________________
अभिधानराजेन्द्रः। मभिती अमात् तावतैवान्तरालेन दशममित्येवं पूर्वभित्तौ स्तमिसापूर्वकटकमबधीकृत्येवेति , उन्मग्नाऽपि पूर्वकटका. पश्चिमभित्तौ च मण्डलान्याक्ति खस्तावद् गच्छति यावञ्चरम निर्गतास्तीत्युभयोरेकस्थानतासूचनार्थकमिदं सूत्रं , यत्रैमष्टनवतितम मण्डलमुत्तरद्वारसत्कपश्चिदिक्कपाटे, एवं चै. बोन्मग्नजला महानदी तत्रैवोपागच्छति, उपागस्य च पद्धकिकैकस्यां भित्ताकोनपञ्चाशत् मण्डलानि उभयमीलने चाट. रत्नं शब्दयति शब्दयित्वा चैवमवादीदिति । यदवादीत् तदा मवतिरिति, अत्र चोभयोः पक्षयोर्मध्ये श्राद्यः श्रावश्यकबृह. ह-खिप्पामेव त्ति' क्षिप्रमेव भो देवानुप्रिय ! उन्मग्ननि. वृत्तिटिप्पनकप्रवचनलारोद्धारबृहदवृत्त्यादावुक्तो द्वितीयस्तु मग्नजल योर्महानद्योः अनेकानि स्तम्भशतानि तेषु सनि. मलयागरिकृतक्षेत्रविचार वृत्त्यादाविति । अथ प्रकृतं प्रस्तूय. विष्टौ-सुसंस्थिती अत एवाचलौ महाबलाऽऽक्रान्तत्वेपिन ते-'तए णं' इत्यादि, तनो-मण्डलालिखनानन्तरं सात. स्वस्थानाच्चलतः अकम्पो-दृढी 'सकम्पसेतुबन्धे तु ति. मिस्र गुहा भरतेन राज्ञा तैर्योजनान्तरितैर्याचद्योजनोद्योत- तीषूणां सशकं चलनं स्यादिति दृढतरनिर्माणाधिस्यर्थः, करैरे कोनपश्चाशता मण्डलैरालिख्यमानैः क्षिप्रमेवालोक- अथवा--अचलो-गिरिस्तद्वत् अकम्पो, मकारोऽलाक्षणिसौरप्रकाशं भूता-प्राप्ता, एवमुद्योतं-चान्द्रप्रकाशं भूता, कि का, अभेद्यकवचाविवाभेद्यकवचौ अभेद्यसन्नाहाविति, जबहुना ? दिवसभूता-दिनसदृशी जाता चाप्यभवत् , चः लादिभ्यो न भेदं यात इत्यर्थः। नन्वनन्तरोक्तविशेषणाभ्यासमुच्चये, श्रपिः सम्भावनायां तेन नेयं गुहा मण्डलप्रकाश मुत्तरतां तदुपरि पातशङ्का न स्यात्तथापि उभयपार्श्वयोर्जपूर्णा किन्तु सम्भाव्यते श्रालोकभूता, एवमग्रेतनपदद्वयम- लपातशङ्का नापनीता भवतीत्याह-साऽऽलम्बने उपरि गच्छ. पि, क्वचिद् दिवसभूश्र' इत्यस्य स्थाने 'दीवसयभूया' इति तामवलम्बनभूतेन दृढतरभित्तिरूपेणाऽऽलम्बनेन सहिते यापाठस्तत्र दीपशतानि भूतेति व्याख्येयम् ।
हे-उभयपाश्वौं ययोस्तौ तथा, सर्वाऽऽत्मना रत्नमयो पा. अथान्तर्गुहं वर्तमानयोः परपार जिगमिष्णांप्रतिबन्धकभू- दिदेवचरित्रप्रवचनसारोद्धारवृत्त्योस्तु क्रमेण पाषाणमयकाष्ठ. तयोरुन्मग्नानिमनानामेकनद्योः स्वरूपम् (जं.) 'उम्मग्ग मयो तावुक्तौ स्त इति, तथा सुखेन संक्रमः पादविक्षेपो जला शब्दे ' द्वितीयभागे ८४४ पृष्ठे दर्शितम्। ) अथ यत्र तो तथा, ईशी संक्रमौ-सेतू कुरुष्व कृत्वा च तुरवगाहे नद्या विबुध्य भरतो यच्चकार तदाह
मामेतामाक्षप्तिकां क्षिप्रमेव प्रत्यर्पयेति । अथ स किं
चकारत्याह-' तए णं ' इत्यादि, अनुवादसूत्रत्वात् तए णं से भरहे राया चक्करयणदे सिमग्गे अणगराय. सर्व प्राग्वत् , ननु उन्मग्नजला जलस्योन्मजकत्वस्वभाव. महया उक्किट्ठसीहणायजाव करेमाणे करमाणे सिंधए महा
त्येन कषं तत्र संक्रमार्थकशिलास्तम्भाऽऽदिल्यासः सुस्थितो णईए पुरच्छिमिले णं कूडे यं जेणव उम्मग्गजला महाण ई
भवति, स च दीर्घपदृशालाकारो न च जलोपरिकाष्ठा.
5ऽदिमयः सम्भवति, तस्यासारत्वेन भारासहत्वात् , उच्य. तेणेव उवागच्छइ, उवागच्छित्ता बद्धइरयणं सहावेइ, सदा
ते-बर्द्धकिरत्नकृतत्वेन दिव्यशक्नेरचिन्त्यशक्तिकत्वात् , अ. वेत्ता एवं बयासी-खिप्पामेव भो देवाणुप्पिया! उम्मग्गणि
नेन चाऽऽचक्रिराज्यपरिसमाप्तेः सर्वोऽपि लोक उत्तरति, गु. मग्गजलासु महाण इसु अणे गखभसयसमिविढे अयलमकंपे
हा च तावन्तं कालमपावृतैवाऽऽस्ते मण्डलाम्यपि तथैव ति. अभेजकवए सालंबणवाहाए सव्वरयणापर सुहसंकमे करे- ष्ठन्ति, उपरते तु चक्रिणि सर्वमुपस्मत इति प्रवचनसाहि, करेत्ता मम एअमाणत्तिअंखिप्पामेव पच्चप्पिणाहि, तए रोद्धारवृत्तेरभिप्रायः, त्रिषष्ठीयाजितचरित्रे तु-"उद्घाटिणं से बद्धहरयणे भरहेणं रमा एवं वुत्ते समाणे हद्वतुहचित्तमा.
तं गुहाद्वारं गुहान्तमण्डलानि च । तावत्तान्यपि तिष्ठन्ति,
यावज्जीवति चक्रभृत् ॥१॥" इत्युक्तमस्ति । 'तए णं' दिए जाच विणएवं पडिसुणेइ, पडिसुणित्ता खिप्पामेव
इत्यादि, ततः स भरतो राजा स्कन्धावाररूपबलसहित. उम्मगणि मगजलामु महाणईसु अणेगखंभसयसमिबिढे स्ताम्यां संक्रमाभ्यां उन्मग्ननिमग्नजले महानद्यौ उत्तरति जाव सुहसंकमे करेइ, करिता जेणेव भरहे राया तेणेव परपार गच्छति , एवं उत्तरतो गच्छति राजराजे उत्तर
द्वारे यज्जातं तदाह - तए णं ' इत्यादि, ततो-नद्यतिक. उवागच्छइ,उवागच्छित्ता नाव एप्रमाणत्तिनं पच्चप्पिण
मणानन्तरं तस्यास्तमिस्रागुहाया उत्तराहस्य द्वारस्य कइतए णं से भरहे राया सखंधावारबले उम्मग्गणिमग्गज
पाटी स्वयमेव सेनानीदण्डरनाऽऽघातमन्तरेणेत्यर्थः, 'महया लामो महाणईओ तेहिं अणेगखंभसयसमिविटेहिं जाव महया' इति सूत्रदेशेन पूर्वसूत्रस्मरणं तेन 'महया महया सुहसंकमेहिं उत्तरइ, तए णं तीसे तिमिस्सगुहाए उत्तरिल- सद्देण' मिति बाध्य क्रौञ्चरवं कुर्वाणौ 'सरस्सर सि'कुर्वन्तौ
च स्वके स्वके स्थाने प्रत्यवायाकषातां, व्याख्या तु प्रा. स्स दुवारम्स कवाडा सयमेव महया महया कोंचारवं क
ग्वत् . ननु यदि दाक्षिणात्यद्वारकपाटौ सेनापतिप्रयोगपूर्व. रंमाणा सरसरस्सग्गाई सरसरस्सगाई ठाणाई पच्चीस
कमुटेते तथा इमावपि कथं न तथा? , उच्यते-एकशः कित्था । (मूत्रम्-५५)
सेनापतिसत्यापितकपाटोद्धाटनविधिसन्तुषगुहाधिपसुरानु. 'तपणं' इत्यादि, ततः स भरतो राजा चक्ररत्नदेशि. कुलाशयेन द्वितीयपक्षकपारौ स्वयमेवोखटेते इति । तमार्ग: 'अणेगराय' इत्यादि सूत्रं व्याख्या च प्राग्वत् , लि. अधोत्तरभरतार्द्धषिजयं विवास्तत्रत्यविजेतव्यजनध्वा महानद्याः पौरस्त्ये कृते-पूर्वतटे उभयत्रापि णं शब्दो
स्वरूपमाहवाक्यालकारे , अयमर्थः-तमिनाया अधो वहन्ती सिन्धुः। तेणं कालेणं तेणं समएणं उत्तरङ्गभरहे वासे यहवे भा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org