________________
पावेसण्य
1
,
स्मिनेकस्मिन् चतुर्योगे भङ्गाः २२-२२, प्रथमद्वितीयचतुर्थेषु प्रथमद्वितीयतृतीयपञ्चमे २ प्रथमद्वितीयतृतीयप ठे ३ प्रथमहितीयतृतीय सप्तमेषु ४ इत्यादि प्रस्तारवशा ज्ज्ञेयम् । प्रथमनरकेण सह भङ्गाः २०, द्वितीयेन १०, तृतीयेन ४, चतुर्थेन १. एवम् ३५ । एकस्मिन्नेकस्मिन् पञ्च योगे भङ्गाः २१-२१ भवन्ति । प्रथमद्वितीयतृतीयचतुर्थप
1
इत्यादि प्रस्ताराज्ज्ञेयम् । प्रथमेन सह १५, द्वितीयेन सह ५, तृतीयेन सह १, एवम् २१। एकस्मिन्नेकस्मिन् पदसंयोगे भङ्गाः ७-७ प्रथम द्वितीय तृतीय चतुर्थ पञ्चन- १ इत्यादि भङ्गप्रस्ताराज्शेषम् । प्रथमनरकेण सह भङ्गा ६, द्वितीयेन सह १ एकः । सप्तसंयोगे भङ्गक एक एव प्रथमनरकेण सह प्रथमद्वितीय-तृतीय- चतुर्थ- पञ्चम- पष्ठ- सप्तमेषु प्रस्ताराज्ज्ञेयम् ॥ २॥
अधुना संयोगमधिकृत्या ssह
(==) अभिधानराजेन्द्रः |
एग से सत्त यदुपवसे सत्त ते असंजोगे ।
दुगसंजोगो एगो भंगगुणा जोग कायच्या ॥ ३ ॥
3
एकप्रवेशे भङ्गाः सप्तैव द्विप्रवेशे ऽसंयोगे भङ्गाः समैव, ठियोग संयोग एक एव स्थापना बेयम् - रा गुणा योगाः कर्त्तव्याः किमुक्कं भवति ? यत्र यत्र द्विकयोगाssदिका यावन्तो यावन्तः संयोगा भवन्ति, ते संयोगा भङ्गगुणाः कर्त्तव्याः यस्मिन् यस्मिन् संयोगे पावती या वन्तो भङ्गाः भवन्ति तद्गुणाः कर्त्तव्याः ॥ ३ ॥
तिपवेसे इनजोगे, सच य मेगा इमेव सम्वत्व | दुगजोगे संजोगा, दो चैव हवंति नायव्या ॥ ४ ॥ त्रिप्रवेशे 'एकयोगे ' श्रसंयोग भङ्गाः सप्त ७, एवं सर्वत्र चतुःप्रवेशाऽऽदिषु ज्ञातव्यम् । श्रसंयोगे भङ्गाः ७–७, १२ द्विकसंयोग द्वौ संयोगौ भवतः ॥ ४ ॥ स्थापना चेयम्निगसंजोगे एगो चह य पवेसि तिमि दुअजोगा । तिष जांगा तिब्रेव य, पडसंभोगो भवे एगो ॥ ५ ॥ त्रिसंयोग एक एव स्थापना चेयम्-श (चऊसि) चतु प्र [13] शशश शे यो द्विकसंयोगा २२ विकसंयोगे त्रय १/२/१ भवन्ति स्थापना चेयम् - ३१ एव । तद्यथा- २/१/१ चतुष्कर्मयोगे एक पप ॥ ५ ॥ स्थापना यम्
पंचपसि दुजोए, संजोगा इह हर्षति चत्तारि । तिगजोए जो चउसंजोगा य चारि ॥ ६ ॥ " पंचपवेसि ति पञ्चानां प्रवेशे | ~ चत्वारो द्विकसंयोगा भवन्ति । तद्यथा // 011230
शशशश १/१/२/१
त्रिक संयोगे षट् | संयोगा भङ्गा 8 min\n भवन्ति । तद्यथा--- 10/00/0 शर चतुष्क संयोगाश्चत्वारो भवन्ति ॥ ६॥ तद्यथा-२/१/१/१ इस पंचगसंजोगो, छपत्रे से पंच ति दुगजोगा । तिगजोगा दस चैव य, चउकसंजोग दस एव ॥ ७ ॥
Jain Education International
"
५ | १
४ |
पञ्चकसंयोगे एक एव, FREQIRI ४. १ २ ३ | १ |१| १ | ३ पट्प्रवेशे पञ्च द्विकस- ३ ३ २ १/३ १ १ २ २ योगा भवन्ति । तद्यथा- ४ २ | २ | १ २ १ २ MUR31 BRD
१ १ २
३
त्रिक संयोगा दश भव
न्ति । स्थापना चेयम्- २/३
पावसाय
चतुष्कसंयोगा दश भवन्ति । तद्यथा
संयोमोत्पादन उपायमाह-यथा- दश प्रवेशेऽधस्तात् बहवः स्थाप्यन्ते श्रष्टाऽऽदयः (सप्ताऽध्दयः) उपरि एक एकः स्थाप्यते । यथा चतु:संयोगे ४५-६-७ एष प्रथमो भङ्गः । पञ्चादूर्द्ध मुख
१-१-१-७
१ ३ १
1
भङ्गाः सचार्यन्ते १-१-२-६ एष द्वितीयसंयोगः । १-२-१-६एष तृतीयः संयोगो भवति । २-१-१-६, एष त्रतुर्थः संयोगः । ततः पश्चादुपरिस्थ एको निवर्तते, स च परमध्यादेकश्च द्वावप्येकत्र कृत्वा द्वितीयस्थामे सचार्यते । स्थापना - १-१-३-५, एप पञ्चमः संयोगः । ततो द्वितीयस्थानात् एकोऽग्रे संवार्यते १-२२५ ततोऽप्यूर्द्ध मेकः संचार्यते २-१-२-५ तत उपरिस्थ उ परिस्थ पकी निवर्तते स च द्वितीयस्थानमध्यादेका, द्वावपि तृतीये स्थान संचार्येत १-३-१-५, एप श्रष्टमः संयोगः । एवमूर्द्धमुखाः संवार्यन्ते सर्वोपरि गत्वा निवर्तन्ते श्रधस्ताविका यत्र वर्तन्ते तन्मध्यादेकेन सहाईस्थाने संचात तापकर्तव्याचच उपरस्था भवन्ति, अन्यत्र एक एक एवेति ७-१-१-१. एप चरमो भङ्गः, इत्थं संयोगा उत्पाद्याः ॥ ७ ॥ संजोगा पंच, स्मजोगो अ होइ इगु चैव । सपदि संजोगा इत्थ छचैव ॥ ८ ॥
( पण संजोग प्ति ) पञ्चसंयोगाः १ १ १ पञ्च भवन्ति । सर्वत्र संयोगाः प्र १११ 13 स्तारवशाज्ञातव्याः । ते चेमे पञ्च - RE कसंयोगाः । स्थापना१ २ १ १ १ २ १।१.६
For Private & Personal Use Only
घटसंयोग एक एव । स्थापना - १ १ RARE सप्तप्रवेशे द्विक्संयोगाः षट् ॥ ८ ॥ तद्यथा
६६ २५
"
तिगसंजोगा पणरस, वीसा पुरा हुंति चउक्कसंजोगा । पणजोगा पारस छओगा इंडि छचैव ॥ ६ ॥ त्रिक संयोगाः पञ्चदश संयोगप्रस्ताराज्ज्ञातव्याः । चतुःसंयोगा विशतिर्भवन्ति । पश्चसंयोगाः पति पट्संयोगाः षड् भवन्ति ॥ ६ ॥
www.jainelibrary.org