________________
( १४६३) अभिधान राजेन्द्रः ।
भरह
' ने सप्पे १पंडुए २, पिंगलए सब्बर ४ महमे ५ । काले महाकाले ७, माणव महानिहीसंखे || १ | " "सम्म वेिसा, गामागरण गरपट्टणाखं च दो मुहमबाणं, खंधावारावणगिहाणं ॥ १ ॥ गणिस्स य उप्पत्ती, माणुम्माणस्स जं पमाणं च । धमरस य बीचण य, उपत्ती पंडुए भणिश्रा ॥ २॥ सव्वा श्राभरणविही, पुरिसाणं जा य होइ महिलाएं ।
साथी, पिंगलगाणद्दिम्पि सा भणिश्रा ॥ ३ ॥ राई सम्वरणे, चउदस वि वराई चक्कवहिस्स । उप्पनं ते एमिं दिखाई पंचिदिआई च ॥ ४ ॥ बत्थाय य उत्पत्ती, खिष्फती चैव सव्वभत्तीणं । रंगाण य धोव्वाण य, सव्वा एसा महापउमे ॥ ५ ॥ काले कालपाणं सव्त्रपुराणं चतिसु वि वंसेसु । सिप्स कम्पाणि श्र, तिष्ठि पयाए हियकराणि ॥ ६ ॥ लोहस्स य उप्पत्ती, होइ महाकालि आगराणं च । रुपस्स सुवास्स य, मणिमुत्तसिलप्पवालाणं ॥ ७ ॥ जोहाण य उप्पत्ती, आवस्थाणं च पहरणाय च । सव्वा य जुद्धई, माणव दंडणोई अ ॥ ८ ॥
वाडवी, कव्वस्त य चउव्विहस्स उप्पत्ती । संखे महामहिम्मी, तुडि अंगाणं च सव्वेसिं ॥६॥
पाणा, असेहा य णव य विक्खंभा । बारसदीहा मंजू - ससंठिया अहवीइ मुहे ।। १० । वेरुलिमणिकवाडा, कणगमया विविहरयण पडिपुला । ससिसूरचक्कलक्खण, अणुसमत्रयणोववत्ती या ॥ ११ ॥ पलिओडिया, णिहिसिरिणामा य तत्थ खलु देवा | जेसिं ते श्रवासा, किजा आदिवच्चा य ।। १२ ॥ एए व विहिरयणा, पभूयधणरयण संचयसमिद्धा । जे समुपगच्छंती, भरहाविव चकवडणं ।। १३ ॥ " तर गं से भरहे राया श्रट्टमभत्तंसि परिणममायंसि पोसहसा लाभ पडिणिक्खमइ, एवं मखणघरपत्रे सो० जाब सेपिसेखि सावया० जाव विहिरयणाणं भट्ठा हि महामहिमं करेइ, तए गं से भरडे राया हिग्यणाणं श्राहिश्रए महामहिपाए विव्वत्ताए समाणीए सुसेणं णावरयणं सदावे सहावेत्ता एवं बयासी- गच्छ गं भो देवाखुपिया ! गंगामदाखईए पुरच्छिमिल्लं शिक्खुडं दुच्चं पि संगंगासागरगिरिमेरागं समत्रिसमणिक्खुडाणि अ श्रवेहि, योभवेत्ता एश्रमाणचित्रं पच्चपिहिि तर गां से सुसेणे तं चेत्र पुव्ववपि भारिणश्रव्वं जाव श्रोत्रवित्ता तपातिनं पच्चप्पियर, पडिविसज्जेइ ०जात्र भोगोई जो विहरह |
शापनादिकं तदेव यम्मागधदेव साधनावसरे उक्तमिति, यावच्छब्दात्पौषधशालादर्भ संस्तारक संस्तरणाऽऽदि शेयं, निधिरज्ञानामप्रमभक्तं प्रगृह्णाति ततः स भरतो राजा पौधशालायां यावत्पदात् पोसहि' इत्यादिकम् 'एंगे अधी इत्यन्तं पदकदम्बकं प्राह्यं निधिरत्नानि मनसि कुर्वन् तिष्ठति, इत्थमनुतिष्ठतस्तस्य किं जातमित्याह - 'तस्स य' इत्यादि. तस्य- भरतस्य चशब्दोऽर्थान्तराऽऽरम्भे नव निधयः उपाग ता-उपस्थिता इत्यन्वयः किंभूताः ? - अपरिमितानि रक्ताभि उपलक्षणादनेकवर्णानि ज्ञानि येषु ते तथा इदं च विशेषणं त ममतापेक्षा बोध्यं यन्मते निधिष्वनन्तरमेव वक्ष्यमाणाः पदार्थाः साक्षादेवोत्पद्यन्ते इति श्रयमर्थः एतेषां मते नवसु निधिषु कल्पपुस्तकानि शाश्वतानि सन्ति तेषु च विश्वस्थितिरा ख्यायते, केषाञ्चित्तु मते कल्पपुस्तकप्रतिपाद्या अर्थाः सातादेव तत्रोत्पद्यन्ते इति, एनयोरपरमतापेक्षया 'अपरिमित ' इत्यादि विशेषणमिति, तथा ध्रुवास्तथाविधपुस्तक वैशिष्टय रूप स्वरूपस्या परिहाणेः अक्षयाः श्रवयविद्रव्यस्यापरिहाणेः श्रव्ययास्तदारम्भकप्रदेशापरिहाणेः अत्र प्रदेशापरिहाणियु क्तिः समय संवादिनी पद्म वरवेदिकाव्याख्यासमये निरूपितेति ततोऽवसेया अत्र पदद्वये मकारोऽलाकणिकः, ततः पदत्रयकर्मधारयः सदेवा अधिष्ठायकदेवकृत सानिध्या इति भावः । लोकोपचयङ्कराः अत्र "नवा खित्कदन्ते रात्रेः " ( श्रीसि० अ० ३ पा० २ सू० १२६ ) इति सूत्रे योगविभागेन व्याख्याने तीर्थकराऽऽदिशब्दवत् सा धुत्वं ज्ञेयं, यद्वा - देवनाग सुबह किंनरगणस्सम्भूश्रभावश्चिय, इत्यादिवदास्वादनुस्वारे लोकोपचयकराः-वृत्तिकल्पककपपुस्तकप्रतिपादनेन लोकानां पुष्टिकारकाः लोकविख्या तयशस्का इति अथ नामतस्तानुपदर्शयति - तद्यथेत्यु
"
|
पदर्शने नैसर्वस्य देवविशेवस्यायं नैसः एवमग्रेऽपि भाव्यम् अथ यत्र निधी यहाख्यायते तदाह- सध्ये' इस्यादि, सर्वनामनि निधौ निवेशा: -- स्थापनामि स्थापन विधयो ग्रामाऽऽदीनां गृहपर्यन्तानां व्याख्यायन्ते तत्र प्रामां वृष्यामृतः श्राकरो यत्र लवणाऽऽद्युत्पद्यते नगरं राजधानीपतनं रत्नयोनिद्रणमुखं जलस्थलनिर्गमप्रवेशं मडम्बम् - अ. नागान्त ग्रमरद्दितं स्कन्धावारः कटकम् भावो
|
Jain Education International
भरह तर से दिव्ये चकरणे अन्नया कयाइ आउहघरसालश्रो पडिणिक्खमइ, पडिणिक्खमित्ता अंत लिक्ख पडिवो जक्खसहस संपरिवुडे दिव्वतुडित्र जात्र अपूरेंते चेत्र विजयकखं धावारणित्रेसं मज्यंमज्झेणं गिगच्छ, दाहिणपञ्चच्छि दिसं वि रायहाणि अभिपुढे पयाए आदि होत्था । तर यं से भरडे राया जाव पासइ, पासिता हट्ट •जाव कोपुरिसे सदा सदावेता एवं बयासी खिप्यमेत्र ओ देवाणुविद्या ! श्रभिसेक्कं ०जाब पच्चप्पियंति । (सूत्रम् – ६६ )
'तपणं इत्यादि ततो-गुहानिर्गमानन्तरं स भरतो राजा गङ्गाया महानद्याः पश्चिमे कूले द्वादशयोजनाऽऽयामं न. वयोजनविस्तीर्णे, यावत्पदात् 'वरणगर सरिच्छं' इति ग्राह्यं. विजयस्कन्धावारनिवेशं करोति श्रवशिष्टं वर्द्धकिरत्नशब्दा
For Private Personal Use Only
www.jainelibrary.org