________________
(१४४८) भरह
अभिधानराजेन्द्रः। अधिकरणेरधः सङ्कुचितत्वेन विषमचतुरस्रवादित्याह-स. बन्मएडलप्रकाश्यं गुहाभित्तिक्षेत्रमित्यर्थः, चक्रस्य नेमिा-परि मतलमिति, समानि न न्यूनाधिकानि तलानि षडपि यस्य | धिस्तसंस्थानानि वृत्तानीत्यर्थः तथा चन्द्रमण्डलस्य प्रति. तत्तधा, अथैतदेव यच्छन्दगर्मितवाक्यद्वारा विशिनधि-यतः निकाशानि-भास्वरत्वेन सहशानि, एकोनपञ्चाशतं मण्डला. काकणीरत्नात् मानोरमान (प्रमाण) योगा:-एते मानविशे. नि वृत्तहिरण्यरेखारूपाणि, काकणीरत्नस्य सुवर्णमयत्वात् , षव्यवहारा लोके चरन्ति प्रवर्तन्ते इत्यर्थः, तत्रमानं धान्य प्रालिखन् २ विन्यस्यन् २ अनुप्रविशति गुहामिति प्रकरणा. मानं सेतिकाकुडवाऽऽदि. रसमानं चतुःषष्टिकाऽऽदि, उन्मानं दशेयं, वीप्सावचनमाभीएयद्योतनार्थ, मण्डला लिखनक. कर्षपलाउदि स्खण्डगुडाऽऽविद्रव्यमानहेतुः उपलक्षणात् सु. मचायं गुहायां प्रविशन् भरतः पाश्चास्यपान्थजनप्रकाशकरवर्णाऽऽदिमानहेतुः प्रतिमानमपि ग्राह्य गुरुजाऽऽदि. किं- रणाय दक्षिणद्वारे पूर्वदिकपाटे प्रथमं योजन मुक्त्वा प्रथम म. विशिष्टास्ते व्यवहाराः ?-सर्वजनानाम्-अधमर्णोत्तमा एडलमालिस्वति ततो गोमूत्रिकान्यायनोत्तरतःपश्चिमदिकया. पानां प्रज्ञापकाः, मेयद्रव्याणामियत्तानिर्णायकाः, अयमा- टतोहके तृतीययोजनाऽऽदो द्वितीयमण्डलामालिखति,ततस्ते. शयः-यथा सम्प्रति प्राप्तजनकृतनिर्णयाळू कुडवाऽऽदिमा• नैव न्यायेन पूर्वदिकपाटतोडके चतुर्थयोजनाऽदो तृतीयं,ततः नं जनप्रत्याय व्यवहारप्रवर्तकं च भवति तद्वच्चक्रवर्तिः । पश्चिमदिग्भित्तौ पञ्चमयोजनादौ चतुर्थ, ततः पूर्वदिग्भित्तो काले कारणिकपुरुषैः काकणीरत्नाङ्कितं तत्तादृशं भवेदि. षष्ठयोजनादौ पञ्चम,ततः पश्चिमदिभित्तौ सप्तमयोजनादी त्यर्थः, यच्छन्दगर्मेणैव वाक्येन माहात्म्यान्तरमाह-नापि षष्ठंततः पूर्वदिग्भित्तौ अष्टमयोजनादौ सप्तमम् एवं तावद वा. चन्द्रः तत्र तिमिरं नाशयतीति योजनीयं, न वा सूर्यः- व्यं यावदष्टचत्वारिंशत्तममुत्तरदिग्द्वारसत्कपश्चिमदिकपाटे अत्र इक्यालङ्कारे, एवं सर्वत्र, नवाऽग्निर्दीपाऽऽदिगतः न प्रथमयोजनाऽऽदा एकोनपञ्चाशत्तमं चोत्तरदिग्द्वारसत्कपूर्व घा मण्यस्तत्र तिमिरं नाशयन्तिः प्रकाशं कर्तुमलम्भूष्ण- विक्कपाटे द्वितीययोजनाऽऽदाबालिखति, एवमेकस्यां भिसौ व इत्यर्थः, यत्रान्धकारे अन्धकारयुक्तत्वेनाभेदोपचारात् पञ्चविंशतिरपरस्यां चतुर्विंशतिरित्येकोनपश्चाशम्मण्डलानि अन्धकारमत्रास्तीति अम्राऽऽदित्वादप्रत्ययविधानाद्वा अन्ध.
भवन्ति, पतानि च किल गुहायां तिर्यग् द्वादश योजकारपति गिरिगुहाऽऽदो तकत्-काकणीरत्नं दिध्य-प्रभावयुक्तं नानि प्रकाशयन्ति, ऊर्वाधोभावेन चाष्टौ योजनानि, गु. तिमिरं नाशयति , अथ यदीदं प्रकाशयति तदा कियत्
हाया विस्तरोच्चत्वस्य च क्रमेण एतायत एव भावात, क्षेत्र प्रकाशयतीस्याह-द्वादश योजनाति तस्य लेश्या:-प्र- अग्रतः पृष्ठतश्च योजनं प्रकाशयन्तीति. ननु गोमूत्रिकाविरभा विवन्त, अमन्दाः सत्यः प्रकाशयन्तीत्यर्थः, किंविशि- चनक्रमेण मण्डलाउलिखने कथमेषां योजनान्तरित्वं?,यद्य. हा लश्या? -तिमिरनिकरप्रतिषेधिकास्तमित्राऽदिगुहायाः कभित्तिगतमण्डलापेक्षया तर्हि योजनद्वयान्तरितत्वमापद्येत, पूर्वापरतो द्वादशयोजनविस्तारयोस्तासां प्रसरणात् ' रसिं अन्यथा द्वितीयमण्डलस्यैकभित्तिगतत्वप्रसहमतथा च सति चत्ति'प्रथमान्तयच्छदाध्याहारादर्थवशाद्विभक्तिपरिमाणा. गोमूत्रिकाभङ्गः, अन्य भित्तिगत मण्डलापेक्षया तु तिर्यक् सा. च्च यद्रत्नं रात्रौ 'चो' वाक्यान्तराऽऽरम्भाः सर्वकालं स्क. धिकद्वादशयोजनान्तरितत्वमिति, उच्यते-पूर्वभित्ती प्रथम धावारे दिवससहशं, यथा दिवसे आलोकस्तथा रात्राव- मण्डलमालिखति, ततस्तत्सम्मुख प्रदेशापेक्षया योजनातिको पीत्यर्थः, पालोकं करोति, यस्य प्रभावेण चक्रवर्ती त- द्वितीयमण्डलमालिखति,ततस्तत्समुखप्रदेशापेक्षया योजना. मिखां गुहाम् अत्येति-प्रविशति सैन्यसहितो द्वितीयमर्द्धभ. तिक्रमे पूर्वमित्तौ तृतीयमण्डलमालिखतीत्यादिक्रमेण मराठा रतमभिजेतुम उत्तरभरतं वशीकर्तुमित्यर्थः , चात्रान्तरा. लकरगात् गोमूत्रिकाकारत्वं योजनान्तरित्वं च व्य. बच्छमगर्भितवाक्यावतारेण वाक्यान्तरप्रवेशो नाम सूत्र- कमेवेति संर्य सुस्थम् , अथ पश्चाशयोजनाऽऽयादुषणमिति वाच्यम्.आर्षत्वात् तस्यादुष्टत्वेन शिरव्यवहारा. मायां गुहायामे कोनपञ्चाशता मण्डलैर्यत्प्रकाशकरण मुक्तमि. स्, यथा पार्षे छन्दस्सु वर्णाऽऽद्याधिक्याऽऽदावपि न छन्दो.
स्यस्यार्थस्य सुखावबोधाय संक्षपेण मण्डलपञ्चकस्य स्थाभ्रष्टत्वदोषो , महापुरुषोपनत्येनार्यत्वात, तथैव शिष्टव्यव- पना दर्शाते, यथा- ! ! एवं षट्कोष्ठक. हारात, राजवरो-भरतः कागणि ति' पदेकदेशे पदस. परिकल्पितषयोजनक्षेत्रे एकस्मिन् पक्षे त्रीणि अन्यत्र तु मुदायोपचारात् काकणीरत्नं गृहीत्वा-लात्वा तमिस्रागुहा. द्वे इत्युभयमीलने पञ्च मण्डलानि भवन्ति, पवमनेन गो. या पौरस्त्यपाश्चात्ययोः कटकयो:-भिस्योः प्राकृतवाद- मूत्रिकामडएलकविरचनक्रमेण पश्चाशदयोजनायाम ऽऽयां गु. विवचन बहुवचनं, योजनान्तरितानि प्रमाणाङ्गल- हायामेकोनपञ्चाशतोऽपि मण्डलकानां स्थापना स्वयं से. निष्पनयोजनमपान्तराले मुक्या कृतानीस्यर्थः, अवगाह
येति, अन्ये तु पूर्वदिक्कपाटे प्रादौ योजनं मुक्या प्रथमापेक्षयोत्सेधाजल निमनपञ्चधनुःशतमानयिष्कम्माणि, वृ.
म मण्डलं करोति, ततः पश्चिमदिक्कपाटे तत्सम्मुखं तस्वान् विष्कम्भग्रहणेनाऽऽयामोऽपि ताबानेवावगम्तव्यः,उ. द्वितीयं, ततः पूर्वदिक्पारगतप्रथममण्डलादुत्तरतो यो. स्सेधाकुलप्रमीयमाणावगाहनाकेन चक्रिणा हस्तात्तत्काक- अनं मुक्त्वा पूर्वदिक्कपाटतोहके तृतीयं, ततः पश्चिमदि. णीनेम क्रियमाणत्वान्मण्डलानामयं च मण्डलावगाहाः कपाटतोहके तत्सम्मुखं चतुर्थम् , ततः पूर्वदिक्कपाट. स्वस्वप्रकाश्ययोजनमध्ये एक गएयते, अभ्यथा ४६ मण्डला. तोहके तृतीयान्मण्डलायोजनं मुक्त्वा पञ्चमं ततस्तत्सम्मुख नामबगाहे पिएडीक्रियमाणे गुहाभियोरामाय उक्लप्रमा पश्चिमविकापाटतोहके षष्ठं, पुनस्तावतवाम्तगलेन पूर्वदिगणाधिकप्रमाणः प्रसज्येतेति , अत एव च योजनोद्योतक. भित्ती सप्तमं, ततस्तत्सम्मुखं पश्चिम दिग्मिती अष्टम, ततः राणि-योजनमात्रक्षेत्रप्रकाशकानि, यावन्मण्डलास्तरावंता-! पूर्वदिभित्तो सप्तमान्मएडलायोजनान्तर नवम, ततः पश्चि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org