Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1458
________________ अभिधानराजेन्द्रः। ति लोकप्रसिद्धा, खता, सामान्यतः चापा:-कोदण्डानारा. प्रथ राजाऽऽक्षप्त्यनन्तरं कीरग वकिरत्नं कीर. चा:-सर्वलोहवाणाः कणका-बाणविशेषाः करूपन्या-कृपा शंच वैनयिकमाचचारेत्याहएयःशूलानि-प्रतीतानि.लकुटा:-प्रतीता:, भिन्दिपाला-इस्त. तए णं से आसमदोणमुहगामपट्टणपुरवरखंधावारगिहाक्षेप्याः महाफला दीर्घा आयुधविशेषाः,धषि-वंशमयबाणा 5ऽसनानि किरातजनग्राह्याणि तूणा:-तूणीराः, शराः-सामा. वणविभागकुसले एगासीतिपदेसु सव्वेसु चेव वत्यूसु णेन्यतो वाणाः इत्यादिभिः प्रहरणैः, अत्र चकारण पूर्वविशेषण गगुणजाणए पंडिए विहिएणू पसयालीसाए देवयाणं स्था समस्तोऽसमस्तो वा कलितशब्दो योज्यः, तेन तैः संयुक्त वत्थुपरिच्छाए गेमिपासेसु भत्तसालासु कोट्टणिसु अवाइति, दिग्विजयोद्यतानां राज्ञां हि शस्त्राणि सेनासहवर्तीनि सघरेसु अविभागकुसले छेजे वेज्मे अदाणकम्मे पहाभवन्तीति ज्ञापितं, कथमुक्तपहरणैः कलित इत्याह-'का. लेत्यादि' अत्र रुधिरशब्दो रक्कार्थः । तेन कालजीलरक्तपी. णबुद्धी जलयाणं भूमियाण य भायणे जलथलगुहासु जंतशुक्लानि जातितः पञ्चवर्णानि, व्यक्तितस्तु तवान्तरभेदा तेसु परिहासु अकालनाणे तहेव सद्दे वत्थुप्पएसे पहाणेदनेकरूपाणि यानि चिह्नशतानि तानि सन्निविष्टानि येषु गम्भिणिकामरुक्खवलिवेडिअगुणदोसविआणए गुणड्डे सो तद्यथा स्यात्तथेति क्रियाविशेषणतया बोध्यं, कोऽर्थः ?- लसपासायकरणकुसले चउसटिविकप्पवित्थियमई मंदाव. राक्षां हि शस्त्राध्यक्षास्तत्तजातीयतत्तद्देशीयशस्त्राणां निर्वि- ते य बद्धपाणे सोथिअरुअग तह सनोभहसम्मिवेसे लम्ब परिशानाय शस्त्रकोशेषु उक्तरूपाणि चिह्नानि निवेश. अबहुविसेसे उइंडियदेवकोदारुगिरिखायवाहणविभागयन्ति शस्त्रेषु च तत्तद्वर्णमयान् केशान् कुर्वन्तीत्यर्थः। अथ कुसलेतूर्यसामग्रीकथनद्वारा भरतमेव विशिनष्टि प्रास्फोटितं. कराऽऽस्फोटरूपं सिंहनादः-सिंहस्येव शब्दकरणं (छेलिश्र " इअ तस्स बहुगुणड्डे, थवई रयणे णरिंदचंदस्त । ति।सेण्टितं हर्षोत्कर्षेण सीत्कारकरणं, हयहेषितं-तुरङ्गमा तवसंजमनिविटे, किं करवाणीतुवट्ठाई ॥१॥ शब्दः,हस्तिगुलुगुलायितं गजगर्जितम् ,अनेकानि यानि रथ. सो देवकम्मविहिणा, खंधावारं णरिंदवयणेणं । शतसहस्राणि तेषां (घणघणेत त्ति) अनुकरणशब्दस्तथा नि. श्रावसहभवणकलिअं, करेइ सव्वं महत्तेणं ॥ ॥" हम्यमानानामश्वानां च तोत्राऽऽदिजशब्दास्तैः सहितेन, तथा यमकसमकं-युगपत् भम्भा-ढक्का होरम्भा-महाढा इत्या, करेत्ता पवरपोसहघरं करेइ, करित्ता जेणेव भरहे राया दि तूर्यपदव्याख्या प्रागुतत्रुटिताङ्गकल्पनुमाधिकारतो शेया जाव एतमाणतिरं खिप्पामेव पञ्चप्पिणइ, सेसं तहेव जा. नवरं कलो मधुरस्तालो धनवाद्यविशेषः, कंसताला-प्रसि- व मज्जणधराम्रो पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव द्धा करमान-परस्परं हस्तताडनम् एतेभ्य उस्थितः उत्पन्नो बाहिरिया उवट्ठाणसाला जेणेव चाउग्घंटे प्रासरहे तेणेव यस्तेन महता शब्दसन्निनादेन सकलमपि जीवलोकं ब्रह्मा. एडं पूरयन् , बलं चतुरङ्गसैन्यं चाहन-शिक्षिकाऽऽदि एत. उवागच्छइ उवागच्छित्ता । (सूत्र-४७) यो क्रमेण समुदयो-वृद्धिर्यस्य स तथा, णमिति वाक्याल. 'तर गं' इत्यादि. ततस्तदूर्द्धकिरत्नम किं करवाणि कारे, अथवा बलवाहनयोः समुदयेन युक्त इति गम्यम् एवमु. आदिशन्तु देवानुप्रिया ! इतिकर्तव्यमित्युदित्योपतिष्ठते, रा. क्लेन प्रकारेण भरतचक्रिविशेषणत्वेनेत्यर्थः, मागधतीर्थप्रकर जानमिति शेषः, राश प्रासनमायातीत्यर्थः, इत्यम्वययोज. णोक्तानि यक्षसहसम्परिवृत इत्यादीनि विशेषणानि ग्राह्या नमतनपदैः सह काये, कीदृशं तद्वर्द्धकिरत्नमित्याहणितत्र सूत्रे साक्षाल्लिखितानीति । अथ प्रथमवाक्ये अत्र प्राश्रमाऽऽदयः प्राग्व्याख्यातार्थाः,नवरं स्कन्धाधारगृहाऽऽप. लिखितानि 'तहेव सेसं' इत्यतिदेशपदेन सूचितानि च वि. णाः प्रतीताः,एतेषां विभागे-विभजने उचितस्थाने तदवयव. निवेशने कुशलम्, अथवा-पुरभवनग्रामाणां, ये कोणाशेषणानि वाचयितणां सौकुमार्यायकीकृत्य लिख्यन्ते, तथा स्तेषु निवसतां दोषाः। श्वपचाऽऽदयोऽन्त्यजाता-स्सेवेव वि, 'जक्खसहस्ससंपरिवुड वेसमणे चेव धणवई अमरवई समि वृद्धिमायान्ति ॥१॥ इत्यादि योग्याऽयोग्यस्थानविभागक्षम, भाए इड्डीए पहिअकित्ती गामागरणगरखेडकब्बडमडंबदोणमु. एकाशीतिः पदानि विभागाः प्रतिदैवतं विभक्तव्यवास्तुक्षे. हपट्टणासमसंवाहसहस्समंडिनं थिमिअमेइणी वसुई अ. अखण्डानीति यावत्,तानि यत्र तानि तथा एवंविधेषु वास्तुभिजिणमाणे अभिजिणमाणे अग्गावराई रयणाई पडिच्छ पु-गृहभूमिषु सर्वेषु चैव-चतुःषष्टिपदशतपदरूपेषु वास्तुष, माणे पडिच्छमाणे तं दिव्यं चक्करयणं अणुगच्छमाणे अणु चैवशब्दः समुश्चये. स च वास्त्वन्तरपरिग्रहार्यः अनेकेषां गु. गच्छमाणे जाणंतरित्राहिं घसहीहि वसमाणे वसमाणे णानामुपलक्षणात् दोषाणां च झायकं, पण्डा जाता अस्येति जेणेव वरदामतित्थे तेणेव उवागच्छद त्ति । ' व्याख्या च तारकाऽऽदित्वादिते पण्डितं सातिशयवुद्धिमत् अथ यदिवाप्राग्वत् । अथ द्वितीयवाक्येऽपि अत्रोक्तविशेषणसहिनो या. स्तुक्षेत्रस्यैकाशीत्याद्या विभागास्तहिं तावतांविभागानां वि. वत्पदसूचितो ग्रन्थो लिख्यते, यथा-'उवागच्छित्ता परदा. भाजकास्तावत्यो देवता भविष्यन्तीत्याशङ्कयाह-विधि मतित्थस्स अदूरसामंते दुवालमजोयणायाम ण वजोश्रणवि. पञ्चचत्वारिंशतो देवतानाम् उचितस्थाननिवेशनाचनाss स्थिरणं वरणगरसरिच्छं विजयखंधावारणिवसं करोति' दिविधिसमित्यर्थः। अथ यथा पञ्चचत्वारिंशतोऽपि देवानाप्राग्वत् । अथ ततः किं चक्रं इत्याह-'करिता' स्यादि, | मेकाशीत्यादिपदवास्तुन्यासस्तथा तच्छिल्पिशास्त्रानुसारेण सर्वमुक्तार्थम् । दश्यते, यथा स्थापना Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500 1501 1502 1503 1504 1505 1506 1507 1508 1509 1510 1511 1512 1513 1514 1515 1516 1517 1518 1519 1520 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652