________________
अभिधानराजेन्द्रः। प्राच्यापाच्याभ्यां गिरिणा-बैनाढयेनोत्तरवर्तिना कृता या हाणुपुब्बीए संपट्टिा , तयणंतरं च बत्तीस रायबरसमर्यादा-क्षेत्रविभागस्तया सह वर्तते यत्तत्तथा. अथ सुषेणा
इस्मा अहाणुपुबीए संपट्टिा , तयणंतरं च णं सेणावइ. यच्चके तदाह-'तए णं' इत्यादि , तत:-स्वाम्याशपत्य नन्तरं सुषेणस्तं निष्कुटं साधयतीत्यादि, तदेव पूर्ववर्णित
रयणे पुरो अहाणुपुबीए संपट्टिए, एवं गाहावास्यमे दाक्षिणात्यसिन्धुनिष्कुटवर्णितं भणितव्यम् , कियत्पर्यन्त | बद्धाग्यणे पुरोहिअरयणे , तयणंतरं च णं इस्थिरयणे मित्याह-यावनिकुटं साधयित्वा तामाप्तिका प्रत्यर्पयति. पुरो प्रहाणुपुबीएजाव तयणं नरं च णं बचीसं उमुकल्लाप्रतिविमृशे यावद् भोगभोगान् भुजानो विहरति । अथ
णिया सहस्सा पुरो प्रहाणुपुब्बीए.जाव तयणंतरं च णं साधिनाखरडपट्खण्डे भरते सति यच्चक्रमुपचक्रमे तदा.
बत्तीस जणवयकल्लाणियासहस्सा पुरो प्रहाणुपुवीए -'तपणं' इत्यादि, ततो-गङ्गादक्षिणनिष्कुटविजयानन्तरं तद् दिव्यं चक्ररत्नम् अन्यदा कदाचिदायुधगृहात् प्रतिनि
तयणतरं च णं बत्तीसं बत्तीसइबद्धा णाडगसहस्सा पुरा कामति, विशेषणेकदेशा अत्राशेषविशेषणस्मारणार्थ, तेना. अहाणुपुबीए जाव तयणंतरं च णं तिमि सट्टा मूत्रसया न्तरिक्षप्रतिपन्नं यक्षसहस्रसम्पग्वृितं दिव्यत्रुटितसनिनादे
पुरो प्रहाणुपुबीए जाव तयणंतरं च णं अट्ठारस सेखिनाऽऽपूरयदि वाम्बरतलं विजयस्कन्धावारनिवेशं मामध्ये न-विजयस्कन्धावारस्य मध्य भागेन निर्गच्छति, दक्षिणप.
प्पणीयो पुरमोजाव तयणंतरं च णं चउरासीई प्राससश्चिमां दिशि-नैऋती विदिशं प्रति विनितां राजधानी
यसहसा पुरोनाव तयणं तरं च णं चउरासीई हत्यिसयलक्षाकृत्याभिमुखं प्रयातं चाप्यभवत् । अयं भावः-खराड. सहस्सा पुरमओ अहाणुपुन्नीए जाव तयणंतरं च णं छपउई प्रपातगुहाऽऽसनस्कन्धावारनिवेशा विनीतां जिगमिषो३.
मणुस्सकोडीओ पुरो प्रहाणुपुबीए संपट्टिा, तयणं. यभिमुखगमनं लाघवायेति भावः, अथाभिविनीतं प्रस्थिते चक्रे भरतः किं चक्रे इत्याह-'तए णं' इत्यादि , ततः
तरं च णं बहवे राईसरतलवर जाव सत्यवाहप्पभिईओ चक्रप्रस्थानादनन्तरं स भरतो राजा नदिव्यं चक्ररत्नमिन्या- पुरो प्रहाणुपुत्रीए संपट्टिा तयणतरं च णं वह अदि यावत्पश्यति. दृष्ट्वा च हतुष्टाऽऽदिविशेषणः कौटुम्बिक सिग्गाहा लडिग्गाहा कुंतग्गाहा चावग्गाहा चामरपुरुषान् शब्दयति, शब्दयित्वा चैवमवादीत्-क्षिप्रमेव भो
ग्गाहा पासग्गाहा फलगरगाहा परसुग्गाहा पात्य. देवानुप्रिया! भाभिषेक्यं, यावत्करणात् हस्तिरनं प्रतिक
यग्गाहा बीणग्गाहा कूअग्गाहा हडप्फग्गाहा दीविस्पयत, सेना सन्नायत, ते च सर्व कुर्वन्ति, प्राज्ञां च प्रत्यर्पयन्ति ।
अगाहा सहि सरहिं रूबेहि, एवं वेसेहिं चिंधहि निश्राप्रयोक्लमेवाथै दिग्विजयकालाऽऽद्यधिकार्थविवक्षया एहि सएहिं २ वत्येहिं पुरओ अहाणुपुबीए संपत्थिा , विस्तरवाचनया चाऽऽह
तयणंतरं च णं बहवे दंडिओ मुंडिणो सिंहडिणो जडिणो तरण से भरहे राया अजिअरजो णिज्जि असत्तू उप्प
पिच्छिणो हासकारगा खेडकारगा. दवकारगा चाडुकारगा लसमत्तरयणे चक्करयणप्पहाणे णवणिहिबई समिद्धकोसे ।
कंदप्पिा कुकुइया मोहरिया गायंताय दीवंता य(वायंता) बत्तीसरायवरसहस्साणुायपग्गे सट्ठीए वरिससहस्सहिं
नञ्चता य हसंता य रमंता य कीलंता य सासेंता य साकेवलकप्प भरहं वासं भोयवेइ, प्रोप्रवेत्ता कोमुंबियपुरिसे
बता य जावेंता य रावेता य सोमेंता य सोभावेंता यासदावइ, सदाविता एवं बयासी-खियामेव भो देवाणप्पिा ! भाभिसकं हस्थिरयणं हयगयरह तहेव अंजण
लोअंता य जयजयसई च पउंजमाणा पुरओ अहाणुपुगिरिकूडसमिभं गयवई णरवई दुरुढे । तए णं तस्स भ
बीए संपढिना एवं उपचाइअगमेणं जाव तस्स रसो रहस्स राठो आभिसेकं हस्थिरयणं दुरूढस्स समाणस्स
पुरी महासा पासधारा उभो पासिं णागाणागधरा इमे अट्ठमंगलगा पुरो प्रहाणुपुवीए संपट्टिा, तंज- पिट्टओ रहा रहसंगेल्ली अहाणुपुब्बीए संपट्टिा इति । हा-सात्थि असिरिवच्छ जाव दप्पणे, तयणंतरं च णं
तए णं से भरहाहिवे णरिंदे हारोत्यए सुकयरइअवच्छे० पुल कलसभिंगार दिना य छत्तपहागा जाव संपट्टिा, जाव अमरवइममिभाए इद्धीए पहिकित्ती चक्करयाणतयणंतर च वेरुलिअभिसंतविमलदंड जाव अहाणपुचीदेसिश्रमग्गे अणेगरायवरसहस्साणुायमग्गे जाव समुए संपट्टि, तयणं तरं च णं सत्त एगिदिश्रयणा पुरो एरवभूअं पिव करेमाणे २ सन्धिद्धीए सम्बज्जुईए. जाव अहाणुपुत्रीए संपत्थिया, तं जहा-चक्करयणे १ छत्तरयणे णिग्योसणाइयरवेणं गामागरणगरखेडकबडमडंब जाव २ चम्मर यगणे ३ दंढरयणे ४ असिरयणे ५ मणिरयणे ६ | जो अणंतरित्राहिं सहीहिं बसपाणे २ जेणेव विणीमा कागणिरयणे ७ तयणंतरं च णं णव महाणि हिश्रो पुर. रायहाणी तेणेव उवागच्छा, उवागच्छित्ता विखीपाए श्रो प्रहाणपुच्चीए संपटिया । तं जहा-णेसप्पे पंड्डयएक- रायहाणीए अदूरसामंते दुवालसजोअणायाम णवजोयण. जाव संखे, तयखंतरं च यं सोजस देवसहस्सा पुरो - वित्थिमं . जाव खंधावारणिवेसं करेइ, करेता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org