________________
(१५५४)
अभिधानराजेन्द्रः। ग्यारिममल्लदामकलावं सारयधवलम्भरययणिगरप्पगासं दानि-चन्द्रविकाशीनि तेषां खण्डं-वनं तद्ववलं राज्ञोदिवं छत्तरय महिवइस धरणिअलपुमाइंदो। तए ण
भरतस्य संचारिम त्ति' सञ्चरणशीलं जामं विमानम् प्रा. से दिन्वे छत्तरपणे भरहेणं रमा परामुढे समागणे खि
श्रयिणां सुखावहत्वात् सूरातपवातवृष्टयः प्रतीतास्ता.
सांये दोषास्तेषां क्षयकरं,यद्वा-सूगऽऽतपवातवृष्टीनां दोषा. प्पमेव दुवालस जोषणाई पवित्थरह साहिआई तिरिनं
ण व विषादिजन्यानां क्षयकरम् , एतच्छत्रच्छायसमाश्रि. (सूत्रम्-५६)
तानां हि विषाविदोषा अपि न प्रभवन्तीति विशेषः,तपोगु. 'तए वं' इत्यादि, ततो-दिव्यवर्षानन्तरं स भरतो राजा णैः-पूर्वजन्माऽऽचीर्णतपोगुणमहिना लम्धं भरतेनेति शेषः । स्वसैम्ये उतप्रकारण-सप्तरानिप्रमाणकालेन वर्ष वर्ष- अथ गाथावन्धेन विशेषणान्याह-विचित्रवारसूत्रकारप्रवृत्ते, तं-मेघवृष्टि जायमानां पश्यति, हा च चर्मरत्नं परामृ. अहतं न केनापि योधमन्येन रणे खण्डितमित्यर्थः,बहूनां गुणा. शति.पत्रावसराऽऽगतं चर्मरलवर्णकसूत्रमतिदिशन्नाह-'त.
नाम्-ऐश्वर्याऽऽदीनां दानं यस्य तत्तथा, ऋतूनां-हेमन्ताऽऽ. ए गं' इत्यादि कराव्यम् , अथेदं छत्ररत्न कीरशामिति
दीनां विपरीता,अथवा-प्रार्थत्वात् षष्ठवर्षे पश्चमी व्याख्यानेन जिज्ञासूनां तत्स्वरूपप्रकटनाया-'तपणं 'इत्यादि, तत
ऋतुभ्यो विपरीता उष्णतौं शीता शीतती उष्णा अत एवं इति प्रस्तावनाबाक्योपन्यासे, छत्ररत्नं महीपते:-भरतस्य कृतसुखा छाया यस्य, सूत्रे कान्तस्य परनिपातो ' जातिका. धरणितकस्य पूर्णचन्द्र इव पूर्णचन्द्रो वर्तते इति योगः,
लसुस्वाऽऽदेवा' (श्रीसिद्ध००३ पा०१-सू० १५२) इत्यनेकिंविशिष्टं ?-गवनवतिलहरप्रमाणाभिः काञ्चनमयशलाका.
| न विकल्पविधानात् , छत्रेषु रत्नम्-उत्कृष्टं प्रधानं छत्रगुणो. भिः परिमरिहतं महाधं-बहुमूल्यम् अथवा-महान-चक्रवर्ती पेतत्वात् , सुदुर्लभमापपुण्यानामिति, प्रमाणराशा-स्वस्वका सस्य ई-योग्यम् अयोध्यम् अयोधनीयम् अस्मिन् रहेन हि लोचितशरीरप्रमाणोपेतराज्ञाम् अष्टसहस्रलक्षणलक्षितत्वात् प्रतिभटानां शस्नमुत्तिष्ठते इति भावः, निर्बणः-छिद्रग्रन्थ्याs. प्रमाणीभूतराक्षां वा-पद्खण्डाधिपत्वेन सर्वराजसम्मतत्वा. दिदोषरहितः सुप्रशस्तो लक्षणोपेतत्वात् विशिष्टलष्टः अति.
त्, एतेन वासुदेवाऽऽदिव्युदासस्तेषां त्रिखण्डभोक्तृत्वात् , मनोशः अथवा-विशिष्ठः-अतिभारतया एकदण्डेन दुर्वहत्वा
चक्रवर्तिनां तपोगुणानां-सुचरितविंशवाणां फलानाम् एक त् प्रतिदण्डसहितः शश्व यो लपः काश्चनमयः सुपुष्टोऽ. देशभागरूपं . सूत्रे क्लीवलिङ्गनिर्देशः प्राकृतत्वात् , कोऽर्थः?. तिभारसहत्वात् दण्डो यत्र तत्तथा, मृदु-सुकुमाल घृष्ट चक्राधिपपूर्वार्जिततपसां फलं-सर्वस्वं नवनिधानचतुईशमृष्टत्वात् राजतं-रूप्यसम्बन्धि वृत्तं लटं यदरविन्दं तस्य
रत्नाऽऽदिषु विभक्त, तेन तदेकदेशभूतमिदं छत्ररत्नं विमा. कर्णिका-बोजकांशस्तेन समान वतत्वावृतत्वाच्च रूपम् नवासेऽपि-देवत्वेऽपि दुर्लभतरं,तत्र चक्रवर्तित्वस्यासम्भवा. आकारो यस्य तसथा, बस्तिप्रदेशो नाम छत्रमध्यभाग- त् , 'धग्घारित्ति' प्रलम्बितो लम्बनयाऽवलम्बितो माल्य वर्ती दण्डप्रक्षेपस्थानरूपस्तन, 'चः समुच्चये, पञ्जरेण. दाम्नां म्पमालानां कलापः-समूहो यत्र तत्तथा, समन्ततः पाराऽऽकारेण पिराजितं, विविधाभिर्भक्तिभिः-विच्छित्तिभी पुष्पमालावेष्टितमिति भावः, शारदानि-शरत्कालभाषीनि रचनाप्रकारैश्चित्रं-चित्रकर्म यत्र तत्तथा , एतदेव विशि- धवलान्यभ्राणि-वाईलानि शारदश्व रजनिकर:-चन्द्रः तदा प्याऽऽह-मणया-प्राग्व्यावर्णितस्वरूपाः मुक्कामवाले प्रतीते, प्रकाशो---भास्वरत्वजनित उद्योतो यस्य तसथा, दि. तप्तं मूषोत्तीर्ण यत्तपनीयं-रक्कसुवर्ण पञ्चवर्णिकानि , सूत्रे व्यं-सहस्रदेवाधिष्टितं शेषपदयोजना प्राक कृतैवास्ति । मत्यर्थीय इकप्रत्ययः, धौतानि शाणोत्तारेण दीप्तिमन्ति का अथ प्रकृतम्-'तए णं' इत्यादि, ततस्तहिव्यं छत्ररत्नं तानि रत्नानि प्राग्व्यावर्णितस्वरूपाणि तैः रचितानि रू. भरतेन राशा परामृष्टं-स्पृष्ठं सक्षिप्रमेव चर्मरत्नवत् पाणि-पूर्णकलशाऽऽदिमङ्गल्यवस्तूनामाकारा यत्र तत्तथा ,
द्वादश योजनानि साधिकानि तिर्यक प्रविस्तृणाति, साधिकपदव्यत्ययः प्राकृतत्वात् तथा रत्नानां मरीचिसमर्पणा-स. स्वं चात्र परिपूर्णचर्मरत्नपिधायकत्वेन, अन्यथा किरातकृत. मारचना तस्यां कस्पकरा-विधिकारिणः परिकर्मकारिण वृत्युपद्रवः स्वसैन्यस्थ दुर्वारः स्यादिति । इत्यर्थः, तैरनुसम्प्रदायक्रमं रजिनं, यथोचितस्थानं रणदा. अथ छत्ररत्नप्रबिस्तरणानन्तरं यच्चके तदाहमात् , मकारोऽलाक्षणिकः स्वाथें इलेकौ प्रत्ययौ प्राकृतशै.
तएणं से भरहे राया छत्तरयणं खंधावारस्सुवरि ठवइ, लीभवी, राजलक्ष्मीचिह्नम्-अर्जुनाभिधानं यत्पायडरस्वर्ण तन प्रत्यवस्तृता-पाच्छादितः पृष्ठदेशभागो यस्य तत्तथा
ठवेत्ता गणिरयणं परामुसइ, वेढो० जाव छत्तरयणस्स पदव्यत्ययः प्राकृतत्वात् , तथैवेति विशेषणान्तरप्रारम्भे,
| वस्थिभागसि ठवेइ, तस्स य अणतिवरं चारुरूवं सिलणि. मायमानं तत्कालमातमित्यर्थः यसपनीयं तस्य पस्तेन. ! हिअस्थमंतमेतसालिनवमोहममुग्गमासतिलकुलत्थसद्विगपरिगतं-परिवेष्टितं. चतुलपि प्रान्तेषु रक्कसुवर्णपट्टा योः ।
निष्फावचणगकोहलकोत्थुभरिकंगुवरगरालगणेमधम्मावजिताः सन्तीति, पदव्यत्ययः पूर्ववत् । अत एवाधिकसश्री. के शारदः-शरस्कालसत्को रजनिकर:-चन्द्रस्तद्विमलं
रणहारिअगअलगमूलगहलिदलाउमत उसतुंवकालिंगकवि. निर्मल प्रतिपूर्णचन्द्रमण्डलसमानरूपं ततो विशेषणसमासः, ढवअंविलिनसम्वणिकायए सुकुसले गाहावइरयणे ति नरेन्द्रर-प्रस्तावा भरतस्तस्य व्यायामः-निर्यक्प्रसारि.
। सम्बजणवीसुप्रगुणे । तए णं से गाहावइरयणे भरहतोभयबाहुप्रमाणो मानविशेषस्तेन प्रमाणेन प्रकृया-स्व. भावेन विस्तृतं, यचक्रिपरामृष्ट साधिकद्वादशयोजनानि स रखा तस्विसप्पइएणमिफाइम्रपामाणं सध्यघमाणं विस्तृणाति तदस्य कारणिको विस्तार इति सूचितं, कुमुः। अणेगाई कुंभसहस्साई उवट्ठवेति, तए णं से भरहे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org