________________
(१४४७) भरह अभिधानराजेन्द्रः।
भरह 'तए णं से भग्हे राया मणिरयणं' इत्यादि, ततः स भरतो संस्थितं-संस्थानं यस्य तत्तथा, तत्सहशाऽऽकारं समचतुर. राजा मणिरत्नं परामृशति, किंविशिष्टम् इस्याह-'तोतं'। नत्वात् , प्राकृतिस्वरूपं निरूप्यास्य तौल्यमानमाह-अष्ट. इति सम्प्रदायगम्यं चतुरङ्गलप्रमाणा मात्रा दैर्येण यस्य सुवर्णा मानमस्येत्यष्ट नौर्णिक, तत्र सुवर्णमानमिवंच. तत्तथा. चशब्दाद् धगुल्लपृथुलमिति ग्राह्य, यदाह-'च स्वारि मधुरतण फलाम्येकः श्वेतसर्षपः, षोडश श्वेतसर्पपा तुरंगुलो दुअंगुलपिहलो अ मणी" इति, अनधितम् अमू- एकं धान्यमाषफलम् , दे धान्यमाषफले एका गुञ्जा, पञ्च गु. ल्यं न केनापि तस्याः कर्तुं शक्यते इत्यर्थः, तिस्रोऽ. आ एकः कर्ममापका, षोडश कर्ममापकाः एकः सुवर्ण इति, स्रयः-कोटयो यत्र तत्तथा. ईदृशं सत् पडनं-पट्कोटिक पताहशैरष्टमिः सुवर्णैः काकणीरत्नं निष्पद्यते इति,पत्रचा. लोकेऽपि प्रायो वैडूर्यस्य मृदाऽऽकरत्वेन प्रसिद्धत्वा. धिकारे "एतानि च मधुरतुणफलादीनि भरतचक्रवति। मध्ये उन्नतवृत्तत्वेनान्तरितस्य सहजसिद्धस्योभयान्तवर्ति. कालसम्भवीन्येच गृह्यन्ते, अन्यथा काल भेदेन तद्वैषम्यसम्म नोऽनित्रयस्य सत्वात् । अत्राह-पडनमित्यनेनैव सिद्धे वे काकणारत्नं सर्वचक्रिणां तुल्यं न स्यात् , तुल्यं चेष्यते त. व्यषडम्ममिति किमर्थम् ?, उच्यते-उभयोरतियोर्निरन्तर. त्," इत्येतस्मादनुयोगद्वारवृत्तिवचनात् एतद्देशीयादेव स्थाकोटिषटकभवनेनापि पडता सम्भवति ततस्तव्यवच्छ. नावृत्तिवचनात् , "चउरंगुलो मणी पुण, तस्स ऽद्धं चेय. दार्थ व्यत्रं सत् षडमिन्युक्त, तथा अनुपमद्युति दिव्यं होइ विच्छिलो । चउरंगुलप्पमाणा, सुबमवर कागणी नेया" मगिरत्नेषु पूर्वोक्तेषु पतिसमं सर्वोत्कृष्टत्वात् , बैडूर्य वैडू. ॥१॥ इहाङ्गुलं-प्रमाण गुलमवगन्तव्यं, "सर्वचक्रवर्तिनाम र्यजातीयमित्यर्थः, सर्वेषां भूतानां कान्तं काम्यम् । इदमेव पिकाकण्यादिरत्नानां तुल्यप्रमाणत्वादिति " मलयगिरिगुणान्तरकथनेन वर्ण यन्नाह-- जेण य मुद्धागएणं ' इ. कृतवृहत्संग्रहणीबृहत्वृत्तिववनाच्च केचनास्य प्रमाणात त्यादि, येन मूगतेन-शिरोधृतेन हेतुभूतेन न किञ्चिद् दु:- लनिष्पन्नत्वं, केचिच्च-" एगमेगस्स णं रमा चाउरंतचखं जायते प्रारोग्यं च सर्वकालं भवति , तिर्यदेवमनुः । क्वट्टिणो अटुसोबरिणए कागणिरयणे छत्तले दुवालसंसियकृताः, चशब्दस्य व्यवहितसम्बन्धादुपसर्गाश्च, सर्वे न कु. ए अटुकरिणए अहिगरणि संठाणसंठिए पर प्रत्ते, एगमेगा. र्वन्ति तस्य दुःखं, संग्रामे ऽपि च-बहुविरोधिसमरे श्रा. कोडी उस्सेहंगुलविक्खंभा तं समणस्म भगवो महा. स्तामल्पविरोधिसमरे अशस्त्रवध्यः, अत्र न शस्त्रवयोऽ धीरस्ल अखंगुलं " इत्यनुयोगद्वारसूत्रबलादुत्सेधाङ्गुलनि शस्त्रवध्य इति नसमासो वा ' अः स्वल्पार्थेऽप्यभावे. पन्नत्यं, केऽपि च एतानि सप्तकेन्द्रियरत्नानि सर्वचक्रव. ऽपि ' इत्यनेकार्थवचनात् इति पृथगेव नसमानार्थनि र्तिनामात्माङ्गलेन यानि, शेषाणि तु सप्त पश्चेन्द्रियरत्नानि पातो वा यस्तेन न शर्वध्यो भवति, नरो मणिवरं तत्कालीनपुरुषोचितमानातीति प्रवचनसारोद्धारवृत्तिबला. धरन् स्थितं धिनश्वरभाषमप्राप्त योवनं यस्य स तथा, दात्मानगुलनिष्पत्यमाहुः, अत्रबपक्षत्रये तत्वनिर्णयः स्थायियौवन इत्यर्थः , केशैः सहापस्थिता-प्रवद्धिष्णवो न. सर्वविद्वेद्यः, अत्र तु बहु वक्तव्यं तत्तु ग्रन्धगौरवभिखा यस्य स तथा पश्चात् पदद्वयस्थ कर्मधारयः, भ. या नोच्यते इति । अस्य परामर्शानन्तरं यच्चके तदाहवति च सर्वभयविप्रमुक्तः , 'अत्र सर्व भाजनस्थं जलं पी. 'तए णं' इत्यादि, ततः-परामर्शानन्तरं तत्काकणीरत्नं तम्' इत्यदाविव एकदेशेऽपि सर्वशब्दप्रयोगस्य सुप्रसिद्ध राजयरो गृहीत्वा यावदेकोनपञ्चाशतं मण्डलान्यालिखना. त्वाद्देवमनुष्याऽऽदिप्रतिपक्षोत्थं भयमिह क्षेपम्, अन्यथाऽश्लो लिखन् अनु रविशतीत्युत्तरेण सम्बन्धः, कथम्भूतमित्याहकाऽऽदिभयानि महतामेव भवेयुरिति. अथेतद् गृहीत्वा नृप चतुरगुलप्रमाणमात्रम् अस्येकेका अधिश्चतुरगुलप्रमाणतिर्यच्चकार तदाह-' तं मणि ति' तम्मणिरत्नं गृही. विष्कम्भा द्वादशाप्यश्रयः प्रत्येकं चतुरङ्गलप्रमाणा भवन्ती स्वा स नरपतिर्भरतो हस्तिरत्नस्य दाक्षिणात्ये कुम्भे नि. त्यर्थः, अस्य समचतुरस्रवादायामो विष्कम्भश्च प्र. क्षिपति-निबध्नाति, 'कुंभीए' इत्यत्र स्त्रीत्वं प्राकृतत्वा. त्येकं चतुरगुलप्रमाण इत्युक्तं भवति, यैवाश्रिरूध्वींत्, 'तए णं' इत्यादि, ततः स भरताधिपो नरेन्द्रो हा. कृता आयामं प्रतिपद्यते सव निर्यग्व्यवस्थापिता वि. रावस्तृतस्यादिविशेषण कदम्बकं प्राग्वत् मणिरत्नकृतोद्यो. कम्भभाग् भवतीत्यायामविष्कम्भयोरेकतरनिर्णयेऽप्यपर. तश्चक्ररत्नदेशितमार्गों यावत् समुद्ररवभूतामिव गुहामि निर्णयः स्यादेवेति सूत्रे विष्कम्भस्यैव प्रहणं, तग्रहण ति गम्यं कुर्वन् कुर्वन् यत्नव तमिनागुहाया दाक्षिणात्यं द्वार चायामोऽपि गृहीत एव. समचतुरस्त्यात्तस्येति,तदेवं स. तत्रैवोपागच्छति , उपागत्य च तमिसागुहा दाक्षिणात्येन तश्चतुरङ्गलप्रमाणमिदं सिद्धं यतु 'तस्स णं एगमेगा द्वारेणात्येति-प्रविशति, शशीव मेघान्धकारनिवहम् । प्रवे. कोडी उस्लेहंगुलविक्खंभा तं च समस्त भगवनी म. पानम्तरं यत्कृत्यं तदाह-'तए णं' इत्यादि, ततः भरतो हावीरस्स अद्धं गुलं, ' इत्यनुयोगद्वारसूत्रे उक्तं तन्मतात. राजा काकणीरत्नं परामृशतीत्युत्तरेण सम्बन्धः , किं. रमबसेयं, तथाऽभिः सुवर्णैर्निचन्नमष्टसुवर्णम् , अपसु. विशिष्टमित्याह-चत्वारि चतसृषु दिक्षु द्वे तूर्वमधश्वेत्येवं वर्णमूलद्रव्येण निष्पत्रमित्यर्थः, वकारो विशेषणसमुच्चये षट्सलयाकानि तलानि यत्र तत्तथा, तानि चान मध्य सर्वत्र, तथा विर्ष जगमाऽविभेदभिन्नं तस्य हरमण, स्व. खण्डरूपाणि यैर्भूमावविषमतया तिष्ठन्तीनि, द्वादश अध | र्णाष्टगुणानां मध्ये विषहरणस्य प्रसिद्धत्वात् , अस्य व उपरि तिर्यक चतसुष्वपि दिक्षु प्रत्येकं चतसृणामधी तथाविधस्वर्णमयत्वादिति, अतुलं-तुलारहितमनन्यभावात् अश्रयः-कोटयो यत्र तत्तथा, कर्णिकाः-कोणाः सदृशमित्यर्थः, चतुरस्रसंस्थानसंस्थितमिति तु यियत्र अधित्रयं मिलति तेषां चाध उपरि प्रत्येकं चतुर्णा स | विशेषणं पूर्वोक्ताधिकरणियान्तेन भाव्यमिति, ननु अधिदावादाकर्णिकम्। अधिकरणिः-सुवर्णकारोपकरणं तद्वत् ' करणिदृष्टान्ते भाव्यगाने नास्य पूर्वोका चतुरनुलतोपपत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org