________________
(१४४५) भरह
अभिधानराजेन्द्र:। उममंगलपायच्छित्ते सुद्धप्पावेसाई मंगलाई वत्थाई प- वाडे विहाडेइ,विहाडेता जेणेव मरहे गया तेणेव उवागच्छवरपरिहिए अप्पमहग्घाभरणालंकियसरीरे धृवपुफ्फगंध- इउवागच्छिताजाव भरहं रायं करयलपरिग्महिनं जगणं मलहत्थगए मजणघरानो पडिणिक्खमड, पडिणिक्वमि- | विजएणं बद्धावेइ , बद्धावेत्ता एवं बयासी-बिहाडिमा णं ता जेणेव तिमिसगुहाए दाहिमिलस्स दुवारस कवा- देवाणुप्पिमा! तिमिसगुहाए दाहिणिलस्स दुवारस्स कबाहा तेणेच पहारेस्थ ममणाए, तए णं तस्स सुसेण | डा एमां देवाणुप्पिमाणं पि णिवेएमो, पिमं भे भवउ, स्स सेणावइस्स बहवे राईसरतलवरमादंविधजाव स- तए णं से भरहे राया सुसेणस्स सेणावइस्स अंतिए ए. स्थवाहप्पभियो अप्पेगइमा उप्पलहत्थगया . जाव अमहं सोचा निसम्म हटतुट्ठचित्तमाणदिए जाय हिभए सुसेणं सेणावई पिट्टओ पिटुमो अणुगच्छति , तए णं सुसेण सेणावई सकारेइ, सम्माणेड,सकारिता सम्पाणिसा तस्स सुसणस्स सेणावइस्स बहईओ खुजाओ चिला- कोडुविभपुरिसे सहावेइ, सहावित्ता एवं बयासी-खिप्पामेष इमामो . जाव इंगिमचिंतिअपस्थिप्रविमाणिमाउ णि- भो देवाणुप्पिमा ! भाभिसेक हत्थिरयणं पढिकप्पेह, हयउणकुसलामो विणीपात्रो अपेगमाओ कलसहत्थगया- गयरहपवर तहेव जाव अंजणगिरिकूडसमिभं गयवरं परव. प्रो जाव अणुगच्छंतीति । तए ण से मुसेणे सेणाई ई दुरूढे । (सूत्रम्-५३) सब्बिड्डीए सबजुई • जाव बिग्घोसणाइएणं जेणेव ति- 'तपणं से भरहे राया अमया' इत्यादि , एतच निगद. मिसगुहाए दाहिणि लस्स दुवारस्स कबाडा तेणेव उवा- सिद्ध, सम्बन्धसन्तत्यम्युच्छित्यर्थ संस्कारमात्रेण विवियते, गच्छद, उवागच्छित्ता आलोए पणामं करेइ, करिता लो.
ततः स भरतो राजा अन्यदा कदाचित् सुषेणं सेनापति श.
ब्दयति-प्राकारयति, शम्नयित्वा चैवमवादीत्-गच्छ क्षि. महत्थगं परामुसइ, परामुसिता तिमिसगुहाए दाहिणि
प्रमेव भो देवानुप्रिय! तमिस्रागुहाया दाक्षिणात्यस्य द्वारस्य खस्स दुवारस्स कवाडे लोमहत्येणं पमआइ, पमजि- कपाटौ विघाटय-सम्बद्धा वियोजय उद्धाटयेति यावत् , त्ता दिव्वाए उदगधाराए अब्भुक्खेइ, अमुक्खित्ता स
ममैतामाक्षप्तिकां प्रत्यर्पय, 'तपणं' इत्यादि, अन भरना. रसेयं गोसीसचंदणेणं पंचंगुलितले चच्चए दलइ, दलि.
अशाप्रतिश्रवणाऽऽदिकं मजन गृहप्रतिनिष्क्रमणान्तं प्राग्य
व्याख्येयं, नवरं यौव तमिस्रागुहाया दाक्षिणात्यस्य द्वार. ता अग्गेहिं वरेहिं गंधहि म मल्लेहि म अचिणेह, अ
स्य कपाटो तत्रैव गमनाय प्रधारितवान् -गमनसङ्कल्पमकचिणेता पुष्फाहणं जाव वत्थारुहणं कब, करेत्ता रोत् 'तपणं' इत्यादि, ततस्तमिस्रागुहागमनसङ्कल्पकरणापासत्तोसत्तविपुलबट्टजाव करेइ, करित्ता अच्छेहि स- नन्तरं तस्य सुषेणस्य बहवो राजेश्वराऽऽदयो जनाः सुषेणं गडहिं रययामरहिं जच्छरसातंडुलेहिं तिमिस्सगुहाए दा- सेनापति पृष्ठतोऽनुगच्छन्ति, सर्व चात्र भरतस्य चक्ररक्षार्थी हिणिजस्स दुवारस्स कवाडाणं पुरमओ अट्ठऽटुमंगलाए
चिकीर्षोरिव वाच्यम् , एवं चेटीसूत्रमपि पूर्ववदेव, नवरं किं.
लक्षणाश्वेट्यः?-इङ्गितेन-नयनाऽऽदिवेष्टयैव प्रास्तां कथना पालिहर, तं जहा-सोस्थियसिरिवच्छ० जाव कयग्गह
दिभिः चिन्तितं-प्रभुणा मनसि संकल्पितं यद्यत्प्रार्थितं तत्तत् गहिसकरयलपभट्टचंदप्पभवइरवेरुलिप्रविमलदंडं • जाव जानन्ति यास्ताः तथा निपुण कुशला:-अस्यम्तकुशलाः तथा धूवं दलयइ , दलयित्ता वामं जाणु अंचेई अचेत्ता बिनीता -प्राशाकारिण्यः अप्येकका बन्दनक मशहस्तगता करयल जाव मत्थए अंजलि कडकवाडाणं पणामं करे,
इत्यादि. 'तए णं' इत्यादि, ततस्तमिस्रागुहाभिमुखचलना.
नन्तरंस सुषेणः सेनापतिःसर्वद्धर्या सर्वयुक्त्या सर्वात्याचा करित्ता दंढरपणं परामुसइ, तए णं तं दंडरयणं पंचलइअं
यावनिर्घोषनादितेन यत्रैव तमिस्रागुहाया दाक्षिणात्यस्य द्वा. वइरसारमइमं विणासणं सम्वसत्तुसेरणाणं खधावारे रस्य कपाटी तत्रैवोपागच्छति, उपागत्य समालोके-दर्शन गारवइस्स गइदरिविसमपन्भारगिरिवरपवायाणं समीकरणं | प्रमाणं करोति , तदनु सर्व चक्ररत्नपूजायामिव वाच्य , यासंतिकरं मुभकरं हितकरं रखो हिमइच्छिभ्रमणोरहपूरगं पदम्ते पुनरपि कपाटयोःप्रणामं करोति, नमनीयवस्तुन उप. दिनमप्पडिहयं दंडरयणं गहाय सत्तऽट पयाइं पञ्चोसक्कर,
चारे क्रियमाणे पादावन्ते च प्रणामस्य शिष्टव्यवहारोचिस्यात्
प्रणामं कृत्वा च दण्डरत्नं परामृशति.प्रथावसरागतंबण्डा पच्चासक्कित्ता तिमिसगुहाए दाहिणिखस्स दुवारस्स क
रत्नस्वरूपं निरूपयन् कथा प्रवध्नाति-'तपणं'इत्यादि, वाडे दंडरयणेशं पहया महया सद्देणं तिक्खुत्तो पाउडे । ततो-दण्डरस्नपरामर्शानन्तरंतहण्डरनं-दण्डेषु दण्डजाती. तए खं तिमिसगुहाए दाहिणिलस्स दुवारस्स कवाडा येषु रत्नम्-उत्कृष्टम् अप्रतिहतं-कश्चिदपि प्रतिषातमनाप सुसेणसेणावइणा दंडरयणेणं महया महया सदेणं तिक्खुत्तो
दराडनामक रत्नं गृहीत्वा सप्ताष्टपदानि प्रत्यवश्वकते-अप
सतीत्यनेन सम्बन्धः, अथ कीरशं तदित्याह-रस्नमय्य: माउडिभा समाणा महया महया सणं कोंचारवं करेपाणा
पश्चलतिकार-कत्तलिकारूपा अवयवा यत्र तत्तथा,वजरस्न. सरसरस्स सगाई मगाइंगणाई पञ्चोसक्कित्था, तए णं से
स्य यत्सारं प्रधामद्रव्यं तम्मयं सहलिकमित्यर्थः विनाशनं सुसंगण मेणावई तिमिसगुहाए दाहिणिलस्स दुवारस्स क- सर्वशत्रुसेनानां.नरपतेः स्कन्धाबारे प्रस्तावाद् गन्तुं प्रवृत्ते सति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org