________________
भरह
अभिधानराजेन्द्रः।
भरह गादानि प्रारमारान्त पदानि प्राग्वत्, गिरया-पर्वतापत्र निवेदकस्य सेनानीरत्नस्यैकत्वात् क्रियायाम् एकवचनस्यौ. विशेषणानभिधाने ऽपि प्रस्तावाद् गिरिशब्देन तुद्रगिरयो चित्ये यनिवेदयाम इत्यत्र बहुवचनं तरसपरिकरस्याप्या. प्रायाः, ये सचरतः सन्यस्य विधनकराः यात्रोन्नखानां रा.
रमनो निवेदकत्वख्यापनार्थ तथ बहूनामेकवाक्यस्येन प्र. शांत एवोच्छेद्याः, महागिरयस्तु तेषामपि संरक्षणीया एव, त्ययोत्पादनार्थम् , एतत् प्रियम्-इएम् (भे)-भवतां भवतु, प्रपाता-गच्छ जनस्खलनहेतवः पाषाणाः भृगयो वा तेषां स. ततो भरतः किं चक्र इत्याह-'तपणं' इत्यादि, व्यक्तम् । मीकरणं समभागाऽऽपादकमित्यर्थः, शान्तिकरम्-उपद्रवो. गजाऽऽरूढः सन् यन्नृपतिश्चके तबाह- . पशामक, ननु यथुपद्रवोपशामकं तर्हि सति दण्डररने
तए ण से भरहे राया मणिरयणं परामुसइ, तोतं चउ. सगरसुतानां ज्वखनप्रभनागाधिपकृतोपद्रवो न कथमुप.
रंगुलप्पमाणमित्तं च अणग्धं तसिथ छलंसं प्रणोदमजुई शशामेति ? । उच्यते-सोपक्रमोपवविद्रावण एव तस्य सामर्थ्यात् . अनुपक्रमोपद्रवस्तु सर्वधाऽनपासनीय एव, दिवं मणिरयणपतिसमं वेरुलिनं सन्नभूतं जेण य अन्यथा विजयमाने वीरदेवे कुशिध्यमुक्ता तेजोलेश्या मुद्धागएणं दुक्खं ण किंचि जाव हवइ, आरोग्गे भस. सुनक्षत्रसर्वानुभूती अनगारौ कथं भस्मतां निनाय, अत
नकालं तेरिच्छित्रदेवमाणुसकया य उवसग्गा सम्बे ण एवावश्यंभाविनो मावा महानुभावैरपि नापनेतुं शक्या इति, शुभकरं कल्याणकरं हितकरम्-उकैरेव गुणैरुपकारि.
करेंति तस्स दुक्खं, संगामेऽवि असत्थवज्झो होइ णरो राक्षः-चक्रवर्तिनो हृदयोप्सितमनोरथपूरकं गुहाकपाटोद्घा. मणिवर धरतो ठिप्रजोवण केसप्रवाहि अणहो हवइ प्र टनाऽऽदिकार्यकरणसमर्थत्वात् दिव्यं यक्षसहस्राधिष्ठितमिः । सवभयविष्पमुक्को , तं मणिरयण गहाय से परवई ह. त्यर्थः, अत्र सेनापतेः सप्तापदापसरणं प्रजिहोंर्गजस्येव
स्थिरयणस्स दाहिणिल्लाए कुंभीए णिक्खिबइ, तएणं से दृढ़प्रहारदानायाधिकप्रहारकरणामिति, प्रत्यषष्वाकणाद.
भरहाहिक परिंदे हागेत्यए सुकयरइभवच्छ जाव अमर नु किं चक्रे इत्याह-' पच्चोसक्कित्ता' इत्यादि, प्रत्यवम्व. क्य च तमिस्रागुहाया दाक्षिणात्यस्य द्वारस्य कपाटीद.
वइसलिभाए इदीए पहियकित्ती मणिरयणकउज्जोए चक्क. एहरस्नेन महता महता शब्देन विकृत्वा-श्रीन् चारान् श्रा. रयणदेसिश्रमग्गे अणेगरायसहस्सासुभायमग्गे मइया उ. कुट्टपति-ताडयति, अत्र इत्थंभावे तृतीया, यथा महान् किमीहणायबोलकलकलरवेणं समुदरवभअंपिव करेमाणे शब्द उत्पद्यते तथाप्रकारेण ताडयतीत्यर्थः, अत्र गुहाक
करमाणे जेणेव तिमिसगुहाए दाहिणिले दुवारे तेणेव उका पाटोद्धाटनसमये द्वादशयोजनावधिसेनानीररनतुरगापसर
गच्छइ, उवागच्छित्ता तिमिसगुई दाहिणिलेणं दुबारेणं णप्रथावस्तु आवश्यकटिप्पनके निराकृतोऽस्ति, यथा-"यश्वात्र द्वादश योजनानि तुरगाऽऽरूढः सेनापतिः शीघ्रमपस
अईइ ससि च मेहंधयारनिवहं । तए णं से भरहे गया रती" त्यादिप्रवादः सोऽनागामिक व लक्ष्यते, क्वचिदच्या छत्तलं दुवालसंसिअं अटकमिदं अहिगरणिसंठिअं अट्ठमुपलभ्यमानत्वादिति, ततः किं जातमित्याह- तर णं'
सोवलि कागणिरयणं परामुमइ ति। तए णं तं चउरंगुइत्यादि । ततः-ताडनादनु तमिस्रागुहाया दाक्षिणात्यस्य
लप्पमाणमित्तं अट्ठसुवर्ण च विसहरणं अउलं चउद्वारस्थ कपाटौ सुषेण लेनापतिना दराडरत्नेन महता महता
रंससंठाण सठियं समतलं माणुम्माणमोगा जतो लोगे च शब्देनाऽऽकुहिती सन्तो महता महता शब्देन दीर्घतरनिनादिनः क्रौचस्येव बहुव्यापित्वाद् बनुनादितत्वाच्च य प्रा.
रंति सव्वजणपासवगा, ख इव चंदो ण इव तत्थ पूरे रवः-शब्दस्तं कुर्वाणो 'सरसरस्सत्ति' अनुकरणशब्दस्तेन ण इव अम्गीण इव तत्थ मणिणो तिमिरं णासेंति भंतादृशं शब्दं कुर्वाणी कपाटावित्यर्थः, स्वके स्वके स्व- धयारे जत्य तयं दिव्वं भावजुत्तं दुवालसजोषणाईत. कीये स्वकीये स्थाने ऽवष्टम्भभूततोड़करूपे यत्राऽऽगताब.
स्स लेसाउ विवद्धंति तिमिरणिगरपडिसेहिमाश्रो, रसिं च चलतया तिष्ठत इति ते यावत् प्रत्यवावकिपातां-प्रत्यपलसर्पतु, 'तए णं' इत्यादि, इदं च सूत्रमावश्यकचू
सम्बकालं खंधावारे करेइ पालोभं दिवसभूभं जस्स प. ौँ वर्द्धमानमूरिकताऽऽदिचरित्रे च न दृश्यते, ततोऽ
भावेण चक्कवट्टी, तिमिसगुहं प्रतीति सेससहिए अभि. नन्तरपूर्वसूत्र पव कपाटोद्धाटनमभिहितं, यदि चैतत्सूत्रा जेतुं बितिमद्धभरहं रायवरे कागणिं गहाय तिमिसमु. दर्शानुसारेणेदं सूत्रमवश्यं व्याख्येयं तदा पूर्वसूत्रे "सगाई स. हाए पुरच्छिमिल्वपञ्चच्छिामिल्लेसुं कडएसुं जोमणंतरिगाई ठाणा" इत्यत्राऽऽर्षत्वात् पश्चमी व्याख्येया, तेन स्व.
भाई पंचधणुसयविक्खभाई जोप्रोभकराई चक्कणेमी. काभ्यां स्वकाभ्यां स्थानाम्यां कपाटयसंमीलनास्पदाभ्यां प्रत्यवस्तृताविति-किश्चिद्विकसितावित्यर्थः, तेन विधाटना
संठियाई चदमंडलपडिणिकासाई एगणपमं मंडलाई प्रा. कमिदं न पुनरुक्तमिति, ततः कपाटप्रत्यपसर्पणादनु स लिहमाणे आलिहमाणे अणुप्पविसइ, तए सा तिमिसुषेणः सेनापतिः तमिस्रागुहाया दाक्षिणात्यस्य द्वारस्य सगुहा भरहेणं रमा तेहिं जोधणंतरिएहिं जाव जोमणुकपाटी विघाटयति उद्घाटयति, ततः किं कृतमित्याह
ज्जोकरहिं एगणपष्माए मंडेलहिं प्रालिहिजमाणे 'विहाडेता 'इत्यादि. प्रायः प्राग् व्याख्याताथै, नवरं वि. घारिती देवानुप्रियाः ! तमिस्रागुहाया दाक्षिणात्यस्य द्वा
आलिहिजमाणेहिं खिप्पामेव भलोगभूमा उज्जोमभूभा रस्य कपाटौ एतद्देवानुप्रियाणां प्रियं निवेदयामः, अत्र दिवसभूमा जाया यावि होत्था । (सूत्रम्--५४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org