________________
अभिधानराजेन्द्रः।
भरह हहः, गृहं-भवनम् उपलक्षणात् खेटकर्बटादिग्रहः ॥१॥ अथ धर्मार्थकाममोक्ष लक्षण पुरुषार्थनिबद्धस्य, अथवा सं. द्वितीयनिधानवकव्यतामाह- गणिअस्स' इत्यादि, गणि. स्कृतप्राकृतारपभ्रंशसंकीर्णभाषानिबद्धस्य गद्यपद्यतस्य-सण्याप्रधानतया व्यवहर्तव्यस्य दीनाराऽऽदेनालि. रंगेय३चौर्णपदबद्धस्य वा उत्पत्तिः-निष्पत्तिस्तद्विकेराऽऽदेर्वाचशब्दात् परिच्छेद्यधनस्य मौक्तिकाऽऽदेरु पत्तिप्र. धिः , तत्राऽऽयं काव्यचतुष्क प्रतीतं , द्वितीयचतुष्के कारः,तथा मान-सेतिकाऽऽदि तद्विषयं यत्तदपि मानमेव धा- संस्कृतप्राकृते सुबोधे, अपभ्रंशः-तत्तद्देशेषु शुद्ध भाषितं, न्याऽऽदि मेयमिति भावः,तथा उन्मानं-तुलाकर्षाऽऽदि तद्विषयं सङ्कीर्णभाषा-शौरसेन्यादिः , तृतीय चतुकं गद्यम्-अच्छयत्तदप्युन्मानं खण्डगुडादि धरिमजातीयं धनमित्यर्थः,ततः दाबद्धं शस्त्रपरिक्षाऽध्ययनवत् , पा-छन्दोबद्धं विमुक्त्य. समाहारद्वन्धस्तस्य च यत्प्रमाणं लिङ्गविपरिणामेन तत्पा- ध्ययनयत् , गेयं-गन्धा रीत्या बद्धं गानयोग्य, चौर्ण-बा. गडुके भणितमिति सम्बन्धः, धान्यस्थ-शाल्याऽऽदे/जानां हुलकविधिबहुलं गमपाठबहुलं निपातबहुलं निपाताव्यय. च-बापयोग्यधान्यानामुत्पत्तिः प.एडु के निधी भणिता ॥२॥ बहुलं ब्रह्मवर्याध्ययनपदबत् . अत्र चेतरयोगद्यपद्यान्तभावे. अथ तृतीयनिधिस्वरूपं निरूप्यते-सव्वा पाभरण' इत्यादि, ऽपि यत्पृथगुपादानं तदानधर्माऽऽधेयधर्मविशिष्टतया विशे. सर्व प्राभरणविधिर्यः पुरुषाणां यश्च महिलानां तथाऽश्वानां पणविवक्षणार्थ , शो महानिधी , तथा त्रुटिताङ्गानां च हस्तिनां च स यौचित्येन पिङ्गलकनिधौ भणितः लिङ्गवि. तूर्याकाणां सर्वेषां वा तथातथावाद्यभेदभिन्नानामुत्पत्ति परिणामः प्राकृतशैलीभवः ॥ ३॥ अथ चतुर्थनिधिः-'रयणा. शङ्ख महानिधाविति ॥६॥ अथ नवनामपि निधीनां साधा. ' इत्यादि । रखानि चतुर्दशापि वराणि चक्रवर्तिनश्चक्राऽऽ. रणं स्वरूपमाह-'चक्क?' इत्यादि, प्रत्येकमटसु चक्रेषु दीनि सप्तैकेन्द्रियाणि सेनापत्यादीनि च सप्त पञ्चेन्द्रियाणि प्रतिष्ठान-अवस्थानम् येषां ते तथा, यत्र यत्र बाह्यन्ते तत्र सर्वरत्नाऽस्ये महानिधाबुत्पश्चन्ते, तदुत्पत्तिः तत्र व्यावर्यत तत्राटचक्रप्रतिष्ठिता एव वहन्ति , प्राकृतत्वादष्टशब्दस्य प. इत्यर्थः, अन्ये स्वेवमाहुः-उत्पद्यन्ते एतत्प्रभावात् स्फाति- रनिपातः , अष्टौ योजनानि उत्सेधः- उच्चैस्त्वं येषां ते त. मद्भवन्तीत्यर्थः॥४॥अथ पञ्चमो निधिः-' वत्थाण य' था, नव च योजनानीति गम्यते, विष्कम्भण-विस्तारेण न. इत्यादि, सर्वेषां वस्त्राणां च या उत्पत्तिस्तथा सर्वविभक्तीना। वयोजनविस्तारा इत्यर्थः, द्वादशयोजनदीर्घाः मंजूषावत्सं. वस्त्रगतसर्वरचनानां रङ्गानां च-मञ्जिष्ठाकृमिरागकुसुम्भा55. | स्थिताः , जाह्नव्या-गङ्गाया मुख यन समुद्रं गङ्गां प्रविश. दीनां 'धोव्याण य सि' सर्वेषां प्रकालनविधीनां च या नि. ति तत्र सन्तीत्यर्थः . " इत्यूचुस्ते वयं गङ्गा-मुखमागध. पत्तिः सर्वा एषा महापननिधौ ॥ ५॥ अथ षष्ठो निधिः- वासिनः । श्रागतास्त्वां महाभाग!, स्वद्भाग्येन वशीकृताः 'काले कालमाण' इत्यादि, कालनामनि निधौ कालज्ञानं. ॥१॥” इति त्रिषष्टीयचरित्रोक्तः, चक्रघुत्पत्तिकाले च भ. सकलज्योतिःशास्त्रानुबन्धि ज्ञान तथा जगति त्रयो वंशाः रतविजयानन्तरं चक्रिणा सह पातालमार्गेण भाग्यवत्पुरु. बंशः, प्रवाहः, पावलिका इत्येकार्थाः, तद्यथा-तीर्थङ्करवं. षाणां हि पदाधःस्थितयो निधय इति चक्रिपुरमनुयान्ति, शश्चक्रवर्तिवंशो बलदेववासुदेववंशश्च, तेषु विष्वपि बंशेषु तथा बडूर्यमणिमयानि कपटानि येषां ते तथा , मयप्र. यद्भाव्यं यच्च पुराणमतीतमुपलक्षणमेनद्वर्तमानं शुभाशुभं त्ययस्य वृत्या उतार्थता, कनकमयाः-सौवर्णाः विधिधर. तत्सर्वमत्रास्ति, तो महानिधितो नायत इत्यर्थः, शिल्प. नप्रतिपूर्णाः शशिसूरचक्राकाराणि लक्षणानि-चिहानिशतं-विज्ञानशतं घटलोहचित्रवस्त्रनापितशिल्यानां पश्चाना. येषां ते तथा, प्रथमाबहुवचन लोपः प्राकृतत्वात् , अनुरूपा मपि प्रत्येकं विंशतिभेदत्वात् कर्माणि च-कृषिवाणिज्याss. समा--प्रविषमा बदनोपपतिः-द्वारघटना येषां ते तथा, प. दीनि जघन्यमध्यमोत्कृष्टभेद भिन्नानि श्रीण्येतानि प्रजाया स्पोपमस्थितिका निधिसहरनामानः खलु , तत्र च निधि. हितकराणि निर्वाहाभ्युदय हेतुत्वात् एतत्सर्वमत्राभिधीयते पुते देवा येषां देवानां त एव निधयः प्रामासा-प्राथ. ॥६॥ अथ सप्तमी निधिः-'लोहस्स य' इत्यादि, लोहस्य याः, किंभूता:-अक्रया:-अक्रयणीयाः, किमर्थमित्याहच नानाविधस्योत्पत्तिर्भवति महाकाले निधौ, तत्र तदुत्प. आधिपत्याय प्राधिपत्यनिमित्तं , कोऽर्थः ?-तेषामाधिप तिराण्यायते इत्यर्थः, तथा रूप्यस्य सुवर्णस्य च मणीनां । त्यार्थी कश्चित्क्रयेण-मूल्यदानादिरूपेण तान् न लभते चन्द्रकान्ताजीनां मुक्तानां-मुक्काफलानां शिलानां-स्फाटि इति . किन्तु पूर्वसुचरितमहिम्न वेत्यर्थः । एते मब निधयः काऽऽदीनां प्रबालानां च सम्बन्धिनाम् पाकराणामुत्पत्तिर्भव प्रभूनधनरत्नसंचयसमृद्धाः ये भरताधिपानां-पट्खण्डमा ति,महाकाले निधाविति योगः॥७॥ अथाष्टमः-'जोहाण रतक्षेत्राधिपानां चक्रवर्तिनां वशमुपगच्छन्ति-वश्यतां या. य' इत्यादि योधानां-शूरपुरुषाणां, चशब्दात् कातराणा. न्ति पतेन वासुदेवानां चक्रवर्तित्वेऽप्येतद्विशेषणव्युदासः, मुत्पत्तिरभिधीयते, यथा योधत्वं कातरत्वं च जायते त. निधिप्रकरणे चात्रस्थानाङ्गप्रवचनसारोद्धारादिवृत्तिगता. थाऽत्राभिधीयते इत्यर्थः, तथा श्रावरणानां च-खेटका. नि बहूनि पाठान्तराणि अविस्तरभयादुपेक्ष्यैतत्सूत्राद. नां समाहानां वा प्रहरणानाम्-अस्यादीनां च सर्वा च यु. शप एव पाठो व्याख्यातः। अथ सिद्धनिधानो भरते.
नीतिः-व्यूहरचनाऽऽदिलक्षणा सर्वाऽपि च दराडेनोपलक्षि यच्चके तदाह- तए णं ' इत्यादि व्यक्तम् . तानीतिर्दण्डनीतिः-सामादिश्चतुर्विधा माणवकनाम्नि नि. अथ षट्खण्डदत्तदृष्टिभरतो यथोत्सहने तथाऽऽहधावभिधीयते, ततः प्रवर्तत इति भावः॥८॥ अथ नवमः- ' तए णं ' इत्यादि, इदमपि प्रायो व्यवं. नवरं 'पट्टविही णाडगविही' इत्यादि, सर्वोऽपि नृस्यविधिः- गङ्गाया महानद्याः पौरस्त्यं निषकुटमित्युक्ते उदीची. नाट्यकरणप्रकारः सर्वोऽपि च नाटकविधिः-अभिनेयप्र. नमपि स्यादिति द्वितीयमित्युक्तम , अवशिष्टन अस्यैव प्रा. बन्धप्रपञ्चनप्रकारः तथा चतुर्विधस्य काव्यस्य ग्रन्थस्थ. तापसाररवात् , गङ्गायाः पश्चिमतो बद्दन्त्याः सागराभ्यां
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org