागधरा इमे अट्ठमंगलगा पुरो प्रहाणुपुवीए संपट्टिा, तंज- पिट्टओ रहा रहसंगेल्ली अहाणुपुब्बीए संपट्टिा इति । हा-सात्थि असिरिवच्छ जाव दप्पणे, तयणंतरं च णं तए णं से भरहाहिवे णरिंदे हारोत्यए सुकयरइअवच्छे० पुल कलसभिंगार दिना य छत्तपहागा जाव संपट्टिा, जाव अमरवइममिभाए इद्धीए पहिकित्ती चक्करयाणतयणंतर च वेरुलिअभिसंतविमलदंड जाव अहाणपुचीदेसिश्रमग्गे अणेगरायवरसहस्साणुायमग्गे जाव समुए संपट्टि, तयणं तरं च णं सत्त एगिदिश्रयणा पुरो एरवभूअं पिव करेमाणे २ सन्धिद्धीए सम्बज्जुईए. जाव अहाणुपुत्रीए संपत्थिया, तं जहा-चक्करयणे १ छत्तरयणे णिग्योसणाइयरवेणं गामागरणगरखेडकबडमडंब जाव २ चम्मर यगणे ३ दंढरयणे ४ असिरयणे ५ मणिरयणे ६ | जो अणंतरित्राहिं सहीहिं बसपाणे २ जेणेव विणीमा कागणिरयणे ७ तयणंतरं च णं णव महाणि हिश्रो पुर. रायहाणी तेणेव उवागच्छा, उवागच्छित्ता विखीपाए श्रो प्रहाणपुच्चीए संपटिया । तं जहा-णेसप्पे पंड्डयएक- रायहाणीए अदूरसामंते दुवालसजोअणायाम णवजोयण. जाव संखे, तयखंतरं च यं सोजस देवसहस्सा पुरो - वित्थिमं . जाव खंधावारणिवेसं करेइ, करेता Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500 1501 1502 1503 1504 1505 1506 1507 1508 1509 1510 1511 1512 1513 1514 1515 1516 1517 1518 1519 1520 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652