________________
२००४) अभिधानराजेन्द्र।
भरह स्माद्वैतात्य उत्तरस्यां दिशि वर्तते इत्यर्थः, तं संश्रिताः- भोजनोत्तरकाले पागतः सन् उपवेशनस्थाने इति गम्यम् । तदुत्पत्तिकायां स्थिताश्च म्लेच्छजातीबहुप्रकाराः उक्तम्पति. अत्र यावत्पदादिदं दृश्यम्-'आयंते चोक्खे परमसुईभूए' रिला इत्यर्थः, अत्र सूत्रे कचिद् विभक्तिव्यत्ययः प्राकृतत्वात्. इति , अत्र व्याख्या-प्राचान्त:-शुद्धोदकयोगेन कृतहदक्षिणापरेण-नैर्भूतकोणेन यावत् सिन्धुसागरान्त इति- स्तमुखशौच चोक्षा-लेपसिक्थाऽऽद्यपनयनेन अत एव पर. सिन्धुनदीसङ्गतः सागरः सिन्धुसागरः, मध्यपदलोपे साधुः. मशुचीभूतः-अत्यथे पावनीभूतः, वंच पदयं योजनायाः स एवान्त:-पर्यवसानं तावदवधि इत्याशयः, सर्वप्रवरं क. | क्रमप्राधान्येन 'भुत्तुरागए समाणे' इति पदात् पूर्व योज्यम्, छंच-कच्छदेशं 'श्रीअवेऊण त्ति' साधयित्वा स्वाधीनं इत्यमेव शिष्टजनक्रमस्य दृश्यमानत्वात् , अन्यथा भुक्त्युत्ता कृत्वा प्रतिनिवृत्ता-पश्चाद्वलितो बहुसमरमणीये च भूमिभागे रकाले आचमनाऽऽदिकं पामराणामिव जुगुप्सापात्रं स्यात्, सस्य कच्छदेशस्य सुखेन निषण्णः-सुस्थस्तस्थौ, स सुषेण पुनः सेनापति विशिनष्टि-सरसेन गोशीर्षचन्दनेनाक्षिताःइति प्रकरणालभ्यते, ततः किं जातमित्याह-'ताहे ते जण. सिक्ताः गात्रे शरीरे भवा गात्रा:-शरीरावयवा वक्षःप्रभृतयो बयाण' इत्यादि . (तहि) तस्मिन् काले ते इति-तच्छब्दस्यो यत्र तदेवंविधं शरीरं यस्य स तथा, अत्र यच्चन्दनेन से. तरवाक्ये 'सब्वे घेत्तूण' इत्यत्र योजनीयत्वेन व्यवहितः चनमुक्तं तन्मार्गश्रमोत्थवपुस्तापव्य पोहाय , सिक्तं हि च. सम्बन्ध आर्षस्वात्. जनपदानां-देशानां नगराणां पत्तनानां न्दनमलितापविरहितत्वादतिशीतलस्पर्श भवतीति, ( उ. च प्रतीतानां ये च तर्हि' तत्र निष्कुटे स्वामिका:-चक्र. पि) उपरि प्रासादवरस्य सूत्रे च लुप्तविभक्तिकतया नि. पर्तिसुषेण सेनान्योरपेक्षया अल्पर्द्धिकत्वेनाशातस्वामिन देश आर्षत्वात गतः-प्राप्तः स्फटद्भिरिव-अतिरभलाऽऽस्फा. स्यज्ञाता कमत्ययः , ये च प्रभूता-बहर आकराः स्व लनवशाद्विदल द्भिरिव मृदङ्गानां मई लानां मस्तकानीव म.
ऽऽद्युत्पत्तिभुवस्तेषां पतयः मण्डलपतयो-देशकार्यनि. स्तकानि-उपरितनभागा उभयपार्थे चोपनद्धपुटानीति तैयुक्ताः पत्तनपतयश्च, ते गृहीत्वा प्राभृतानि-उपायनानि रुपनृत्यमान इत्यादि योज्यं, अत्र करणे तृतीया, तथा द्वात्रि. श्राभरणानि-अङ्गपरिधेयानि भूषणानि-उपानपरिधेयानि शताऽभिनेतन्यप्रकारैः राजप्रश्नीयोपाङ्गसूत्र विवृतेः पात्रैर्वा रत्नानि च वस्त्राणि च महापाणि च-बहुमूल्यानि अन्य बझैः-उपसम्पनैर्नाटकैः प्रतीतैर्वरतरुणीभिः-सुभगाभिःउच यद्वरिष्ठं-प्रधानं वस्तु हस्तिरथाऽऽदिकं राजाह-राजमा. श्रीभिः भूभुजङ्गरागेषु परममोहनत्वेन तासामेषोपयोगात् भृतयोग्यं यच्च पष्टव्यम्-अभिलषणीयम् एतत्सर्व पूर्वोक्तं से. सम्प्रयुक्तः-प्रारब्धैरुपनृत्यमानो-नृत्य विषयीक्रियमाणस्तद. नापतेरुपनयन्ति-उपढीकयन्ति मस्तककृताञ्जलिपुटाः त. भिनयपुरस्सरं नर्तनात्, उपगीयमानस्तद्गुणगानात्, उपलतस्ते किं कृतवन्त इत्याह-'पुणरवि' ते-तत्रत्य स्वामि
भ्यमानस्तदीप्सितार्थसम्पादनात् , महता इति विशेषणं भः प्राभृतोपनयनोसरकाले प्रकृताञ्जलिपरित्यागानिवर्त.
प्राग्वत् इष्टान्-इच्छाविषयीकृतान् शब्दस्पर्शरसरूपगन्धा. नावसरे पुनरपि मस्तकेजलिं कृत्वा प्रणता-नम्रस्वमुपाग.
न् पश्चविधान् मानुष्य कान्-मनुध्यसम्बन्धिनः कामभोगा. ताः यूयमस्माकमत्र स्वामिनः, प्राकृतत्वात् स्वार्थे कप्रत्ययः,
नू-कामांश्च भोगांश्च इति प्राप्तसंशकान् , तत्र शब्दरूपे तेन देवतामिव शरणागताः स्मो वयं युष्माकं विषय.
कामौ स्पर्शरसगन्धा भोगा इति समयपरिभाषा, भुजानः-. चासिन इति विजयसूचकं वचो जल्पन्तः सेनापतिना या
अनुभवन् विहरतीति । थाई-यथौचित्येन स्थापिता:-नगराऽद्याधिपत्यादिपूर्वकायें.
अथ तमिस्रागुहाद्वारोद्घाटनायोपक्रमतेबुनियोजिताः पूजिता वस्त्राऽऽदिभिः विसर्जिना:-स्वस्थान गमनायानुभाता:-निवृत्ताः-प्रत्यावृत्ताः सन्तः स्वकानि नि.
तए णं से भरहे राया अप्पया कयाई मुसेणं सेणावई जानि नगराणि पत्तनानि चानुपविष्टाः । विसर्जनानन्तरं
सद्दावेइ, सहावेत्ता एवं बयासी--गच्छ णं खिप्पामेत्र सेनापतिर्यच्चकार तदाह-ताहे सेणावई' इत्यादि, तस्मि भो देवाणुपिया ! तिमिसगुहाए दाहिणिल्लस्स दुवारनकाले सेनापतिः सविनयोऽन्ततस्वामिभक्तिको गृहीत्वा
स कबाडे विहाडहि , विहाडेत्ता मम एअमागात्तिभं माभृतानि श्राभरणानि भूषणानि रत्नानि च पुनरपि तां सि
पच्चप्पिणाहि त्ति , तए णं से सुसेणे सेणाबई भरहेणं धुनामधेयां महानदीमुत्तीर्णः,'अणहशब्दोऽक्षतपर्यायो देश्यस्तेनाणहम्-अक्षतं कचिदप्यखरिडतं शासनम्-पाशा बलं च
| रमा एवं वुले समाणे हतचित्तमाणंदिए . जाव करयस्य स तथा तथैव यथा यथा स्वयं साधयामारा पा तथा रयलपरियहि सिरसावत् मत्थए अंजलि कहा जाव भरतस्य राज्ञो निवेदयति निवेनविना प्राभृतानि अर्पः पडिसणेइ , पडिसुणित्ता भरहस्स रणो अंतियामो यित्वा च अत्र स्थित इति गम्यम् , अन्यथा क्त्वान्तपदेन
पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव सए आसहसतिने स्यात् । ततः प्रभुगा सत्कारितो बनाऽऽदिभिः सन्मानितो बहुमान रचनाऽऽदिभिः सहर्षः प्राप्तप्रभुसत्कार.
वासे जेणेव पोसहसाला तेणेव उवागच्छइ, उवागच्छित्ता स्वात् विसृष्टः-स्वस्थानगमनार्थमनुशातः स्वकं-निजं प. दम्भसंथारगं संथरइ. जाव कययालस्स देवस्स अट्टमटमण्डपं-दिव्यपटकृतमडपं मध्य पदलोपी समासः, पटमण्ड- भत्तं पगिएहड, पोसहसालाए पोसहिए बंभयारी • जाव पोपलक्षितं प्रासादं वा अतिगत:-प्राविशत् , अथ स्वका.
अट्ठमभत्तसि परिणममाणसि पोसहसालाओ पडिणिपासप्रविरो यथा सुषेणो बिललास तथा चा35-'तते णं' इत्यादि ततः स सुषेणः सेनापतिः । या त्यादि क्खम, पडिमिक्खमित्ता जेणेव मजणघरे तेणेव उमान्यत् , जिमितो-भुक्रवान् राजभोजन विधिना भुक्त्युलर बागच्छइ, उवागच्छित्ता एहाए कयवलिकम्मे कयको
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only