Book Title: Parsuram Kalpasutra Part 02
Author(s): A Mahadev Shastri
Publisher: Central Library
Catalog link: https://jainqq.org/explore/010438/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ THE FREE INDOLOGICAL COLLECTION WWW.SANSKRITDOCUMENTS.ORG/TFIC FAIR USE DECLARATION This book is sourced from another online repository and provided to you at this site under the TFIC collection. It is provided under commonly held Fair Use guidelines for individual educational or research use. We believe that the book is in the public domain and public dissemination was the intent of the original repository. We applaud and support their work wholeheartedly and only provide this version of this book at this site to make it available to even more readers. We believe that cataloging plays a big part in finding valuable books and try to facilitate that, through our TFIC group efforts. In some cases, the original sources are no longer online or are very hard to access, or marked up in or provided in Indian languages, rather than the more widely used English language. TFIC tries to address these needs too. Our intent is to aid all these repositories and digitization projects and is in no way to undercut them. For more information about our mission and our fair use guidelines, please visit our website. Note that we provide this book and others because, to the best of our knowledge, they are in the public domain, in our jurisdiction. However, before downloading and using it, you must verify that it is legal for you, in your jurisdiction, to access and use this copy of the book. Please do not download this book in error. We may not be held responsible for any copyright or other legal violations. Placing this notice in the front of every book, serves to both alert you, and to relieve us of any responsibility. If you are the intellectual property owner of this or any other book in our collection, please email us, if you have any objections to how we present or provide this book here, or to our providing this book at all. We shall work with you immediately. -The TFIC Team. Page #2 -------------------------------------------------------------------------- ________________ GAEKWAD'S ORIENTAL SERIES Published under the Authority of the Government of His Highness the Maharaja Gaekwad of Baroda. PARAS'URAMAKALPASUTRA PART II NITYOTSAVA Volume XXIII Page #3 -------------------------------------------------------------------------- Page #4 -------------------------------------------------------------------------- ________________ nityotsavaH umAnandanAtharacitaH NITYOTSAVA BY UMANANDANATHA [SUPPLEMENT TO PARASURAMA-KALPA-SUTRA] EDITED BY A. MAHADEVA SASTRI, B.A. DIRECTOR, ADYAR LIBRARY, ADYAR, MADRAS Author of the Vedic Law of Marriage, etc., the English translation of Sankaracharya's Commentary on the Bhagavad-Gita and Taittiriya Upanishad. Late Editor of the Mysore Government Oriental Library Sanskrit Series, Editor of the Adyar Library Series BARODA CENTRAL LIBRARY 1923 Page #5 -------------------------------------------------------------------------- ________________ Printed by J. R. Aria at the Vasanta Press, Adyar, Madras and published by Newton Mohun Dutt, Curator of Libraries, Baroda State, on behalf of the Government of His Highness the Maharaja Gaekwad, at the Central Library, Baroda. Page #6 -------------------------------------------------------------------------- ________________ PREFACE In the preface to the Parasurama-Kalpa-Sutra, Part I, all that needs be said with reference to Nityotsava has been said. It only remains to mention the MSS. on which this edition of Nityotsava is based. They are as follows: 1. A grantha manuscript copy of the Adyar Library, No. XXXV B 103; cited as 34. 2. Another grantha manuscript copy of the Adyar Library, No. VIII F 18; cited as 37 9. 3. A grantha manuscript copy kindly lent by Mr. M. V. Srinivasa Iyer of Triplicane, Madras; cited as sft. 4-6. Devanagari MS. copies of Central Library, Baroda, Acc. Nos. 183, 4637, 5572; cited as a 9, ar, a respectively. 7. A Telugu MS. copy borrowed by Pandit R. Avantakrishna Sastri from the owner in the Nizam's Dominions, cited as 97. Of these No. 3 is the most carefully prepared copy. The others are all tolerably correct, except for some clerical errors. Two or three of these MSS. contain each here and there passages not found in the other MSS. Of these the important and useful ones have been embodied in this edition, the source being noted in each case. A. MAHADEVA SASTRI Page #7 -------------------------------------------------------------------------- Page #8 -------------------------------------------------------------------------- ________________ puTasaGkhyA viSayasUcikA viSayaH ArambhollAsaH prathamaH-dIkSAkramaH bhUmikA dIkSAkAlanirNayaH . gurulakSaNam . ziSyalakSaNam . guruvaraNam . kramapravartanapUrvakaM ziSyAhvAnam . traipurasiddhAntaH / mantropAsanam . upAsakadharmAH . sarvasArabhUto dharmaH. dIkSA''vazyakatvam zAmbhavI dIkSA . zAktI dIkSA . mAMntrI dIkSA . dIkSAtraye mukhyagauNapakSau . iSTamantradAnam . samayAcArAnuzAsanam . kuladharmaniSThAphalam . ziSyasya paracidrUpApAdanam . sarvamantrAdhikAralAbha: tattatkramAnuSThAne dIkSAvyavasthA . adhikArinirNayaH . or or or ur , 9 v voodoo 22 AMMMM Page #9 -------------------------------------------------------------------------- ________________ vili puTasaGkhyA . oc ocm viSayaH taruNollAso dvitIyaH-gaNapatikramaH upoddhAtaH . kAlyakRtyAhnikayorvizeSaH / caturAvRttitarpaNasaMkalpAdi . caturAvRttitarpaNam . pUjAvidhiH yAgamandirAgamanAdi vighnotsAraNAntam zikhAbandhanAdi mAtRkAnyAsAntam SaDaGganyAsaH . dhyAnam . ardhyasaMskAraH . pIThe prANapratiSThA . pIThazaktipUjA . dharmAdyaSTakapUjA . mahAgaNapatipUjA . mahAgaNapatitarpaNam SaDaGgapUjA . oghatrayapUjA . divyaughaH siddhaughaH mAnavaudhaH divyaughapAThAntaram siddhaughapAThAntaram . mAnavaughapAThAntaram AvaraNArcanam . prathamAvaraNam . dvitIyAvaraNam . tRtIyAvaraNam . caturthAvaraNam . 24 oc : : : a s * * * * * * * * * * * * * * * * * * * * * 2 . 6 Page #10 -------------------------------------------------------------------------- ________________ viSayaH puTasaGkhyA paJcamAvaraNam . . gaNanAthasya punastarpaNaM, SoDazopacArapUjA ca agnikAryam . balidAnam . tarpaNajapastotrANi. sadAzivaproktaM gaNezASTakam . suvAsinIpUjA . . . . 33 purazcaraNavidhiH . yauvanollAsastRtIyaH-zrIkramaH 1-AhnikaprakaraNam gurudhyAnam . prANasaMyamanam cidvimarzaH . hRdA mUlAvRttiH razmimAlAsmaraNam . ajapAgAyatrIbhAvanam . bhUprArthanAdi mukhakSAlanAntam snAnavidhiH sandhyAvidhiH 2-saparyAprakaraNam . yAgamandirapravezaH . zrIcakraparikalpanam . yantraprANapratiSThA . mandirArcA. vardhanIpAtranidhAnAdi dIpaprajvAlanAntam bhUtazuddhiH . AtmaprANapratiSThA . pratyUhotsAraNam . .. Page #11 -------------------------------------------------------------------------- ________________ viSayaH puTasaGkhyA nyAsajAlavidhiH pAtrAsAdanam-sAmAnyArthyavidhiH . vizeSArthyavidhiH . antaryAgaH catuSSaSTayupacArArcanam . SaDaGgArcanam nityAdevIyajanam . gurumaNDalArcanam 1-kAdividyopAsakAnAm divyaughaH . siddhaughaH . mAnavaudhaH . . 2-SoDazyupAsakAnAm / divyaughaH . . siddhaudhaH . mAnavaughaH . 3- hAdividyopAsakAnAm divyaughaH . siddhaughaH . mAnavaudhaH . manvAdividyAnAM guruparamparA divyaughaH . siddhaudhaH . mAnavaughaH / ajJAtagurupAramparyANAM gurukramaH divyaughaH / siddhaughaH mAnavaudhaH . AvaraNapUjA . . . Page #12 -------------------------------------------------------------------------- ________________ viSayaH puTasaGkhayA prathamAvaraNam dvitIyAvaraNam tRtIyAvaraNam caturthAvaraNam paJcamAvaraNam SaSThAvaraNam . saptamAvaraNam aSTamAvaraNam navamAvaraNam mantrapuSpam kAmakaLAdhyAnam homasya kRtAkRtatvam . balidAnavidhiH pradakSiNAH . stotram . suvAsinyAH pUjanam / tattvazodhanam devatodvAsanam / zAntistavaH vizeSAya'visarjanam . sakSepArcAvidhiH . sakSepArcanAni kratvarthaniyamaH . zrIcakralekhanopAyaH . zrIcakraprastArabhedAH . zrIcakrapratiSThApanavidhiH. yantrabhedena arcanakAlAvadhiH zrIcakramahimA 3-homaprakaraNam / &0000000696,8288 9 1991 Page #13 -------------------------------------------------------------------------- ________________ viSayaH 4 - mudrAprakaraNam zrIguruvandanamudrAH arghyasthApanamudrAH arcane mudrAH saGkSobhiNyAdimudrAH nyAse mudrAH jape mudrAH 5 - nyAsaprakaraNam karazuddhinyAsaH AtmarakSAnyAsaH caturAsananyAsaH bAlASaDaGganyAsaH vazinyAdinyAsaH mUlavidyAvarNanyAsaH zrISoDazAkSarInyAsaH saMmohananyAsaH saMhAranyAsaH sRSTinyAsaH sthitinyAsaH laghuSoDhAnyAsaH gaNezanyAsaH grahanyAsaH . nakSatranyAsaH yoginInyAsaH rAzinyAsaH pIThanyAsaH. zrIcakranyAsaH trailokyamohanacakranyasaH sarvAzAparipUrakacakanyAsaH 11 puTasaGkhyA " * . * PS 2 91 91 91. 92 92 93 95 95 95 95 96 96 96 97 97 9.7 98 98 101 102 103 106 107 109 110 112 Page #14 -------------------------------------------------------------------------- ________________ viSayaH puTasaGkhyA . 113 . 113 114 116 . 117 . 118 122 124 29 cakranyAsaH sarvasaubhAgyadAyakacakranyAsaH sarvArthasAdhakacakranyAsaH sarvarakSAkaracakranyAsaH. sarvarogaharacakranyAsaH . AyudhanyAsaH sarvasiddhipradacakranyAsaH. sarvAnandamayacakranyAnsaH 6-japaprakaraNam. japavidhiH . . japottarADgamantrAH . razmimAlAmantrAH . razmimAlAmantrANAM RSyAdayaH 7-naimittikaprakaraNam . parvasu naimittikArcanavidhiH nityakramAt naimittike vizeSaH nivedane pakSabhedAH / damanavidhiH. caitrapUrNimAkRtyam . vaizAkhIkRtyam . jyeSThakRtyam. ASADhakRtyam pavitrAropaNavidhiH bhAdrapadakRtyam AzvayujakRtyam kArtikakRtyam mArgazIrSakRtyam pauSakRtyam . . mAghakRtyam , . 136 . 137 . 138 . 139 . 139 . 139 . 140 * 141 . 141 * 142 Page #15 -------------------------------------------------------------------------- ________________ xiv . puTasaGkhyA . 142 144 145 147 . 149 150 viSayaH phAlgunakRtyam . . . prauDhollAsazcaturthaH-zyAmAkramaH upoddhAtaH kAlyakRtyaM AhnikaM ca . yAgamandirapravezaH . prANAyAmaH SaDaGgAdinyAsapaJcakam mandirArcanam yantroddhAraH arghyazodhanam . cakradevIpUjA . gurvoghatrayapUjA . divyaughaH . AvaraNArcanam . gurupAdukApUjA . devyAH punaHpUjA . balidAnam mAtaGgIzvarImantrajapaH mAtaGgIstutiH . suvAsinIpUjA''di zeSakRtyam . zyAmopAsakaniyamAH purazcaraNasaMkalpaH / mantrajapaH japakAla: strIzUdrayoH praNavapratyAmnAyaH . purazcaraNAGgahomaH. purazcaraNAGgaM tarpaNam purazcaraNAGgaM bhojanam . 153 153 * 156 157 167 Page #16 -------------------------------------------------------------------------- ________________ viSayaH homapratyAmnAyo japaH siddhiparyantaM purazcaraNasya abhyAsaH purazcaraNapratyAmnAyAH kUrmacakralakSaNam mAlAsaMskAraH akSamAlAyAH saMskArAnapekSA * rudrAkSamAlAsaMskAraH mAlAntarasaMskAraH . devatAbhedena sUtrabhedaH mAlAsaMskArakAlaH. mAlAbhedena phalabhedaH sUtrajIrNatAdau prAyazcittam japabhedAH kuNDasthaNDilayoH parimANam home itikartavyatAvizeSaH kAmyahomadravyANAM mAnaM phalaM ca. purazcaraNakA vihitAni niSiddhAni bhojyAni abhojyAni bhojanaparyAyaH upodghAtaH kAlyakRtyaM AhnikaM ca yAgamandirapravezaH * prANAyAmaH dvitAnyAsaH karaSaDaGganyAsau . XV tadantollAsaH paJcamaH ---- daNDinIkramaH puTasaGkhyA 159 161 161 163 163 164 164 165 166 166 166 166 166 169 170 170 171 171 171 172 172 * " * * 173 173 174 175 175 175 Page #17 -------------------------------------------------------------------------- ________________ xvi viSayaH puTasaGkhyA . 176 176 177 177 arghyazodhanam . . saptArNamantrapaJcakanyAsaH / aSTakhaNDanyAsaH . mAtRkAsthAneSu mUlapadanyAsaH . tattvASTakanyAsaH . yantraprANapratiSThA . pIThapUjA AsanapUjA . mUrtikalpanam / devIdhyAnam . devyAH SoDazopacArapUjA . devItarpaNam . . oghatrayayajanam . AvaraNArcanam . devIpunaHpUjA''di balidAnAntam vArAhImantrajapaH . . vArAhIstotram . bRndArAdhanaM, gurusantoSaNaM, zaktivaTukapUjA ca haviHpratipattiH . mantrasAdhanam . unmanollAsaH SaSThaH-parA ddhatiH upoddhAtaH . kAlyakRtyaM AhnikaM ca yAgamandirapravezaH . prANAyAmaH aGganyAsaH / cidagnau sarvatattvavilApanam . arghyazodhanam . . 184 184 . 188 . . 189 Page #18 -------------------------------------------------------------------------- ________________ xvii viSayaH puTasaGkhyA * 193 tattvakadambasya hRtpadmasthApanam. parAcakranirmANam . cakre devyAH pUjA . devyA akhilatattvahomabhAvanam . gurvopatrayayajanam . balidAnam . parAmanujapaH parAstutiH haviHzeSasvIkaraNam mantrasAdhanam . 198 198 199 200 200 anavasthollAsaH saptamaH-sAdhAraNakramaH upodghAtaH . kAlyakRtyaM AhnikaM ca / yAgamandirapravezaH . prANAyAmaH mAtRkASaDaGganyAsau arghyazodhanam . yantroddhAraH . cakre pradhAnadevatAyAH tadaGgadevatAnAM ca pUjA gurvoghatrayayajanam . AvaraNArcanam . devatAyAH punaHpUjA homaH pradakSiNanatimUlamantrajapAH / devatAstutiH / mantrasAdhanam . mantrANAM jAtinirNayaH adhikAribhedazca . kalau siddhamantrAH . 200 201 201 203 0 204 206 206 206 iii Page #19 -------------------------------------------------------------------------- ________________ xviii viSayaH puTasaGkhyA . 207 . 208 . .209 . . . 211 . 211 . . . . 215 217 217 . . . guruziSyayoH varNAzramAdivyavasthA vayobhedena siddhipradA mantrAH . mantrANAM vyaktivizeSAH siddhArizodhanaprakAraH RNadhanazodhanaprakAraH RNidhanicakram . kulAkulacakravicArApavAdaH . mantrANAM saMskArAH puSpavicAra: . devatAyogyAni puSpAdIni . varjanIyAni sarvadevatAsAdhAraNAni vihitAni ca keSAMcitkAlAvadhiH vihitaniSiddhAni . niSiddhAni . madhyamaM phalarUpaM kusumam adhamam paryuSitakusumavicAraH paryuSitApavAdaH . paryuSitamAtrasyApi grAhyatvam / sarvasyaitasyApavAdaH. nibandhAdhyayanamahimA granthakartRprazastiH . nityotsavodAhRtagranthagranthakArasUcI . 218 219 220 . . . 221 . . 222 . 222 . 222 . . 223 . 223 223 . 4 . . 226 Page #20 -------------------------------------------------------------------------- ________________ zuddhAzuddhapatrikA puTam paGktiH azuddham zuddham 123 jAtavadasi jAtavedasi nikRntati 210 nakRntati tyAdhi tyAdya RNIdhanI RNidhani sAdhaka sAdhakaH 2 RNIdhanI RNidhani 213 vidhavA pa vidhavApa gaganaM ha gaganaM ha Page #21 -------------------------------------------------------------------------- Page #22 -------------------------------------------------------------------------- ________________ nityotsavaH zrI umAnandanAthaviracitaH ArambhollAsaH prathamaH-dIkSAkramaH bhUmikA natvA nAthaparamparAM zivamukhAM vighnezvaraM zrImahA rAjJI tatsacivAM tadIyapRtanAnAthAM tadantaHparAm / eSAmAvRtidevatAH paricitAn razmimrajAnirjarAna vIrAMzca praNaye nivandhanamidaM nAmnA'pi nityotsavam / / antevasatA zambhoravatAreNAcyutamya SaSThena / prakRtayati kalpasUtraM proktaM rAmeNa yatra gadito'rthaH / / kAzyAzcoLAn samAgatya kAveryaRvihAriNA / nAthena bhAsurAnandanAthenAmmIha yojitaH // yamyAdRSTo nAsti bhRmaNDalAMzo yamyAdAso vidyate na kSitIzaH / yamyAjJAtaM naiva zAstraM kimanyaiH yasyAkAraH sA parA zaktireva // bhRgurAmasUtrajAlakabhagnaprasaramya me dvijasyeha / granthivimokadhurINaM gurucaraNasmaraNameva mArgakaram // Arambha-taruNa-yauvana-prauDha-tadantonmanAnavasthA''ravyaiH / sUtroditaistu saptabhirullAsairAzriteha vizrAntiH / / Page #23 -------------------------------------------------------------------------- ________________ nityotsavaH yeSu dIkSA-gaNeza-zrI-zyAmA-kroDI-parA-kramAH / sAmAnyazca kramo'nyeSAM krameNa pratipAditAH // pratipAdyeSu mukhyatvamaGgatA'nyacca yadbhavet / tatsarva zrIguruprokte ratnAloke'dhigamyatAm // nyAyopasaMhRtairaGgaiH prayuJjAnasya me kramAn / bhrama pramAdAt mukhalitaM samAdadhatu tadvidaH // sUtrasaMsUcitAnuktAviruddhAGgetikAryatA / tantrAntarAt sampradAyAdapyukteha kvacit kvacit // iha kramANAM sarveSAM zrIkramaH prakRtimataH / atidizya tamanyatra vizeSastu nirUpyate // kramAntareSu cAGgAnAM vijJeyA zrIkrame'pi ca / paurvAparyabhidA tattatkhaNDamUtrakramAnugA // zreyo'rthinaH sAdhakasya sAGge zrIsundarIkrame / AvazyakatvAt prathamaM dIkSAvidhirudIryate // dIkSAkAlanirNayaH tasya ca kAlanirNayo manthAnabhairavatantre -- vaizAkhe siddhidA dIkSA zrAvaNe vRddhidA nRNAm / Azvine sarvasiddhiH myAta kArtike jJAnavRddhidA // zubhadA mArgazIrSe ca mAghe mvarNaphalapradA / phAlgune sarvasiddhiH myAdanye'niSTaphalapradAH // iti / sArasaGghahe.' * malamAsaM vivarjayet' ityuktam / idaM kSayamAsamyApyupalakSaNam / tatraiva pramAdaskha-bha. samayantviha mAdhavaH-a, bha. 3 ayaM zlokaH a, a, kozayogva dRzyate. Page #24 -------------------------------------------------------------------------- ________________ ArambhollAsaH prathamaH -- -dIkSAkramaH ravivAre bhavedvittaM some zAntirbhavet kila / saundaryamApnoti jJAnaM syAttu bRhaspatau // zukre saubhAgyamAti. // iti // dvitIyAyAM bhavet jJAnaM tRtIyAyAM bhavecchuciH / paJcamyAM buddhivRddhiH syAt saukhyaM syAtsaptamI dine | dazamyAM rAjasaubhAgyaM ekAdazyAM zucirbhavet / dvAdazyAM sarvasiddhiH myAt pUrNimA sarvasiddhidA // iti // asvAdhyAyaM vivarjayet . // iti ca // asvAdhyAyaM sandhyAgarjitanirghoSabhUkampAdinimittakAnadhyAyadivasAnityarthaH / azvinyAM sukhamApnoti rohiNyAM vAkpatirbhavet / punarvasau dhanADhyaH syAt puSye zatruvinAzanam // maghAyAM duHkhahAniH syAdrUpadA pUrvaphalgunI / jJAnaM cottaraphalgunyAM hastAyAM ca balI bhavet // citrAyAM jJAnasiddhiH syAt svAtyAM zatruvinAzanam / anUrAdhA buddhivRddhyai 'kItyai syAtAM tataH pare // " pUrvASADhottarASADhe 'sarvasampattidAyike / buddhiH zatabhiSAyAM syAt pUrvabhAdre sukhI bhavet // saukhyaM cottarabhAdrAyAM revatyAM kIrttivardhanam // iti ca // yogAzca prItirAyuSmAn saubhAgyaH zobhanaH zubhaH / sukarmA ca dhRtirbuddhirbhuvaH siddhizva harSaNaH || varIyAMzca zivaH siddho brahmA caindro'pyamI zubhAH // iti ca // bavAdivaNijAntAni karaNAni zubhAptaye || iti ca // vaizampAyanasaMhitAyAM mantrAdyArambhaNaM meSe dhanadhAnyapradaM bhavet / karka sarvasiddhiH syAt kanyA lakSmIpradA nRNAm || 1 mUlaM sarvasamRddhikRt - a. " etadardha a. koza eva dRzyate. a bhavetAM kIrtidAyike -a. Page #25 -------------------------------------------------------------------------- ________________ nityotsavaH tulAyAM sarvasiddhiH syAt sarvalAbhazca vRzcike / makaraM putradaM prAhuH 'kumbho dhanasamRddhidaH // zuklapakSa zubhA dIkSA kRSNe'pyApaJcamIdinAt / bhUtikAmaiH site pakSa muktikAmaiH sitetare // iti / / atra ca gurubhArgavamauDhyaM candratArAnukUlyaM lagnasya grahabalAdikaM ca vicAryam / / grahabalaM tu triSaDAyagatAH pApAH zubhAH kendratrikoNagAH / dIkSAyAM tu zubhAH sarve randhrasthAH sarvanAzakAH / / AyaH ekAdazasthAnam / pApAH pApagrahAH ravibhaumazanirAhuketukSINendupApayuktAH / saumyAH zubhAH zubhagrahAH akSINendupApayogarahitabudhagurubhRgavaH / kendrANi prathamacaturthasaptamadazamasthAnAni / trikoNe paJcamanavamasthAne / sarve pApAH zubhAzca grahAH uktamthAnagatAH dIkSAyAM zubhAvahA eva / eta eva randhra aSTamasthAne sthitA yadi sarvanAzakA iti yojanA // atha uktakAlamantaraNa dIkSArhaH kAlo yathA tantrAntareviSuve'pyayanadvandve saGkrAntyAM damanotsave / dIkSA kAryA tvakAle'pi pavitre guruparvaNi // viSuve---meSatulAsaGkramaNayoH ityarthaH / ayanadvandve-karkaTamakarasaGkrAntyoH / saGkrAntyAM-tadanyAsu saGkrAntipu ityarthaH / damanotsave-caitrapUrNimA''diSu damanakaraNakadevIpUjAdinepvityarthaH / pavitre-zrAvaNapUrNimA''diSu, devyAH pavitrAropaNadivaseSu ityarthaH / guruparvaNi-guroH janmavyAptidinayoH / tathA paSThI bhAdrapade mAsi 'kRSNAzvinacaturdazI / kArtike navI zuklA mArge kRSNA ca paJcamI / pauSe ca pUrNimA devI mAghe caiva caturthikA // 1 kumbhaH sarvasamRddhikRt-a. kRSNeti kAkAkSinyAyanobhayatrAnveti-iti TippaNI a, ba2. ' devi-a, ba1, ba2, ba3. Page #26 -------------------------------------------------------------------------- ________________ ArambhollAsaH prathamaH- dIkSAkramaH phAlgunaikAdazI kRSNA caitre mAsi trayodazI / vaizAkhe'kSayyatRtIyA jyeSThe ' dazaharA smRtA / ASADhe dvAdazI kRSNA amAvAsyA ca zrAvaNI | imAni devIparvANi koTiyajJaphalAni vai // dIkSA'rhANIti zeSaH / dazaharA jyeSThazukla dazamI / saubhAgyacandrodaya " asmannAthacaraNaiH bahUni devIparvANi uktAni yathA- amA'ntacAndramAseSu caitrazuklatrayodazI / caturdazyapi zuklA'tha vaizAkhe zuklapakSagAH || tRtIyaikAdazIpaurNamAsyaH kRSNacaturdazI / jyeSThe tu zukle dazamI rAkA kRSNacaturdazI // ASADhe zuklapakSa paJcamI ca trayodazI / zrAvaNa mAsa zuklaikAdazI zuklacaturdazI // kRSNA paJcamyaSTamIca rohiNIsahitA yadi / navamI cAtha bhAdrasya kRSNaSaSThI tathA'STamI || rohiNIsahitA cet syAdAzvine saptamI sitA / aSTamI ca sitA kRSNapakSasthA ca caturdazI || kArtika zuklapakSa navamIdvAdazI tithI / mArgazIrSe tRtIyA ca SaSThI dhavaLapakSage // pauSe caturthInavamIcaturdazyaH sitA matAH / dazamI tvasitA mAghe caturthyekAdazI site // caturdazyasitA cAtha phAlgune zuklapakSage / navamya kRSNA tu bhavedekAdazIti ca // ratnAvalIkuloDDIzayAmaLAdyarthasaGgrahe // iti // anyo'pi vistaraH tata eva jJAtavyaH // 1 tu daharA-a. 3 itaH prabhRtyudAhRtavacanAni a1, ba1, ba3 kozeSvevopalabhyante. " navamI -a. Page #27 -------------------------------------------------------------------------- ________________ 6 nityotsava: satIrthe vidhuprAse puNyAraNye vaneSu ca / mantradIkSAM prakurvANAM mArkSAdIn na zodhayet // prakArAntaM ca sarva vArA grahAH sarva nakSatrANi ca rAzayaH / yasminnahani santuSTo guruH sarve zubhAvahAH || santuSTe ca gurau tasya mantuSTAH sarvadevatAH / guruM santoSayet bhaktyA dvayameva tadA bhavet // dvayaM bhogamokSau / evakAraH apyarthaH / adhikAribhedena kAlo yathA mumukSUNAM sadA kAlaH strINAM kAlastu sarvadA || iti // gurulakSaNam tantrarAje.. sundaraH sumukhaH svasthaH sulabhA bahutantravit / asaMzayaH saMzayacchinnirapekSo gururmataH || saundaryamanavadyatvaM rUpe sumukhatA punaH / merapUrvAbhibhASitvaM svacchatA'jihmavRttitA // saulabhyamapyagarvitvaM santoSo bahutantratA / asaMzayastattvabodhaH tacchittatpratipAdanAt // nairapekSyamavittecchA gurutvaM hitaveditA / evaMvidho gururjJeyastvitara: gipyaduHkhadaH // ajihmavRttineti chedaH / bahutantratA -- bahutantraveditA ityarthaH // ziSyalakSaNam tathA -- caturbhirAdyaiH sahitaH zraddhAvAn susthirAzayaH / alubdhaH sthiragAtrazca prekSyakArI jitendriyaH // Page #28 -------------------------------------------------------------------------- ________________ ArambhollAsaH prathamaH - -- dIkSAkramaH Astiko dRDhabhaktizca gurau mantre 'sadaivate / evaMvidho bhavecchiSyaH itaro duHkhakRdguroH // iti // caturbhirAdyairiti sundaratvAdibhiH / anyAnyapi tallakSaNAni kulArNavAditantreSu bahuLamupalabhyamAnAni granthagauravabhayAt neha likhitAni / zipyaparIkSAkAlo'pi tatraiva--- ekadvitricatuHpaJcavarSANyAlocya yogyatAm / bhaktiyuktAn guNAMzcA'pi kramAdvarNe saGkare / pazcAduktakrameNaiva vadedvidyAmananyadhIH // iti // sasaGkare, anulomajAtisahite / varNe, brAhmaNAdivarNeSu ityarthaH / ekavarSe brAhmaNasya yogyatA parIkSA, kSatriyAdiSu drayAdisaMvatsaraparIkSA ityarthaH // evamuktAnyatame kAle uktalakSaNAM guruH uktalakSaNaM parIkSya ziSyaM dIkSayet // guruvaraNam tatra nirvartitasnAnanityavidhiH sAdhako vAdyaghoSapurassaraM brAhmaNaiH svasti vAcayitvA Acamya prANAnAyamya dezakAlau saGkIrtya zreyaskAmo'haM amukavidyAgrahaNArthaM amukaguroH dIkSAM grahISyAmIti saGkalpya sopahAro gurumupasRtya daNDavat praNamya gurorAjJayA punardezakAlau saGkIrtya amukagotro'mukazAkhA'dhyAyI amukazarmavarmAdirahaM caturvidhapuruSArthasiddhayarthaM veSTamanugrahaNAya amukagotraM amuka zAkhA'dhyAyinaM amukazarmANaM tvAM gurutvena vRNe iti kramukAdinA guruM vRNuyAta // 1 kramapravartanapUrvakaM ziSyAhvAnama sa ca vRto'smItyuktvA sazipyaH sAmayikaiH saha gomayenopaliptaM raGgavallIpuSpamAlAvitAnAdyalaGkRtaM maNTapaM viviktaM dIkSApradezaM AsAdya pAdau prakSALya Acamya maNTapAntaH pravizya vakSyamANavidhinA Asane upavizya kRtabhUtazuddhiprANapratiSThAkazca vakSyamANena prakAreNa gaNapati - lalitA - zyAmA vArtALI- parANAM paJcAnAmapi devatAnAM padArthAnusamayena kANDAnusamayena vA yAgamandirapravezAdicakrapUjA'nta ( 1 ) tadAdi svadaivate zrI. Page #29 -------------------------------------------------------------------------- ________________ nityotsava : vighnotsAraNAnta ( 2 ), tadAdinyAsAnta ( 3 ), tadAdipAtrAsAdanAnta ( 4 ), tadAdi - layAGgapUjAnta (5), tadAdyAvaraNArcanAnta ( 6 ), tadAdihavanAnta ( 7 ), tadAdi saubhAgyahRdayAmarzanAnta ( 8 ) . tadAdihaviH pratipattyanta ( 9 ), tadAdidevatodvAsanAnta (10). tadAdivizeSArdhyavisarjanAnteSu (11), padArtheSu yAgagRhapravezAdihavanAntaM padArthAnusamayena kANDAnusamayena vA kramaM pravartya taruNollAsavAn zipyamAhUya nUtanena vAsasA tasya mukhaM baddhvA gaNapatyAdimUlamantrAnuccArayan pAtrapaJcakasAmAnyArthyodakabindubhiH tamavokSya traipuraM tantrasiddhAntaM zrAvayet // 8 traipura siddhAnta: yathA -- pRthivyaptejovAyuviyanti bhRtAni paJca / gandharasarUpasparzazabdAH tanmAtrANi paJca / upasthapAyupAdapANivAcaH karmendriyANi paJca / ghrANarasanAcakSustvakzrotrANi jJAnendriyANi paJca 1 rajaH satvatamorUpANi ahaGkArabuddhimanAMsi antaHkaraNavRttitrayam / prakRtirguNamAmyarUpA / cittaM puruSo jIvaH / paramazivagatAH svatantratA-nityatA-nityatRptatA - sarvakartRtA - sarvajJatA''khyA dharmA eva saGkucitAH santo jIve kramAta niyati-kAla-rAga-kalA'vidyAzabdavAcyA bhavanti 1 mAyA jagatparamazivayoH bhedabuddhiH / zuddhavidyA tayorabhedadhIH / jagadidaMtayA pazyan paramaziva IzvaraH / tadantayA pazyan sa eva sadAzivaH / zaktiH paramazivasya jagatsisRkSA / tadvAn sa eva tattveSu prathamatattvarUpaH zivaH / iti SaTtriMzattattvAnyeva etaddarzanaprameyajAtam / etadAtmakaM vizvameva paramazivazarIram / prAguktaniyatyAditattvapaJcakArakhyAparaparyAyeNa lIlAmvIkRtena kaJcukena AvRtasvarUpa Izvara eva jIvaH / tadvinirmuktaH paramazivaH / svasvarUpAvabodhaH puruSArtha' : // 1 mantropAsanam zabdAH varNAtmakA nityAzca / mantrANAmanyAdRzaM sAmarthyam / svaguruparamparopadezaikagamyadharmarUpeNa sampradAyena guruzAstradevatAsu vizvAsena ca sarvAH siddhayaH / svatantrAdinA sar3akucya svIkRtena AvRtasvarUpa: ziva eva mAyayA sajAtaka cukitaH sa eva jIvaH ityadhikaH pATho dRzyate (a) koza. 1 Page #30 -------------------------------------------------------------------------- ________________ ArambhollAsaH prathamaH-dIkSAkramaH etacchAstraprAmANyaM vizvAsaikasamadhigamyam / gurumantradevatA''tmanAM zrIgurUktapathena aikyavibhAvanAt manaHpavanayoH ekayatnaniroddhavyatvajJAnAcca pratyagAtmavedanam / mvarUpAnandAbhivyaJjakaiH paJcamakAraiH arcanamupahvare / prAkaTyAnnirayaH / bhAvanAdAAt nigrahAnugrahasAmarthyalAbhaH // upAsakadharmAH darzanAntarANAmanindanam / mvopAsyadevatAmantarA kvApi mahattvabuddhayabhAvaH / sacchipya eva rahamyaprakAzanam / sadA svopAsyamantrAnusandhAnam / satataM zivo'hamiti bhAvanam / kAmakrodhalobhamohamadamAtsaryANAM avihitahiMsAyAzcauryasya janavirodhasya striyA vidveSasya vidviSTamya ca varjanam / sarvajJasyaikasya guroH upAstiH / guruvAkyazAstrAdau sarvatrAsaMzayaH / svaikopabhogavuddhyA dhanAdyanArjanam / phalamanabhisandhAya karmAcaraNam / alopaH mvavarNAzramoktAnAM nityAnAM karmaNAm / mapaJcakasyAlAbhe'pi nilyamaparyAnivartanam / vaidhAnuSThAne sarvato nirbhayatA // sarvasArabhUto dharmaH vRttibhiH vedyaM sarvaM haviH / indriyANyeva srucaH / saGkocena svAtmasthitAH sarvajJatvasarvakartRtvAdayaH paramazivazaktaya eva jvAlAH / svAtmaziva eva pAvakaH / svayameva hotA / nirguNabrahmAparokSyaM phalam / svapAramArthikasvarUpalAbhAnna paraM vidyate // seyametacchAstramaryAdA // dIkSA''vazyakatvam vezyA iva prakaTA vedAdayo vidyAH / sarveSu darzaneSu gupteyaM vidyA / tatra sarvathA matimAn dIkSateti // zAmbhavI dIkSA atha zipyasya zirasi kAmezvarIkAmezvarayoH raktazuklAkhyacaraNanyAsaM bhAvayitvA tadamRtakSaraNena tasya bAhyamAbhyantaraM ca malaM durIkuryAt / eSA caraNavinyAsarUpA zAmbhavI dIkSA // 48 Page #31 -------------------------------------------------------------------------- ________________ nityotsava : zAktI dIkSA atha zipyasyAmUlAdhAraM A ca brahmarandhraM prajvalantIM jvaladanalanibhAM paracidrUpAM prakAzalaharIM dhyAtvA tatkiraNaiH tasya pApapAzAn dahet / iyaM zaktipravezanarUpA zAktI dIkSA dvitIyA // 10 mAntrI dIkSA tataH zuNThI- marIci - pippalI-harItakI-dhAtrIphala-vibhItakatvagelA - lavaGga-patranAgakesara-takkola-madayantI-sahadevIsaMjJAnAM trayodazAnAM vastUnAM cUrNamizreNa dUrvAbhasmabhyAM gajAzvazAlAcatuppathavalmIkanadIsaGgamahadgoSThasamAnItAbhiH saptabhiH mRttikAbhizca upetena candanakAzmIragorocanakarpUraiH caturbhiH surabhiTena zucinA jalena pUrNa navInavAsoyugaveSTitaM IzAnataH zAlitaNDulapuJjopari nihitaM nUtanaM kalazaM AmeyAdividikSu madhye prAgAdidikSu ca bAlASaDaGgena abhyarcya tadantarlalitAzyAmAvArAhINAM cakrANi vinikSipya tatra punaH tAstisro devatAH triH tattanmUlena tattadAvaraNAni ca tattanmantraiH samabhyarcya kumbhamantramantreNa saMrakSya pradarzya dhenuyonimudre cakrANi yathAmthAnamavasthApayet // tataH sakSIreNa sindUrakuGkumAdinA candranAdipIThe mAtRkAyantraM vilikhya tatra ziSyaM nivezya tena kumbhAmbhasA lalitAzyAmAvArtALImUlavidyAbhiH snapayet / mAtRkAyantraM tu vyomendvaurasanArNakarNikamacAM dvandvaiH sphuratkesaraM patrAntargatapaJcavargayazaLArNAditrivargaM kramAt / AzAmvazripu lAntalAGgaliyujA kSANIpureNAvRtaM varNAbjaM zirasi sthitaM viSagadapradhvaMsi mRtyuJjayam // iti // asyArthaH - vyoma hakAraH / induH sakAraH / au iti rUpam / rasanArNa: visargaH / etatpiNDaH karNikAyAM yamya tathoktam / kramAt prAcyAdita ityarthaH / acAM akArAdivisargAntAnAM SoDazAnAM svarANAm / dvandvaiH aM AM ityAdibhiH / likhitairiti zeSaH / sphurantaH kesarAH daLadvayamadhyabhAgAH aSTau yasya tat Page #32 -------------------------------------------------------------------------- ________________ ArambhollAsa: prathamaH-dIkSAkramaH tathoktam / patrANAM daLAnAM antaH abhyantara gatAH likhitAH paJcavargAH kacaTatapAdIni paJcapaJcAkSarANi yazaLArNAdayaH yAdivAntazAdihAntaLakSAtmikAH trivargAH yasya tattathoktam / AzAsu prAcyAdipu azripu AgneyAdikoNepu ca kramAt lAntena vakAraNa lAGgalinA ThakAraNa yujyata iti tathoktena kSoNIpureNa caturazreNa AvRtam / varNAjaM mAtRkApadmam / zirasi sthitaM bhAvitaM saditi zeSaH / viSagadapradhvaMsi viSarogayoH pradhvaMsanazIlam / antato mRtyuJjayaM ca bhavatItyarthaH // ___ etallekhanaprakAro yathA-caturazrAlaGkRtaM sakesaramaSTadaLakamalaM vilikhya tatkarNikAyAM hakArasakAraukAravisargAtmakaM bIjaM, tatkesageSu prAcyAdita akArAdisvaradvandvaM, daLodareSu kacaTatapayazaLAravyavargASTakaM, caturazramya bAhyataH prAgAdidikSu vakAraM AgneyAdividikSu ThavarNaM ca ligvat / sarveSAmakSarANAM sabindukatvaM sampradAyAditi // ___ tataH parihitadukUlaM surabhiLacandanAnuliptAGgaM mallikA''dimAlyadhAriNaM suprasannaM zipyaM pArzve nivezya vakSyamANaprakAreNa tadaGgeSu akArAdikSakArAntaikapaJcAzanmAtRkAnyAsaM vidhAya vimuktamukhabandhavAsasaH tasya haste kramAt trIn prathamasiktAn candanokSitAn dvitIyakhaNDAn puppakhaNDAMzca vinikSipya vakSyamANaiH tattvamantraiH grAsayityA guruH tasya 'dakSiNakarNe lalitAkrame vakSyamANaM zrIvidyAgurupAdukAmantramupadizya bAlAmupadizeta / tatra amukapadasthAne svasya svazaktezca dIkSAnAmnoruhaH // strINAM tu vAgdIkSaiva vihitA nAnyeti tantrasAre sthitam / vAgdIkSa mantropadezaH // eSA mAntrI dIkSA // dIkSAtraye mukhyagauNapakSau itthamuktaM dIkSAtrayaM ekaprayogeNa ekasminneva kAle dadyAditi mukhyapakSaH, 'sarvAzca kuryAt' iti sUtrAt / katipayakAlavyavadhAnena kramAdekAmekAmeva veti tu gauNaH, 'ekaikAM vetyeke' iti sUtrAt // ____dakSiNakarNe dazmakhaNDoktatritArIbAlApUrvakaM AtmanaH pAdukAmantramupadizya bAlAmupadizet "' ityapi pAThAntaram-a1, bha. Page #33 -------------------------------------------------------------------------- ________________ nityotsavaH iSTamatradAnam evaM idaM dIkSAtrayaM nivartya pazcAt tammA iSTaM mantraM dadyAt / tato guruH zipyazirasi svacaraNau nivezya iSTamantrakramopayuktAn sarvAn aGgamantrAn tasminneva kAle krameNa vA yathA'dhikAramupadizya svAGgepu kimapyaGgaM ziSyaM sparzayitvA tadaGgamAtRkAkSarAdi dvayakSaraM tryakSaraM caturakSaraM vA AnandanAthazabdAntaM tasya nAma kRtvA dazamakhaNDoktAnAcArAnanuzipyAt // samayAcArAnuzAsanama yathA-vyavahAraM dezaM ca svasya svAtmyabalasahAyavayAMsi ca pravicAryaiva paJcamaH mvIkartavyaH / sarvaiH prANibhiH aviroddhavyam / upAsanAparipanthino vinigrahItavyAH / AzritA anugrahItavyAH / svaguruvat guroH putre kaLatre jyeSThAdiSu ca vartitavyam / makAratritaye itikartavyatA guruzAstrasampradAyato jJAtavyA / sarvasmin viSaya vacanapUrvakameva pravartitavyam / daza kulavRkSAH na chettavyAH / te ca zlapmAtakakaraJjAkSanimbAzvatthakadambakAH / bilvo vaTodumbarau ca tintriNI ca daza smRtAH // strIvRndakSIrakalazasiddhaliGgivividhakrIDAkulakumArIkulasahakArAzokaikatarupitRvanamattavArAGganAraktAMzukAmattebhAn dRSTvA vanditavyam / kRSNASTamIkRSNacaturdazIdarzapUrNimAsaGkramaNAkhyeSu paJcaparvasu vizeSato naimittikI varivasyA kartavyA / sAdhakasya Arambha-taruNa-yauvana-prauDha-tadantonmanAnavasthA''khyeSu saptasu ullAseSu prauDhollAsAntameva haviHpratipattiH / samayAcArAMzca pravarteran / tataH parAM dazAM prAptAnAM svairacAritvam / tatra tAdRzo vIra iti vyavayite / vIravyavahAreSu anyathAsambhAvanayA adhaH patet / ataH tathA nAcaret / raktAyAstyAgaM, viraktAyA haThAdAkramaNaM, udAsInAyA dhanAdinA pralobhanaM ca varjayet / karuNAzaGkAmayalajjAjugupsAkulajAtyabhimAnazIlAni krameNa tyajet / vihitahiMsA''do karuNA''dInAM prAtikUlyena tattyAga ukta iti bhAvaH / guruparamagurvoH samAgamane prathamaM paramaguruM praNamet / tadane gurvanumatyA tannatiM kalayet / pUjyeSu na parAGmukho bhavet / mukhyatayA svaprakAzamAtmAnaM anusandadhyAt / Page #34 -------------------------------------------------------------------------- ________________ ArambhollAsa: prathamaH---dIkSAkramaH zarIraM artha asUMzca gurthaM dhArayet / taduktaM kuryAt / tadvacasi yuktAyuktaM na vicArayet / sarvatra vyavasthAM tanyAt / satyaM vadet / paradhanaM na spRhayet / Atmastuti paranindA marmaspRgvacanaM parihAsaM dhikkAramAkrozaM trAsotpAdanaM ca na vidadhyAt / sarvaprayatnena paradevatA''rAdhanadvArA pUrNajJAnAtmakaM brahmabhAvamabhilapet / etAnanyAMzca manvAdibhiruktAn etadaviruddhAn AcArAn aGgIkuryAt // kuladharmaniSThAphalam itthaM viditvA vidhivat anutiSThan kuladharmaniSThaH sarvathA kRtakRtyo bhavati / tasya zarIratyAge zvapacagRhe vA kAzyAM vA na vizeSaH / sa tu jIvanmukta eveti // ziSyasya paracidrUpApAdanama tato dehendriyAdivilakSaNamavasthAtrayasAkSi saccidAnandAtmakaM pratyagabhinnaM brahmaiva tvamasIti zipyAya Atmatatvamupadizya lalitAzyAmAvArtALIvidyAbhiH tadaGgaM triH parimRjya parirabhya taM mU[pAghrAya svamiva ziSyamapi paracidrUpaM kuryAt / / sarvamatrAdhikAralAbhaH so'pi zrIgurupadiSTaprakAgNa kSaNamAtmAnaM pUrNa bhAvayitvA kRtArthaH san yathAvibhavaM zrIguruM vasuvasanAbharaNAdibhiH ArAdhya tasmAt viditaveditavyarahasyajAto'zeSamantrAdhikArI bhavet // tato guruH haviHpratipattyAdivizeSArthyavisarjanAntaM vidhizeSa nirvatayet // ___ tattatkramAnuSThAne dIkSAvyavasthA 'anenaiva-ekasminneva kAle samuccitena vA anyatamenaikaikena kAlabhedAtdIkSAvidhinA gaNapatyAdInAmuktAnAM paJcAnAM devatAnAmapi kramAnuSThAnaM sambhavati / na tu pRthak pRthak dIkSaNam / sAmAnyapaddhatyuktatattanmantramAtropAsakasya tu pRthaka ___1"anena ekasminneva kAle samucitena anyatamena vA ekenaiva dIkSAvidhinA gaNapatyAdInAM" iti (a) pATha:-"anenaiva dIkSAvidhinA gaNapatyAdInAM" iti (ba2) pAThaH. Page #35 -------------------------------------------------------------------------- ________________ nityotsavaH pRthageva dIkSA | bAlopAsakasya tu mantradIkSA''tmatayA bAlAyA upadezaH, evaM iSTamatvenApyupadezo jJeyaH / lalitA'Ggatvena zyAmA''dInAM tisRNAmupAsteH kRtAkRtatvajJApakAt tadakaraNapakSe gaNapateH lalitAyAzca kramaM pravartya ubhayoreva pAtrANyAsAdya cakrarAjamAtraM kalaze nikSipya zrIvidyayA kevalaM zipyaM strapayitvA tadaGgaM ca parimRjya zeSamazeSaM anutiSThet / gaNapatizyAmA''dInAM anyAsAM ca devatAnAM svAtantryeNa ekaikopAstau tu tattatkramamAtraM pravartya tattatpAtre AsAdya tattadyantaM kumbhe nikSipya tattanmantreNa snAnAGgaparimArjane kuryAt / avaziSTaM aviziSTamiti vivekaH // 14 adhikArinirNayaH 'sundarImahodayaM tu-asyAM ca dIkSAyAM traivarNikasyaiva adhikAraH, 'sarvazAstrArthavedArthajJAnine suvratAya ca / dIkSA deyA " iti mUle jJAnArNavatantre adhikAryuktaH iti sthitam / zAktInAM tu oghatrayAntargurumaNDalAntardarzanajJApaka balAt astyevAdhikAra iti rahasyamiti zivam || .. iti bhAsurAnandanAthacaraNAravindamiLindAyamAnamAnamena umAnandanAthena nirmite abhinave kalpasUtrAnusAriNi nityotsavanibandhe dIkSAsamArambhanirUpaNaM nAmArambhollAsaH prathamaH sampUrNaH 1 ayaM granthabhAgaH (bha) koze nAstyeva anyakozeSu keSu cit pRthak saMyojitaH. Page #36 -------------------------------------------------------------------------- ________________ taruNollAso dvitIyaH - gaNapatikramaH upodghAtaH tvA zrIbhAsurAnandanAthapAdAmbujadvayam / tanautyumA''nandanAthastaruNollAsamAdRtaH // yatrocyate jaganmAtuH yAvajjIvArcanAvidhau / pratyUhApoha nipuNA paddhatirgANanAyakI // svatantropAstiviSayA pRthagdIha sammatA / na zrIkramAGgabhAve sA'pyArambhollAsa IritA || iha zrIM hrIM kAmabIjayogo'GgamanuSu smRtaH / amUtrito'pi zrIvidyA'rNavAda kathito hi saH // kAlyakRtyAhnikayorvizeSaH tatra tAvat kAlyakRtyAhnikayoH vakSyamANazrIkramato vizeSo yathAzrIgurupAdukAyAM Adau tritAryuttaraM bAlA vAk glaumiti paJcabIjayojanam / hRdayakamalakarNikAyAM udyadaruNakiraNakoTipATalasya devasya karaTivadanasya dhyAnena paripluSTaniHzeSadoSatvaM AtmanaH tatprabhA'ruNatanutvabhAvanaM ca / razmistragananusmaraNam / tatra tatra yathocitaM sambuddhyAdInAmUhaH / savitRmaNDale vakSyamANaM devasya dhyAnam / tatpuruSAya vidmahe vakratuNDAya dhImahi / tanno dantiH pracodayAt // iti mantreNa triH arghyadAnam / RSyAdinyAsatrayamiha vakSyamANaM ceti // 1 caturAvRttitarpaNasaMkalpAdi tataH Acamya prANAnAyamya dezakAlau saGkIrtya mama zrImahAgaNapatiprasAdasiddhyai caturAvRttitarpaNaM kariSya iti saGkalpya nadyAdau hastamAtraM caturazramaNDalaM parigRhya Page #37 -------------------------------------------------------------------------- ________________ nityotsavaH brahmANDodaratIrthAni karaiH spRSThAni te rave / tena satyena me deva tIrtha dehi divAkara // iti mantreNa sUryamabhyarthya AvAhayAmi tvAM devi tarpaNAyeha sundari / ehi gaGge namastubhyaM sarvatIrthasamanvite // iti gaGgAM prArthya 'hvAM hrIM hyU~ haiM hrauM hvaH ityuccArya kroM ityaGkuzamudrayA gaGgA''ditIrthAnyAvAhya vaM ityamRtabIjena saptavAramabhimanvya tatra caturazrASTadaLaSaTkoNatrikoNAtmakaM mahAgaNapatiyantraM vicintya mvadehe RpyAdinyAsAn nyasya yantre sAvaraNaM devamAvAhya zrIM hrIM klIM mahAgaNapataye laM pRthivyAtmakaM gandhaM kalpayAmi namaH / (trivAram) 3 mahAgaNapataye haM AkAzAtmakaM puSpaM kalpayAmi namaH / (trivAram) 3 mahAgaNapataye yaM vAyvAtmakaM dhUpaM kalpayAmi namaH / (trivAram) 3 mahAgaNapataye raM vayAtmakaM dIpaM kalpayAmi namaH / (trivAram) 3 mahAgaNapataye vaM amRtAtmakaM naivedyaM kalpayAmi namaH / tadaGgatven 3 mahAgaNapataye meM sarvAtmakaM tAmbUlaM kalpayAmi namaH / (trivAra) iti paJcopacAraiH arcayet // catugavRttitarpaNama prathamaM pratyAvRtti mUlAnne mahAgaNapatiM tarpayAmIti dvAdazavAraM tarpayitvA tataH mvAhA'ntena mUlamyaikaikana varNana catuzcaturvAraM prativarNAntamAvRttena mUlena ca prAgvat catuzcaturvAraM devaM, trayodazamu mithuneSu zrIzrIpatyAdiSu ekaikAM devatAM dvitIyAntena tattannAmnA catuzcaturvAraM pratidevatamAvRttena ca mUlena devaM catuzcaturvAraM tarpayet / yathAOM zrI hrIM klIM glauM gaM gaNapataye varavarada sarvajanaM me vazamAnaya svAhA mahAgaNapatiM tarpayAmi // dvAdazavAram / / 3 OM svAhA mahAgaNapatiM tarpayAmi // caturvAram // mUlaM mahAgaNapatiM tarpayAmi // caturvAram // hAM, hrIM . . . iti-bha. Page #38 -------------------------------------------------------------------------- ________________ taruNAso dvitIyaH - gaNapatikramaH 3 zrIM svAhA mahAgaNapatiM tarpayAmi || caturvAram || mUlaM mahAgaNapatiM tarpayAmi // caturvAram || 3 hrIM svAhA mahAgaNapatiM tarpayAmi || caturvAram // mUlaM mahAgaNapatiM tarpayAmi || caturvAram || 3 klIM svAhA mahAgaNapatiM tarpayAmi | caturvAram // mUlaM mahAgaNapatiM tarpayAmi || caturvAram || svAhA mahAgaNatiM tarpayAmi || caturvAram || mUlaM mahAgaNapatiM tarpayAmi || caturvAram || 3 gaM svAhA. mahAgaNapatiM tarpayAmi | caturvAram || mUlaM mahAgaNapatiM tarpayAmi | caturvAram // 3 gaM svAhA mahAgaNapatiM tarpayAmi | caturvAram || mUlaM mahAgaNapatiM tarpayAmi // caturvAram // 3 NaM svAhA mahAgaNapatiM tarpayAmi || caturvAram || mUlaM mahAgaNapatiM tarpayAmi // caturvAram // 3 paM svAhA mahAgaNapatiM tarpayAmi // caturvArama || mUlaM mahAgaNapatiM tarpayAmi || caturvAram || 3 taM svAhA mahAgaNapatiM tarpayAmi || caturvAram || mUlaM mahAgaNapatiM tarpayAmi || caturvAram || 3 yeM svAhA mahAgaNapatiM tarpayAmi || caturvAram || mUlaM mahAgaNapatiM tarpayAmi || caturvAram || 3 vaM svAhA mahAgaNapatiM tarpayAmi || caturvAram || mUlaM mahAgaNapatiM tarpayAmi || caturvAram || 3 raM svAhA mahAgaNapatiM tarpayAmi || caturvAram || mUlaM mahAgaNapatiM tarpayAmi | caturvAram || 3 vaM svAhA mahAgaNapatiM tarpayAmi || caturvAram || mUlaM mahAgaNapatiM tarpayAmi | caturvAram || 3 raM svAhA mahAgaNapatiM tarpayAmi // caturvAram || 17 Page #39 -------------------------------------------------------------------------- ________________ 18 nityotsavaH mUlaM mahAgaNapatiM tarpayAmi | caturvAram || 3 daM svAhA mahAgaNapatiM tarpayAmi | caturvAram Il mUlaM mahAgaNapatiM tarpayAmi || caturvAram // 3 saM svAhA mahAgaNapatiM tarpayAmi || caturvAram || mUlaM mahAgaNapatiM tarpayAmi // caturvAram // 3 vai svAhA mahAgaNapatiM tarpayAmi || caturvAram || mUlaM mahAgaNapatiM tarpayAmi || caturvAram || 3 jaM svAhA mahAgaNapatiM tarpayAmi | caturvAram || mUlaM mahAgaNapatiM tarpayAmi // caturvAram // 3 naM svAhA mahAgaNapatiM tarpayAmi || caturvAram || mUlaM mahAgaNapatiM tarpayAmi // caturvAram || 3 meM svAhA mahAgaNapatiM tarpayAmi || caturvAram || mUlaM mahAgaNapatiM tarpayAmi || caturvAram || 3 vaM svAhA mahAgaNapatiM tarpayAmi || caturvAram || mUlaM mahAgaNapatiM tarpayAmi || caturvAram || 3 zaM svAhA mahAgaNapatiM tarpayAmi | caturvAram // mUlaM mahAgaNapatiM tarpayAmi // caturvAram // 3 mAM svAhA mahAgaNapatiM tarpayAmi || caturvAram || mUlaM mahAgaNapatiM tarpayAmi || caturvAram // 3 naM svAhA mahAgaNapatiM tarpayAmi || caturvAram || mUlaM mahAgaNapatiM tarpayAmi || caturvAram || 3 yaM svAhA mahAgaNapatiM tarpayAmi | caturvAram 11 mUlaM mahAgaNapatiM tarpayAmi // caturvAram || 3 svAM svAhA mahAgaNapatiM tarpayAmi || caturvAram || mUlaM mahAgaNapatiM tarpayAmi || caturvAram || 3 hAM svAhA mahAgaNapatiM tarpayAmi || caturvAram || mUlaM mahAgaNapatiM tarpayAmi || caturvAram || Page #40 -------------------------------------------------------------------------- ________________ taruNollAso dvitIyaH-gaNapatikramaH 3 zriyaM svAhA mahAgaNapatiM tarpayAmi // caturvAram // mUlaM mahAgaNapatiM tarpayAmi // caturvAram // 3 zrIpatiM svAhA mahAgaNapatiM tarpayAmi // caturvAram // mUlaM mahAgaNapatiM tarpayAmi // caturvAram // 3 girijAM svAhA mahAgaNapatiM tarpayAmi // caturvAram // mUlaM mahAgaNapatiM tarpayAmi // caturvAram // 3 girijApatiM svAhA mahAgaNapatiM tarpayAmi // caturvAram // mUlaM mahAgaNapatiM tarpayAmi // caturvAram // 3 ratiM svAhA mahAgaNapatiM tarpayAmi // caturvAram // mUlaM mahAgaNapatiM tarpayAmi // caturvAram // 3 ratipatiM svAhA mahAgaNapatiM tarpayAmi // caturvAram // mUlaM mahAgaNapatiM tarpayAmi // caturvAram // 3 mahIM svAhA mahAgaNapatiM tarpayAmi // caturvAram // mUlaM mahAgaNapatiM tarpayAmi // caturvAram // 3 mahIpatiM svAhA mahAgaNapatiM tarpayAmi // caturvAram // mUlaM mahAgaNapatiM tarpayAmi // caturvAram // 3 mahAlakSmI svAhA mahAgaNapatiM tarpayAmi // caturvAram // mUlaM mahAgaNapatiM tarpayAmi // caturvAram // 3 mahAgaNapatiM svAhA mahAgaNapatiM tarpayAmi // caturvAram // mUlaM mahAgaNapatiM tarpayAmi // caturvAram // 3 RddhiM svAhA mahAgaNapatiM tarpayAmi // caturvAram // mUlaM mahAgaNapatiM tarpayAmi // caturvAram // 3 AmodaM svAhA mahAgaNapatiM tarpayAmi // caturvAram // mUlaM mahAgaNapatiM tarpayAmi // caturvAram // 3 samRddhiM svAhA mahAgaNapatiM tarpayAmi // caturvAram // mUlaM mahAgaNapatiM tarpayAmi // caturvAram // 3 pramodaM svAhA mahAgaNapatiM tarpayAmi // caturvAram // Page #41 -------------------------------------------------------------------------- ________________ 20 nityotsavaH mUlaM mahAgaNapatiM tarpayAmi // caturvAram || kAnti svAhA mahAgaNapatiM tarpayAmi || caturvAram // mUlaM mahAgaNapatiM tarpayAmi || caturvAram || sumukhaM svAhA mahAgaNapatiM tarpayAmi || caturvAram // mUlaM mahAgaNapatiM tarpayAmi // caturvAram // 3 madanAvatIM svAhA mahAgaNapatiM tarpayAmi | caturvAram || mUlaM mahAgaNapatiM tarpayAmi | caturvAram || 3 durmukhaM mvAhA mahAgaNapatiM tarpayAmi || caturvAram || mUlaM mahAgaNapatiM tarpayAmi // caturvAram || 3 mar3hadravAM svAhA mahAgaNapatiM tarpayAmi | caturvAram // mUlaM mahAgaNapatiM tarpayAmi // caturvAram || 3 avighnaM svAhA mahAgaNapatiM tarpayAmi | caturvAram // mUlaM mahAgaNapatiM tarpayAmi | caturvAram || 3 drAviNIM svAhA mahAgaNapatiM tarpayAmi | caturvAram // mUlaM mahAgaNapatiM tarpayAmi | caturvAram || 3 vighnakartAraM svAhA mahAgaNapatiM tarpayAmi | caturvAram // mUlaM mahAgaNapatiM tarpayAmi || caturvAram || 3 vasudhArAM svAhA mahAgaNapatiM tarpayAmi | caturvAram | mUlaM mahAgaNapati tarpayAmi // caturvAram // 3 zaGkhanidhiM svAhA mahAgaNapatiM tarpayAmi || caturvAram || mUlaM mahAgaNapatiM tarpayAmi || caturvAram || 3 vasumatIM svAhA mahAgaNapatiM tarpayAmi || caturvAram || mUlaM mahAgaNapatiM tarpayAmi || caturvAram || 3 padmanidhiM svAhA mahAgaNapatiM tarpayAmi || caturvAram || mUlaM mahAgaNapatiM tarpayAmi || caturvAram || ityAhatya tarpaNasaGkhyApiNDazcatuzcatvAriMzaduttaracatuzzatI 444 bhavati // Page #42 -------------------------------------------------------------------------- ________________ taruNolAso dvitIyaH - gaNapatikramaH atha punarmUlena devaM uktayA rItyA paJcadhA upacarya AtmanyudvAsayet // iti caturAvRttitarpaNavidhiH // pUjAvidhi: yAgamandirAgamanAdi vighnotsAraNAntama tato yAgagRhamAgatya sthaNDilaM gomayenopalipya yAgamandiraM ca raGgavallIpuSpamAlikAvitAnAdibhiH : alaGkRtya ca dvArasya dakSavAmabhAgayoH UrdhvabhAge ca krameNa zrIM hrIM klIM bhadrakALyai namaH || dakSazAkhAyAm || 3 bhairavAya namaH || vAmazAkhAyAm // 3 lambodarAya namaH || UrdhvazAkhAyAm // 21 zrIM hrIM klIM apasarpantu te bhUtA ye bhUtA bhuvi saMsthitAH / ye bhUtA vighnakartAraH te nazyantu zivAjJayA // ----- iti tisro dvAri devatAH sampUjya antaH praviSTaH saparyAsAmagrIM dakSabhAge nidhAya dIpAnabhitaH prajvAlya dIpau vA gandhAdibhiH kRtAtmAlaGkaraNa: tAmbUlena jAtIpatraphalalavaGgailAkarpUrAkhyapaJcatiktena vA surabhiLavadanaH svAstIrNe UrNAmRduni zucini bAlAtRtIyabIjena dvAdazavAramabhimantrite mUlamantrokSite Asane 3 AdhArazaktikamalAsanAya namaH iti prAGmukha udaGmukho vA padmAsanAdyanyatamenAsanenopavizya 3 raktadvAdazazaktiyuktAya dIpanAthAya nama iti puSpAJjalinA bhUmau dIpanAthamiSTA 3. samastaguptaprakaTasiddhayoginIcakra zrIpAdukAbhyo nama iti mUrdhani baddhAJjaliH svavAmadakSapArzvayoH krameNa zrIgurupAdukayA guruM mUlena ca devaM praNamya svasya tadaikyaM bhAvayan-- iti mantraM sakRduccArya yugapadvAmapANibhUtala trirAghAtakarAsphoTatritayakrUradRSTayavalokanapUrvakatALatrayeNa bhaumAntarikSadivyAn bhedAvabhAsakAn vighnAnutsArayet // Page #43 -------------------------------------------------------------------------- ________________ 22 tALatrayaM nAma dakSatarjanImadhyamAbhyAM adhomukhAbhyAM vAmakaratale sazabdamuparyupari trirabhighAtaH // zikhAbandhanAdi mAtRkAnyAsAntam tato nama ityaGguSThamantramuccArya 'aMkuzena zikhAM baddhA zrIkrame vakSyamANena prakAreNa bhUtazuddhimAtmanaH prANapratiSThAM ca vidhAya viMzatidhA SoDazadhA dazadhA saptadhA tridhA vA mUlena prANAnAyamya tejorUpadevAnanyaM bhAvayan AtmAnaM aiM hnaH astrAya phaT iti mantreNa muhurAvRttena aGguSThAdikaratalAntaM kUrparayozca vinyasya dehe ca vyApakaM kRtvA zrIkrame vakSyamANaM mAtRkAnyAsaM vidadhyAt / tatra ca zrIM hrIM klIM iti tribIjaM prathamaM yojayet iti vizeSaH // tataH nityotsavaH zrIM hrIM klIM OM gAM aMguSThahRdayAya namaH // 3 zrIM gIM tarjanIzirase svAhA // 3 vaSaT // 3 m m hrIM gUM madhyamAzikhAyai klIM maiM anAmikAkavacAya hum // gauM gauM kaniSThikAnetratrayAya vauSaT || gaM gaH karatalakarapRSThAstrAya phaT // iti SaDaGgamantrAnaGguSThAdiSu hRdayAdiSu ca nyasya mUlena trirvyApakaM kuryAt // 3 3 SaDaGganyAsaH tato dhyAnam -- dhyAnam tato hRdabje zoNAGgaM vAmotsaGgavibhUSayA / siddhalakSmyA samAzliSTapArzvamardhenduzekharam // " aMguSThena ' ityapi vA syAt - aMguSThamantreNa 'namaH' ityanenetyarthaH ( kalpasUtre 8 khaNDe 10 sUtraM darzanIyam ) - (saMpAdakaH). Page #44 -------------------------------------------------------------------------- ________________ taruNolAso dvitIyaH - gaNapatikramaH vAmaTdhaH karato dakSAdhaH karAnteSu puSkare / pariSkRtaM mAtuluGgagadApuNDrekSukArmukaiH // zUlena 'zaGkhacakrAbhyAM pAzotpalayugena ca / zAlimaJjarikAsvIyadantAJcalamaNIghaTaiH :: 11 sravanmadaM ca sAnandaM zrIzrIpatyAdisaMvRtam / azeSavighnavidhvaMsaninaM vighnezvaraM smaret // 23 ardhyasaMskAraH atha taM mAnasaiH paJcopacAraiH abhyarcya zrIkrame vakSyamANena krameNa sAmAnyavizeSArdhve AMsAdayet / tatra cobhayorarghyayorapyuktaM SaDaGgamAdhArasthApanAdiSu krameNa-- zrIM hrIM klIM aM agnimaNDalAya dazakalA''tmane arghyapAtrAdhArAya namaH || DaM sUryamaNDalAya dvAdazakalA''tmane arghyapAttrAya namaH || maM somamaNDalAya SoDazakalA''tmane ardhyAmRtAya namaH // 3 3 ityevaM mantrAH, gaNapatigAyatryoktayA guNAnAM tvA ga'Napa'tiM havAmahe ka'viM ka'vI'nAma'pa'mazra'vastamam / jyeSTharAja' brahma'NAM brahmaNaspata' A na'H zR'Nvanna'tibhiH' sIda' sAda'nam // ityanayA RcA cAbhimantraNam, caturnavatimantrAdyabhimantraNAbhAvazceti vizeSa: / atha sAmAnyArghyajalabindubhiH AtmAnaM pUjopakaraNAni ca samprokSya vizeSArdhyabindubhiH svazirasi gurupAdukAM tririSTvA saparyAsAmagrIM pAvayitvA || pIThe prANapratiSThA purato raktacandanAdibhiH nirmite pIThe kaladhautAdiviracitAM mahAgaNapatipratimAM vA dhyAnoktarUpAM caturazrASTadaLaSaDara trikoNAtmakaM sindUrAdinA likhitaM lekhitaM vA yantraM, dhAtumayaM vA nivezya -- 1 padmaca-a. Page #45 -------------------------------------------------------------------------- ________________ nityotsavaH zrIgaNezayantrasya prANA iha prANAH zrIgaNezayantrasya jIva iha sthitaH zrIgaNezayantrasya sarvendriyANi zrIgaNezayantrasya vAGmanaH prANA iha AyAntu svAhA // iti mantreNa prANapratiSThAM vidadhyAt // 24 pIThazaktipUjA tamya trikoNe mvAyAdiprAdakSiNyena parito madhye ca krameNa zrIM hrIM klIM tItrAyai namaH // jvAlinyai namaH // nandrAyai namaH // bhogadAyai namaH // kAmarUpiNyai namaH // 3 3 3 iti navagaNezapITazaktIrabhyarcya zrIM hrIM klIM R dharmAya namaH // R jJAnAya namaH // laM vairAgyAya namaH || luM aizvaryAya namaH || zrIM hrIM klIM ugrAyai namaH // 3 tejovatyai namaH // dharmA pUjA tatraiva AyyAdividikSu prAgAdyAsu ca dikSu krameNa iti cArcayet // 3 satyAyai namaH // vighnanAzinyai namaH || zrIM hrIM klIM R adharmAya namaH || 3 RR ajJAnAya namaH // 3 laM avairAgyAya namaH || 3 luM anaizvaryAya namaH || mahAgaNapatipUjA tato manasA dhyAtaM mahAgaNapatiM bhaktAnugrahAttejorUpeNa pariNataM prApayya brahmarandhraM vahannAsApuTAdhvanA nirgamayya kusumagarmine'Jjalau mUrta mUlamantrAnte mahAgaNapatimAvAhayAmIti trikoNa AvAhya * AvAhito bhava ityAdikrameNa zrIkrame vakSyamANatattanmudrApradarzanapUrvakaM AvAhana saMsthApana- sannidhApana- sannirodhana " Page #46 -------------------------------------------------------------------------- ________________ taruNolAso dvitIyaH -- gaNapatikramaH sammukhIkaraNAvaguNThanAdi kRtvA vandanadhenuyonimudrAzca pradarzya sAmAnyAryyodakena prAgvat gandhAdipaJcopacArAn Acaret // mahAgaNapatitarpaNam tato mUlAnte zrImahAgaNapatizrIpAdukAM pUjayAmIti vAmakaratattvamudrA sandaSTadvitIyazakalagRhItakSIrabindudakSa' karopAttakusumayugapatprakSepeNa devaM dazavAraM upatarpayet / tattvamudrA uttaratrApi sAdhAraNI || tato devasya amIzAsuravAyukoNeSu maulau prAgAdidikSu ca krameNa SaDaGgapUjA iti samabhyarcya 25 3 zrIM hrIM klIM OM gAM hRdayAya namaH hRdayazaktizrIpAdukAM pUjayAmi // zrIM gIM zirase svAhA zirazzaktizrIpAdukAM pUjayAmi // hrIM gUM zikhAyai vaSaT zikhAzakti zrIpAdukAM pUjayAmi || klIM gaiM kavacAya hum kavacazaktizrIpAdukAM pUjayAmi // gauM netratrayAya vauSaT netratrayazaktizrIpAdukAM pUjayAmi || gaM gaH astrAya phaT astrazakti zrIpAdukAM pUjayAmi || divyaughaH zrIM hrIM klIM vinAyakasiddhAcArya zrIpAdukAM pUjayAmi / 3 3 kavIzvara siddhAcAryazrIpAdukAM pUjayAmi // virUpAkSasiddhAcAryazrIpAdukAM pUjayAmi || vizvasiddhAcArya zrIpAdukAM pUjayAmi // 3 ' karajJAnamudropAta - bha. 50 --- oghatrayapUjA devasya pazcAt prAgapavarga rekhAye dakSiNasaMsthAkrameNa gurvoghatrayaM yajet / yathA- Page #47 -------------------------------------------------------------------------- ________________ .nityotsavaH 3 brahmaNyasiddhAcAryazrIpAdukAM pUjayAmi // 3 nidhIzasiddhAcAryazrIpAdukAM pUjayAmi // siddhaughaH zrIM hrIM klIM gajAdhirAjasiddhAcAryazrIpAdukAM pUjayAmi // __ 3 varapradasiddhAcAryazrIpAdukAM pUjayAmi // mAnavaughaH zrIM hrIM klIM vijayasiddhAcAryazrIpAdukAM pUjayAmi // 3 durjayasiddhAcAryazrIpAdukAM pUjayAmi // 3 jayasiddhAcAryazrIpAdukAM pUjayAmi // duHkhArisiddhAcAryazrIpAdukAM pUjayAmi / / 3 sukhAvahasiddhAcAryazrIpAdukAM pUjayAmi // 3 paramAtmasiddhAcAryazrIpAdukAM pUjayAmi // sarvabhUtAtmasiddhAcAryazrIpAdukAM pUjayAmi / / 3 mahAnandasiddhAcAryazrIpAdukAM pUjayAmi // 3 phAlacandrasiddhAcAryazrIpAdukAM pUjayAmi // 3 sadyojAtasiddhAcAryazrIpAdukAM pUjayAmi / / 3 buddhasiddhAcAryazrIpAdukAM pUjayAmi / 3 zUrasiddhAcAryazrIpAdukAM pUjayAmi || divyaughapAThAntaram zrIM hrIM klIM vinAyakasiddhAcAryazrIpAdukAM pUjayAmi // 3 virUpAkSasiddhAcAryazrIpAdukAM pUjayAmi / / 3 buddhasiddhAcAryazrIpAdukAM pUjayAmi // Page #48 -------------------------------------------------------------------------- ________________ taruNollAso dvitIyaH -gaNapatikramaH 3 zUrasiddhAcAryazrIpAdukAM pUjayAmi // 3 varapradasiddhAcAryazrIpAdukAM pUjayAmi // m siddhaughapAThAntarama zrIM hrIM klIM vijayasiddhAcAryazrIpAdukAM pUjayAmi || 3 durjayasiddhAcAryazrIpAdukAM pUjayAmi // 3 jayasiddhAcAryazrIpAdukAM pUjayAmi / / 3 kavIzvarasiddhAcAryazrIpAdukAM pUjayAmi // 3 brahmaNyasiddhAcAryazrIpAdukAM pUjayAmi // 3 nidhIzasiddhAcAryazrIpAdukAM pUjayAmi // m mm I m m m m mAnavaughapAThAntaram zrIM hrIM klIM gajAdhirAjasiddhAcAryazrIpAdukAM pUjayAmi / / 3 duHkhArisiddhAcAryazrIpAdukAM pUjayAmi // 3 sadyojAtasiddhAcAryazrIpAdukAM pUjayAmi // 3 sukhAvahasiddhAcAryazrIpAdukAM pUjayAmi / / 3 paramAtmasiddhAcAryazrIpAdukAM pUjayAmi || sarvabhUtAtmasiddhAcAryazrIpAdukAM pUjayAmi // 3 mahAnandasiddhAcAryazrIpAdukAM pUjayAmi / 3 zubhAnandasiddhAcAryazrIpAdukAM pUjayAmi // 3 phAlacandrasiddhAcAryazrIpAdukAM pUjayAmi // (gurvocatrayasaMkhyA viMzatiH) m m m m Page #49 -------------------------------------------------------------------------- ________________ rada im mm nityotsavaH AvaraNArcanam prathamAvaraNam tryazraSaDayorantarALe prAgAdidikSu krameNazrIM hrIM klIM zrIzrIpatizrIpAdukAM pUjayAmi / / 3 girijAgirijApatizrIpAdukAM pUjayAmi // ___3 ratiratipatizrIpAdukAM pUjayAmi // 3 mahImahIpatizrIpAdukAM pUjayAmi // dvitIyAvaraNam SaDa) devAgrakoNamArabhya prAdakSiNyena taddakSavAmapArzvayozca krameNa yajet--- zrIM hrIM klIM RddhyAmodazrIpAdukAM pUjayAmi // 3 samRddhipramodazrIpAdukAM pUjayAmi // 3 kAntisumukhazrIpAdukAM pUjayAmi / / 3 madanAvatIdurmukhazrIpAdukAM pUjayAmi // 3 madadvAvinazrIpAdukAM pUjayAmi // 3 drAviNIvighnakartRzrIpAdukAM pUjayAmi // 3 vasudhArAzaGkhanidhizrIpAdukAM pUjayAmi // 3 vasumatIpadmanidhizrIpAdukAM pUjayAmi // | m tRtIyAvaraNama SaDazrasandhiSaTke prAgvat SaDaGgadevatA'rcanam // caturthAvaraNam aSTadaLe pazcimAdidikSu vAyavyAdividikSu ca prAdakSiNyakrameNazrIM hrIM klIM AM brAhmIzrIpAdukAM pUjayAmi // 3 I mAhezvarIzrIpAdukAM pUjayAmi // Page #50 -------------------------------------------------------------------------- ________________ m 3 3 pazvamAvaraNam atha caturazrasya rekhAyAM prAgAdyAsu aSTasu dikSu krameNa - zrIM hrIM klIM lAM indrAya vajrahastAya surAdhipataye airAvatavAhanAya saparivArAya namaH || rAM ama zaktihastAya tejo'dhipataye ajavAhanAya saparivArAya namaH // yamAya daNDahastAya pretAdhipataye mahiSavAhanAya saparivArAya namaH // kSAM nirRtayaM khaDgahastAya rakSo'dhipataye naravAhanAya saparivArAya namaH // vAM varuNAya pAzahastAya jalAdhipataye makaravAhanAya saparivArAya namaH || yAM vAyave dhvajahastAya prANAdhipataye ruruvAhanAya saparivArAya namaH // sAM somAya zaGkhahastAya nakSatrAdhipataye 3 3 3 3 taruNollAso dvitIyaH - gaNapatikramaH OM kaumArIzrIpAdukAM pUjayAmi || R vaiSNavIzrIpAdukAM pUjayAmi // luM vArAhI zrIpAdukAM pUjayAmi || aiM mAhendrI zrIpAdukAM pUjayAmi // auM cAmuNDAzrIpAdukAM pUjayAmi // aH mahAlakSmIzrIpAdukAM pUjayAmi || 3 29 azvavAhanAya saparivArAya namaH // hAM IzAnAya trizUlahastAya vidyA'dhipataye vRSabhavAhanAya saparivArAya namaH || sarvA AvaraNadevatAH devasyAbhimukhAsInAH svayaM tattadabhimukhaH pUjayAmIti bhAvayet // Page #51 -------------------------------------------------------------------------- ________________ nityotsavaH / gaNanAthasya punastarpaNaM SoDazopacArapUjA ca evaM paJcAvaraNIM iSTvA punardevaM dazadhA prAgvadupatarpya SoDazabhiH upacAraiH ArAdhayet / te ca] pAdyArthyAcamanIyastrAnavAsogandhapuppadhUpadIpanIrAjanachatracAmarayugadarpaNanaivedyapAnIyatAmbUlAkhyAH / mantrAstu-zrIM hrIM klIM mahAgaNapataye pAdyaM kalpayAmi namaH ityAdayaH / naivedye trikoNavRttacaturazramaNDalakaraNam , mUlena prokSaNam , vaM iti dhanumudrayA amRtIkaraNam , mUlena saptavArAbhimantraNam . prANAdimudrApradarzanaM ca kuryAt / ihAparigaNitAnyapi pUrvottarApozanahastaprakSALanagaNDUpapunarAcamanIyAni naivedyAGgatvena pUrvavat kalpayet // agnikAryam atha zrIkrame vakSyamANena vidhinA sthaNDilakalpanAdipradhAnadevatApaJcopacArAntaM kRtvA zrIM hrIM klIM zriyai svAhA / zriyA idaM na mama // 3 zrIpataye svAhA / zrIpataya idaM na mama // ityAdirItyA paJcamamithunavarja ,yAdivighnakartRparyantAH viMzatidevatA uddizya caturthyantaiH bIjatrayAyaiH svAhAziraskaiH tattannAmamantraiH Ajyana ekaikavAraM uddezatyAgapUrvakaM hutvA atha pradhAnadevatAyai mahAgaNapataye mUlena dazavAraM hutvA vakSyamANaprakAreNa baliM pradAya mahAvyAhRtyAdividhizeSaM nirvartayet // balidAnam homAkaraNapakSe balimAtraM dadyAt / yathA---'purataH svavAmabhAge trikoNavRttacaturazrAtmakaM maNDalaM kRtvA aiM vyApakamaNDalAya namaH iti gandhAdibhirabhyarcya ardhabhaktapUritodakaM sakSIrAditrayaM pAtraM tatra vinyasya OM hrIM sarvavighnakRdbhyaH sarvabhUtebhyo huM phaT svAhA iti mantraM triH paThitvA dakSakarArpitaM vAmakaratattvamudrAspRSTaM kSIraM balyupari datvA bANamudrayA baliM bhUtaiH mAhitaM vibhAvya praNamediti // 1 " tAmbUlaM ca" ityadhikaH-a, bha. 'yAgagRhAbahiH vAmabhAge-a. Page #52 -------------------------------------------------------------------------- ________________ taruNolAso dvitIyaH - gaNapatikramaH tarpaNajapastotrANi atha prakSALitapANipAda AcAnta Agatya devaM mUlena tridhA santarpya puppAJjaliM datvA pradakSiNanutIrvidhAya japet -- asya zrImahAgaNapatimahAmantrasya gaNakaRSaye nama iti zirasi / gAyatrIchandase nama iti mukhe / mahAgaNapataye devatAyai nama iti hRdaye / gaM bIjAya nama iti guhye / svAhAzaktyai nama iti pAdayoH / OM kIlakAya nama iti nAbhau / mama abhISTasiddhayai viniyogAya nama iti karasampuTe ca nyasya / uktaiH SaDaGgamantraiH aGguSThAdiSu hRdayAdiSu ca nyAsaM vidhAya / pUrvoktabhaGgayA dhyAtvA / zyAmAkrame vakSyamANaprakAreNa saMskRtAM mAlAmAdAya zrIkrame vakSyamANavidhinA mUlamaSTottarazatavArAnAvartya punarapi nyAsAdi kRtvA guhyAtiguhyagoptA tvaM gRhANAsmatkRtaM japam / siddhirbhavatu me deva tvatprasAdAnmayi sthirA || iti sAmAnyAdakena japaM devasya dakSako samarpitaM vibhAvya stuvIta / yathA - 1 zrIbhagavAnuvAca / gaNezasya stavaM vakSye kalau jhaTiti siddhidam / na nyAso na ca saMskAro na homo na ca tarpaNam // 2 na mArjanaM ca paJcADhyaM sahasrajapamAtrataH / sidhyatyarcanataH paJcazatabrAhmaNabhojanAt // amya zrIgaNapatistotramAlAmantramya bhagavAn zrIsadAziva RSiH / uSNik chandaH / zrIgaNapatirdevatA / zrIgaNapatiprasAda siddhayarthe jape viniyogaH / dhyAnam caturbhujaM raktatanuM triNetraM pAzAGkuzau modakapAtradantau / karairdadhAnaM sarasIruhasthaM gaNAdhinAthaM zazicUDamIDe // iti // pAdamAcAntamAgatya - iti pAThaH bahuSu kozeSu dRzyate. paJcAsya-a. 31 3 aSTi: - ba1, ba2, baI, bha. Page #53 -------------------------------------------------------------------------- ________________ 32 nityotsavaH sadAzivaproktaM gaNezASTakam OM vinAyakaikabhAvanAsamarcanAsamarpita pramodakaiH pramodakaiH pramodamodamodakam / yadarpitaM samarpitaM navanyadhAnyanirmitaM nakhaNDitaM nakhaNDitaM nakhaNDamaNDanaM kRtam // sajAtikRdvijAtikRtmvaniSThabhedavarjitaM niraJjanaM ca nirguNaM nirAkRtiM ca niskriyam / sadAtmakaM cidAtmakaM sukhAtmakaM paraM padaM bhajAmi taM gajAnanaM svamAyayA''ttavigraham // gaNAdhipa tvamaSTamUrtirIzasUnurIzvaraH tvamambaraM ca zambaraM dhanaJjayaH prabhaJjanaH / tvameva dIkSitaH kSitinizAkaraH prabhAkaraH carAcarapracAraheturantarAyazAntikRt / / anekadaM tamAlanIlamekadantasundaraM gajAnanaM numo gajAnanAmRtAbdhimandiram / samamtavedavAdasatkalAkalApamandiraM mahAntagayadumtamazzamArkamAzritodarama // sagnahemaghaNTikAninAdanapuramvanaiH / mRdaGgatALanAdabhedasAdhanAnurUpataH / dhimiddhimittato'GgatoGgatheyithayizabdato vinAyakazzazAGkazekharogrataH pranRtyati / / namAmi nAkanAyakaikanAyakaM vinAyaka kalAkalApakalpanAnidAnamAdipUruSam / gaNezvaraM guNezvaraM mahezvarAtmasambhavaM mvapAdamUlasevinAmapAravaibhavapradam / / bhaje pracaNDatundilaM sadandazUkabhUSaNaM * manandanAdivanditaM samamtasiddhamevitam / Page #54 -------------------------------------------------------------------------- ________________ taruNollAso dvitIyaH-gaNapatikramaH surAsuraughayossadA jayapradaM bhayapradaM samastavighnaghAtinaM svabhaktapakSapAtinam // karAmbujAttakaGkaNaH padAbjakiGkiNIgaNo __ gaNezvaro guNArNavaH phaNIzvarAGgabhUSaNaH / jagattrayAntarAyazAntikArakostu tArako bhavArNavAdanekaduhAccidekavigrahaH // yo bhaktipravaNaH parAvaragurosstotraM gaNezASTakaM zuddhassaMyatacetasA yadi paThennityaM trisandhyaM pumAn / tamya zrIratulA svasiddhisahitA zrIzAradA sAradA syAtAM tatparicArike kila tadA kAH kAmanAnAM kathAH // suvAsinIpUjA tataH zrIkrame vakSyamANena krameNa suvAsinIpUjanahaviHpratipattidevatodvAsanAdizeSaM samApayet / atra ca suvAsinyA sAkaM vaTukArcanamapi / tatra mantraH-3 vaM vaTukAya namaH iti / mama nirvighnaM mantrasiddhirbhUyAditi tau prati prArthanAyAM tathA'stviti tatprativacanam / mUlAnte amukatattvaM zodhayAmi namaH svAheti tattvatrayazodhanaM ceti vizeSaH // purazcaraNavidhiH evaM nityakrama pravartayan zyAmAkrame vakSyamANena vidhinA aSTAviMzatisahasrasahyApurazcaraNajapaH / prakRte kaliyugatvAt taccaturguNitam / prathame'hani sahasraM tataH pratyahaM trisahasrasaGkhyaM ca kRtvA japadazAMzahoma-taddazAMzatarpaNa-taddazAMzabrAhmaNabhojanAni vidadhyAt / homadravyANi ca modakaiH pRthukairlAjaiH saktubhizcakSuparvabhiH / nArikelaeNstilaiH zuddhaiH supakkaiH kadaLIphalaiH // . ityuktAnyaSTau / eteSAM pramANaM tu--modakA akhaNDitA grAsamitAH / pRthukalAjasaktavo muSTiparimitAH / ikSupramANaM zloka evoktam / nArikeLaM aSTadhA khaNDitam / tilAH 61 Page #55 -------------------------------------------------------------------------- ________________ nityotsava: cuLukapramANAH zatasaGkhyAkA vA / kadaLIphalamalpaM yadyakhaNDitam, pRthucedyathAruci khaNDitam / amISAM dravyANAM madhukSIraghRtasiktAnAM pRthakpRthagAhutayo homasaGkhyApiNDASTamabhAgamitAH 350 lokapAThakrameNa bhavanti / aSTadravyahomAt prAgAvaraNadevatAnAM ekaikAhutiH pradhAnadevatAyAzca yAdRzAhutayaH tAH Ajyenaiva bhavanti / tarpaNapUrvAGgaM tu caturAvRttitarpaNavadeva || 34 7 itthaM purazcaraNena siddhamanuH svAtantryeNopAstau ca zrIkramoktena krameNa naimittikArcanaparaH, kAmyApekSI cet zyAmAkrame vakSyamANena tattatkAmAnuguNena dravyeNa iSTvA siddhasaGkalpaH sukhI viharet // iti zivam // iti zrIbhAsurAnandanAthacaraNAravinda miLindAyamAnamAnasena umAnandanAthena nirmite kalpasUtrAnusAriNi nityotsavanibandhe mahAgaNapatikramanirUpaNaM nAma taruNAso dvitIyaH samAptaH 1 yAvadAhu 9-11. Page #56 -------------------------------------------------------------------------- ________________ yauvanollAsaH tRtIyaH-zrIkramaH natvA zrIbhAsurAnandanAthapAdAmbujadvayam / yunaktyumAnandanAtho yauvanollAsamadbhutam // mahAtripurasundaryA mato'tra yajanakramaH / kIrtyante gaNapatyAdikramAH yadupajIvinaH / / AdyAya zrIbhAsurAnandanAthAcAryAyAsmadgurave hyumAnandanAthaH / zreyomUlaM sAdhakAnAM tanoti yauvanollAsaM zrIkramopakrameNa // iha saptaprakaraNAnyAhnikena saparyayA / homamudrAnyAsajapanaimittikasamarcanaiH / / Ahnike zrIgurudhyAnaM prANasaMyamanaM tataH / cidvimarzo hRdA mUlAvRttI razmisarasmRtiH // snAnaM sandhyAvidhAnaM ca pUjAprakaraNe punaH / dvArapUjA''tmanepathyaM AsanAvasthitikramaH // dIpanAthasaparyA ca zrIcakraparikalpanam / mandirArcA bhUtazuddhiH pratyUhotsAraNaM tataH // nyAsajAlavidhiH pAtrAsAdanaM mAturarcanam / mudrAkRtiH SaDaGgArcA nityAzrIgurupUjanam // navAvRtisaparyA ca zrIdevIpunararcanam / atha kAmakalAdhyAnaM saubhAgyahRdayasmRtiH // kRtAkRtatvaM homasya balidAnavidhistathA / japastotre suvAsinyAH pUjanaM tattvazodhanam // Page #57 -------------------------------------------------------------------------- ________________ nityotsavaH devatodvAsanaM cAtha vizeSArthyavisarjanam / saGkSapArcAvidhistadvat kratvarthaniyamAstataH // zrIcakralekhanopAyastatpratiSThAvidhistathA / homAdiprakriyAstattadvidhijJAnaprayojanAH // santu paddhatayo loke kalpasUtrAnugAH parAH / ananyasavyapekSayaM prAyeNeti vibhAvyatAm / / kAdihAdyoH paJcadazyoriyaM sAdhAraNI mtaa| zrISoDazyA vizeSastu tatra tatra nirUpitaH // sarvazrIkramamantreSu tritAryA yojanaM puraH / aiM hrIM zrImityAtmikAyAssA ca tatpUrvakeSu na // zrImAn proktaguNo labdhvA dIkSAmuktaguNAdguroH / iSTvA mahAgaNapatimArabheta zriyaH kramam // AhikaprakaraNam gurudhyAnam muhUrte brAhma utthAya niSaNNaH zayane nije / apalApAya pApAnAmAdAvevaM samAcaret / / svabrahmarandhragAmbhojakarNikApIThavAsinam / zivarUpaM zvetavastramAlyabhUSAnulepanam // dayA''dRSTiM smerAsyaM varAbhayakarAmbujam / vAmAGkagatayA pItavapuSA'ruNaveSayA // padmavatyA vAmakare zaktyA dakSabhujAvRtam / gaura zrIbhAsuraM nAthaM sAnandaM cintayet sudhIH // Page #58 -------------------------------------------------------------------------- ________________ yauvanollAsaH tRtIya:-zrIkramaH tataH aiM hrIM zrIM isameM hasakSamalavarayUM sahakSamalavarayIM 'sauM shauH amukAmbAsahitazrI amukAnandanAthaguru zrIpAdukAM pUjayAmIti mantrAnte sumukhasuvRttacaturazramudrayonyAkhyAbhiH paJcabhiH mudrAbhiH taM praNamet / mudrAprakArastu tatprakaraNe vakSyate / tata: namaste nAtha bhagavan zivAya gururUpiNe / vidyA'vatArasaMsiddhayai svIkRtAnekavigraha // navAya navarUpAya paramArthasvarUpiNe / sarvAjJAnatamobhedabhAnave cidghanAya te // svatantrAya dayAkRptavigrahAya zivAtmane / paratantrAya bhaktAnAM bhavyAnAM bhavyarUpiNe // vivekinAM vivekAya vimarzAya vimarzinAm / prakAzAnAM prakAzAya jJAninAM jJAnarUpiNe // purastAt pArzvayoH pRSThe namaskuryAmuparyadhaH / sadA maccittarUpeNa vidhehi bhavadAsanam // ityevaM paJcabhiH zlokaiH stuvIta yatamAnasaH / prAtaH prabodhasamaya japAt sudivasaM bhavet // prANasaMyamanam atha taccaraNakamalayugaLavigaLadamRtarasavisarapariplutAkhilAGgaM AtmAnaM bhAvayan zivAdizrIgurubhyo nama iti mUrdhani baddhAJjaliH triH prANAnAyacchet / tatprakArastu -ekavAramAvRttayA mUlavidyayA piGgaLApathena pUrakaM, trirAvRttayA tayA mUlAdhArAnAhatAjJAsaMjJeSu kamaleSu krameNa zoNapItazvetakUTatrayavibhAvanApUrva suSumnAyAM kumbhakaM, sakRdAvRttayA ca tayA iDAnADIvartmanA recakamiti / iha pUrakarecakayoH piGgaLeDayoH vyatyayo'pi dRSTo'nyatra // 'sauM: shauM:-a 1. zrIparamaguruparameSThiguruzrI-a 1. 3 tvatprasAdAdahaM deva kRtakRtyo'smi sarvadA / mAyAmRtyumahApAzAt vimukto'smi zivo'smi ca // (ityadhika: a, pustake). Page #59 -------------------------------------------------------------------------- ________________ nityotsavaH cidvimarza: tena ca niyamitapavanamana:spandaH AmUlAdhAraM A ca brahmarandhamuddvatAM taTilatAsadRzAkRtiM taruNAruNapiJjaratejasaM jvalantIM sarvakAraNabhUtAM parAM saMvidaM vicintya cUMTa hRdA mUlAvRtti: tadrazminikarabhasmitasakalakazmalajAlo mUlaM manasA dazavAramAvartya razmimAlAsmaraNam vakSyamANAn razmimAlAmantrAMzca ekavAramAvarttayet / razmisrugAvartanaM tu traivarNikaviSayam // yadi prabodhasamakAlamAvazyakopAdhistadA tannirasanapUrvamuktamanutiSThet // iti kAvyakRtyam || ajapA gAyatrIbhAvanama 1 [iti deva prArthya gurUpadezena jJAtaM sahajasiddhaM ajapAjapaM nivedayet / mayA pUrvedyurajapAM SaTchatAdhika - ekaviMzatisAhatrikAM niHzvAsocchvAsarUpiNIM mUlAdhArAdibrahmarandhrAntasaptacakranivAsinIbhyo devatAbhyo nivedayAmIti saGkalpya haMsasso'haM iti mantraM paJcaviMzativAraM japitvA tadupari niHzvAsocchrAsAdikaM gAyatrIrUpaM bhAvayitvA // prAtaH prabhRtisAyAntaM sAyAdiprAtarantataH / yatkaromi jagadyone tadastu tava pUjanam // ] bhUprArthanAdi mukhakSAlanAntam samudravasane devi parvatastanamaNDite / viSNupatni namastubhyaM pAdacAraM kSamasva me 11 1 [] etacihnamadhyagato bhAga: (zrI. a1) pustakayoreva dRzyate. Page #60 -------------------------------------------------------------------------- ________________ yauvanollAsaH tRtIyaH----zrIkramaH iti bhUmiM prArthya dharaNItalanyamtavahannADIpArzvapAdamutthAya grAmAt bahiH smArtena vidhinA nirvartitazaucakriyaH AyurvalaM yazo varcaH prajAH pazuvasUni ca / brahmaprajJAM ca medhAM ca tvaM no dehi vanaspate // iti mantreNa dantadhAvanakASThamabhimanvya, aiM hrIM zrIM klIM kAmadevAya sarvajanapriyAya namaH iti mantreNa dantadhAvanaM, aiM hrIM zrIM hRllekhayA jihvollekhanaM ca vidhAya, kaphavimocananAsAzodhanadRSikAnirasanapUrvakaM vihitaviMzatigaNDUSaH, aiM hrIM zrIM zrIM--hrIM zrIM OM zrIM hrIM zrIM kamale kamalAlaye prasIda prasIda zrIM hrIM zrIM OM mahAlakSmyai namaHeM hrIM zrIM zrIM hrIM klIM-aiM hrIM zrIM 'sahakalahrIM zrIM-iti mantracatuSTayena mukhaM prakSALya yathAsmRtyAcAmet // snAnavidhiH tato nadyAdau vaidikasnAnottaraM zrIlalitAprItyarthaM tAntrikasnAnaM kariSye iti saGkalpya. jale purato hastamAtraM caturazramaNDalaM parigRhya, tatra-- brahmANDodaratIrthAni karaiH spRSTAni te rave / tena satyena me deva tIrtha dehi divAkara // iti sUryamabhyarthya, AvAhayAmi tvAM devi snAnArthamiha sundari / ehi gaGge namastubhyaM sarvatIrthasamanvite // iti gaGgAmarthayitvA aiM hrIM zrIM hvAM hrIM hyUM haiM hrauM haH kroM ityaGkuzamudrayA sUryamaNDalaM bhittvA, tato gaGgA''disarvatIrthAvAhanottaraM vaM iti salilabIjena saptavAramabhimantrya, muhurmUlamAvartayan mUrdhani trInudakAJjalIn datvA, trirapazca pItvA, mUlapUrva zrIlalitAM tarpayAmIti tristarpaNaM, mUlena triH prokSaNaM ca Atmano yonimudrayA vidadhyAt / / . ' sakala-a, a1. hasakala-bara. Page #61 -------------------------------------------------------------------------- ________________ nilyotsavaH gRhe tu vinA tarpaNam / azaktau ca smArtena pathA mantramasmanAnayoranyataraM nivartya mUlena trirAcamanaprokSaNe kevalaM kuryAt // sandhyAvidhiH atha dhaute vAsasI paridhAya vidhRtapuNDraH vaidikI sandhyAmabhivandha tAntrikImAcaret / yathA --mUlena trirAcamya dviH parimRjya sakRdupaspRzya cakSuSI nAsike zrotre ase nAmi hRdayaM zirazcAbhimpRzet / 'evaM trirAcamya, pUrvavat prANAnAyamya, trirAtmAnaM ca prokSya, aJjalinA salilamAdAya aiM hrIM zrIM hAM hI harU saH mArtANDabhairavAya prakAzazaktisahitAya mvAhetimantreNa udayate vivasvane triraye datvA tanmaNDale zrIcakramanucintya tatra dhyAyet dhyAyet kAmezvarAGkasthAM kuruvindamaNiprabhAm / zoNAmbarasragAlepAM sarvAGgINavibhUSaNAm // saundaryazevadhiM seSucApapAzAGkuzojjvalAm / mvabhAbhiraNimAdyAbhiH sevyAM sarvaniyAmikAm // saccidAnandavapuSaM sadayApAGgavibhramAm / sarvalokaikajananIM smerAsyAM lalitA'mbikAm / / atrAyudhAnAM kramaH svarUpaM ca saparyAprakaraNe vakSyate // tataH-aiM hrIM zrIM ka e I la hrIM tripurasundari vidmahe aiM hrIM zrIM ha sa ka ha la hrIM pIThakAmini dhImahi aiM hrIM zrIM sakalahIM tannaH klinne pracodayAt - iti mantreNa mahezyai trirayaM datvA mUlena triH santarpya mUlena pUrvavadAcamya japaprakaraNe vakSyamANAn RpyAdIn nyasya mUlamaSTottarazatavAraM Avartayet / tataH punaH 1 SoDazyupAsanAyAM tu mUlatraye dazabIjasampuTitena prathamAdikhaNDatrayeNa tattvazodhanam / sarveNa mUlena sarvatattvazodhanaM ceti vizeSaH / evamuttaratrApi khaNDatrayeNa jJeyam / ityadhikaH (a) pustake. "paradevatAM-a, a1, bha. 3 hrAM hrIM hrUM saH mArtANDabhairavaM tarpayAmi triH| mUlena sAGgAM sAyudhAM sazaktikAM savAhanoM saparivArAM zrIlalitAmahAtripurasundarIM tarpayAmIti triH santarpya Acamya-ityadhika: (a) pustake. Page #62 -------------------------------------------------------------------------- ________________ yauvanollAsaH tRtIyaH-zrIkramaH 1 karAGganyAsAdikaM kRtvA japaM vakSyamANamantreNa zrIdevyai samarpya Acamya maNDalasthaM tIrtha visarjanamudrayA sUrye visRjet // iyamekaiva prAtaHsaMdhyA'nuSTheyA sUtrakAramate nAnyA mAdhyAhnikAdayaH // atha saparyAsAdhanAni sampAdya brahmayajJAdi nivartayet iti zivam // AhikaprakaraNaM prathama samAptam saparyAprakaraNam yAgamandirapravezaH atha maunavAn yAgamandiramAgatya, gomayenopaliptadvArasthaNDilAbhyantarasya raGgavallyAdyalaGkRtasya dhUpadhUpitasya baddhavitAnakusumasrajo maNTapasya pazcimadvAre tiSThan dakSavAmazAkhayoH UrdhvabhAge ca krameNa aiM hrIM zrIM bhadrakAlyai namaH, 3 bhairavAya namaH, 3 lambodarAya namaH // iti tisro dvAradevatAH sampUjya, antaH praviSTazcAcamya dezakAlau saGkIrtya mama zrIlalitAprasAdasiddhayarthaM yathAzakti kramaM nirvartayiSye iti saGkalpya, vidhRtAruNavasanAbharaNAnulepanamAlyaH, saGkalpamAtrakalpitAkalpo vA, tAmbUlena jAtIpatraphalalava.lAkarpUrAkhyapaJcatiktena vA surabhiLavadanaH samAstIrNe UrNAvasanamRduni zucini bAlAtRtIya bIjena dvAdazavAramabhimantrite mUlamantrokSite citrakambaLAdyanyatame Asane aiM hrIM zrIM AdhArazaktikamalAsanAya namaH iti puppAkSatairabhyarcya prAGmukha udaGmukho vA padmAsanAdyanyatamena Asanena upavizet // zakulArNave yadAzA'bhimukho mantrI tripurAM paripUjayet / devIpazcAttadA prAcI pratIcI tripurApuraH / / iti pUjyapUjakayoH madhyaM pratIcIti niyamaH // ] 'bIjahaMsamantrAbhyAM-a. 'ayaM bhAgaH (zrI) koza eva. Page #63 -------------------------------------------------------------------------- ________________ nityotsavaH . .[zaktisaGgamatantre nityanaimittikapurazcaraNAdivyatirikteSu kAmyeSu japeSu gajAzvAdIni carAsanAnyuktAni / tadalAbhe mRtprakRtikAni kuzaprakRtikAni vA AndoLikAdIni vRkSavizeSarUpANi ca kathitAni / vistarabhiyA na tadvacanalekhaH // ] tataH aiM hrIM zrIM raktadvAdazazaktiyuktAya dIpanAthAya nama iti bhUmau puSpAJjaliM dadyAt / tataH aiM hrIM zrIM samastaguptaprakaTasiddhayoginIcakrazrIpAdukAbhyo nama iti mUrdhani baddhAJjaliH svavAmadakSapArzvayoH krameNa pUrvavat zrIgurupAdukAmanumuccArya, paJcamudrAbhiH zrIguruM mahAgaNapatimantreNa ca gaNapatiM praNamya aiM hrIM zrIM aiM haH astrAya phaT ityastramantreNa muhurAvRttena aMguSThAdikaniSThAntaM karatalayoH kUrparayoH dehe ca vyApakaM kuryAt // . zrIcakraparikalpanam atha puratazcaturvizatyamulimitAM bhUmimapahAya, gomayenopalipte zucini same hastamAtrasthaNDile yathAyogyaparimANe suvarNarUpyatAmrAdipaTTe vA kSIramizritena sindUrarajasA kuGkumena vA hemAdilekhinIgRhItena bindutrikoNavasukoNadazArayugmacaturdazArakarNikAvRttASTadaLapunaHkarNikAvRttaSoDazadaLamaryAdAvRttatrayacaturazratritayAtmakaM zrIcakraM vilikhet , vilekhayedvA / sa ca prakAraH etatprakaraNAvasAne kathayipyate // yantraprANapratiSThA atha sUtrAnuktAmapi sAmpradAyikasammatAM tantrAntaroditAM yantraprANapratiSThA kuryAt / yathA--aiM hrIM zrIM zrIcakrasya prANA iha prANAH zrIcakrasya jIva iha sthitaH zrIcakrasya sarvendriyANi zrIcakrasya vAGmanaHprANAH iha AyAntu svAhA iti / evameva AtmaprANapratiSThA''dau sampradAyaH zaraNIkAryaH // yadvA-kAzcanarUpyapaJcaloharatnasphaTikagaNDakIzilAdyutkIrNa vakSyamANena pratiSThAvidhinA pratiSThApitaM tatsvAstIrNapaTTavasane zrIkhaNDacandanAdinirmite pIThe nivezayet // 'mayaM bhAgaH (bha) koze nAsti. Page #64 -------------------------------------------------------------------------- ________________ yauvanollAsaH tRtIyaH--zrIkramaH mandirArcA atha tatra cakrarAje mandirapUjAM kuryAt / yathA aiM hrIM zrIM amRtAmbhonidhaye namaH, -ratnadvIpAya, nAnAvRkSamahodyAnAya, kalpavATikAyai, santAnavATikAya, haricandanavATikAyai, mandAravATikAya, pArijAtavATikAyai, kadambavATikAyai, puSparAgaratnaprAkArAya, padmarAgaratnaprAkArAya, gomedakaratnaprAkArAya, vajraratnaprAkArAya, vaiDUryaratnaprAkArAya, indranIlaratnaprAkArAya, muktAratnaprAkArAya, marakataratnaprAkArAya, vidrumaratnaprAkArAya, mANikyamaNTapAya, sahasrastambhamaNTapAya, amRtavApikAye, AnandavApikAyai, vimarzavApikAyai, bAlAtapodgArAya, candrikodgArAya, mahAzRGgAraparighAyai, mahApadmATavya, cintAmaNimayagRharAjAya, pUrvAnnAyamayapUrvadvArAya, dakSiNAmnAyamayadakSiNadvArAya, pazcimAmnAyamayapazcimadvArAya, uttarAmnAyamayottaradvArAya, ratnapradIpavalayAya, maNimayamahAsiMhAsanAya, brahmamayaikamaJcapAdAya, viSNumayaikamaJcapAdAya, rudramayaikamaJcapAdAya, IzvaramayaikamaJcapAdAya, sadAzivamayaikamaJcaphalakAya, haMsatUlatalimAya, haMsatUlamahopadhAnAya, kausumbhAstaraNAya, mahAvitAnakAya,-aiM hrIM zrIM mahAyavanikAyai namaH // iti catuzcatvAriMzanmandiramantraiH tattadakhilaM bhAvayan kusumAkSatairabhyarcayet / evameva sarvatra arcane tattadbhAvanA zreyasI // vardhanIpAtranidhAnAdi dIpaprajvAlanAntam tato jalapUrNa vardhanIpAtraM svavAmabhAge, gandhapuppAkSatAdikAM saparyAsAmagrI samagrAM svadakSadeze, kSIrakalazAdikaM devyAH pazcAdbhAge ca nidhAya, dIpAnabhitaH prajvAlayet / asambhave tu dIpau dIpaM vA / iha ca vizeSaH ghRtadIpo dakSiNe syAttailadIpastu vAmataH / sitavartiyuto dakSe vAmato raktavartikaH // dakSavAmabhAgau devyA eva // Page #65 -------------------------------------------------------------------------- ________________ * * nityotsavaH bhUtazuddhiH tato aiM hrIM zrIM mUlena zrIcakre puSpAJjaliM datvA, 3 ka e I la hrIM namaH iti trikoNasya svAgrakoNaM, 3 ha sa ka ha la hrIM namaH iti IzAnakoNaM, 3 sa ka la hrIM namaH iti AgneyakoNaM abhyarcya bhUtazuddhiM vidadhyAt / yathAzvAsasamIraM piGgaLayA nADyA antarAkRSya 3 mUlazRGgATakAt suSumnApathena jIvazivaM paramazivapade yojayAmi svAhA iti mantreNa mUlAdhArasthitaM jIvAtmAnaM suSumnAvartmanA brahmarandhra nItvA paramazivenaikIbhUtaM bhAvayitvA iDayA vAyuM recayet / evamevottaratra zoSaNAdiSvapi prAtisvikaM .pUrakarecane / 3 yaM saGkocazarIraM zoSaya zoSaya svAheti 'nijazarIraM zoSitaM vibhAvya, 3 raM saGkocazarIraM daha daha paca paca svAheti pluSTaM bhasmIkRtaM ca vibhAvya, 3 vaM paramazivAmRtaM varSaya varSaya svAheti tadbhasma sahasrArendumaNDalavigaLadamRtarasena siktaM ca vibhAvya, 3 laM zAmbhavazarIraM utpAdayotpAdaya svAheti tadbhasmano divyazarIramutpannaM ca vibhAvya, 3 haM saH so'imvatarAvatara zivapadAt jIvaM suSumnApathena praviza mUlazRGgATakamullasollasa jvala jvala prajvala prajvala haMsaH so'haM svAheti paramazivenaikIkRtaM jIvaM punaH suSumnAvartmanA mUlAdhAre sthApitaM vicintayet / saGkocazarIraM nAma pAJcabhautikaM paricchinnamidamebAGgam // iti bhUtazuddhiH // AtmaprANapratiSThA atha AtmaprANapratiSThA anuSTheyA / tasyAzca tantrAntareSu vistare'pi sUtrakArasya saGkucitaprayogapriyatvAt jJAnArNavokta eva tatprakAro grAhyaH / yathA-hRdi dakSakaratalaM nidhAya 3 AM so'hamiti triH paThet iti // pratyUhotsAraNam tataH prAgvat viMzatidhA SoDazadhA dazadhA saptadhA tridhA vA prANAnAyamya, aiM hrIM zrIM-apasarpantu te bhUtA ye bhUtA bhuvi saMsthitAH / ye bhUtA vighnakartAraste nazyantu zivAjJayA / 'sUkSmazarIraM-a, bha. Page #66 -------------------------------------------------------------------------- ________________ yauvanollAsaH tRtIyaH -zrIkramaH iti mantraM sakRduccArya, yugapadvAmapANibhUtalAghAtatraya-karAsphoTatraya - krUradRSTayavalokanapUrvaM tAlatrayeNa bhaumAntarikSadivyAn bhedAvabhAsakAn vighnAnutsArayet / tAlatrayaM nAma dakSatarjanImadhyamAbhyAM adhomukhAbhyAM vAmakaratale sazabdaM uparyupari trirabhighAtaH // nyAsajAlavidhiH atha nama ityaGguSThamantramuccArayan aGkuzena zikhAM baddhA, zrIdevIrUpaM bhAvayan AtmAnaM svadehe nyAsajAlAtmakaM vajrakavacaM vidadhIta / nyAsAzca mAtRkAnyAsaH, karazuddhinyAsaH, AtmarakSAnyAsaH, caturAsananyAsaH, bAlASaDaGganyAsaH, vazinyAdinyAsaH, mUlavidyAvarNanyAsaH, SoDhAnyAsaH, cakra nyAsaH || teSu vidyAvarNanyAsaH kAdihAdibhedena dvividho'pi tattadupAsakasyaikaika eva / SoDhAcakranyAsau kRtAkRtau / karaNe tvabhyudaya eva / zrISoDazyupAsakasya paJcavidhA mUlavarNanyAsa iti vizeSaH / nyAsAnAmitikartavyatA nyAsaprakaraNe vyaktIbhaviSyati // pAtrAsAdanam - sAmAnyArghyavidhiH svAsanasya dvAdazAGgulamitAt pradezAt parato bhuvi zucini sthale svasya vAmato devyAH purato gandhAkSatakusumasamarcitena saptavAraM trivAraM vA mUlamantrAbhimantritena vardhanIpAtragatena zuddhenAmbhasA bindutrikoNaSaTkoNavRttacaturazrAtmakaM maNDalaM matsyamudrayA nirmAya puSpairabhyarcya caturazrasyAmnIzAsuravAyukoNeSu madhye pUrvAdidikSu ca krameNa-- aiM hrIM zrIM aiM hRdayAya namaH / Agneye / klIM zirase svAhA | IzAnye / sauH zikhAyai vaSaT 1 nairRtau aiM kavacAya hum / vAyavye / 1 3 m m m 45 3 3 klIM netratrayAya vauSaT / madhye / 1 sauH astrAya phaT / prAgAdicaturdikSu // Page #67 -------------------------------------------------------------------------- ________________ nityotsavaH iti puSpaiH SaDaGgaM vinyaset / atra pUrvAdicaturdigadhikaraNakaM sakRdekamevAstraM jJeyam / evamuttaratrApi / atha tatra maNDale aiM hrIM zrIM astrAya phaDiti kSALitaM caturaGgulavistArotsedhaM svarNarUpyatAmrAdimayaM tripadaM catuppadaM SaTpadamaSTapadaM vA AdhAraM 3 aM amimaNDalAya 'dazakalA''tmane arghyapAtrAdhArAya nama iti nidhAya amimaNDalatvena vibhAvitasya tasya pazcimAdiprAdakSiNyakrameNa hrIM zrIM dhUmrArciSe namaH, USmAyai, jvalinyai, jvAlinyai, visphuliGginyai, suzriyai, surUpAyai, kapilAya, havyavAhAyai, kavyavAhAyai namaH / / iti dazavahnikalAH sampUjya, AdhAropari astreNa kSALitaM zaGkha 3 uM sUryamaNDalAya dvAdazaMkalA''tmane arghyapAtrAya nama iti pratiSThApya sUryamaNDalAtmakatayA dhyAtasya tasya pUrvoktakrameNa aiM hrIM zrIM ke bhaM tapinyai namaH, khaM baM tApinyai, gaM phaM dhUmrAyai, ghaM paM marIcyai, DaM naM jvAlinyai, caM dhaM rucyai, chaM daM suSumnAyai, jaM thaM bhogadAyai, jhaM taM vizvAyai, aM NaM bodhinyai, TaM DhaM dhAriNyai, ThaMDaM kSamAyai namaH // iti dvAdazasUryakalAH samabhyarcya, tasmin zaMkhe 3 maM somamaNDalAya SoDazakalA''tmane aAmRtAya nama iti karpUrAdivAsitaM vardhanIsalilamApUrya kSIrabindaM datvA, somamaNDalatvena saJcintite tatra aya'salile pUrvoktakrameNa aiM hrIM zrIM amRtAyai namaH, mAnadAyai. pUSAyai, tuSTayai, puSTayai, ratyai, dhRtyai, zazinyai, candrikAyai, kAntyai, jyotsnAyai, zriyai, prItyai, aGgadAyai, pUrNAyai, pUrNAmRtAyai nmH|| iti SoDazendukalAH yajet / tataH pUrvavat vidikSu madhye dikSu ca, 3 ka e I la hrIM hRdayAya namaH hRdayazaktizrIpAdukAM pUjayAmi ityAdirItyA tritArIyutakUTatrayaM dvirAvartya puppaiH SaDaGgAni samarcayet / zrISoDazAkSoM tu yathAsthitena kUTaSaTkenaiva / evamuttaratrApi // 1'dharmaprada' ityadhikaH-a. 'arthaprada' ityadhikaH-a. 3 'kAmaprada' ityadhikaH-a. Page #68 -------------------------------------------------------------------------- ________________ yauvanollAsaH tRtIyaH-zrIkramaH . atha astrAya phaDiti astramantreNa saMrakSya, 3 kavacAya humiti avakuNThanamudrayA avakuNThya, dhenuyonimudre pradarzya, mUlena saptavAramabhimanvyaM, tatsalilapRSataiH AtmAnaM pUjopakaraNAni cAvokSya, zaGkhagatajalAt kiJcidvardhanyAM kSipet // iti sAmAnyAyavidhiH // vizeSArthyavidhiH atha saamaanyaayodken taddakSiNato bindutrikoNaSaTkoNavRttacaturazrAtmakaM maNDalaM matsyamudrayA parikalpya, bindau sAnusvAraM turIyasvaramAlikhya (vidyayA madhyamabhyarcya) caturazre prAgvat SaDaoN vinyasya kUTatrayeNa trikoNakoNAnabhyarcya purobhAgAdiprAdakSiNyena kUTatrayadvirAvRttyA SaTkoNasya koNAMzca krameNa kusumAdibhiH abhyarcayet / atha tatra maNDale 3 aiM agnimaNDalAya "dazakalA''tmane arghyapAtrAdhArAya nama iti uktalakSaNamAdhAramAdAya, prAgvat vicintya tasminnuktadizAmu dazakRzAnukalAH saMmRzya, tadupari suvarNarUpyazaGkhamuktAzuktimahAzaGkhanArikeLAzvatthapalAzAdinirmitamuktavistArotsedhaM trikoNacaturazravartulAdyanyatamAkAraM pAtraM 3 klIM sUryamaNDalAya 'dvAdazakalA''tmane arghyapAtrAya nama iti mantreNa nidhAya, pUrvavat vibhAvite tatra 3 hrIM aiM mahAlakSmi Izvari paramasvAmini UrdhvazUnyapravAhini somasUryAgnibhakSiNi paramAkAzabhAsure Agaccha Agaccha . viza viza pAtraM pratigRhNa pratigRhNa huM phaT svAhA iti mantreNa puppAJjaliM vikIrya, darzitakrameNa dvAdazadinezakalAH sambhAvya, tatra pAtre sauH somamaNDalAya 'SoDazakalA''tmane ardhyAmRtAya nama iti mantreNa kalazagataM kastUrikA''dyadhivAsitaM kSIramabhipUrva prAgvat avamRSTe tatra candanAgarukarpUrakacorakuGkumarocanAjaTAmAMsizilArasAkhyASTagandhapakalolitaM yathAsambhavaM gandhakardamaklinnaM vA surabhiLaM kusumaM nikSipya mUlazakalAnyAkanAgarAdikhaNDAni ca sammizya prAguktabhaGgayA SoDazasomakalAH sampUjya, tatra vizeSAAmRte svAgrAdiprAdakSiNyena akathAdiSoDazavarNAtmakarekhAtrayaM trikoNaM vilikhya, tadantaH svAgrAdikoNeSu prAdakSiNyena haLakSAn vilikhya, bahizca mUlakhaNDatrayaM, bindau sabindu turIyasvaraM, tadvAmadakSayoH krameNa haM 'kuNDalito bhAgaH (zrI) koza eva vartate. 'dharmaprada' ityadhikaH-a. 3 'arthaprada' ityadhikaH-a. 4 'kAmaprada' ityadhikaH-a. Page #69 -------------------------------------------------------------------------- ________________ nityotsavaH saH iti ca varNau vilikhya, 3 haM saH nama iti mantreNa ArAdhya, trikoNasya parito vRttaM nirmAya tadbahizca SaTkoNaM nirmAya svAgrakoNAdiprAdakSiNyena prAguktaiH SaDaGgamantraiH SaDaGgayuvatIrabhipUjya, 3 mUlAnte tAM cinmayIM AnandalakSaNAM amRtakalazapizitahastadvayAM prasannAM devIM pUjayAmi namaH svAheti sudhAdevImabhyarcya tadayai kiJcit pAtrAntareNa 3 vaSaDityuddhRtya punaH 3 svAheti mantreNa tatraiva ardhyAmRte nikSipya, 3 huM ityavaguNThya, 3 vauSaT iti dhenumudrayA amRtIkRtya, 3 phaT iti saMrakSya, 3 nama iti puSpaM datvA gALinyA mudrayA 3 mUlena nirIkSya, yonimudrayA natvA, mUlena satritArakeNa saptavAramabhimantrya, gandhAkSatapuSpadhUpadIpAn datvA, vizeSArdhyapRSadbhiH samukSitasaparyAsAdhanaH sarvaM vidyAmayaM vidhAya vizeSArghyapAtraM kareNa saMspRzya caturnavatyA mantraiH abhimantrayet / mantrAzca -- tritArInamaH sampuTitA: dhUmrArciSe ityAdyA mUlavidyA'ntAH / tatra vahnisUryasomakalA aSTatriMzat pUrvaM uktA eveha grAhyAH / tataHaiM hrIM zrIM sRSTyai namaH, Rdhyai, smRtyai, medhAyai, kAntyai, lakSmyai, cutyai, sthirAyai, sthityai, siddhyai namaH // *. iti brahmadazakalAH sampUjya, aiM hrIM zrIM jarAyai namaH, pAlinyai, zAntyai, Izvaryai, ratyai, kAmikAyai, varadAyai, hAdinyai, prItyai, dIrghAyai namaH // iti biSNudazakalAH sampUjya, aiM hrIM zrIM tIkSNAyai namaH, raudrayai, bhayAyai, nidrAyai, tandrayai, kSudhAyai, krodhinyai, kriyAyai, udgAyai, mRtyave namaH // iti daza rudrakalAH sampUjya, aiM hrIM zrIM pItAyai namaH, zvetAyai, aruNAyai, asitAyai namaH // iti catasraH IzvarakalAH sampUjya, -------------- aiM hrIM zrIM nivRttyai namaH, pratiSThAyai, vidyAyai, zAntyai, indhikAyai, dIpikAyai, recikAyai, mocikAyai parAyai, sUkSmAyai, sUkSmAmRtAyai, jJAnAyai, jJAnAmRtAyai, ApyAyinyai, vyApinyai vyomarUpAyai namaH // Page #70 -------------------------------------------------------------------------- ________________ yauvanollAsaH tRtIyaH -- zrIkramaH iti sadAzivaSoDazakalAH sampUjya,- - atra brahmaviSNurudrANAM pratyekaM dazakalAH, Izvarasya catasraH, sadAzivasya SoDazeti vivekaH / Ahatya kalAH aSTAzItiH // aiM hrIM zrIM hasazzuciSadvasurantarikSasaddhotA vediSadatithirduroNasat / nRSadvarasadRtasadvayomasadabjA gojA RtajA adrijA RtaM bRhat // namaH // aiM hrIM zrIM pratadviSNustavate vIryAya mRgo na bhImaH kucaro giriSThAH / yasyoruSu triSu vikramaNeSu adhikSayanti bhuvanAni vizvA // namaH || aiM hrIM zrIM tryambakaM yajAmahe sugandhiM puSTivardhanam / urvArukamiva bandhanAnmRtyormukSIya mAmRtAt // namaH // aiM hrIM zrIM tadviSNoH paramaM pada sadA pazyanti sUrayaH / divIva cakSurAtatam // tadviprAso vipanyavo jAgRvAsaH samindhate / viSNoryatparamaM padam // namaH // aiM hrIM zrIM viSNuryoniM kalpayatu tvaSTA rUpANi pizatu / AsiJcatu prajApatirdhAtA garbhaM dadhAtu te // garbhaM vehi sinIvAli garbhaM dhehi sarasvati / gate azvinau devAvAdhattAM puSkarasrajA || namaH // eteSu paJcamantreSu antyau dvau dvidvigAtmakau // mUlavidyA - aiM hrIM zrIM kae I lahrIM ha sa ka ha la hrIM sakalahrIm // namaH // Ahatya SaT / pUrvamuktA aSTatriMzat tataH paJcAzat, tataH SaT, Ahatya mantrAH caturnavatiH // keSAM cinmate akhaNDaikarasAnanda' kare parasudhAmani / svacchandasphuraNAmatra nidhehi kulanAyike || namaH // akuLasthAmRtAkAre zuddhajJAnakare pare / amRtatvaM nidheyasmin vastuni klinnarUpiNi // namaH // 2 tmike - a. 1 pare -a, baM3, bha. 58 49 s mAtaH - a. Page #71 -------------------------------------------------------------------------- ________________ nityotsavaH / tvadrUpiNyaikarasyatvaM kRtvA hyetatsvarUpiNi / bhUtvA parAmRtAkArA mayi citsphuraNaM kuru // namaH // aiM blU jhauM jUM saH amRte amRtodbhave amRtezvari amRtavarSiNi amRtaM srAvaya srAvaya svAhA // namaH // aiM vada vada vAgvAdini 3 aiM klIM kline kledini kledaya kledaya mahAkSobhaM kuru kuru 3 klIM sauH mokSaM kuru kuru hasauM shauH // namaH // ityetairapi mantraiH paJcabhirabhimantraNam / Ahatya mantrapiNDasaGkhyA ekonazatam // etadarthyasaMzodhanam // evamabhimantraNena jyotirmayIkRtAt vizeSArSyAmRtAt pAtrAntare kizciduddhRtya tadvindubhiH trivAraM zrIgurupAdukAmantreNa zirasi zrIguruM yajet / sannihitAya tu nivedayet / svayaM ca zrIM hrIM klIM Ardra jvalati jyotirahamasmi / jyotirvvalati brahmAhamasmi / yo'hamasmi brahmAhamasmi / ahamasmi brahmAhamasmi / ahamevAhaM mAM juhomi svAhA // iti mantreNa AtmanaH kuNDalinIrUpe cidanau homabuddhayA juhuyAt / vizeSAr2yApAtrAt kizcit kSIraM 'kAraNakalaze nikSipet / / kalazalakSaNaM zyAmArahasye paJcAzadagulo vyAsa ucchAyo dvAdazAGgulaH / kalazAnAM pramANaM tu mukhamaSTAGgulaM smRtam // kalazaH kAMsyajo'pi syAt / sa ca devatAyAH pRSThe sthApya iti / AvisarjanaM zaGkha vizeSArghyapAtraM ca na cAlayet / idaM pAtradvayameva sUtrarItyA zrIkrame nAnyat // iti vizeSAya'mthApanavidhiH // 'kAraNa padaM (a, zrI) kozayogva. 2 paJcadazAGgulo-a. Page #72 -------------------------------------------------------------------------- ________________ yauvanollAsaH tRtIyaH -- zrIkramaH antaryAgaH sa ca jJAnArNave dRSTaH / yathA -- mUlAdhArAdA brahmabilaM vilasantIM bisatantu - tanIyasIM vidyutpuJjapiJjarAM vivasvadayutabhAsvatprakAzAM parazzatasudhAmayUkhazItalatejodaNDarUpAM paracitiM bhAvayediti / atha hRdi zrIcakraM vibhAvya tatra tAmeva svIkRtaprAguktarUpAM zrIdevIM dhyAtvA vakSyamANaiH gandhAditAmbUlAntaM SaDupacAramantraiH upacarya tAM punastejorUpeNa pariNatAM paramazivajyotirabhinnaprakAzAtmikAM viyadAdivizvakAraNAM sarvAvabhAsikAM svAtmAbhinnAM paracitiM suSumnApathena udgamayya vinirbhinnavidhibilavilasadamaladazazatadaLakamalAdvahannAsApuTena nirgatAM trikhaNDAmudrAmaNDita zikhaNDe kusumagarbhite aJjalau samAnIya aiM hrIM zrIM hrIM zrIM sauH zrIlalitAyA amRtacaitanyamUrti kalpayAmi namaH iti mantramuccArayan nijalIlA'GgIkRtalalitavapuSaM vicintya -- aiM hrIM zrIM hrauM hsklarIM hsauH / mahApadmavanAntaHsthe kAraNAnandavigrahe / sarvabhUtahite mAtarehyehi paramezvari // iti mantreNa bindupIThagatanirvizeSabrahmAtmakazrImatkAmezvarAGke paradevatAmAvAhayet // atha nityA''dikamaNimA'ntaM zrIkAmezvarAGkopavezanaM vinA zrIdevIsamAnAkRti - veSabhUSaNAyudhazakticakraM oghatrayagurumaNDalaM ca vakSyamANeSu AvaraNeSu nijasvAminyabhimukhopaviSTamavamRzya mUlena AvAhanasaMsthApanasannidhApanasannirodhanasammukhIkaraNAvaguNThanavandanadhenuyonimudrAH pradarzayaMstadakhilaM bhAvayet // atra merumantrAtmakaM cakraM zrItviSastatra devatAH / kAmezvaraH prakAzAtmA zrIvimarzastadaGkaH // ' ehyehi devadevezi tripure devapUjite / parAmRtapriye zIghraM sAnnidhyaM kuru siddhide // devezi bhaktisulabhe sarvAvaraNasaMvRte / yAvattvAM pUjayiSyAmi tAvattvaM susthirA bhava // 51 iti adhika: 'a' koze. Page #73 -------------------------------------------------------------------------- ________________ nityotsavaH ityetadvAsanArUpaM abhedaM ca parasparam / jJAtvA zrIguruvaktrAbjAt kRtA pUjA mahAphalA // merumantrazca caturazrAdicakranavakavizeSaNagataiH lakArAdibhiH avayavaiH jJAtavyaH // ___ catuSSaSTayupacArArcanam atha zrIparadevatAyAH catupSaSTayupacArAnAcaret / teSu azaktAnAM bhAvanayA saamaanyaayodkaat kiMcitkiMcidambAcaraNAmbuje arpaNabuddhayA pAtrAntare nikSipet / puSpAkSatAnvA samarpayet / bhUSAvaropaNAbhyaGgarUpamupacAradvayamapi maNTapAntara eva bhAvanIyam , majjanAdiSu tathA darzanAt , aucityAcca / anayoH maNTapAdizabdasya mantrAvayavatvena pravezo na sambhavati, anuktatvAt / majjanamaNTapapravezAdiSu madhyemArga pIThe ca mRduladukUlAstRtizca bhAvayitumucitam / zrIcakrAdavarohaNamapi, uttaratrArohaNakathanAt / abhyaGgAdiSu yavanikAbhAvanaM ca / upacAramantrazarIraM tu-atrAdau tritArI, tatazcaturthyantaM laliteti padaM, athAmukaM kalpayAmi namaH iti / lalitA kAmezvarI tripurasundarI iti devatAnAmaparyAyeSu satsvapi sUtrakAreNa lalitApadagrahaNAt lalitApadaprayogaH kAryaH / yathA aiM hrIM zrIM lalitAyai pAdyaM kalpayAmi namaH, AbharaNAvaropaNaM, sugandhatailAbhyaGgaM, majjanazAlApravezanaM, majjanamaNTapamaNipIThopavezanaM, divyasnAnIyodvartanaM, uSNodakasnAnaM, kanakakalazacyutasakalatIrthAbhiSekaM (iha zrIsUktAdInAmAvRttiH). dhautavastraparimArjanaM, aruNadukUlaparidhAnaM, aruNakucottarIyaM, AlepamaNTapapravezanaM, AlepamaNTapamaNipIThopavezanaM, candanAgarukuGkumamRgamadakarpUrakastUrIgorocanAdidivyagandhasarvAGgINavilepanaM, kezabhArasya kAlAgarudhUpaM, mallikAmAlatIjAtIcampakAzokazatapatrapUgakuhaLIpunnAgakalhAramukhyasarvartukusumamAlAH, bhUSaNamaNTapapravezanaM, bhUSaNamaNTapamaNipIThopavezanaM, navamaNimakuTaM, candrazakalaM, sImantasindUraM, tilakaratnaM, kAlAJjanaM, pALIyugaLaM, maNikuNDala 'tattanmantramAtraM vA japet / tathAca tantrasAre " catuSSaSTayupacArANAM abhAve tu manuM japet / tattadeva phalaM vindyAt sAdhakaH sthiramAnasaH // " iti (bha) koze adhikaH // Page #74 -------------------------------------------------------------------------- ________________ yauvanollAsaH tRtIyaH- zrIkramaH yugaLaM, nAsAbharaNaM, adharayAvakaM, prathamabhUSaNaM (mAGgalyasUtra), kanakacintAkaM (etacca AndhrapurandhrIjanena dhriyamANaH karNa[kaNTha] bhUSaNavizeSaH), padakaM, mahApadakaM, muktAvaLiM, ekAvaLiM, channavIraM (idaM cobhayato vaikakSyadAmAtmakaM bhUSaNam), keyUrayugaLacatuSTayaM, valayAvaLiM, UrmikAvaLiM, kAJcIdAma, kaTisUtraM, saubhAgyAbharaNaM, (adhazca jaghanAlambI bhUSaNavizeSaH), pAdakaTakaM, ratnanU puraM. pAdAGgulIyakaM, ekakare pAzaM, anyakare aGkuzaM, itarakare puNDekSucApaM, aparakare puppabANAn tatrordhvayoH vAmadakSayoH karayoH pAzAGkuzau / adhaHsthitayoH cApabANAH / (pAzo vaidrumaH aGkuzo rUpyamayaH) ete ca krameNa rAgaroSamanastanmAtrAtmakavAsanArUpAH iti ca jJeyam] zrImanmANikyapAduke, svasamAnaveSAbhiH AvaraNadevatAbhiH saha mahAcakrAdhirohaNaM, kAmezvarAGkaparyopavezanaM, (atra itarAsAM nijanijasthAnAvasthitibhAvanAmAtram), amRtAsavacaSakaM, AcamanIyaM, karpUravITikAM kalpayAmi namaH // tallakSaNaM tu elAlavaGgakarpUrakastUrIkesarAdibhiH / jAtIphaladakaiH pUgaiH lAGgalyUSaNanAgaraiH / cUrNaiH khAdirasAraizca yuktA karpUravITikA // Adipadena tAmbUlIdaLatakkolagrahaNam / aiM hrIM zrIM laLitAyai AnandollAsavilAsahAsaM, maGgaLArArtikaM kalpayAmi namaH // tatprakArastu--kaladhautAdibhAjane kuGkumacandanAdilikhitasyASTaSaTcaturdaLAdyanyatamasya kamalasya candrAkAra carugoLakavatyAM caNakamudgajuSi vA karNikAyAM daLeSu ca payaHzarkarApiNDIkRtayavagodhUmAdipiSTopAdAnakAni trikoNaziraskaDamarvAkRtIni caturaGgulotsedhAni ghRtapAcitAni navasaptapaJcAnyatamasaGkhyAni dIpapAtrANi nidhAya teSu goghRtaM pratyeka 1 cAru-a, bha. * ekamudrAjuSi-a. Page #75 -------------------------------------------------------------------------- ________________ nityotsavaH karSapramitaM ApUrya karpUragarbhitA vartikA hRllekhayA prajvAlya 3 zrIM hrIM mlU slU mlUM plUM nlaM hrIM zrIM iti navAkSaryA ratnezvarIvidyayA abhimanvya cakramudrAM pradarya mUlenAbhyarcya jagaddhanimantramAtaH svAhA iti mantrapUrvakaM gandhAkSatAdinA ghaNTAM sampUjya tAM vAdayan jAnucumbitabhUtalastatpAtraM AmastakamuddhRtya, aiM hrIM zrIM lalitAyai ArArtikaM kalpayAmi nama iti kalpayitvA, samastacakracakrezIyute devi navAlmike / ArArtikamidaM tubhyaM gRhANa mama siddhaye // iti navavAraM zrIdevyA AcUDaM AcaraNAnaM paribhrAmya dakSabhAge sthApayet / tataH aiM hrIM zrIM laLitAyai chatraM kalpayAmi namaH, cAmarayugaLaM, tAlavRntaM, gandhaM, puSpaM, kalpayAmi namaH // vividhAni puSpANi kalpayet / etatprakArazca saptame anavasthAkhyollAse draSTavyaH / / atha dhUpapAtrabhariteSu aGgAreSu dazAGgAdi nikSipya-- aiM hrIM zrIM lalitAyai dhUpaM kalpayAmi namaH // iti zrIdevIcaraNAntike samarpya tatpAtraM zrIdevyA vAmabhAge nidadhyAt / dazAGgAni tu zvetakRSNAgarU lAkSA gugguluzcandanaM ghRtam / madhubilvaphalaM rALaH karpUrazca dazAGgakam // iti vacanoktAni / tato dIpabhAjane arpitaM goghRtatailAdyaktaM karpUragarbhitaM tyAdiviSamasaGkhyAkaM vartijAtaM prajvAlya, aiM hrIM zrIM lalitAyai dIpaM kalpayAmi namaH // iti devyA dRksamasImani pradarzya tatpAtraM dakSiNabhAge nivezya, . : devyagrataH svadakSiNe adhicaturazramaNDalaM AdhAropari nihitakanakaraupyAdibhAjanabharitaM phalavizeSakhaNDasitAlaDDukAdinaivedyaM mUlena prokSya, vaM iti dhenumudrayA amRtIkRtya mUlena trivAramabhimanvya, Page #76 -------------------------------------------------------------------------- ________________ yauvanollAsa: tRtIyaH-zrIkramaH aiM hrIM zrIM lalitAyai ApozanaM kalpayAmi namaH // iti naivedyAGgatvena ApozanaM datvA aiM hrIM zrIM lalitAyai naivedyaM kalpayAmi namaH // iti nivedayet // ___gandhAdinaivedyAntaM upacAravastupaJcakaM tu pRthivyAdimahAbhUtapaJcakarUpaM krameNa bhAvayet / sarvabhUtAtmakatvaM ca karpUravITikAyAH // atha pAnIyottarApozanahastaprakSALanagaNDUSAcamanakarpUravITikAzcopacAramantraiH kalpayitvA-aiM hrIM zrIM drAM drIM klIM blU saH kroM DkeM sauH aiM sarvasaGkSobhiNyAdinavamudrAH pradI, SoDazyupAsanAyAM tu aiM iti trikhaNDAmapi pradarzayet // tato 3 mUlAnte lalitAzrIpAdukAM pUjayAmi iti tattvamudrAsandaSTa dvitIyazakalagRhItavizeSAryabindusahArpitaiH dakSakaropAttajJAnamudrAdhRtakusumAkSataiH zrIdevIM triH santarpayet / anenaiva prakAreNa sarvAsAmAvaraNadevatAnAM tarpaNaM jJeyam // iti devIpUjanam // SaDaGgArcanam atha zrIdevyaGge agnIzAdikoNeSu madhye dikSu ca pUrvoktavidhinA mUlena SaDaGgayuvatIH pUjayet // nityAdevIyajanam tato madhyatrikoNasya dakSiNarekhAyAM vAruNyAdyAmeyAntaM krameNa aM AM iM I uM iti, pUrva rekhAyAM AmeyAdIzAnAntaM U R RR laM laM iti, uttararekhAyAM IzAnAdivAruNyantaM eM aiM oM auM aM iti, paJcapaJcasvarAn vibhAvya teSu vAmAvartenaiva prAguktasvarUpAH kAmezvaryAdinityA yajet / bindau ca SoDazaM svaraM aH iti vicintya mahAnityAm / yathAaiM hI zrI aMaiM sa ka la hI nityaklinne madadrave sauH aM kAmezvarI nityAzrIpAdukAM pUjayAmi tarpayAmi namaH // 1 mUlaka-ba2. ba3. a, Page #77 -------------------------------------------------------------------------- ________________ mmm nityotsavaH 3 AM aiM bhagabhuge bhagini bhagodari bhagamAle bhagAvahe bhaga guhye bhagayoni bhaganipAtini sarvabhagavazaMkari bhagarUpe nityaklinne bhagasvarUpe sarvANi bhagAni me hyAnaya varade rete surete bhagaklinne klinnadrave kledaya drAvaya amoghe bhagavicce kSubha kSobhaya saMrvasatvAn bhagezvari aiM blUM jeM blU meM blU moM blU he blU he klinne sarvANi bhagAni me vazamAnaya strI hara bleM hrIM AM bhagamAlinInityA zrIpAdukAM pUjayAmi tarpayAmi namaH // 3 I oM hI nityaklinne madadrave svAhA iM nityaklinnAnityA- . __zrIpAdukAM pUjayAmi tarpayAmi namaH / / 3 I oM ko proM krauM jhauM chauM jauM svAhA I bheruNDAnityA __zrIpAdukAM pUjayAmi tarpayAmi namaH // 3 uM oM hrIM vahnivAsinyai namaH uM vahnivAsinInityAzrIpA dukAM pUjayAmi tarpayAmi namaH // 3 UM hI klinne aiM kroM nityamadadrave hI UM mahAvajrezvarInityA zrIpAdukAM pUjayAmi tarpayAmi namaH // 3 kaM hI zivadUtyai namaH - zivadUtInityAzrIpAdukAM pUjayAmi tarpayAmi namaH // 3 R oM hI huM gve ca che kSaH strIM huM hrIM phaT - tvaritAnityAzrIpAdukAM pUjayAmi tarpayAmi namaH // 3 laM. aiM klIM sauH laM kulasundarInityAzrIpAdukAM pUjayAmi . tarpayAmi namaH // 3 laM ha sa ka la ra haiM ha sa ka la ra DI ha sa ka la ra DauH laM nityAnityAzrIpAdukAM pUjayAmi tarpayAmi namaH // 3 eM hI keM tUM kroM AM klIM aiM blU nityamadave huM phreM hI paM. nIlapatAkAnityAzrIpAdukAM pUjayAmi tarpayAmi namaH // mr mm Page #78 -------------------------------------------------------------------------- ________________ yauvanollAsa: tRtIyaH-zrIkramaH 3 aiM bha ma ra ya auM aiM vijayAnityAzrIpAdukAM pUjayAmi tarpayAmi namaH // 3 oM svauM oM sarvamaGgaLAnityAzrIpAdukAM pUjayAmi tarpayAmi namaH // 3 auM oM namo bhagavati jvAlAmAlini devadevi sarvabhUtasaM hArakArike jAtavedasi jvalanti jvala jvala prajvala prajvala hrAM hrIM hUM ra ra ra ra ra ra ra jvAlAmAlini huM phaT svAhA auM jvAlAmAlinInityAzrIpAdukAM pUja yAmi tarpayAmi namaH / / 3 aMckauM aM citrAnityAzrIpAdukAM pUjayAmi tarpayAmi namaH // aH ka e I la hrIM ha sa ka ha la hrIM sa ka la hrIM aH lalitAmahAnityAzrIpAdukAM pUjayAmi tarpayAmi namaH // gurumaNDalArcanam 1. kAdividyopAsakAnAm tato devyAH pazcAt mUlatrikoNapUrva rekhAyAH tadavyavahitaprAgapratrikoNapazcimarekhAyAzcAntare vimalAjayinyormadhye aruNAvAgdevatAsannidhau dakSiNottarAyataM rekhAtrayaM vibhAvya dakSiNasaMsthAkrameNa divyasiddhamAnavAkhyamoghatrayaM munivedavasusaGkhyaM samarcayet / yathA divyaudhaH aiM hrIM zrIM paraprakAzAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 parazivAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // __3 parAzaktyambAzrIpAdukAM pUjayAmi tarpayAmi namaH // Page #79 -------------------------------------------------------------------------- ________________ nn . nityotsavaH 3 kaulezvarAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 zukladevyambAzrIpAdukAM pUjayAmi tarpayAmi namaH // 3 kulezvarAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 kAmezvaryambAzrIpAdukAM pUjayAmi tarpayAmi namaH // n n n siddhaughaH aiM hrIM zrIM bhogAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 klinnAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 samayAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 sahajAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // m n n n n mAnavaudhaH aiM hrIM zrIM gaganAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 vizvAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH / / 3 vimalAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 madanAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 bhuvanAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 lIlAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 svAtmAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 priyAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // etat kAdividyopAsakAnAM dakSiNAmUrtisampradAyAnusAri gurupAramparyam / idameva SoDazyAmapIti jJAnArNavamatam / asmAdeva jJApakAt ayameva pUjanakramaH tatrApyupayujyate // n 2. SoDazyupAsakAnAm vidyArNavanibandhe tu zrISoDazIgurupAramparye vizeSaH / yathA Page #80 -------------------------------------------------------------------------- ________________ yauvanollAsaH tRtIyaH-zrIkramaH divyaughaH aiM hrIM zrIM vyomAtItAmbAzrIpAdukAM pUjayAmi tarpayAmi namaH // 3 vyomezyambAzrIpAdukAM pUjayAmi tarpayAmi namaH // 3 vyomakAmbAzrIpAdukAM pUjayAmi tarpayAmi namaH // 3 vyomacAriNyambAzrIpAdukAM pUjayAmi tarpayAmi namaH // 3 vyomasthAmbAzrIpAdukAM pUjayAmi tarpayAmi namaH // m m m m siddhaughaH aiM hrIM zrIM unmanAkAzAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // ___ samanAkAzAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 vyApakAkAzAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH / / zaktyAkAzAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // dhvanyAkAzAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // dhvanimAtrAkAzAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH / / 3 anAhatAkAzAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH / / 3 bindrAkAzAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 indvAkAzAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // mr m m m mAnavaughaH aiM hrIM zrIM paramAtmAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 zAmbhavAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 cinmudrAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 vAgbhavAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 lIlAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // sambhramAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 cidAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 prasannAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 vizvAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // m m Page #81 -------------------------------------------------------------------------- ________________ 6. hAdipaJcadazyupAsakAnAM gurukramo yathA divyaughaH nityotsavaH 3. hAdividyopAsakAnAm 3 aiM hrIM zrIM paramazivAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH || kAmezvaryambAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 divyaughAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 mahaughAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 sarvAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 prajJAdevyambAnandanAtha zrIpAdukAM pUjayAmi tarpayAmi namaH // prakAzAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH || Y 3 3 siddhaudhaH aiM zrIM divyAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // cidAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH || kaivalyAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // anudevyambAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH || 3 mahodayAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 'siddhAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 3 mAnavaughaH 3 aiM hrIM zrIM cidAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 'vizvAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // rAmAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH || kamalAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 parAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH || 3 1 ayaM paryAyaH (zrI) koza eva dRzyate. * vizvazaktyAnanda-a, ba3, bha. Page #82 -------------------------------------------------------------------------- ________________ yauvanollAsaH tRtIyaH-zrIkramaH 3 manoharAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 svAtmAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 pratibhAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // m mm manvAdividyAnAM guruparamparA atha sUtrakRtAnuktAnAmapi zrIvidyAtmanopalakSitAnAM manvAdividyAnAM gurupAramparya yathA divyaudhaH aiM hrIM zrIM paraprakAzAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 paravimarzAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 kAmezvaryambAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 mokSAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // amRtAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 'siddhAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 puruSAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 aghorAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH / / siddhaughaH aiM hrIM zrI prakAzAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 sadAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 siddhaughAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 uttamAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // mAnavauSaH aiM hrIM zrIM uttarAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 paramAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 sarvajJAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 1 ayaM paryAyaH keSucitkozeSu nopalamyate. 1 'udvAnanda' iti paryAyaH adhikaH (a) koze. Page #83 -------------------------------------------------------------------------- ________________ 62 kaMlpasUtrasya kALImatAntargatatvAt idaM pAramparyatrayaM tadanugameva / vidyArNavoktazrISoDazAkSarIgurupAdukApAramparyasya kAdikALyubhayamatasammatatvaM jJeyam // nityotsavaH ajJAtagurupAramparyANAM gurukramaH atha prAsaGgikaH ajJAtagurupAramparyANAM gurukramo yathA sarvAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // 'siddhAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH || govindAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH | zaGkarAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH || aiM hrIM zrIM aiM gurubhyo namaH // 3 m m m divyaughaH siddhaughaH aiM hrIM zrIM aiM paramagurubhyo namaH // 3 3 aiM paramagurupAdukAbhyo namaH || 3 aiM gurupAdukAbhyo namaH // mAnavaughaH aiM hrIM zrIM aiM AcAryebhyo namaH // aiM AcAryapAdukAbhyo namaH // aiM pUrvasiddhebhyo namaH // 3 aiM pUrvasiddhapAdukAbhyo namaH // evaM svasyopAsyavidyaughatrayasaparyo vidhAya svazirasi pUrvoktarUpaM zrIguruM dhyAtvA, pUrvoktena zrIgurupAdukAmantreNa zrIguruM triryajet // iti gurumaNDalArcanam // etAvallayAGgapUjanamityucyate // 'svacchAnanda' ityadhikaH paryAyaH (a) koze. Page #84 -------------------------------------------------------------------------- ________________ yauvanollAsaH tRtIyaH-zrIkramaH AvaraNapUjA prathamAvaraNam etaddevatAsvarUpaM tu prAguktameva / krameNa zuklAruNapItavarNa rekhAtrayasya lakAraprakRtikapRthivyAtmakasya caturazrasya pravezarItyA prathamarekhAyAM pazcimAdidvAracatuSTayadakSiNabhAgeSu vAyvAdikoNeSu ca pazcimanairRtayoH pUrvezAnayozca madhye krameNa aiM hrIM zrIM aNimAsiddhizrIpAdukAM pUjayAmi tarpayAmi namaH, laghimA, mahimA, Izitva, vazitva, prAkAmya, bhukti, icchA, prApti, sarvakAmasiddhi zrIpAdukAM pUjayAmi tarpayAmi namaH // iti svasya tattadAbhimukhyaM bhAvayan pUjayet / evaM uttaratrApi / atra devyAH purataH pazcimAdidik / pazcimanairRtayormadhye aghodik / pUrvezAnayormadhye cordhvadik iti vivekaH // atha caturazramadhyarekhAyAM prAguktadvAravAmabhAgeSu koNeSu ca krameNa aiM hrIM zrIM brAhmImAtRdevIzrIpAdukAM pUjayAmi tarpayAmi namaH, mAhezvarI, kaumArI, vaiSNavI, vArAhI, mAhendrI, cAmuNDA, mahAlakSmImAtRdevIzrIpAdukAM pUjayAmi tarpayAmi namaH // tataH caturazrAntyarekhAyAM prathamarekhoktakrameNa aiM hrIM zrIM sarvasaGkSobhiNImudrAzaktizrIpAdukAM pUjayAmi tarpayAmi namaH, sarvavidrAviNI, sarvAkarSiNI, sarvavazaGkarI, sarvonmAdinI, sarvamahAGkuzA, sarvakhecarI, sarvabIja, sarvayoni, sarvatrikhaNDamudrAzaktizrIpAdukAM pUjayAmi tarpayAmi namaH // iti pUjayitvA, ___etAH prakaTayoginyaH trailokyamohane cakre samudrAH sasiddhayaH sAyudhAH sazaktayaH savAhanAH saparivArAH sarvopacAraiH sampUjitAH santarpitAH santviti tAsAmeva samaSTayarcanaM puSpAJjalinA kRtvA aNimAsiddheH purato 3 aM AM sauH tripurAcakre Page #85 -------------------------------------------------------------------------- ________________ nityotsavaH zvarIzrIpAdukAM pUjayAmi tarpayAmi namaH iti sampUjya, drAM iti sarvasaGkSobhiNImudrAM pradarzayet // abhISTasiddhiM me dehi zaraNAgatavatsale / bhaktyA samarpaye tubhyaM prathamAvaraNArcanam / / iti prathamAvaraNam dvitIyAvaraNam zvetavarNe sakAraprakRtikaSoDazakalA''tmake candrasvarUpe savadamRtarase SoDazadaLakamale devyapradaLamArabhya vAmAvartena (aprAdakSiNyena) aiM hrIM zrIM kAmAkarSiNInityAkaLA devIzrIpAdukAM pUjayAmi tarpayAmi namaH, buddhyAkarSiNI, ahaGkArAkarSiNI, zabdAkarSiNI, sparzAkarSiNI, rUpAkarSiNI, rasAkarSiNI, gandhAkarSiNI, cittAkarSiNI, dhairyAkarSiNI, smRtyAkarSiNI, nAmAkarSiNI, bIjAkarSiNI, AtmAkarSiNI, amRtAkarSiNI, zarIrAkarSiNInityAkaLAdevIzrIpAdukAM pUjayAmi tarpayAmi namaH // ityabhyarcya, etAH guptayoginyaH sarvAzAparipUrake cakre samudrAH sasiddhayaH sAyudhAH sazaktayaH savAhanAH saparivArAH sarvopacAraiH sampUjitAH sanniti tAsAmeva samaSTayarcanaM vidhAya kAmAkarSiNyAH purato aiM klIM sauH tripurezIcakrezvarIzrIpAdukAM pUjayAmi tarpayAmi namaH ityavamRzya, drIM iti sarvavidrAviNImudrAM pradarzayet // abhISTasiddhiM me dehi zaraNAgatavatsale / bhaktyA samarpaye tubhyaM dvitIyAvaraNArcanam // iti dvitIyAvaraNam 1 'devI' iti (zrI) koza eva dRzyate. Page #86 -------------------------------------------------------------------------- ________________ yauvanollAsaH tRtIyaH -- zrIkramaH tRtIyAvaraNam hakAraprakRtikASTamUrtyAtmakazivAbhinne japAkusumamitre ' aSTapatre zrIdevyAH pRSThadaLamArabhya pUrvAdidikSu AgneyAdividikSu ca kramAt - aiM hrIM zrIM anaGgakusumAdevI zrIpAdukAAM pUjayAmi tarpayAmi namaH, anaGgamekhalA, anaGgamadanA, anaGgamadanAturA, anaGgarekhAdevI, anaGgaveginI, anaGgAGkuzA, anaGgamAlinIdevI zrIpAdukAM pUjayAmi tarpayAmi namaH || etAH guptatarayoginyaH sarvasaGkSobhiNIcakre samudrAH sasiddhayaH sAyudhAH sazaktayaH savAhanAH saparivArAH sarvopacAraiH sampUjitAH saMtarpitAH santviti tAsAmeva samaSTyarcanaM vidhAya anaGgakusumAyA agre aiM hrIM zrIM hrIM klIM sauH tripurasundarIcakrezvarIzrIpAdukAM pUjayAmi tarpayAmi namaH iti saMvibhAvya, klIM iti sarvAkarSiNImudrAM unmudrayet // abhISTasiddhiM me dehi zaraNAgatavatsale / bhaktyA samarpaye tubhyaM tRtIyAvaraNArcanam // iti tRtIyAvaraNam // 65 caturthAvaraNam mamizre - a. mAmebha. * bhaNe - a, a1, ba2, ba3, bha. 55 IkAraprakRtikacaturdazabhuvanAtmakamahAmAyArUpe dADimIprasUnasahodare caturdazAre devyagrakoNamArabhya vAmAvartena aiM hrIM zrIM sarvasaGkSobhiNI zrIpAdukAM pUjayAmi tarpayAmi namaH, sarvavidrAviNI, sarvAkarSiNI, sarvAhlAdinI, sarvasammohinI, sarvastambhinI, sarvajRmbhiNI, sarvavazaGkarI, sarvaraJjinI, sarvonmAdinI, sarvArthasAdhinI, sarvasampattipUraNI, sarvamantramayI, sarvadvandvakSayaGkarI zrIpAdukAM pUjayAmi tarpayAmi namaH // 2 aSTadapatre - a. ' atratyaparyAyeSu 'zakti' ityadhikaH -zrI. Page #87 -------------------------------------------------------------------------- ________________ nityotsavaH etAH sampradAyayoginyaH sarvasaubhAgyadAyake cakre samudrAH sasiddhayaH sAyudhAH sazaktayaH savAhanAH saparivArAH sarvopacAraiH sampUjitAH saMtarpitAH santviti tAsAmeva samaSTayarcanaM vidhAya, sarvasaGkSobhiNyAH purataH aiM hrIM zrIM haiM haklIM sauH tripuravAsinIcakrezvarIzrIpAdukAM pUjayAmi tarpayAmi namaH / blU iti sarvavazaGkarImudrAM samunmIlayet // abhISTasiddhiM me dehi zaraNAgatavatsale / bhaktyA samarpaye tubhyaM caturthAvaraNArcanam // iti caturthAvaraNam // paJcamAvaraNam ekAraprakRtikadazAvatArAtmakaviSNusvarUpe prabhAparAbhUtasindUre . bahirdazAre devyaprakoNAdyaprAdakSiNyena aiM hrIM zrIM sarvasiddhipradA zrIpAdukAM pUjayAmi tarpayAmi namaH, sarvasampatpradA, sarvapriyaGkarI, sarvamaGgaLakAriNI, sarvakAmapradA, sarvaduHkhavimocinI, sarvamRtyuprazamanI, sarvavighnanivAriNI, sarvAGgasundarI, sarvasaubhAgyadAyinIzrIpAdukAM pUjayAmi tarpayAmi namaH // etAH kulottIrNayoginyaH sarvArthasAdhake cakke samudrAH sasiddhayaH sAyudhAH sazaktayaH savAhanAH saparivArAH sarvopacAraiH sampUjitAH saMtarpitAH santviti tAsAmeva samaSTayarcanaM vidhAya sarvasiddhi pradAyA dhuri aiM hrIM zrIM hastI hssauH tripurAzrIcakrezvarIzrIpAdukAM pUjayAmi tarpayAmi namaH iti samabhyarcya, saH iti unmAdinImudrAM udghATayet // - sarvaparyAyeSu atra 'devI' ityadhikaH--zrI. pradAyinyAH purataH-a. Page #88 -------------------------------------------------------------------------- ________________ yauvanollAsaH tRtIyaH-zrIkramaH abhISTasiddhiM me dehi zaraNAgatavatsale / bhaktyA samarpaye tubhyaM paJcamAvaraNArcanam // iti paJcamAvaraNam * SaSThAvaraNam rephaprakRtikadazakalA''tmakavaizvAnarAbhinne japAsumanassahacare antardazAre devyaprakoNamArabhya vAmAvartena aiM hrIM zrIM sarvajJA'zrIpAdukAM pUjayAmi tarpayAmi namaH, sarvazakti, sarvaizvaryapradA, sarvajJAnamayI, sarvavyAdhivinAzinI, sarvAdhArasvarUpA, sarvapApaharA, sarvAnandamayI, sarvarakSAsvarUpiNI, sarvepsitaphalapradAzrIpAdukAM pUjayAmi tarpayAmi namaH // etAH nigayoginyaH sarvarakSAkare cakre samudrAH sasiddhayaH sAyudhAH sazaktayaH savAhanAH saparivArAH sarvopacAraiH sampUjitAH saMtarpitAH santviti tAsAmeva samaSTayarcanaM 'vidhAya, sarvajJAyAH purataH aiM hrIM zrIM hrIM klIM bleM tripuramAlinIcakrezvarIzrIpAdukAM pUjayAmi tarpayAmi namaH ityarcayitvA, kroM iti sarvamahAGkuzamudrAM aGkurayet // abhISTasiddhiM me dehi zaraNAgatavatsale / bhaktyA samarpaye tubhyaM SaSThamAvaraNArcanam // iti SaSThAvaraNam 1'devI' ityadhika:-zrI. 'aGkarayet-1. Page #89 -------------------------------------------------------------------------- ________________ nityotsavaH saptamAvaraNam kakAraprakRtikASTamUrtyAtmakakAmezvarasvarUpe padmarAgarucire aSTAre devyaprakoNAdyaprAdakSiNyena aiM hrIM zrIM aM AM iM I U RR laM laM e ai o au aM aH bz2a vazinIvAgdevatA zrIpAdukAM pUjayAmi tarpayAmi namaH, kaM khaM gaM ghaM DaM klhrIM kAmezvarI, caM chaM jaM jhaM aMnlI modinI, TaM ThaM DaM DhaM NaM glUM vimalA, taM thaM daM dhaM naM nIM aruNA, paM phaM baM bhaM maM vyUM jayinI, yaM raM laM vaM imyUM sarvezvarI, zaM SaM saM haM LaM kSaM kSmI kauLinIvAgdevatAzrIpAdukAM pUjayAmi tarpayAmi namaH // etAH rahasyayoginyaH sarvarogahare cakre samudrA ityAdi kathitacaram / vazinyAH purataH aiM hrIM zrIM hrIM zrIM sauH tripurAsiddhAcakrezvarIzrIpAdukAM pUjayAmi tarpayAmi namaH iti sampUjya isakeM iti khecarImudrAM urarIkuryAt // abhISTasiddhiM me dehi zaraNAgatavatsale / bhaktyA samarpaye tubhyaM saptamAvaraNArcanam // iti saptamAvaraNam aSTamAvaraNam mahAvyazrabAhyataH pazcimAdidikSu prAdakSiNyenaaiM hrIM zrIM drAM drIM klIM blU saH sarvajambhanebhyo bANebhyo namaH bANazakti zrIpAdukAM pUjayAmi tarpayAmi namaH // __3 dhaM sarvasammohanAya dhanuSe namaH dhanuzzaktizrIpAdukAM pUjayAmi tarpayAmi namaH // / 'devI' iti pUrvavat adhika:-zrI. Page #90 -------------------------------------------------------------------------- ________________ mmm yauvanollAsaH tRtIyaH-zrIkramaH 3 hI sarvavazIkaraNAya pAzAya namaH pAzazaktizrIpAdukAM pUjayAmi tarpayAmi namaH // 3 ko sarvastambhanAya aGkuzAya namaH aGkuzazaktizrIpAdukAM pUjayAmi tarpayAmi namaH // ityAyudhArcanaM vidhAya nAdaprakRtikaguNatrayapradhAnatrizaktirUparekhAvyAtmake bandhUkapuSpabandhukiraNe trikoNe agradakSavAmakoNeSu bindau ca krameNa aiM hrIM zrIM mUlaprathamakhaNDaM kAmezvaryambAzrIpAdukAM pUjayAmi tarpayAmi namaH // 3 mUladvitIyakhaNDaM vajrezvaryambAzrIpAdukAM pUjayAmi tarpayAmi nmH|| 3 mUlatRtIyakhaNDaM bhagamAlinyambAzrIpAdukAM pUjayAmi tarpayAmi namaH // 3 mUlaM laLitA'mbAzrIpAdukAM pUjayAmi tarpayAmi namaH // etAH atirahasyayoginyaH sarvasiddhiprade cakre samudrA ityAdi spaSTam / kAmezvaryA agre aiM hrIM zrIM hjhai iklIM isauH tripurA'mbAcakrezvarIzrIpAdukAM pUjayAmi tarpayAmi namaH ityavamRzya 3 hasauH iti sarvabIjamudrA vinirdizet // abhISTasiddhiM me dehi zaraNAgatavatsale / bhaktyA samarpaye tubhyaM aSTamAvaraNArcanam // iti aSTamAvaraNam s sm navamAvaraNam bindvabhinnaparabrahmAtmake binducakre aiM hrIM zrIM mUlaM lalitA'mbAzrIpAdukAM pUjayAmi tarpayAmi namaH iti zrIdevIM pUjayet / tataH eSA parApararahasyayoginI sarvAnandamaye cakre samudrA sasiddhiH sAyudhA sazaktiH savAhanA saparivArA sarvopacAraiH sampUjitA saMtarpitA'stu ityabhyarcya, punaH-aiM hrIM zrIM mUlaM zrIlalitAmahAcakrezvarI Page #91 -------------------------------------------------------------------------- ________________ 7. nityotsavaH zrIpAdukAM pUjayAmi tarpayAmi namaH ityabhipUjya aiM iti yonimudrAM pradarzayet / SoDazyupAsanAyAM tu aiM iti trikhaNDAmapi // abhISTasiddhiM me dehi zaraNAgatavatsale / bhaktyA samarpaye tubhyaM navamAvaraNArcanam // iti navamAvaraNam // iyaM navAvaraNIpUjA atyAvazyakI / caturAmnAyadevatA''dicatussamayadevatAntAnAM saparyA'pi tantrAntaroktA kriyamANA zreyasa eva // atha punarapi zrIdevyai pUrvavat dhUpadIpau kalpayitvA saGkSobhiNyAdimudrAH sabIjAH pradarya, mUlena trivAraM santarpya mahAnaivedyaM samarpayet / yathA--zrIdevyo caturazramaNDalaM sAmAnyodakena vidhAya tatra AdhAropari sthApitaM sauvarNaraupyakAMsyAdisthAlIcaSakabharitaM bhakSyabhojyacoSyalehyapeyAtmakaM sadravyazuddhayAdirasavadvayaJjanamaJjuLaM prAjyakapilAjyaM dadhidugdhamugdhaM yathAsambhavaM vA naivedyaM vidhAya, ("svinnaM vAme Ama dakSiNe nidadhyAt" iti zyAmArahasye dRSTam / sundarImahodaye tu-. "devyA vAme dIpo dakSiNe naivedyam" ityuktam ), aiM hrIM zrIM mUlena triH prokSya, vaM iti dhenumudrayA amRtIkRtya, saptavAraM mUlenAbhimantrya, pUrvavat ApozanaM kalpayitvA, hemapAtragataM devi paramAnnaM susaMskRtam / paJcadhA ghaDUsopetaM gRhANa paramezvari // iti prArthya, pUrvoktanaivedyopacAramantreNa nivedya, tattanmudrAvidhAnapUrvakaM paJcaprANAhutIH kalpayet / yathA aiM hrIM zrIM aiM prANAya svAhA, 3 klIM apAnAya svAhA, 3 sauH vyAnAya svAhA, 3 sauH udAnAya svAhA, 3 aiM klIM sauH samAnAya svAhA, brahmaNe svAhA // Page #92 -------------------------------------------------------------------------- ________________ tataH yauvanollAsaH tRtIyaH -zrIkramaH 3 aiM hrIM zrIM kae I lahrIM namaH AtmatattvavyApinI lalitA tRpyatu // ha sa ka ha la hrIM namaH vidyAtattvavyApinI lalitA tRpyatu // sakala hrIM namaH zivatattvavyApinI lalitA tRpyatu // aiM hrIM zrIM ka e I la hrIM ha sa ka ha la hrIM sakala hrIM namaH sarvatattvavyApinI lalitA tRpyatu // 3 71 iti nimIlitanayanaH kSaNamavasthAya, zrIdevIM bhuktavatIM vibhAvya, pUrvavat upacAramantraiH pAnIyottarApozanakaraprakSALanagaNDUSapAdyAdi kalpayitvA bhojanapAtraM nairRtyAM nirasya, astreNa sthalaM saMzodhya, tataH punaH prAgvadAcamanIyakarpUravITikAdakSiNAkarpUranIrAjanAni datvA, suvarNAdibhAjanalikhitaM kuGkumapaGkarekhA''tmakaM aSTadalakamalakarNikAsthApi - tamaNimayacaSakapUritaM prathamaM prajvAlya, puSpAkSatairabhyarcya, upacAramantrapUrvakaM - antastejo bahisteja ekIkRtyAmitaprabham / tridhA dIpaM paribhrAmya kuladIpaM nivedaye // iti caturdazadhA navadhA tridhA vA paribhrAmya dakSabhAge sthApayet // mantrapuSpam atha alau puSpANyAdAya mantrapuSpam / yathA--- zive zivasuzItaLAmRtataraGgagandhollasannavAvaraNadevate navanavAmRtasyandini / gurukramapuraskRte guNazarIranityojjvale SaDaGgaparivArite kalita eSa puSpAJjaliH // ityuktvA puSpAJjaliM samarpayet / ityete katiciccatuSSaSTyupacArAtiriktA upacArAstu pUrvavat dhUpadIpetisUtragatenAdipadena gRhyante // kAmakaLAdhyAnam atha bindunA mukhaM bindudvayena stanau saparArdhena yoniriti kAmakaLA''tmikAM dhyAtvA, sauH iti devIzaktibIjaM zrIdevyA hRdayatvena bhAvayet / / Page #93 -------------------------------------------------------------------------- ________________ 72 homasya kRtAkRtatvam atha homaH / sa ca " yadyagnikAryasampattiH" iti sUtragatena yadizabdena kRtAkRtaH sUcitaH / tasya ca karaNapakSe taditikartavyatA homaprakaraNe jJAtavyA / tatra ca mahAvyAhRtihomAdarvAgeva balidAnam / 'homAkaraNapakSe tu balidAnamAtram // nityotsavaH balidAnavidhiH yathA-- devyA dakSabhAge sAmAnyodakena trikoNavRttacaturazrAtmakaM maNDalaM parikalpya, 3 aiM vyApakamaNDalAya namaH iti gandhAkSatairabhyarcya, ardhabhaktapUritodakaM sakSIrAditrayaM pAtraM tatra vinyasya, 3 OM hrIM sarvavighnakRdbhayaH sarvabhUtebhyo huM phaT svAhA, iti mantraM triH paThitvA dakSakarArpitaM vAmakaratattvamudrAspRSTaM salilaM balyupari datvA vAmapANighAtakarAsphoTau kurvANaH samudaJcitavaktro bANamudrayA baliM bhUtaiH grAsitaM vibhAvya praNamet // iti balidAnavidhiH // pradakSiNAH ajezazakti gaNapabhAskarANAM kramAdimAH / vedArdhacandravahnyadvisaGkhyAH syuH sarvasiddhaye // pradakSiNanamaskArAnantaraM japaprakaraNe vakSyamANena vidhinA japaM nirvartya stuvIta 1 stotram OM gaNezagrahanakSatrayoginIM rAzirUpiNIm / devIM mantramayIM naumi mAtRkAM pITharUpiNIm // 1 // praNamAmi mahAdevIM mAtRkAM paramezvarIm / kAlahallohalollolakalanAzamakAriNIm // 2 // etaditikartavyatAviziSTahomakaraNAzaktasya laghupakSa ukto jJAnArNave saGkalpya paramezAni nityahomaM samAcaret / mUlena prANasahitA AhutIH paJca homayet // DAhutISaDaGgena nityahomaH prakIrtitaH / ityaki: ( a1) koze. ---- Page #94 -------------------------------------------------------------------------- ________________ yauvanollAsaH tRtIyaH-zrIkramaH yadakSaraikamAtre'pi saMsiddha spardhate naraH / ravitAyendukandarpazaGkarAnalaviSNubhiH // 3 // yadakSarazazijyotsnAmaNDitaM bhuvanatrayam / vande sarvezvarI devI mahAzrIsiddhamAtRkAm // 4 // yadakSaramahAsUtraprotametajjagattrayam / brahmANDAdikaTAhAntaM tAM vande siddhamAtRkAm // 5 // yadekAdazamAdhAraM bIjaM koNatrayodbhavam / / brahmANDAdikaTAhAntaM jagadadyApi dRzyate // 6 // akacAdiTatonnaddhapayazAkSaravargiNIm / jyeSThAGgabAhuhRtpRSThakaTipAdanivAsinIm // 7 // tAmIkArAkSaroddhArAM sArAt sArAM parAt parAm / praNamAmi mahAdevIM paramAnandarUpiNIm // 8 // adyApi yasyA jAnanti na manAgapi devatAH / keyaM kasmAt kva keneti sarUpArUpabhAvanAm // 9 // vande tAmahama kSayyAM kSakArAkSararUpiNIm / devI kulakalo lAsaprollasantI parAM zivAm // 10 // vargAnukramayogena yasyAM mAtraSTakaM sthitam / vande tAmaSTavargotthamahAsiddhayaSTakezvarIm // 11 // kAmapUrNajakArAkhyazrIpIThAntarnivAsinIm / caturAjJAkozabhUtAM naumi zrItripurAmaham // 12 // iti dvAdazabhiH zlokaiH stavanaM sarvasiddhikRt / devyAstvakhaNDarUpAyAH stavanaM tava 'tathyataH // bhUmau skhalitapAdAnAM bhUmirevAvalambanam / tvayi jAtAparAdhAnAM tvameva zaraNaM zive // jyeSThAjhabAhupAdAnamadhyasvAntanivAsinIm iti pAThAntaram. kSayyakSa-iti pAThAntaram. 3 lolapro-iti pAThAntaram. * rAjya-iti pAThAntaram. / tadyataH-iti ca pATha; 66 Page #95 -------------------------------------------------------------------------- ________________ 7.4 nityotsavaH japo jalpa: zilpaM sakalamapi mudrAviracanA gatiH prAdakSiNyakramaNamazanAdyAhutividhiH / praNAmaH saMvezaH sukhamakhilamAtmArpaNadRzA saparyAparyAyastava bhavatu yanme vilasitam // pitA mAtA bhrAtA gururatha suhRdvAndhavajanaH prabhustIrthaM karmAvikalamiha cAmutra ca hitam / vizuddhA vidyA vA padamapi ca tatprApyamasi me tvameva zrImAtaH svapimi gatazaGkaH sukhatamaH // dRzA drAghIyasyA daradaLitanIlotpalarucA davIyAMsaM dInaM rUpaya kRpayA mAmapi zive / anenAyaM dhanyo bhavati na ca te hAniriyatA vane vA ha vA samakaranipAto himakaraH // he sadrUpiNi he cidarcirudaye he kAmarAjapriye bhaNDAsuradbhuitanidhe he'naGgasaJjIvini / vizvaprasavitra he sakaruNe he dInarakSAmaNe he zrIlalitAmba he parazive mAM pAhi DimbhaM nijam // namo hemAdristhe zivasati namaH zrIpuragate namaH padmATavyAM kutukini namo ratnagRhage / namaH zrIcakrasthe'khilamayi namo binduniye namaH kAmezAGkasthitimati namaste'mba lalite // jaya jaya jagadamba bhaktavazye jaya jaya sAndrakRpAvazAntaraGge / jaya jaya nikhilArthadAnazauNDe jaya jaya he lalitAmba citsukhAbdhe || SaDaGgadevatA nityA divyAdyoghatrayIgurUn / namAmyAyudhadevIzca zaktIzcAvaraNasthitAH // padmavatyambikA'dhInavAmAGkAya zivAtmane / bhAsurAnandanAthAya mama zrIgurave namaH // 1 namaH sanmaNigRhe - a. Page #96 -------------------------------------------------------------------------- ________________ yauvanollAsaH tRtIyaH-zrIkramaH sundaryambAsamAzleSasukhitAya namo namaH / prakAzAnandanAthAya gurave paramAya me // mizrAmbAnayanollAsa vizrAntamanase namaH / AnandAnandanAthAya gurave parameSThine // yadidaM zrIgurustotraM 'svasvarUpopalakSaNam / bAlabhAvAnusAreNa mamedaM hi viceSTitam / mAtRvAtsalyasadRzaM tvayA devi vidhIyatAm // evamAdibhiH anyAbhizca yathA'vakAzaM stutibhiH akhilalokamAtaramabhiSTraya, zaktiM pUjayet // suvAsinyAH pUjanam yathA--prAGnimantritAM SoDazAbdaparata AtriMzadvarSadezIyAM suvAsinImabhyaktAM gaurIrUpiNI lakSaNyAM dIkSitAM bhaktAM anyairapyuktaguNairalaGkRtAM kulASTakaparigaNitAM alAbhe cAturvAntargatAM parakIyAM zaktiM svIyAM vA samAnIya prakSALitapAdAM Asane samupavezayet / sA cedadIkSitA tadaiSa zodhanavidhiH / aiM hrIM zrIM aiM klIM sauH tripurAyai namaH imAM zaktiM pavitrIkuru mama zaktiM kuru svAhA / ityabhiSekamantrapUrva sAmAnyasalilena triH zaktiM prokSya, 3 OM, zAntirastu zivaM cAstu praNazyatvazubhaM ca yat / yata evAgataM pApaM tatraiva pratigacchatu // ityuccArya tasyAH karNe hRllekhAM japet / atha tAM devIrUpAM vibhAvya aiM hrIM zrIM aiM klIM sauH zaktyai amukaM kalpayAmi nama iti mantreNa haridrAkuGkumacandanapaTTavAsaHpuSpadhUpadIpanaivedyatAmbUlAni dadyAt / sati vibhave vasanAbharaNAdIni ca / tato mUlena vakSyamANena samaSTimantreNa ca krameNa zrIdevyai AvaraNadevatAbhyazca dattapuSpAJjalyAstasyAH kare sopAdimamadhyamamudrAculukamitakSIrapAtraM samarpayet / sA'pyutthAya tatkapAlamudrayA 1 svagurorupa-a1. Page #97 -------------------------------------------------------------------------- ________________ 76 nityotsavaH 3 samAdAya, dvitIyatRtIye ca ' dakSakareNAdAya, pAtraM dakSakare nidhAya tattvamudrAgatadvitIyazakalagRhItaiH kSIrabindubhiH zirasi zrIgurupAdukAmanunA tririSTvA, hRdi ca zrIdevIM triH santarpya mUlena punaH pAtraM vAmakare kRtvotthAya, hopyAmIti zrIgurujyeSThAnyatarAnujJAM prArthya, juhudhIti tadanujJayA dakSakareNa vyavadhAya, mUlAnte sarvatattvaM zodhayAmi namaH svAheti mantreNa sarvatattvaM zodhayet / etasyA aicchikAni vinA mantraM pAtrAntarANyapi dadyAt / atha punaH kartA pUrvavat pAtramAdAya, aiM hrIM zrIM, aLipAtramidaM tubhyaM dIyate pizitAnvitam / svIkRtya subhage devi yazo dehi ripUn daha || iti mantreNa zaktyai samarpayet / sA'pi tatsAvazeSaM svIkRtya, aiM hrIM zrIM, vatsa tubhyaM mayA dattaM pItazeSaM kulAmRtam / tvacchatrUn saMharipyAmi tavAbhISTaM dadAmyaham || iti mantreNa pratidadyAt / sAdhakastadurarIkRtya zaktiM catuSTayena bhojayitvA samarpitatAmbulo yathAvidhi tAM paJcamenApi santopya visRjet // iti suvAsinIpUjA // tattvazodhanama atha sannihite gurau taM pAdukAmantreNAbhipUjya pAtrANi samarpya samAhUtaiH ziSyaiH bRndAtmanA avasthitaiH sAmayikaiH sAkaM pANI prakSALya, zrIdevyai mUlenopacAramantreNa ca triH puSpAJjaliM samarpya, 3 samastaprakaTaguptaguptatarasampradAyakulakaulanigarbharahasyAtirahasyaparAparAtirahasyayoginIzrIpAdukAbhyo nama iti samaSTimantreNa AvaraNadevatAnAM ekaM puppAJjaliM datvA, pUrvavat pAtraM punaH punarAdAyAcamanoktaiH mantraiH tattvAni zodhayet / yathA- aiM hrIM zrIM kae I la hrIM AtmatattvaM zodhayAmi namaH svAhA // 3 ha sa ka ha la hrIM vidyAtattvaM zodhayAmi namaH svAhA || 3 sakala hrIM zivatattvaM zodhayAmi namaH svAhA || 1 < 'dakSa' ityetat 'vAma' iti zodhitam - a1. 2 'zrIguruM pAdukAbha, zrIgurupAdukAM tanmanunA -a. adIkSitAyAstu bAlayaiva - ityadhikaH (a) koze. Page #98 -------------------------------------------------------------------------- ________________ frf yauvanollAsaH tRtIyaH-zrIkramaH SoDazyupAsakasya tu trayodazabIjapuTitaiH pratyekakhaNDaiH tattvatrayazodhanaM sarveNa mUlena sarvatattvazodhanaM ca vizeSaH // __ atra prathamapAtrasvIkAra evotthAnam / yathAsampradAyaM sarvapAtrasvIkAro'pi / strINAM tUtthAyaiva / atra ca bAlopAstAvekaM pAtraM sarvatattvazodhanam / paJcadazyupAsanAyAM tu pAtratrayam / zrISoDazAkSaryupAstau tu taccatuSTayam / nivRtte pUrNAbhiSeke tatpaJcakaM, yathA'dhikAramaicchikAni vaa| vizvastAyAH kumAryAH suvAsinyAzcaikaM pAtramiti vivekaH // kiM ca zrIgurostacchaktisutajyeSThakaniSThAnAM svajyeSThasya 'sAmayikAnAM strINAM cocchiSTaM dravyAdhupAdeyam / tebhyastu na deyam / svakaniSThazipyayostu pradeyam / vIrANAM tUcchiSTaM carvaNamAtramAdeyam // ullAsAstu-ArambhataruNayauvanaprauDhatadantonmanAnavasthA''khyAH sapta / teSvaya'saMzodhanamArambhaH / taruNayauvanaprauDheSu saparyAvidhiH / tato devatAvisarjanam / avaziSTaM avasthAtrayaM siddhAnAM vIrANAM na tu sAdhakAnAM iti tattvam / iti haviHpratipattiH // devatodvAsanam tataH sAmAnyodakAt kiJcidAdAya-- sAdhu vA'sAdhu vA karma yadyadAcaritaM mayA / tat sarvaM kRpayA devi gRhANArAdhanaM mama // iti devyA vAmahaste pUjAM samarpya zaGkhamuddhRtya devyupari triH paribhrAmya tajjalaM haste samAdAya sAmayikAnAtmAnaM ca mUlena prokSya zaGkha prakSALya nidadhyAt / tato mUlena tIrthanirmAlye svIkRtya, jJAnato'jJAnato vA'pi yanmayA''caritaM zive / tava kRtyamiti jJAtvA kSamasva paramezvari // iti kSamApya sarvAsAmAvaraNadevatAnAM zrIdevyaGge vilayaM vibhAvya, khecarI baddhodvAsya, tejorUpeNa pariNatAM zrIdevI pUrvavat hRdayaM nItvA tatra ca mUrti paJcadhA upacarya punarAtmAbhinnasaMvidrUpeNa vibhAvayet / iti visarjanam // tataH 1 sAmayikInAM a1, ba2, 13. Page #99 -------------------------------------------------------------------------- ________________ f nityotsavaH zAntistava: sampUjakAnAM paripAlakAnAM yatendriyANAM ca tapodhanAnAm / dezasya rASTrasya kulasya rAjJAM karotu zAnti bhagavAn kulezaH // nandantu sAdhakakulAnyaNimA''disiddhAH zApAH patantu samayadviSi yoginInAm / sA zAmbhavI sphuratu kA'pi mamA'pyavasthA yasyAM gurozcaraNapaGkajameva labhyam // zivAdyavaniparyantaM brahmAdistambasaMyutam / kAlAbhyAdizivAntaM ca jagadyajJena tRpyatu // ityAdizAntizlokAn paThitvA, vizeSArghyavisarjanam vizeSArghyapAtraM mUlena AmastakamuddhRtya tat kSIraM pAtrAntareNAdAya ArdraM jvalati jyotirahamasmi / jyotirjvalati brahmAhamasmi / yo'hamasmi brahmAhamasmi / ahamasmi brahmAhamasmi / ahamevAhaM mAM juhomi svAhA // iti mantreNa AtmanaH kuNDalinyamau hutvA zeSaM priyaziSyAya datvA tatpAtramanyAni ca havizzeSapratipattipAtrANi prakSALya anau pratApya avasthApayet // atha yathAzakti brAhmaNAn suvAsinIzca bhojayitvA svayamapi bhuJjIta // iti nityakramavidhiH // ayaM ca nityakramaH sUtake'pi kartavyaH / atra vacanAni zyAmAkrame likhitAni / tatra ca sakAmairmanasA. niSkAmairyathoktamiti vizeSaH / bAlavRddhastrImUDhaiH yathAprajJaM kRtA saparyA 'daurbodhItyucyate / svayaM sampAdya sarvANi zraddhayA sAdhanAni yaH / pUjayet tatparo devIM sa labhetAkhilaM phalam // 1 ' dauboMdhinyucyate- -a1. 3 Page #100 -------------------------------------------------------------------------- ________________ yauvanollAsaH tRtIyaH-zrIkramaH pUjanena phalArdha syAdanyadattaistu sAdhanaiH / yathAkathaMciddevyarcA vidheyA zraddhayA'nvitaiH // pakSAntarANi ca azaktaH kArayet pUjAM dadyAdvArcanasAdhanam / dAnAzaktaH saparyA'ntaM pazyettatparamAnasaH / / iti kalpasUtraprakAraH paradevatAyAH nityakramavidhiH samAptaH // sakSepArcAvidhiH nityakramo mukhyAlAbhe pratinidhinA'pi nivartyaH / tatra prathamasya pratinidhiH -- takraM dadhi vA guDamizraM, sasaindhavaM payaH, kSaudraM gavyaM sarpiH kSIraM vA tAmrapAtragataM, tilAH zarkarA vA salilamizrAH, tailaM AranALaM kAMsyapAtrasthaM taptaM vA nArikeLodakaM ca / atha dvitIyasya mUlakam / tRtIyasya tu lavaNAkapiNyAkanAgaragodhUmavikAramASalazunAni / caturtha tu mukhyameva / paJcamasyAparAjitApuSpaM karavIrakusumaM veti / etanmizraNaM tu sUtrakAreNa anupAttam / DAmare tu-- mAMsAnukalpo'pUpaH syAnmatsyasya ca kadaLyapi / maithunasya kaLatre sve tadalAbhe tu yatnataH // pAThAntaram dvitIyasya tvapUpaH syAttRtIyasya kadaLyapi / paJcamasya kaLatre sve tadalAbhe tu yatnataH // iti // nityakramasya pramAdAdinA atikrame mUlazatajapaH prAyazcittamAnAtam / nityanaimittiko ca kramau sutaziSyAdibhirapi kArayituM zakyate // ___ sajhepArcanAni tAni ca vistarAzaktAnAM rAjavanitA''dInAM rAjyakSobhadurbhikSajvarAdyApatsu ca kartavyAni / tatra caturdazArAdyAvaraNaSaTkasamarcanaM kuryAdityekaH pakSaH / ('kramo 'idaM vAkyaM nAsti keSucitkozeSu. Page #101 -------------------------------------------------------------------------- ________________ nityotsavaH nivartyaH / ) aSTArAdyAvRtitrayasaparyeti dvitIyaH / AyudhArcanasahitakAmezvaryAdicatuSTayAhaNaM tRtIya iti / pakSAntarANi ca azaktaH kArayet pUjAM dadyAdvArcanasAdhanam / dAnAzaktaH saparyA'ntaM pazyettatparamAnasaH // iti // anApadi tu kRtAnyetAnyaniSTApAdakAni // kratvarthaniyamaH kRSNASTamItaJcaturdazyamApUrNimAsaGkrAntisaMjJeSu parvasu paJcasu savizeSaiH sAdhanaiH ArAdhayet / tatprakArastu naimittikaprakaraNe vakSyate / nityanaimittikakramau ca ziSyasutAdibhirapi kArayituM zakyate // ___zrIlalitopAsako nekSukhaNDaM bhakSayet / na divA smaredvArtAlIm / na jugupseta siddhadravyANi / na kuryAt strISu niSThuratAm / vIrastriyaM na gacchet / na taM hanyAt / na tadravyamapaharet / nAtmecchayA mapaJcakamurarIkuryAt / kulabhraSTaiH saha nAsIta / na bahu pralapet / yoSitaM sambhASamANAmapratisambhASamANo na gacchet / kulapustakAni gopAyet // ete kratvarthaniyamAH akaraNe kratuvaiguNyApAdakAH sAdhakena avazyamanuSTheyAH / anyAMzca dIkSAkramoktAn sAmayikAnAmAcArAn anutiSThet / anizamAtmAnaM kAmakaLA''tmakaM zrIdevIrUpaM bhAvayet / evaM vartamAnasya kulaniSThasya sarvataH kRtkRtytaa| zarIravimoke ca zvapacagRhakAzyornAntaram / sa eva jIvanmuktaH sukhI viharediti // __zrIcakralekhanopAyaH atha prAksUcitaH zrIcakralekhanaprakAraH subodhatamo likhyate // .atreyaM paribhASA-IzAnAdyAmeyyantA vAyavyAdinairRtyantA vA rekhA tirygrekhetyucyte| tasyA evAradvayAdAkRSTe pratIcyAM prAcyAM vA meLite ca pArzva rekhe ityucyate / rekhopari rekhA'ntarasyArohe tayoryogasthAnaM sandhiH / IdRzaH rekhAtrayayogo marma / sAdhako yadAzA'bhimukhaH saiva prAcI / taditarA pratIcI / pratyagagraM trikoNaM zaktiH / prAgagraM tu zivo vahnizcetyucyate iti // Page #102 -------------------------------------------------------------------------- ________________ yauvanollAsaH tRtIyaH-zrIkramaH prathamaM IzAnAdyAmeyAnta-tadAdivAruNyanta-tadAdIzAnAntAM rekhAmabhilikhya zaktiM niSpAdayet / idaM madhyatrikoNaM bhavati / yanmadhyaM hi bindusthAnamAmananti / athAsya madhyataH pAvarekhAdvayanirbhedapUrvakaM prAgvacchaktyantaraM kalpayet / atra sandhidvayaM jAyate / tato dvitIyazaktimadhyataH tatpAvarekhAdvayaM nirbhidya ca tAM prathamazaktyagrasaMlagnAM tiryagrekhAmAlikhya tadanAkRSTAbhyAM pakSarekhAbhyAM sandhidvayabhedacaNaM zivatrikoNaM kuryAt / etAvatA aSTakoNaM sampadyate / etadeva madhyatrikoNena saha navayonicakramiti kIrtyate / iha sandhayaH SaT marmaNI dve ca sidhyanti / atha prAcI tiryagrekhAmubhayato'pyabhivardhya tadanAkRSTAbhyAM prathamavahnipakSakoNAgrasaMlagmAbhyAM pAvarekhAbhyAM zaktiM janayet / evaM pratIcI tiryagrekhAmubhayato'pyabhivardhya tadanAkRSTAbhyAM prathamazaktipakSakoNAgraspRSTAbhyAM pAvarekhAbhyAM zivaM sAdhayet / tato madhyatrikoNapArzvarekhe aizAnyAmAneyyAM cAbhivardhya tadaprayoH prathamalikhitavayagre ca saMsaktAM tiryagrekhAmAlikhet / evaM prathamalikhitavaherapi pAvarekhe abhivardhya tadaprayoH dvitIyazaktyagre ca saMsaktAM tiryagrekhAM vilikhet / tadidamantardazAraM bhavati / atra marmANi SaT sandhayo dvAdaza ca nippadyante / atha vidyamAnAsu paJcasu tiryagrekhAsu prathamAM caramAM ca ubhayato'pyabhivardhya tattadanAkRSTAbhiH pAzvarekhAbhiH tRtIyazaktipakSakoNazikhAvaje itarakoNASTakArasparzinau zaktizivau samutpAdayet / tataH prathamavardhitA madhyazaktiprathamavahnipAvarekhAstattadvidikSu saMvardhya tattadagrAkRSTe antardazArIyaprAkpratyakkoNazikhAsampRkte rekhe samAligvet / tadetadvahirdazAraM bhaNyate / iha marmANi daza sandhayo'STAdaza conmIlanti / atha saptasu tiryagrekhAsu SaSThadvitIye pUrvasaMvardhita eva rekhe ubhayataH saMvardhya tattadanAkRSTAbhiH bahirdazArasya prAkpratyaktrikoNazikharasaMsargavarjamitarakoNASTakazikharasampRktAbhiH pAvarekhAbhiH zaktiM zivaM ca samunmIlayet / tatazcaturthazaktipAvarekhe sarvaprAcInAM tiryagrekhAM cobhayato'pyabhivardhya meLayet / evaM tRtIyavahnipArzvarekhe sarvapratIcyAM tiryagrekhAM cobhayatamsaMvardhya melayet / tataH prathamazaktiprathamazivayoH pArzvarekhe dve tattadvidikSu samabhivardhya tattadagratazcaturthazaktitRtIyazivazikharacumbitiryagrekhAyugaLamAlivet / tadidaM caturdazAraM bhavati / atra marmANi aSTAdaza, sandhayaH caturviMzatiH, zaktayaH paJca, vahayazcatvAraH, pArzvayoH Damaravo'STau, trikoNAni ca saMhatya tricatvAriMzat sampadyante / athAsya paritaH karNikAvRttaM vilikhya tatsaMsaktAnyasandhIni daLAnyaSTau 57 Page #103 -------------------------------------------------------------------------- ________________ nityotsavaH kalpayet / tadidamaSTadaLamiti vyavahriyate / asandhitvaM nAma kesarAbhAvattvam, zrIcakrarAje kesaraniSedhadarzanAt / atha tadabhitaH punaH karNikAvRttaM niSpAdyA'sandhIni patrANi SoDaza nirmimIta / tadidaM SoDazadaLaM saJcakSate / atha tadbahirmaryAdAvRttatrayaM parikalpya tatparitaH caturazrarekhAtrayeNa caturdvAraM bhUpuraM samudbhAvayet // iti zrIcakralekhanaprakAraH // 82 zrIcakraprastArabhedAH etatpratiSThApanamantraH prAgukta eva / suvarNAdinirmitasya yantrasya tu dvau prastArau - bhaumo, mairavazceti / tatra paladvayaparimANe caturaGgulavistRtapaTTe UrdhvarekhA''tmako bindvAdibhUpurAntaracanAkramo bhUprastAraH / mairavaprastArastrividhaH / tatra bhUpuramArabhya cakratrikatrikaM sRSTisthitisaMhArapadaiH vyapadizyate / teSu sRSTicakrAt sthiticakramunnatam / tato'pi saMhAracakramucchritam / ityekaH pakSaH / bhUpurAt padmadvayamunnatam / tasmAt caturdazArAdiSaTkaM udagramiti dvitIyaH / bhUpurAdibindvantAni navApi cakrANi pUrvapUrvasmAduttarottaraM unnatAnIti tRtIyaH / atra-- 1 caturazraM samArabhya navacakrANyanukramAt / unnatonnatamAmadhyAccakraM syAnnidhanedhanam // iti // caramapakSapratipAdake tantrarAjavacanagate " nidhanedhanaM " iti pade " urasiloma " ityAdivat vyadhikaraNabahuvrIhiH / carame vayasi dhanaprAptirityarthaH / sampadanubhavadazAyAmeva nidhanamApnoti na tu taddhUAsakAle iti yAvat / prAJcastu dhanalAbhottaraM nidhanaM bhavatIti saptamIdvitIyayoH vyatyayaM vidhAya nindAparatayA vyAcakSate / tatra mUlaM ta eva jAnata iti dik // zrIcakrapratiSThApanavidhiH dIkSAprakaraNokte zubhe divase kRtAhnikaH sAdhako gaNapatimArAdhya brAhmaNaiH svasti vAcayitvA Acamya prANAnAyamya dezakAlau saGkIrtya amukagotro'mukazarmavarmAdirahaM mahAtripurasundarImArAdhayiSyan zrIcakrarAjapratiSThApanaM kariSya iti saGkalpya Page #104 -------------------------------------------------------------------------- ________________ yauvanollAsaH tRtIyaH-zrIkramaH dugdhadadhighRtazakRnmUtrAtmakaM paJcagavyamAnIya sammizya hauM iti mantreNa aSTottarazatavArAnabhimantrya tatra praNavena yantraM nikSipya tata uddhRtya pAtrAntare nidhAya, mizritena godugdhadadhighRtamadhuzarkarA''tmakena paJcAmRtena saMskhApya dhUpayet / atha pratyekaM dugdhAdibhiH krameNa antarAntarA dhUpanapUrvakaM sapayitvA punarmizritaizca taiH snapayet / tato'STAsu dikSu zAlitaNDulapuJjopari nihitaiH nUtanavasanaveSTitaiH gandhapuSpArcitaiH kuGkumarocanAcandanakastUrIsurabhiLazItaLasalilapUrNaiH kuzAgreNa spRSTvA mUlenASTottarazatavArAnabhimantritaiH sauvarNAdimArtikAntAnyatamairaSTabhiH kalazairabhiSiJcet / iha sarvamapi paJcagavyAdikaM snAnaM mUlamantrakaraNakameva / atha yantraM dhautena vAsasA parimRjya pIThe nidhAya kuzAgraiH spRzan--aiM hrIM zrIM OM yantrarAjAya vidmahe mahAyantrAya dhImahi / tanno yantraH pracodayAt // iti--yantragAyatrI aSTottarazatavArAnAvartya Atmano bhUtazuddhayAdimAtRkAnyAsAntaM kRtvA yantraM kareNa saMspRzya prANapratiSThAM kuryAt / yathA asya zrIyantrarAjaprANapratiSThAmahAmantrasya brahmaviSNumahezvarA RSayaH / RgyajussAmAtharvANi chandAMsi / caitanyaM devatA / AM bIjam / hrIM zaktiH / kroM kIlakam / mama zrIcakraprANapratiSThAyai jape viniyogaH // aiM hrIM zrIM aM kaM khaM gaM ghaM DaM pRthivyaptejovAyvAkAzAtmane AM aMguSThAbhyAM namaH // 3 iMcaM chaM jaM jhaM jaM zabdasparzarUparasagandhAtmane I tarjanIbhyAM namaH // 3 uMTaM ThaM DaM DhaM NaM zrotratvakcakSurjihvAghANAtmane UM madhyamAbhyAM namaH // 3 eM taM thaM daM dhaM naM vAkpANipAdapAyUpasthAtmane aiM anAmikAbhyAM namaH // 3 OM paM phaM baM meM maM vacanAdAnaviharaNavisargAnandAtmane auM kaniSThikAbhyAM namaH // 3 aM yaM raM laM vaM zaM SaM saM haM LaM kSaM manobuddhayahaGkAracittAntaH karaNAtmane aH karatalakarapRSThAbhyAM namaH // evaM hRdayAdinyAsaH // Page #105 -------------------------------------------------------------------------- ________________ 8-4 dhyAnam - raktAmbodhisthapotollasadaruNasarojAdhirUDhA karA0jaiH pAzaM kodaNDamikSUdbhavamaLiguNamapyaGkuzaM paJcabANAn / bibhrANA'sRkkapAlaM triNayanalasitA pInavakSoruhADhyA devI bAlArkavarNA bhavatu sukhakarI prANazaktiH parA naH // aiM hrIM zrIM OM AM hrIM kroM yaM raM laM vaM zaM SaM saM hauM haM saH zrIcakrasya prANAH iha prANAH // or Y OM nityotsavaH O O saH zrIcakrasya jIva iha sthitaH // saH zrIcakrasya sarvendriyANi || saH zrIcakrasya vAGmanazcakSuH zrotrajihvAprANaprANA ihAgatya sukhaM ciraM tiSThantu svAhA // iti // yantrAntaraprANapratiSThAyAM tattannAmnaH UhaH kAryaH / atha tatra zrIkramoktena vidhinA devImAvAhya abhyarcya yantaM kuzAyaiH spRzan mUlamaSTottaraM sahasraM zataM vA vArAnAvartya homaprakaraNoktena krameNa aSTottarazatamAjyAhutIH mUlena hutvA sampAtAjyaM madhye madhye yantre avanIya savyaJjanena annena sarvabhUtabaliM pradAya homazeSaM samApya gurave suvarNazRGgAlaGkRtAM gAM vasanAbharaNAni ca pradAya devImudvAsya kumArIM yoginIM brAhmaNAMzca bhojayet / imAM ca yantrapratiSThAM gurvAdinA vA kArayet // iti vAmakezvaratantrIyo yantrapratiSThApanavidhiH || yatrabhedena arcanakAlAvadhi: sauvarNe yAvajjIvaM raupya dvAviMzativatsarAH, tAmre dvAdaza, bhUrjapatre likhite tu SaT / eteSAM uktakAlAtikrame punaH pratiSThA / sphaTikAdau tu sakRdeva pratiSThApanaM sarvadA puruSaparamparayA'bhyarcanaM ceti / yantrasya zvacaNDAlAdyaspRzyasparzAdyupaghAte punaH pratiSThApanam / pramAdAdinA yantre dagdhe sphuTite naSTe corAdyapahRte vA ekadinopavAsaM ayutamUlamantrajapaM taddazAMzaM homAdikaM ca kRtvA punaryantrAntaraM pratiSThApayet / luptacihnasphuTitArdhadagdhAdastu tIrthodake nikSipet // iti // Page #106 -------------------------------------------------------------------------- ________________ yauvanollAsaH tRtIyaH-zrIkramaH zrIcakramahimA zrIcakrAbhiSekodakena ziraHprokSaNaM pAnaM ca brahmANDodaragatagaGgA''ditIrthasaMhasrasnAnakoTiphaladam / zrIcakradarzinastu samyak zatakratUn kRtvA yatphalaM samavApnuyAt / tatphalaM labhate kRtvA bhaktyA zrIcakradarzanam // iti vacanAduktaM phalaM bhavati / ityalaM vistareNeti zivam / saparyAprakaraNaM dvitIyaM samAptam homaprakaraNam tatra pUjAmaNTapasya IzAnabhAge caturazrakuNDaM athavA hastAyAmamaGguSThonnataM sthaNDilaM kRtvA, sAmAnyAodakena prokSya, udaksaMsthAH prAcIstisro rekhAH tadupari prAksaMsthA udIcIzca likhitvA tAsu rekhAsu krameNa aiM hrIM zrIM aiM klIM sauH brahmaNe namaH, yamAya, somAya, rudrAya, viSNave, indrAya namaH // iti gandhAkSatapuSpairabhyarcya aiM hrIM zrIM sahasrArciSe hRdayAya namaH, svastipUrNAya zirase svAhA, uttiSThapuruSAya zikhAyai vaSaT , dhUmavyApine kavacAya hum , saptajihAya netratrayAya vauSaT , dhanurdharAya astrAya phaT // iti svAGgeSu SaDaGgaM nyaset / tenaiva SaDaGgena agnIzAsuravAyavyeSu madhye dikSu ca kuNDamabhyarcya tatra aSTakoNaSaTkoNatrikoNAtmakamagnicakraM pravezarItyA vilikhya trikoNe digaSTakaM vibhAvya tatra svAgrAdiprAdakSiNyena dikSu madhye ca kramAt Page #107 -------------------------------------------------------------------------- ________________ nityotsavaH aiM hrIM zrIM pItAyai namaH, zvetAya, aruNAyai, kRSNAyai, dhUmrAyai, tIvrAyai, sphuliGginyai, rucirAyai, jvAlinyai namaH // iti pIThazaktIH samaz2e, pIThamadhya eva aiM hrIM zrIM taM tamase namaH, raM rajase, saM satvAya, AM Atmane, aM antarAtmane, paM paramAtmane, jJaM jJAnAtmane namaH // ityuparyupari pUjayet / tataH tatra trikoNe aiM hrIM zrIM hrIM vAgIzvarIvAgIzvarAbhyAM namaH iti mantreNa janiSyamANasya vahneH pitarau vAgIzvarIvAgIzvarau sampUjya, tayomithunIbhAvaM bhAvayitvA, araNeH sUryakAntAdvA vahnimutpAdya dvijagRhAdvA AnIya mRtpAtre tAmrapAtre vA amiM AneyyAM nairRtyAM vA dizi nidhAya, tasmAkravyAdAMzamekamagnizakalaM nairRtyAM nirasya mUlena nirIkSaNaprokSaNe astreNa kuzaiH tADanamavakuNThanAmRtIkaraNe cetyetaiH vizodhya, OM vaizvAnara jAtaveda ihAvaha lohitAkSa sarvakarmANi sAdhaya svAheti mUlAdhArodgataM saMvidami lalATanetradvArA nirgamayya taM bAhyAmiyuktaM vAgIzvarabIjasya vAgIzvarIyonyAM pravezabuddhayA vahnicakre pAtayet / tataH kavacAya huM iti mantreNa indhanaiH AcchAdya, - aiM hrIM zrIM amiM prajvalitaM vande jAtavedaM hutAzanam / suvarNavarNamanalaM samiddhaM vizvatomukham // ityupasthAya, 3 uttiSTha puruSa haritapiGgala lohitAkSa sarvakarmANi sAdhaya me dehi dApaya svAhA iti vahnimutthApya, 3 citpiGgaLa hana hana daha daha paca paca sarvajJa AjJApaya svAhA iti prajvAlya, vAgIzvarIgarne dhRtaM dhyAtvA, aiM hrIM zrIM aiM klIM sauH aiM namaH asya homAmeH puMsavanakarma kalpayAmi namaH / tathA asya homAneH sImantakarma, jAtakarma, zrIlalitAgniriti nAmnA nAmakaraNakarma kalpayAmi namaH / evaM tattatkrameSu vaheH tattaddevatAnAma yojyam / asya homAmeritipadamya etAvatparyantamanuvRttiH, itaH paraM lalitA'meriti / aiM hrIM zrIM aiM klIM sauH aiM namaH zrIlalitA'meH annaprAzanakarma kalpayAmi namaH, cauLakarma, upanayanakarma, godAnakarma, vivAhakarma kalpayAmi namaH / iti tattatkarmANi bhAvanayA vidadhyAt / tataH sAmAnyajalena pariSecanam , prAgaurudagapraizca kuzaiH paristaraNam , tribhiH paridhibhiH prAgvajai paridhAnaM ca kRtvA, Page #108 -------------------------------------------------------------------------- ________________ yauvanollAsaH tRtIyaH -- zrIkramaH triNayanamaruNajaTAbaddhamauLiM sazuklAMzukamaruNamanekAkalpamambhojasaMstham / abhimatavarazaktiM svastikAbhItihastaM iti dhyAyet // namata kanakamAlAlaGkRtAMsaM kRzAnum // zAradAtilake vaizvAnaraM sthitaM dhyAyet samiddhomeSu dezikaH / zayAnamAjyahomeSu niSaNNaM zeSavastuSu // iti dhyAnavizeSa uktaH / athASTakoNe svAgrAdiprAdakSiNyena aiM hrIM zrIM jAtavedase namaH, saptajihvAya, havyavAhanAya, azvodarAya, vaizvAnarAya, kaumAratejase, vizvamukhAya, devamukhAya namaH // iti SaTkoNe ca pUrvavat SaDaGgaM abhipUjya, trikoNe - OM vaizvAnara jAtaveda * ihAvaha lohitAkSa sarvakarmANi sAdhaya svAhA iti mantreNa--agnimarcayet / athAjyaM mUlena saptavAraM abhimantraNena saMzodhya purato darbheSu nidhAya sruvaM ca mUlena prakSALya taduttarato nivezya agniM puSpAkSataiH alaGkRtya sruveNa AjyamAdAya, aiM hrIM zrIM hiraNyAyai namaH svAhA / hiraNyAyA idaM na mama // kanakAyai, raktAyai, kRSNAyai, suprabhAyai, atiraktAyai, bahurUpAyai namaH svAhA / bahurUpAyA idaM na mama // 87 iti agneH saptajihvAsu ekaikAmAjyAhutiM kuryAt namo'ntAm / pAdukA'ntAniti sUtraM tu prakaraNAntaramantrAntimanama: padApohakaM na tu vahnijihvAmantranamasaH, anyatra viniyogAdarzanAt / jihvAsthAnAni tu-- rudrendravahnimAMsAdavaruNAniladiggatAH / hiraNyAdyAH kramAnmadhye bahurUpA vyavasthitA // iti // bahurUpA''khyajihvAyAM homaH sarvArthasAdhakaH / itarAsu hunet krUrakarmasvabhimateSu ca // iti kAdimate // Page #109 -------------------------------------------------------------------------- ________________ 88 nityotsavaH tataH, aiM hrIM zrIM vaizvAnara jAtaveda ihAvaha lohitAkSa sarvakarmANi sAdhaya svAhA // 3 OM uttiSTha puruSa harita piGgala lohitAkSa sarbakarmANi sAdhaya me dehi dApaya svAhA // OM citpiGgala hana hana daha daha paca paca sarvajJAjJApaya svAhA // 3 ityAdibhiH prAguktaiH tribhirmantraiH astisra AhutI: juhuyAt / atha agnermadhyabhAge sthitAyAM dakSiNottarAyatAyAM bahurUpA''khyajihvAyAM AvAhanamantreNa-- aiM hrIM zrIM hauM hsrklIM hsrsauH mahApadmavanAntaHsthe kAraNAnandavigrahe / sarvabhUtahite mAtarehyehi paramezvari // iti zrIdevImAvAhya upacAramantraiH gandhAdIn paJcopacArAnAcarya prathamaM aGgadevInityaughatrayAvaraNadevatA cakrezvarINAM ekaikAmAjyAdyanyatamAhutimuddezatyAgapUrvaM kRtvA atha pradhAnadevatAyAzca tathaiva dazAhutIrjuhuyAt / purazcaraNAdihomAhutayastu ita uttaraM kAryAH / tatra nityAsu cakrezvarISu aGgadevISu ca tattanmantrAnte caturthyantaM tattannAmottaraM svAhApadaprayogaH / vazinyAdiSvAyudheSu coktamantragataM namaH zabdamapohya svAhAzabdayojanam / avaziSTeSu odhatrayANimA''diSu daivateSu caturthyantaM tattannAmottaraM svAhApadasambandhaH iti vizeSaH / yathA aiM hrIM zrIM aM aiM sa ka la hrIM nityaklinne madadrave sauH aM kAmezvarInityAyai svAhA / kAmezvarInityAyA idaM na mama // ityAdi // aM AM sauH tripurAcakrezvaryai svAhA / tripurAcakrezvaryA idaM na mama // ityAdi // aM AM iM IM uM UM R R laM lUM eM aiM OM auM aM aH blUM vazinIvAgdevatAyai svAhA / vazinIvAgdevatAyA idaM na mama // ityAdi // drAM drIM klIM blUM saH sarvajambhanebhyo bANebhyaH svAhA / sarvajambhanebhyo bANebhya idaM na mama // ityAdi // Page #110 -------------------------------------------------------------------------- ________________ yauvanollAsaH tRtIyaH- zrIkramaH 3 hRdayadevyai svAhA / hRdayadevyA idaM na mama // ityAdi // 3 paraprakAzAnandanAthAya * svAhA / paraprakAzAnandanAthAya idaM __na mama // ityAdi // 3 aNimAsiddhayai svAhA / aNimAsiddhayA idaM na mama // ityAdirItyeti // pradhAnadevatAhome tu paJcadazanityottara kAmezvaryAditritayAnte tripurAmbottaraM pradhAnahomadazake tadante tasyA eva mahAcakrezvarItvena punoMme cetyevaM trayodazasu homeSu mUlamantrAnte-lalitAyai svAhA lalitAyA idaM na mama iti vivekaH, "na tatra mantradevatAbhedaH kAryaH" iti sUtreNa nAmAntaraniSedhAt / sarvatra jvAlAmAlinyAdiSu svAhA'nteSu mantreSu tu punaH svAhAzabdAntarayojanaM kartavyameva mantrAnte yA vahnijAyA sA tu mantrasvarUpiNI / tadante'nyAM prayuJjIta sA homAGgatayA matA // iti zaktisaGgamatantravacanAt // homadravyANi tu AjyAnapAyasatilataNDulatadubhayaraktapuSpasugandhikusumaphalAdyanyatamAni / annAdiSu trimadhuyogaH kevalAjyayogo vA / annAditilataNDulAntaM nipkAmAnAm / prasUnaM phalaM caikaikam / laghu cet dvivyAdyapi / saMskArastu AjyAkta eva / evaM kramAntarepvapi vipazcidbhiH UhanIyamiti dik / atha pUrvoktaprakAreNa baliM datvA aiM hrIM zrIM OM bhUramaye ca pRthivyai ca mahate ca svAhA / agnaye pRthivyai ____ mahata idaM na mama // 3 OM bhuvo vAyave cAntarikSAya ca mahate ca svAhA / vAyave ___antarikSAya mahata idaM na mama // 3 OM suvarAdityAya ca dive ca mahate ca svAhA / AdityAya dive mahata idaM na mama // 1 svAhA'ntamantre svAhA'ntarayojanaM nAstIti prAcInAnAM lekhaH amUlatvAt anAdartavyaHityadhikaH (bha, a) pustakayoH. Page #111 -------------------------------------------------------------------------- ________________ nityotsavaH 3 OM bhUrbhuvaH suvazcandramase ca nakSatrebhyazca digbhyazca mahate ca svAhA / candramase nakSatrebhyo digbhyo mahata idaM na mama // iti caturbhiH mantaiH mahAvyAhRtihomaM Ajyena kRtvA, aiM hrIM zrIM OM itaH pUrva prANabuddhidehadharmAdhikArato jAgratsvapnasuSuptyavasthAsu manasA vAcA karmaNA hastAbhyAM padbhayAmudareNa ziznA yat smRtaM yat kRtaM yaduktaM tat sarvaM brahmArpaNaM bhavatu svAhA iti mantreNa brahmArpaNAhutiM vidhAya, parabrahmaNa idaM na mama ityuktvA, paristaraNaparidhInapasArya, pariSecanAlaGkaraNe kRtvA, prAguktena amiM prajvalitaM vande jAtavedaM hutAzanam / suvarNavarNamamalaM samiddhaM vizvatomukham // iti mantreNopasthAya cidagniM devatAM ca AtmanyudvAsayAmi namaH ityudvAsya tadbhutitilakaM dhArayet tryAyuSamiti mantreNeti zivam // iti homaprakaraNaM tRtIyaM samAptam mudrAprakaraNam zrIguruvandanamudrAH vikasitakalpa uttAnAJjaliH sumukham / idameva muSTIkRtaM suvRttam / UrdhvAdha:sthitayoH dakSavAmakaratalayoH aMgulInAM miyo maNibandhasambandhe catura zram / adharottarasya vAmadakSamuSTiyugasya svAbhimukhyena yojane mudgaraH / tiryamiLitAgrayoH madhyamayoH pazcAt UrdhvAdhaHsthite vAmadakSAnAmike tiraH prasArite tarjanIbhyAM nipIDya vAmakaniSThAM dakSiNayA dhRtvA aGguSThAgrayoH madhyamApuromadhyaparvadvayasambandhe yo niH // iti zrIguruvandanamudrAH // Page #112 -------------------------------------------------------------------------- ________________ yauvanollAsaH tRtIyaH-zrIkramaH aya'sthApanamudrAH adhomukhaprasAritaM vAmadakSakaratalayugamadharottaraM vidhAyAGguSThadvayacAlane masyaH / lakSyamabhitaH choTikAM datvA dakSamadhyamAtarjanIbhyAM 'adhivAmakaratalaM tristADane astram / adhomukhasya dakSavAmamuSTidvayasya prasAritayoH tarjanyoH svasvabhAgamArabhya krameNa lakSyaM paritaH prAdakSiNyavAmAvartAbhyAM paribhramaNe ava kuNTha nam / abhimukhamanyonyagrathitAnAM dakSavAmakarAGgulInAM krameNa kaniSThAnAme tarjanImadhyame ca saMyojya adhomukhIkaraNe dhenuH / yo ni ruktaiva / uttAnasya vAmakarasya viraLaM AkuJcitaiH anAmAmadhyamAtarjanyauH adhomukhasya dakSasya vakrIkRtAni tAni saMyojya kaniSThAguSThAgrANAM mithaH sambandhe gA li nI // arcane mudrAH vitatottAna UrdhvAdhovyApArito'Jjali: AvAha nI / tathAvidho nyujAJjaliH saMsthA pa nI / udaguSThayoH muSTayorabhimukhayoge saMni dhA panI / saivAkaniSThAmUlaM antaHpraviSTAGguSThamithaHspRSTanakhA saM ni ro dhi nI / saMnidhApanyeva tiraH prayojitA sammukhI karaNI / ava ku NTha nI uktaiva / udagulinoH karatalayoH yojane vandanaM prasiddham / dhenu yo nI ukte eva / vAmAnAmAGguSThayoge ta ttva mudrA / dakSAGguSThatarjanIyogo jJA na mudrA // saGkSobhiNyAdimudrAH uttAnayoH karatalayoH prasAritatarjanIkaM saMhatakaniSThAnAmAmadhyamAgrANyanyonyAbhimukhyena saMyojya svasvakaniSThoparyaGguSThAgrasambandhe sarva saGkSo bhiNI / saiva prasAritamadhyamA'pi sarva vidrA vi NI / iyameva madhyamAtarjanyorAkuJcane sarvA krssnnii| parasparaprathitAGgulispRSTanakhAgrAGguSThayoH muSTayoH yoge sarva va zaGkarI / adharottaraM tiryakprasArite vAmadakSiNakaniSThe madhyamAbhyAM dhRtvA tayorage aMguSThAbhyAM nipIDya anAmAtarjanyagrANAM pArzvato mithaH saMsparza sarvonmA dinI / eSaiva anAmayorAkuJcane tarjanyoH kiJcit bhumatve ca sarvama hA ku shaa| dakSabhujamadhyasandhisthApitavAma'adhomukhAbhyAM vAma-zrI. * saMsthApinI-a, a1, 3 sarvAkarSiNI-a, ba3. Page #113 -------------------------------------------------------------------------- ________________ nityotsavaH kUrparamAmaNibandhaM pANI parivartya svAbhimukhamanyonyaspRSTAgrayoH madhyamayoH pRSThato'dharottaraM tiraHprasAritAni dakSavAmAnAmAkaniSThAprANi tarjanIbhyAM dhRtvA puro'GguSThayoranyonyasambandhe sarva khecarI / UrdhvAdhastiraHprasRte vAmadakSakaniSThAye anAmAbhyAM dhRtvA ardhacandrAkRtiyojiteSu tarjanyaGguSTheSu mithaH zliSTAbhyAmRjubhyAM madhyamAbhyAM tarjanyoH sambandhe sarva bI jam / yo ni ruktaiva / asyAmeva RjUkRtayoH kaniSThayoH madhyamayoraGguSThayozca pRthamithaH saMsparze sarva tri kha NDA / udagrANAM viraLAnAM vAmakarAGgulInAM ISadAkuJcane grAsaH / madhyamAtarjanyaGguSThayoge prANa mudrA / madhyamAnAmA'GguSThameLane apAna sya / kaniSThA'nAmA'GguSThasambandhe vyA na sya / tarjanyanAmA'GguSThamizraNe udA na sya / sarvAGgulisaMzleSe sa mA na sya / vAmamuSTeraGguSThAnacumbitamUlaparvaNi tarjanyAmISadadhomukhaprasRtAyAM nArA caH / vyatyayena vAmadakSakarakaniSThAGguSThAgrayoH yoge anyAsAM vairaLyena prasAraNe ca cakram // nyAse mudrAH saMhatAbhiH catasRbhiH agulIbhiH mukhasparze mu kham / sampuTIkRtayoH karayoH mitho'bhimukhaprazleSe ka ra sampuTam / kiJcidAkuJcitAGgulyagrayoH svAbhimukhaM karayoranyonyasambandhe aJja liH / tarjanImadhyamAnAmA'auH hRdayasparze hR da ya m / madhyamA'nAmA'prayoH brahmarandhrasambandhe ziraH / aGguSThAgracULIyoge zi khA / vyatyayahastayoradharottaraM vAmadakSakarayoH sarvAGgulIbhiH aMsasambandhe ka va ca m / tarjanImadhyamA'nAmA'GgaH netrayugamadhyasparze ne tram / astraM uktacaram / etAH SaDaGganyAsa eva / aGguSThamiLitayA anAmikayA tattadaGgasparze nyA sa mudrA / vAmahastamuSTiM baddhA saraLayA tarjanyA aMsakarNamabhito bhrAmaNe saubhAgya da NDi nI / saiva garbhitAGguSThavAmapAdatalaM nyastA ripu jihvAgra hA / antyamidaM mudrAyugaLaM zrISoDazAkSarIviSayam // jape mudrAH mukha-karasampuTa-SaDaGgamudrAH proktacarya eva / parasparamanabhimukhagrathitAkuJcitAnAmAmadhyamAkaniSThaM karau parivartya prasAritatarjanIyugAgrasambandhe zaktyu tyA panI / 'asaMkIrNa-zrI, a1. Page #114 -------------------------------------------------------------------------- ________________ yauvanollAsaH tRtIyaH -- zrIkramaH sarvasaGkSobhiNyAdayo daza darzitacaryaH / abhimukhAbhyAM dakSamadhyamAtarjanIbhyAM parAGmukhayoH vAmamadhyamAtarjanyoH avapIDyAkarSaNe'nyAsAmaGgulInAM AkuJcane ca pAzaH / udagrAyAM dakSamadhyamAyAM tanmadhyaparvasparzimadhyaparvaNastarjanyAkuJcane anAmAkaniSThAgrayozcAGguSThAgranipIDane aMkuzaH / uttAnadakSamadhyamA'greNa tAdRzatarjanyamaparigrahe cApaH / bANastu nArAcapadenoktacara eva // Ahatya apunaruktA mudrAH paJcAzat / etAsAM prakArabhedo'pi tantrAntareSu dRzyata iti zivam // nyAsaprakaraNpr etanmudrAH mudrAprakaraNe uktapUrvAH / tatrAdau mAtRkAnyAsaH asya zrImAtRkAnyAsamahAmantrasya brahmaNe RSaye namaH (zirasi), gAyatryai chandase namaH (mukhe), zrImAtRkAsarasvatyai devatAyai namaH (hRdaye), halbhyo bIjebhyo namaH (guhye), svarebhyaH zaktibhyo namaH (pAdayoH), bindubhyaH kIlakebhyo namaH (nAbhau), mama zrIvidyA'Ggatvena nyAse viniyogAya namaH ( karasampuTe ) / sarvamAtRkayA trirvyApakaM sarvAGge aJjalinA / 6 93 iti mudrAprakaraNaM caturthI samAptam aiM hrIM zrIM aiM klIM sauH aM kaM khaM gaM ghaM GaM AM aMguSThAbhyAM namaH / hRdayAya namaH // iM caM chaM jaM jhaM JaM IM tarjanIbhyAM namaH / zirase svAhA // uM TaM ThaM DaM DhaM NaM UM madhyamAbhyAM namaH / zikhAyai vaSaT // 6 6 6 eM taM thaM daM dhaM naM aiM anAmikAbhyAM namaH / kavacAya huM // oM paM phaM baM bhaM maM auM kaniSThikAbhyAM namaH / netratrayAya vauSaT // aM yaM raM laM vaM zaM astrAya phaT // haM LaM kSaM aH karatalakarapRSThAbhyAM namaH // Page #115 -------------------------------------------------------------------------- ________________ nityotsavaH dhyAnampaJcAzadvarNabhedairvihitavadanadoHpAdayukkukSivakSo 'dezAM bhAsvatkapardAkalitazazikalAmindukundAvadAtAm / akSasrakkumbhacintAlikhitavarakarAM trIkSaNAmabjasaMsthA macchAkalpAmatucchastanajaghanabharAM bhAratI tAM namAmi // dakSordhvakaramArabhya dakSAdhaHkaraparyantaM prAdakSiNyena AyudhasthitiH / cintAlikhitaM nAma pustakam / iti dhyAtvA manasA puSpAJjaliM datvA, mAtRkAH tritArIbAlApUrvikAH svAGgeSu nyaset / yathA aiM hrIM zrIM aiM klIM sauH aM namaH zirasi, AM namaH mukhavRtte, I namaH dakSanetre, I namaH vAmanetre, uM namaH dakSakaNe, UM namaH vAmakarNe, kaM namaH dakSanAsApuTe, R namaH vAmanAsApuTe, laM namaH dakSagaNDe, lUM namaH vAmagaNDe, eM namaH UrboSThe, aiM namaH adharoSThe, oM namaH UrdhvadantapaGktau, auM namaH adhodantapaGktau, aM namaH zirasi mukhAntataH jihvAgre, aH namaH mukhAnte kaNThe, kaM namaH dakSabAhumUle, khaM nama: tanmadhyasandhau dakSakUrpare, gaM namaH tanmaNibandhe, ghaM namaH tadaGgulImUle, U~ namaH tadaGgulyo, caM namaH vAmabAhumUle, chaM namaH tanmadhyasandhau, jaM namaH tanmaNibandhe, jhaM namaH tadaGgulimUle, aM namaH tadagulyo, TaM namaH dakSorumUle, ThaM namaH tajjAnuni, DaM namaH tajjaGghApAdasaMdhau tadgulphe, DhaM namaH tadaGgulimUle, NaM namaH tadagulyagre, taM namaH vAmorumUle, thaM namaH tajjAnuni, daM namaH tajjavApAdasaMdhau tadgulphe, dhaM namaH tadaGgulimUle, naM namaH tadagulyo, paM namaH dakSapArthe, phaM namaH vAmapArthe, baM namaH pRSThe, bhaM namaH nAbhau, maM namaH jaThare, yaM namaH hRdi, raM namaH dakSakakSe, dakSaskandhe, laM namaH aparagale, galapRSThe, kakudi, vaM namaH vAmakakSe, vAmaskandhe, zaM namaH hRdayAdidakSakarAmulyantaM, SaM namaH hRdayAdivAmakarAmulyantaM, saM namaH hRdayAdidakSapAdAGgulyantaM, haM namaH hRdayAdivAmapAdAGgulyantaM, LaM namaH 1 dehAM-a. Page #116 -------------------------------------------------------------------------- ________________ yauvanollAsaH tRtIyaH-zrIkramaH hRdayAdiguhyAntaM (nityASoDazikArNave kaTyAdipAdAGgulyantaM), kSaM namaH hRdayAdimUrdhAntaM (nityASoDazikArNave kaTyAdibrahmarandhrAntam) // atra mAtRkANAM bindumattvaM-vAgdevatA'STakanyAsasthAn sabindUnacaH sarvatra vargANAM binduyoga iti jJApakAt-siddham // iti mAtRkAnyAsaH / ayameka eva sUtroktaH // karazuddhinyAsaH aiM hrIM zrIM aMmadhyamAbhyAM namaH, AM anAmikAbhyAM, sauH kaniSThikAbhyAM, aM aGguSThAbhyAM, AM tarjanIbhyAM, sauH karatalakarapRSThAbhyAM namaH // AtmarakSAnyAsaH aiM hrIM zrIM aiM klIM sauH mahAtripurasundari AtmAnaM rakSa rakSa, iti hRdaye aJjaliM dadyAt // caturAsananyAsaH aiM hrIM zrIM hrIM klIM sauH devyAtmAsanAya namaH / iti svasya mUlAdhAre nyasya // 3 haiM haklIM hsauH zrIcakrAsanAya namaH / 3 hauM, hasaktI hassauH sarvamantrAsanAya namaH / 3 hrIM klIM bleM sAdhyasiddhAsanAya namaH / iti tribhiH mantraiH muhurmuhuH puSpakSepeNa cakramantradevatA''sanAni zrIcakre nyaset // bAlASaDaGganyAsaH aiM hrIM zrIM aiM hRdayAya namaH, klIM zirase svAhA, sauH zikhAyai vaSaT , __ aiM kavacAya hum , klIM netratrayAya vauSaT , sauH astrAya phaT // Page #117 -------------------------------------------------------------------------- ________________ s s nityotsavaH vazinyAdinyAsaH aiM hrIM zrIM aM AM iM I U RR laM lU e ai oM auM aM aH blU ____vazinIvAgdevatAyai namaH / zirasi // 3 kaM khaM gaM ghaM U~ klhIM kAmezvarIvAgdevatAyai namaH / lalATe // 3 caM chaM jaM jhaM aMnblIM modinIvAgdevatAyai namaH / bhrUmadhye // TaM ThaM DaM DhaM NaM glUM vimalAvAgdevatAyai namaH / kaNThe // ___taM thaM daM dhaM naM jnI aruNAvAgdevatAyai namaH / hRdi // paM phaM baM meM maM hlyU jayinIvAgdevatAyai namaH / nAbhau // 3 yaM raM laM vaM imyUM sarvezvarIvAgdevatAyai namaH / liGge // 3 zaM SaM saM haM LaM kSaM kSmI kauLinIvAgdevatAyai namaH / mUlAdhAre // iti nyaset // s s s 4. sr sr mUlavidyAvarNanyAsaH asya ca RSyAdinyAsastu kRtAkRtaH / karaNe tu tatprakAro japaprakaraNe drssttvyH|| aiM hrIM zrIM kaM namaH zirasi, eM namaH mUlAdhAre, I namaH hRdi, laM namaH dakSanetre, hrIM namaH vAmanetre, haM namaH bhrUmadhye, saM namaH dakSazrotre, kaM namaH vAmazrotre, he namaH mukhe, laM namaH dakSabhuje, hrIM namaH vAmabhuje, saM namaH pRSThe, kaM namaH dakSajAnuni, laM namaH vAmajAnuni, hrIM nama: nAbhau // iti kAdipaJcadazIvarNanyAsaH / evameva hAdipaJcadazyapi // zrISoDazAkSarInyAsaH OM aiM hrIM zrIM mUlavidyA nama iti dakSamadhyamAnAmAbhyAM zirasi nyaset / atha tatra tAM dIpAmAM savatsudhArasAM mahAsaubhAgyadAM dhyAtvA, punastathaiva tAmuccArya mahAsaubhAgyaM me dehi parasaubhAgyaM daNDayAmIti saubhAgyadaNDinyA mudrayA vAmakarNosaveSTanapUrvakaM AmastakacaraNaM vAmAGge nyaset / punastathaiva tAmuccArya mama zatrUn Page #118 -------------------------------------------------------------------------- ________________ yauvanollAsaH tRtIyaH-zrIkramaH nigRhNAmIti ripujihvAgrayA mudrayA vAmapAdAdho nyaset / punastathaiva tAmuccArya trailokyasyAhaM karteti trikhaNDAM phAle nyaset / punastathaiva tAM uccArya vadane veSTanatvena nyaset / punastathaiva tAM uccArya dakSakarNAdivAmakarNAntaM mukhaveSTanatvena nyaset / punastathaiva tAmuccArya gordhvamAziro nyaset / punastathaiva tAmAdyantapraNavamuccArya mastakAt pAdaparyantaM pAdAdAmastakaM ca nyaset / punastathaiva tAmuccArya yonimudrayA mukhe nyasya, punastathaiva tAmuccArya yonimudrayA lalATe nyaset // sammohananyAsaH tataH zrIvidyAM smRtvA tatprabhayA jagadaruNaM vibhAvayan anAmikAM Urdhva paribhrAmya, uccArya muhurmuhuH mUlavidyAM brahmarandhra maNibandhadvitaye phAle ca vinyaset // eSa sammohano nAma nyAso'nvarthaH // saMhAranyAsaH atha catustArInamassampuTitAn mUlavidyASoDazArNAn krameNa pAdayoH jaGghayoH jAnvoH kaTibhAgadvaya pRSThe liGge nAbhau pArzvayoH stanayoH aMsayoH karNayoH mUrdhni mukhe netrayoH karNayugasannidhau karNaveSTanayozca nyaset / atra kUTatrayasya varNatrayatvena SoDazArNatvavyapadezaH / pAdAdiSu prathamaM dakSaH tato vAma iti bodhyam // sRSTinyAsaH punastathaiva vidyA'rNAn krameNa brahmarandhe phAle dRzoH karNayoH prANapuTayoH gaNDayoH dantapaGktayoH UrdhvAdharoSThayoH jihvAyAM corakUpe pRSThe sarvAGge hRdi stanayorudare liGge ca nyasya mUlena vyApakaM kuryAt // sthitinyAsaH atha pUrvakrameNaiva aGguSThAdikaniSThAntakarAGguliSu mUrdhni mukhe hRdi nAme: pAdadvayAvadhi kaNThAdAnAbhi mUrdhna AkaNThaM pUrvavat pAdAGguliSu ca nyaset / atra dakSavAmakaracaraNAguliSu dvayordvayorekaikamakSaram // . ete paJcaiva jJAnArNavamate / tantrAntareSu tu anye'pi paJca upalabhyante // Page #119 -------------------------------------------------------------------------- ________________ nityotsavaH laghuSoDhAnyAsaH asya zrIlaghuSoDhAnyAsasya dakSiNAmUrtaye RSaye namaH-zirasi / gAyatryai chandase namaH-mukhe / gaNezagrahanakSatrayoginIrAzipITharUpiNyai zrImahAtripurasundaryai devatAyai namaH-iti hRdi / zrIvidyA'Ggatvena nyAse viniyogAya namaH-iti karasampuTe // aiM hrIM zrIM aM kaM khaM gaM ghaM DaM AM aiM aGguSThAbhyAM namaH // 3 iMca cha ja jhaM aM I klIM tarjanIbhyAM namaH // 3 uMTaM ThaM DaM DhaM NaM UM sauH madhyamAbhyAM namaH // 3 eM taM thaM daM dhaM naM aiM aiM anAmikAbhyAM namaH // 3 oM paM phaM baM meM maM auM klIM kaniSThikAbhyAM namaH // 3 aM yaM raM laM vaM zaM SaM saM haM LaM kSaM a: sauH karatalakarapRSThAbhyAM m m m m namaH // evaM hRdayAdinyAsaH / dhyAnam udyatsUryasahasrAbhAM pInonnatapayodharAm / raktamAlyAmbarAlepAM raktabhUSaNabhUSitAm // pAzAGkuzadhanurbANabhAsvatpANicatuSTayAm / lasannetratrayAM svarNamakuTodbhAsimastakAm // gaNezagrahanakSatrayoginIrAzirUpiNIm / devIM pIThamayIM dhyAyenmAtRkAM sundarI parAm // Ayudhakramastu saparyAprakaraNa evokta ihAnusandhayaH / iti zrIdevIM samaSTirUpeNa yAtvA, gaNezAdivyaSTirUpeNa ca dhyAyet // gaNezanyAsa: taruNAdityasaGkAzAn gajavaktrAMstrilocanAn / pAzAGkuzavarAbhItikarAn zaktisamanvitAn // rama-a, zrI. Page #120 -------------------------------------------------------------------------- ________________ - n n n n yauvanollAsaH tRtIyaH-zrIkramaH tAstu sindUravarNAbhAH sarvAlaGkArabhUSitAH / ekahastadhRtAmbhojA itarAliGgitapriyAH // vAmordhvakaramArabhya vAmAdhaHkaraparyantaM gaNezAnAM pAzAdidhyAnam / zaktInAM tu vAmakare kamalaM dakSiNe ca priyAzleSa * iti dhyAtvA, mAtRkAsthAneSu tritArImAtRkApUrvaka gaNezAn nyaset / yathA aiM hrIM zrIM aM zrIyuktAya vighnezAya namaH / zirasi // 3 AM hIyuktAya vighnarAjAya namaH / mukhavRtte // 3 iM tuSTiyuktAya vinAyakAya namaH / dakSanetre // 3 I zAntiyuktAya zivottamAya namaH / vAmanetre // 3 uM puSTiyuktAya vighnahRte namaH / dakSakarNe // 3 UM sarasvatIyuktAya vighnakartre namaH / vAmakarNe // 3 kaM ratiyuktAya vighnarAje namaH / dakSanAsApuTe // 3 R medhAyuktAya gaNanAyakAya namaH / vAmanAsApuTe // 3 laM kAntiyuktAya ekadantAya namaH / dakSagaNDe // 3 lUM kAminIyuktAya dvidantAya namaH / vAmagaNDe // 3 e mohinIyuktAya gajavaktrAya namaH / UoSThe // 3 aiM jaTAyuktAya niraJjanAya namaH / adharoSThe // 3 oM tIvrAyuktAya kapardabhRte namaH / UrdhvadantapaGktau // 3 auM jvAlinIyuktAya dIrghamukhAya namaH / adhodantapaGktau // 3 aM nandAyuktAya zaGkukarNAya namaH / jihvA'gre // 3 aH surasAyuktAya vRSadhvajAya namaH / kaNThe // 3 kaM kAmarUpiNIyuktAya gaNanAthAya namaH / dakSabAhumUle // 3 khaM subhrayuktAya gajendrAya namaH / dakSakUpa re // 3 gaM jayinIyuktAya zUrpakarNAya namaH / dakSamaNibandhe // 3 ghaM satyAyuktAya trilocanAya namaH / dakSakarAGgulimUle // n n n n n n n 1 zobhitA:-a, ba2, 23. Page #121 -------------------------------------------------------------------------- ________________ 100 m m nityotsavaH 3 DaM vighnezIyuktAya lambodarAya namaH / dakSakarAmulyo / 3 caM surUpAyuktAya mahAnAdAya namaH / vAmabAhumUle / 3 chaM kAmadAyuktAya caturmUrtaye namaH / vAmakUpa re // 3 jaM madavihvalAyuktAya sadAzivAya namaH / vAmamaNibandhe / 3 jhaM vikaTAyuktAya AmodAya namaH / vAmakarAgulimUle // 3 naM pUrNAyuktAya durmukhAya namaH / vAmakarAmulyagre // 3 TaM bhUtidAyuktAya sumukhAya namaH / dakSorumUle // 3 ThaM bhUmiyuktAya pramodAya namaH / dakSajAnuni / / 3 DaM zaktiyuktAya ekapAdAya namaH / dakSagulphe / / 3 DhaM ramAyuktAya dvijihvAya namaH / dakSapAdAGgulimUle / / 3 NaM mAnuSIyuktAya zUrAya namaH / dakSapAdAGgulyagre // 3 taM makaradhvajAyuktAya vIrAya namaH / vAmorumUle // 3 thaM vIriNIyuktAya SaNmukhAya namaH / vAmajAnuni // 3 daM bhRkuTIyuktAya varadAya namaH / vAmagulphe // 3 dhaM lajjAyuktAya vAmadevAya namaH / vAmapAdAGgulimUle // 3 naM dIrghaghoNAyuktAya vakratuNDAya namaH / vAmapAdAGgulyagre // 3 paM dhanurdharAyuktAya 'dviraNDakAya namaH (nityASoDazikArNave -dvituNDakAya namaH) / dakSapArzve // 3 phaM yAminIyuktAya senAnye namaH / vAmapAdye // 3 baM rAtrIyuktAya grAmaNye namaH / pRSThe // 3 bhaM candrikAyuktAya mattAya namaH / nAbhau // maM zaziprabhAyuktAya vimattAya namaH / jaThare // 3 yaM lolAyuktAya mattavAhanAya namaH / hRdaye // 3 raM capalAyuktAya jaTine namaH / dakSaskandhe // 3 laM RddhiyuktAya muNDine namaH / galapRSThe-kakudi / 3 va durbhagAyuktAya khaDgine namaH / vAmaskandhe // 3 zaM subhagAyuktAya vareNyAya namaH / hRdayAdidakSakarAmulyantam // mmmmmm my mm m m m Page #122 -------------------------------------------------------------------------- ________________ dhyAnam - iti dhyAtvA raktaM zvetaM tathA raktaM zyAmaM pItaM ca pANDaram | kRSNaM dhUmraM dhUmradhUmraM bhAvayedravipUrvakAn // kAmarUpadharAn devAn divyAbharaNabhUSitAn / vAmorunyastahastAMzca dakSahastavarapradAn // zaktayo'pi tathA dhyeyAH varAbhayakarAmbujAH / svasvapriyAGkanilayAH sarvAbharaNabhUSitAH // 3 3 yauvanollAsaH tRtIyaH --- zrIkramaH 101 SaM zivAyuktAya vRSaketanAya namaH / hRdayAdivAmakarAGgulyantaM // saM durgAyuktAya bhakSyapriyAya namaH / hRdayAdidakSapAdAGgulyantaM // haM 'kAlIyuktAya gaNezAya namaH / hRdayAdivAmapAdAGgulyantaM // LaM kAlakubjikAyuktAya meghanAdAya namaH / hRdayAdiguhyAntaM // kSaM nihAriNayuktAya gaNezvarAya namaH / hRdayAdimUrdhAntam // aiM hrIM zrIM aM AM iM IM uM UM R R laM laM eM aiM oM auM aM aH reNukAyuktAya sUryAya namaH / hRdayAdhaH, hRjjaTharasandhau // yaM raM laM vaM amRtAyuktAya candrAya namaH / bhrUmadhye // kaM khaM gaM ghaM GaM dharmAyuktAya bhaumAya namaH / netrayoH || 'caM chaM jaM jhaM JaM yazasvinIyuktAya budhAya namaH / zrotrakUpAdhaH // TaM ThaM DaM DhaM NaM zAGkarIyuktAya bRhaspataye namaH / kaNThe // taM thaM daM dhaM naM jJAnarUpAyuktAya zukrAya namaH / hRdi // paM phaM baM bhaM maM zaktiyuktAya zanaizcarAya namaH / nAbhau // zaM SaM saM haM kRSNAyuktAya rAhave namaH / mukhe // LaM kSaM dhUmrAyuktAya ketave namaH / gude // 3 3 3 3 3 grahanyAsaH 1 kALikA - a1. 3 corakUpAdhaH- :-a, ba2, ba3, zrI, bha. 2 kAriNI -1. Page #123 -------------------------------------------------------------------------- ________________ 102 nityotsavaH nakSatranyAsaH dhyAnam mr mmm mm my m m jvalatkAlAnalaprakhyA varadAbhayapANayaH / natipANyozvinIpUrvAH sarvAbharaNabhUSitAH // iti dhyAtvA aiM hrIM zrIM aM AM azvinyai namaH / lalATe / / 3 iM bharaNyai namaH / dakSanetre // 3 I u UM kRttikAyai namaH / vAmanetre // 3 laM laM rohiNyai namaH / dakSakarNe // 3 eM mRgazirase namaH / vAmakarNe // 3 aiM ArdrAyai namaH / dakSanAsApuTe // 3 oM auM punarvasave namaH / vAmanAsApuTe // 3 kaM puSyAya namaH / kaNThe // 3 khaM gaM AzleSAyai namaH / dakSaskandhe // 3 gha Ga maghAyai namaH / vAmaskandhe // 3 caM pUrvaphalgunyai namaH / pRSThe // 3 chaM jaM uttaraphalgunyai namaH / dakSakUpa re // 3 jhaMaM hastAya namaH / vAmakUrpa re // 3 TaM ThaM citrAyai namaH / dakSamaNibandhe // DaM svAtyai namaH / vAmamaNibandhe // 3 DhaM NaM vizAkhAyai namaH / dakSahaste // 3 taM thaM daM anurAdhAyai namaH / vAmahaste // 3 dhaM jyeSThAyai namaH / nAbhau // 3 naM paM phaM mUlAya namaH / kaTibandhe // 3 baM pUrvASADhAyai namaH / dakSorau // 3 meM uttarASADhAyai namaH vAmorau // mr mmm m m mm m m m Page #124 -------------------------------------------------------------------------- ________________ nn n n n n yauvanollAsaH tRtIyaH-zrIkramaH 3 maM zravaNAya namaH / dakSajAnuni // 3 yaM raM dhaniSThAyai namaH / vAmajAnuni // 3 laM zatatArakAyai namaH / dakSajavAyAm // 3 vaM zaM pUrvabhAdrapadAyai namaH / vAmajavAyAm // 3 SaM saM haM uttarabhAdrapadAyai namaH / dakSapAde // 3 LaM kSaM aM aH revatyai namaH / vAmapAde // yoginInyAsaH dhyAnamkaNThasthAne vizuddhau nRpadalakamale zvetavarNo triNetrAM hastaiH khaTvAGgakhaDgau trizikhamapi mahAcarma sandhArayantIm / vaktreNaikena yuktAM pazujanabhayadAM pAyasAnnaikasaktAM tvasthAM vande'mRtAdyaiH parivRtavapuSaM DAkinI vIravandyAm // iti dhyAtvA aiM hrIM zrIM DAM DI Da ma la va ra yUM DAkinyai namaH / 3 aM AM iMI u U R RRlaM lUM e ai oM auM aM aH mAM rakSa rakSa tvagAtmAnaM namaH // iti mantreNa kaNThasthaSoDazadalavizuddhikamalakarNikAyAM DAkinI nyasya, taddaleSu purobhAgAdiprAdakSiNyena tadAvaraNazaktIH nyaset / yathA aiM hrIM zrIM aM amRtAyai namaH, AM AkarSiNyai, iM indrANyai, I IzAnyai, uM umAyai, U Urdhvakezyai, R RddhidAyai, "RkArAyai, laM lakArAyai, lUM lukArAyai, eM ekapadAyai, aiM aizvaryAtmikAyai, oM oGkArAyai, auM auSadhyai, aM ambikAyai, a: akSarAyai namaH // iti // tataH dhyAnam hRtpadme bhAnupatre dvivadanalasitAM daMSTriNI zyAmavarNo akSaM zUlaM kapAlaM Damarumapi bhujairdhArayantIM triNetrAm / 1 Izvarya-a1, ba2, ba3. RSAyai-zrI. 'luSAyai-zrI. Page #125 -------------------------------------------------------------------------- ________________ 104 nityotsavaH raktasthAM kAlarAtrIprabhRtiparivRtAM snigdhabhaktaikasaktAM zrImadvIrendravandyAM abhimataphaladAM rAkiNIM bhAvayAmaH // iti dhyAtvA aiM hrIM zrIM rAM rI ramala vara yUM rAkiNyai namaH / 3 kaM khaM gaM ghaM GaM caM chaM jaM jhaM JaM TaM ThaM mAM rakSa rakSa asRgAtmAnaM namaH // iti hRdayasthitadvAdazadalAnAhatanalinakarNikAyAM rAkiNIM nyasya taddaleSu prAgvat tadAvRtizaktIrnyaset / yathA-- atha aiM hrIM zrIM kaM kAlarAtryai namaH, khaM khaNDitAyai, gaM gAyatryai, ghaM ghaNTAkarSaNyai, GaM GArNAyai, caM caNDAyai, chaM chAyAyai, jaM jayAyai, jhaM jhaGkAriNyai, JaM jJAnarUpAyai, TaM TaGkahastAyai, ThaM ThaGkAriNyai namaH // iti // dikpatre nAbhipadme trivadanalasitAM daMSTriNIM raktavarNI zaktiM dambholidaNDAvabhayamapi bhujairdhArayantIM mahogrAm / DAmaryAdyaiH parItAM pazujanabhayadAM mAMsadhAtvekaniSThAM gauDAnnAsaktacittAM sakalasukhakarIM lAkinIM bhAvayAmaH // iti dhyAtvA aiM hrIM zrIM lAM lIM la ma la va ra yUM lAkinyai namaH | 3 DaM DhaM NaM taM thaM daM dhaM naM paM phaM mAM rakSa rakSa mAMsAtmAnaM namaH // 2 iti nAbhigatadazadalamaNipUrakasarojakarNikAyAM lAkinIM nyasya taddaleSu pUrvavat tatparivArazaktIH nyaset / yathA aiM hrIM zrIM DaM DAmaryai namaH, DhaM DhaGkAriNyai, NaM NArNAyai, taM tAmasyai, thaM sthANvyai, daM dAkSAyaNyai, dhaM dhAtryai, naM nAryai, paM pArvatyai, phaM phaTkAriNyai namaH // Page #126 -------------------------------------------------------------------------- ________________ yauvanollAsa: tRtIyaH-zrIkramaH 105 tadanu svAdhiSThAnAkhyapadme rasadalalasite vedavaktrAM triNetrAM ___ hastAjairdhArayantIM trizikhaguNakapAlAGkuzAnAttagarvAm / medodhAtupratiSThAmalimadamuditAM bandhinImukhyayuktAM pItAM dadhyAdaneSTAmabhimataphaladAM kAkinI bhAvayAmaH // iti dhyAtvA aiM hrIM zrIM kAM kI ka ma la va ra yUM kAkinyai namaH / 3 ba bha ma ya raM laM mAM rakSa rakSa medaAtmAnaM namaH // iti guhyasthAnagataSaDdalasvAdhiSThAnasarasijakarNikAyAM kAkinI nyasya, taddaleSu tadAvaraNazaktIH prAgvat .nyaset / yathA--- aiM hrIM zrIM baM bandhinyai namaH, bhaM bhadrakAlyai, meM mahAmAyAyai, yaM yazasvinyai, raM raktAyai, laM lamboSThayai namaH // tataH mUlAdhArasthapaJa zrutidalalasita paJcavaktrAM triNetrAM dhUmrAbhAmasthisaMsthAM sRNimapi kamalaM pustakaM jJAnamudrAm / bibhrANAM bAhudaNDaiH sulalitavaradApUrvazaktyAvRtAM tAM ___ muddAnnAsaktacittAM madhumadamuditAM sAkinI bhAvayAmaH // iti dhyAtvA aiM hrIM zrIM sAM sI sa ma la va ra yUM sAkinyai namaH / vaM zaM SaM saM mAM rakSa rakSa asthyAtmAnaM namaH // iti pAyUpasthamadhyagatacaturdalamUlAdhArakamalakarNikAyAM sAkinI nyasya, taddaleSu pUrvavat tadAvRtizaktIH nyaset / yathA aiM hrIM zrIM vaM varadAyai namaH, zaM zriyai, SaM SaNDAyai, saM sarasvatyai namaH // atha - bhrUmadhye bindupaTTe dalayugakalite zuklavarNI karAbjaiH bibhrANAM jJAnamudrAM DamarukamamalAmakSamAlAM kapAlam / Page #127 -------------------------------------------------------------------------- ________________ 106 nityotsava : SaDuktrAM majjasaMsthAM triNayanalasitAM haMsavatyAdiyuktAM hAridrAnnaikasaktAM sakalasukhakarIM hAkinIM bhAvayAmaH // iti dhyAtvA aiM hrIM zrIM hrAM hrIM hama la va ra yUM hAkinyai namaH 3 haM kSaM mAM rakSa rakSa majjAtmAnaM namaH // iti bhrUmadhyagatadvidalAjJAkamalakarNikAyAM hAkinIM nyasya taddakSavAmadalayoH krameNa-- aiM hrIM zrIM haM haMsavatyai namaH, kSaM kSamAvatyai namaH // iti tacchaktidvayaM nyaset / tadanu muNDavyomasthapadme dazazatadalake karNikAcandrasaMsthAM retoniSThAM samastAyudhakalitakarAM sarvatovaktrapadmAm / AdikSAntArNazaktiprakaraparivRtAM sarvavarNo bhavAnIM sarvAnnAsaktacittAM parazivarasikAM yAkinIM bhAvayAmaH // iti dhyAtvA aiM hrIM zrIM yAMyIM ya ma la va ra yUM yAkinyai namaH | 3 aM... (51) mAM rakSa rakSa zukrAtmAnaM namaH // iti brahmarandhragatasahasradalasarasijakarNikAyAM yAkinIM nyasya taddaLeSu prativiMzatidalaM `tadAvaraNazaktIH amRtAdyAH kSamAvatyantAH pUrvoktAH prAgvat nyaset // rAzinyAsa: raktazvetaharitpANDucitrakRSNapizaGgakAn / kapizababhrukimmIrakRSNadhUmrAn kramAt smaret // rAzIniti zeSaH / iti dhyAtvA aiM hrIM zrIM aM AM iM IM meSAya namaH / dakSapAde || 3 uM UM vRSabhAya namaH / liGgadakSabhAge // Page #128 -------------------------------------------------------------------------- ________________ 107 nn Y Y n yauvanollAsaH tRtIyaH-zrIkramaH * RlaM lUM mithunAya namaH / dakSakukSau // eM aiM karkAya namaH / hRdayadakSabhAge // oM auM siMhAya namaH / dakSabAhumUle // aM aH zaM SaM saM haM LaM kanyAyai namaH / dakSazirobhAge // kaM khaM gaM ghaM DaM tulAyai namaH / vAmazirobhAge // caM chaM jaM jhaM aM vRzcikAya namaH / vAmabAhumUle // TaM ThaM DaM DhaM NaM dhanuSe namaH / hRdayavAmabhAge // taM thaM daM dhaM naM makarAya namaH / vAmakukSau // paM phaM baM meM maM kumbhAya namaH / liGgavAmabhAge // yaM raM laM vaM kSaM mInAya namaH / vAmapAde // 3 3 3 3 3 3 3 3 3 3 n n n n n pIThanyAsaH sitAsitAruNazyAmaharitpItAnyanukramAt / punaH krameNa devezi paJcAzatpIThasaJcayaH // iti bhAvayitvA, mAtRkAbhiH samaM pUrvokteSu tAsAM sthAneSu pIThAni krameNa vinyaset / yathA aiM hrIM zrIM aM kAmarUpAya namaH / zirasi // 3 AM vArANasyai namaH / mukhavRtte // 3 iM nepAlAya namaH / dakSanetre // 3 I pauNDUvardhanAya namaH / vAmanetre // 3 uM purasthirakAzmIrAya namaH / dakSakarNe // UM kAnyakubjAya namaH / vAmakarNe // 3 naM pUrNazailAya namaH / dakSanAsApuTe // 3 R arbudAcalAya namaH / vAmanAsApuTe // 3 laM AmrAtakezvarAya namaH / dakSagaNDe // 3 laM ekAmrAya namaH / vAmagaNDe // pala mmmmmmmmmmmmmm Page #129 -------------------------------------------------------------------------- ________________ nityotsavaH n n n n n n n n n n Y 3 eM trisrotase namaH / UoSThe // 3 aiM kAmakoTaye namaH / adharoSThe // 3 oM kailAsAya namaH / UrdhvadantapaGktau // 3 auM bhRgunagarAya namaH / adhodantapaGktau // 3 aMkedArAya namaH / jihvAgre // 3 a: candrapuSkariNyai namaH / kaNThe // 3 kaM zrIpurAya namaH / dakSabAhumUle // 3 khaM oGkArAya namaH / dakSakUpare / / 3 gaM jAlandharAya namaH / dakSamaNibandhe // 3 ghaM mAlavAya namaH / dakSakarAGgulimUle // 3 DaM kulAntakAya namaH / dakSakarAGgulyagre // 3 caM devIkoTAya namaH / vAmabAhumUle // 3 chaM gokarNAya namaH / vAmakUpare // 3 jaM mArutezvarAya namaH / vAmamaNibandhe / 3 jhaM aTTahAsAya namaH / vAmakarAGgulimUle // 3 aM virajAyai namaH / vAmakarAmulyagre // 3 TaM rAjagehAya namaH / dakSorumUle // 3 ThaM mahApathAya namaH / dakSajAnuni // 3 DaM kolApurAya namaH / dakSagulphe // 3 DhaM elApurAya namaH / dakSapAdAGgulimUle // 3 NaM kAlezvarAya namaH / dakSapAdAGgulyo / 3 taM jayantikAyai namaH / vAmorumUle / / 3 thaM ujjayinyai namaH / vAmajAnuni // 3 daM citrAyai namaH / vAmagulphe // 3 dhaM kSIrikAyai namaH / vAmapAdAGgulimUle // 3 naM hastinApurAya namaH / vAmapAdAGgulyo / 3 paM uDDIzAya namaH / dakSapArzve // Y Y Y Y Y Page #130 -------------------------------------------------------------------------- ________________ 109 nn n n n n n n yauvanollAsaH tRtIyaH-zrIkramaH 3 phaM prayAgAya namaH / vAmapArzve // 3 baM SaSTIzAya namaH / pRSThe // 3 meM mAyApuryai namaH / nAbhau // 3 maM jalezAya namaH / jaThare // 3 yaM malayAya namaH / hRdaye // 3 raM zrIzailAya namaH / dakSaskandhe // 3 laM merave namaH / galapRSThe // 3 vaM girivarAya namaH / vAmaskandhe // 3 zaM mahendrAya namaH / hRdayAdidakSakarAGgulyantam // 3 SaM vAmanAya namaH / hRdayAdivAmakarAmulyantam // 3 saM hiraNyapurAya namaH / hRdayAdidakSapAdAGgulyantam // 3 haM mahAlakSmIpurAya namaH / hRdayAdivAmapAdAmulyantam // 3 LaM oDyANAya namaH / hRdayAdiguhyAntam // 3 kSaM chAyAchatrAya namaH / hRdayAdimUrdhAntam // iti SaDavayavakaH SoDhAnyAsaH samAptaH n n mahASoDhAnyAsastu zrISoDazAkSarIviSayakaH / tadupAsakaiH tatkartavyatApakSe tantrAntarAt jJAtavyaH / iha granthavistarabhiyA na likhitaH // zrIcakranyAsaH asya zrIcakranyAsetyanantaraM japaprakaraNe vakSyamANena vidhinA RSyAdIn nyasya, AhnikaprakaraNoktavat dhyAtvA, zrIdevyA upacAramantreNa puSpAJjaliM datvA, zarIraM cintayedAdau nijaM zrIcakrarUpakam / tvagAdyAkAranirmuktaM jvalatkAlAgnisannibham // Page #131 -------------------------------------------------------------------------- ________________ 110 aiM hrIM zrIM samastaprakaTaguptaguptatarasampradAyakulakaulanigarbharahasyAtirahasyaparA pararahasyayoginIcakradevatAbhyo namaH - iti sarvAGge vyApakaM nyasya, aiM hrIM zrIM gaM gaNapataye namaH / dakSorau // 3 kSaM kSetrapAlakAya namaH / dakSAM // 3 yAM yoginIbhyo namaH / vAmAMse // 3 vaM vaTukAya namaH / vAmorau // laM indrAya namaH / pAdAGguSThadvayA // raM agnaye namaH / dakSajAnuni // yamAya namaH / dakSapArzve // kSaM nirRtaye namaH / dakSAMse // vaM varuNAya namaH / mUrdhni // yaM vAyave namaH / vAmAMse // saM somAya namaH / vAmapArzve // haM IzAnAya namaH | vAmajAnuni // haMsaH brahmaNe namaH / mUrdhni aM anantAya namaH / mUlAdhAre // m m m 3 3 3 3 3 3 nityotsavaH m h trailokyamohanacakranyAsaH aiM hrIM zrIM aM AM sauH trailokyamohanacakrAya namaH - iti vyApakaM nyasya, tataH 3 AdyacaturazrarekhAyai namaH --- iti dakSAMsapRSThAdivakSyamANeSu sthAneSu aJjalinA vyApakaM nyasya, aiM hrIM zrIM aNimAsiddhayai namaH / dakSAM pRSThe // 3 3 3 1 doH pRSThe-bara, ba3. laghimAsiddhayai namaH / dakSa' pANyaGgulyapreSu // mahimAsiddhayai namaH / dakSorusandhau // Izitvasiddhayai namaH / dakSapAdAGgulyayeSu || Page #132 -------------------------------------------------------------------------- ________________ m yauvanollAsaH tRtIyaH-zrIkramaH 3 vazitvasiddhayai namaH / bAmapAdAGgulyagreSu // 3 prAkAmyasiddhayai namaH / vAmorusandhau // 3 bhuktisiddhayai namaH / vAmapANyaGgulyagreSu // 3 icchAsiddhayai namaH / vAmAMsapRSThe // 3 prAptisiddhayai namaH / zikhAmUle // 3 sarvakAmasiddhayai namaH / ziraHpRSThe / / aiM hrIM zrIM caturazramadhyarekhAyai namaH--iti vakSyamANAGgeSu vyApakaM nyasya, aiM hrIM zrIM brAyai namaH / pAdAGguSThadvaye // 3 mAhezvaryai namaH / dakSapArzve // 3 kaumAryai namaH / mUrdhni // 3 vaiSNavyai namaH / vAmapAdye // 3 vArAyai namaH / vAmajAnuni // 3 indrANyai namaH / dakSajAnuni // 3 cAmuNDAyai namaH / dakSAMse // 3 mahAlakSmyai namaH / vAmAMse // aiM hrIM zrIM caturazrAntyarekhAyai namaH-iti vakSyamANAGgeSu vyApakaM nyasya, aiM hrIM zrIM sarvasaGkSobhiNyai namaH / pAdAGguSThadvaye // 3 sarvavidrAviNyai namaH / dakSapArzve // 3 sarvAkarSiNyai namaH / mUrdhni // 3 sarvavazaGkaryai namaH / vAmapArzve // 3 sarvonmAdinyai namaH / vAmajAnuni // 3 sarvamahAGkuzAyai namaH / dakSajAnuni // 3 sarvakhecaryai namaH / dakSAMse // 3 sarvabIjAyai namaH / vAmAMse // 3 sarvayonaye namaH / dvAdazAnte // Page #133 -------------------------------------------------------------------------- ________________ 112 nityotsavaH 3 sarvatrikhaNDAyai namaH / pAdAGguSThadvaye // 3 aM AM sauH trailokyamohanacakrezvaryai tripurAyai namaH / hRdaye // etAH prakaTayoginyaH trailokyamohane cakre samudrAH sasiddhayaH sAyudhAH sazaktayaH savAhanAH saparivArAH sarvAH nyastAH santviti hRdi cakrasamarpaNaM nyasya // m m m m mm m sarvAzAparipUrakacakranyAsaH aiM klIM sauH sarvAzAparipUrakacakrAya namaH-iti vyApakaM nyasya, aiM hrIM zrIM kAmAkarSiNyai nityAkalAyai namaH / dakSakarNapRSThe // 3 buddhayAkarSiNyai namaH / dakSAMse // 3 ahaGkArAkarSiNyai namaH / dakSakUrpare // 3 zabdAkarSiNyai namaH / dakSakarapRSThe hastatalapRSThayoH // 3 sparzAkarSiNyai namaH / dakSorau, dakSasphiji // 3 rUpAkarSiNyai namaH / dakSajAnuni // ___ rasAkarSiNyai namaH / dakSagulphe // 3 gandhAkarSiNyai namaH / dakSapAdatale, dakSaprapade // 3 cittAkarSiNyai namaH / vAmapAdatale, vAmaprapade // 3 dhairyAkarSiNyai namaH / vAmagulphe // 3 smRtyAkarSiNyai namaH / vAmajAnuni // 3 nAmAkarSiNyai namaH / vAmorau, vAmasphiji // 3 bIjAkarSiNyai namaH / vAmakarapRSThe, vAmakaratalapRSThayoH // 3 AtmAkarSiNyai namaH / vAmakUpare // ___amRtAkarSiNyai namaH / vAmAMse // 3 zarIrAkarSiNyai namaH / vAmakarNapRSThe // 3 aiM klIM sauH sarvAzAparipUrakacakrezvaryai namaH / hRdaye // etAH guptayoginyaH sarvAzAparipUrake cakre samudrA ityAdi prAgvat // m mm m m Page #134 -------------------------------------------------------------------------- ________________ 113 mmmmmmmmm yauvanollAsaH tRtIyaH-zrIkramaH sarvasaGkSobhaNacakranyAsaH aiM hrIM zrIM hrIM klIM sauH sarvasaGkSobhaNacakrAya namaH--iti vyApakaM nyasya, aiM hrIM zrIM anaGgakusumAyai namaH / dakSazaGkha // (zaGkho nAma lalATAsthi) 3 anaGgamekhalAyai namaH / dakSajatruNi // (jatru nAma bAhumUlasandhiH ) 3 anaGgamadanAyai namaH / dakSorau // 3 anaGgamadanAturAyai namaH / dakSagulphe // 3 anaGgarekhAyai namaH / vAmagulphe // 3 anaGgaveginyai namaH / vAmorau // 3 anaGgAGkuzAyai namaH / vAmajatruNi // 3 anaGgamAlinyai namaH / vAmazaGkha // 3 hrIM klIM sauH sarvasaGkSobhaNacakrezvaryai namaH / hRdaye // etAH guptatarayoginyaH sarvacakre samudrA ityAdi prAgvat // sarvasaubhAgyadAyakacakranyAsaH aiM hrIM zrIM haiM haklIM sauH sarvasaubhAgyadAyakacakrAya namaH-iti vyApakaM nyasya, aiM hrIM zrIM sarvasaGkSobhiNyai namaH / lalATamadhye / / 3 sarvavidrAviNyai namaH / lalATadakSabhAge // 3 sarvAkarSiNyai namaH / dakSagaNDe // 3 sarvAhlAdinyai namaH / dakSAMse // 3 sarvasammohinyai namaH / dakSapArzve // 3 sarvastambhinyai namaH / dakSorau // 3 sarvajRmbhiNyai namaH / dakSajaGghAyAm // 3 sarvavazaGkaryai namaH / vAmajaGghAyAm // 3 sarvaraJjinyai namaH / vAmorau // 3 sarvonmAdinyai namaH / vAmapArzve // 3 sarvArthasAdhinyai namaH / vAmAMse // 3 sarvasampattipUriNyai namaH / vAmagaNDe / mmmmmmmmmm m m m Page #135 -------------------------------------------------------------------------- ________________ nityotsavaH sarvamantramayyai namaH / lalATavAmabhAge // sarvadvandvakSayaGkaryai namaH / ziraH pRSThe // 3 haiM klIM hsauH sarvasaubhAgyadAyakacakrezvaryai tripuravAsinyai namaH / hRdaye // etAH sampradAyayoginyaH sarvasaubhAgyadAyake cakre samudrAH ityAdi samarpaNaM nyaset // 114 sarvArthasAdhakavakranyAsaH aiM hrIM zrIM isaiM hsklIM hssauH sarvArthasAdhakacakrAya namaH --- iti vyApakaM nyasya, 3 aiM hrIM zrIM sarvasiddhipradAyai namaH / dakSanetre, dakSanAsApuTe || sarvasampatpradAyai namaH / nAsAmUle, dakSasRkkiNi || sarvapriyaGkaryai namaH / vAmanetre, dakSastane // sarvamaGgalakAriNyai namaH / vAmabAhumUle, dakSavRSaNe // sarvakAmapradAyai namaH / vAmorumUle, sIvinyA dakSabhAge // sarvaduHkhavimocinyai nmH| vAmajAnuni, sIvinyA vAmabhAge // 3 sarvamRtyuprazamanyai namaH / dakSajAnuni, vAmastane // sarvavighnavinAzinyai namaH / gude, vAmavRSaNe // 3 m m sarvAGgasundaryai namaH / dakSorumUle, vAmasRkkiNi || sarvasaubhAgyadAyinyai namaH / dakSabAhumUle, vAmanAsApuTe || isa haskIM issauH sarvArthasAdhakacakrezvaryai tripurAzriyai namaH / hRdaye // etAH kulottIrNayoginyaH sarvArthasAdhake cakre samudrA ityAdi pUrvavat // 3 3 m sarvarakSAkara cakranyAsaH aiM hrIM zrIM hrIM klIM bleM sarvarakSAkaracakrAya namaH - iti vyApakaM nyasya, aiM hrIM zrIM sarvajJAyai namaH / dakSanAsApuTe // 3 sarvazaktyai namaH / dakSasRkkiNi ( oSThaprAntaH) // Page #136 -------------------------------------------------------------------------- ________________ 115 115 yauvanollAsaH tRtIyaH-zrIkramaH 3 sarvaizvaryapradAyinyai namaH / dakSastane // 3 sarvajJAnamayyai namaH / dakSamuSke // 3 sarvavyAdhivinAzinyai namaH / 'sIvinyAm , sIvinyA dakSabhAge // ____ (sIvinI-aNDadvayamadhyavartinI sirA) // 3 sarvAdhArasvarUpAyai namaH / vAmamupke (vAmavRSaNe), sIvinyA vAmabhAge // 3 sarvapApaharAyai namaH / vAmastane // 3 sarvAnandamayyai namaH / vAmasRkviNi // 3 sarvarakSAsvarUpiNyai namaH / vAmanAsApuTe // 3 sarvepsitaphalapradAyai namaH / nAsAgre // 3 hrIM klIM bleM sarvarakSAkaracakrezvaryai tripuramAlinyai namaH / hRdi // etAH nigarbhayoginyaH sarvarakSAkare cakre samudrA ityAdi prAgvat // m m sarvarogaharacakranyAsaH aiM hrIM zrIM hrIM zrIM sauH sarvarogaharacakrAya namaH-iti vyApakaM nyasya, aiM hrIM zrIM aM . . . aH (16) >> vazinIvAgdevatAyai namaH / dakSacibuke // 3 kaM ...DaM (5) klhIM kAmezvarIvAgdevatAyai namaH / dakSakaNThe // 3 caM... (5) nlI modinIvAgdevatAyai namaH / hRdydkssbhaage|| 3 TaM... NaM (5) gluM vimalAvAgdevatAyai namaH / nAbhidakSamAge // 3 taM . . . naM (5) jnI aruNAvAgdevatAyai namaH / naabhivaambhaage|| 3 paM... maM (5) havyUM jayinIvAgdevatAyai nmH| hRdaya vAmabhAge // 3 yaM... (4) imyUM sarvezvarIvAgdevatAyai namaH / vAmakaNThe // 'etadAdiSu sthAneSu tatra tatra kozeSu vyatyAso dRzyate. mm Page #137 -------------------------------------------------------------------------- ________________ 116 3 3 etAH rahasyayoginyaH sarvarogahare cakre samudrA ityAdi pUrvavat // AyudhanyAsaH atha hRdi trikoNaM vibhAvya tatra prAgAdidikSu krameNa AyudhAnAM catuSTayaM nyaset / yathA- nityotsavaH zaM . kSaM (6) kStrIM kaulinIbAgdevatAyai namaH / vAmacibuke // hrIM zrIM sauH sarvarogaharacakrezvaryai tripurAsiddhAyai namaH / hRdi // aiM hrIM zrIM drAM hrIM klIM blUM saH sarvajambhanebhyo bANebhyo namaH / trikoNapRSThe // vAme // dhaM sarvasammohanAya dhanuSe namaH / trikoNadakSa, hrIM sarvavazIkaraNAya pAzAya namaH / trikoNAgre, UrdhvabhAge // kroM sarvastambhanAya aGkuzAya namaH / trikoNavAme, dakSabhAge // 3 sarvasiddhipradacakranyAsaH aiM hrIM zrIM hrauM hsrklIM hsrsauH sarvasiddhipradacakrAya namaH- - iti vyApakaM nyasya, aiM hrIM zrIM mUlaprathamakUTaM kAmarUpapIThasthAyai mahAkAmezvaryai namaH / trikoNAkoNe // 3 mUladvitIyakUTaM pUrNagiripIThasthAyai mahAvajrezvaryai namaH taddakSakoNe // mUlatRtIyakUTaM jAlandharapIThasthAyai mahAbhagamAlinyai namaH / tadvAmakoNa // mUlaM oDyANapIThasthAyai mahAtripurasundaryai namaH / tanmadhye // atha SoDazasvarAn vibhAvya SoDazanityA nyaset / yathA-- kAmezvarInityAmantramuccArya kAmezvarInityAyai namaH / evaMprakAreNa avaziSTAzcaturdaza nityA vinyasya madhye mUlamuccArya SoDazIM nyaset // tadantassaparyAprakaraNoktaprakAreNa Page #138 -------------------------------------------------------------------------- ________________ yauvanollAsaH tRtIyaH-zrIkramaH 117 aiM hrIM zrIM h klIM sauH sarvasiddhipradacakrezvaryai tripurAmbAyai namaH / hRdi // etAH atirahasyayoginyaH sarvasiddhiprade cakre samudrA ityAdi prAgvat cakrasamarpaNaM nyaset // sarvAnandamayacakranyAsaH aiM hrIM zrIM mUlaM sarvAnandamayacakrAya namaH--iti vyApakaM nyasya, aiM hrIM zrIM mUlaM zrIlalitAyai namaH / hRdayamadhye // 3 eSA parApararahasyayoginI sarvAnandamaye cakre samudrA sasiddhiH sAyudhA sazaktiH savAhanA saparivArA nyastA'stu // 3 mUlaM sarvAnandamayacakrezvaryai zrIlalitAyai namaH iti hRdi nyasya yonimudrAM pradarya mUlaM japtvA punaH karAGganyAsaM kuryAt // iti nityArNavoktazrIcakranyAsaH / imau SoDhAcakranyAsau zrISoDazAkSaryA api sAdhAraNau // iti nyAsaprakaraNaM paJcamaM samAptam // japaprakaraNaH atha yauvanollAse japaprakaraNaM SaSThamArabhyate / atra sUtrakRtaH purazcaraNAdikaM na vidhitsitam , kAmyakarmaNyeva tasyAvazyakatvAt / "mapaJcakAlAbhe'pi nityakramapratyavamRSTiH," "paJcaparvasu vizeSArcA ca" ityetAbhyAM sUtrAbhyAM nityanaimittikAveva kramAvabhidhAya "yadi kAmyamIpset" iti homakhaNDasUtragatena yadipadena kAmyahomakarmaNaH kRtAkRtatvajJApanAt / yuktaM caitat / tathA hi zubhaM vA'pyazubhaM vA'pi kAmyaM karma karoti yaH / tasyAritvaM vrajenmantro na tasmAttatparo bhavet // Page #139 -------------------------------------------------------------------------- ________________ 118 nityotsavaH kAmyakarmaprasaktAnAM tAvanmAnaM bhavet phalam / niSkAmaM bhajatAM devamakhilAbhISTasiddhayaH // iti // devetyupalakSaNaM devyA api / kAmyakarmavidhizca dussAdhazcet kasyacitkAmyaphalalipsA, tena tadA zyAmAkramoktaM purazcaraNAdikaM kAmyahomadravyaM ca anusandheyam / AbhicArAdau kartavye tu sAmAnyakramoktaM mantrAritvAdikaM ca // japavidhiH zrIvidyAjapapUrvAGgamantrAH / japopayuktA mudrAstu uktapUrvA eva / tatrAdau zrIdevyai upacAramantreNa puppAJjaliM datvA pUrvavat prANAnAyamya RSyAdi nyaset / yathA asya zrImahAtripurasundarIpaJcadazAkSarImahAmantrasya 3 AnandabhairavAya RSaye namaH-zirasi / 3 paGktyai chandase namaH---mukhe / 3 zrImahAtripurasundaryai devatAyai namaH- hRdi / 3 aiM bIjAya namaH-guhye / 3 sauH zaktaye namaH-pAdayoH / 3 klIM kIlakAya namaH-nAbhau / (uktabIjazaktikIlakAni nAbhiguhyapAdeSu prAyazo nyastavyAnIti, mUlavidyAkhaNDatrayeNApi nyastavyAnIti ca keSAMcidabhimatam) / 3 zrIlalitAmahAtripurasundarIprasAdasiddhayarthe jape viniyogaH-karasampuTe / aiM hrIM zrIM mUlavidyayA sarvAGge triH vyApakam // 3 ka e I la hI aGguSThAbhyAM namaH // 3 ha sa ka ha la hrIM tarjanIbhyAM svAhA // 3 sa ka la hrIM madhyamAbhyAM vaSaT // . 3 ka e I la hrIM anAmikAbhyAM hu~ // 3 ha sa ka ha la hrIM kaniSThikAbhyAM vauSaT // 3 sa ka la hrIM karatalakarapRSThAbhyAM phaT // evaM hRdayAdinyAsaH, yathA aiM hrIM zrIM ka e I la hrIM hRdayAya namaH // 3 hasa ka ha la hrIM zirase svAhA // mm m m Page #140 -------------------------------------------------------------------------- ________________ 119 yauvanollAsaH tRtIyaH-zrIkramaH 3 sa ka la hI zikhAyai vaSaT // 3 ka e I la hrIM kavacAya hum // 3 ha sa ka ha la hI netratrayAya vauSaT // 3 sakala hI astrAya phaT // __bhUrbhuvassuvaroM iti digbandhaH // atha dhyAnam / tacca pUrvoktameva // zrISoDazAkSaryAstu-dakSiNAmUrtiH RSiH / karaSaDaGganyAsayoH tatkUTaSaTkamiti vizeSaH // tataH zaktyutthApanamudrayA svadehe zUnyatAM vibhAvya bindutrayasaparArdharUpAM kAmakalAM vicintya tasyAH svAtmatayA pariNAmaM zrIgurumukhAvagataM vibhAvya zrIgurudevatAmantrAtmanAmaikyaM bhAvayet / atha mUrdhni ziromudrAM nyasya 3 aiM klIM hrIM tripure bhagavati svAhA iti dvAdazAkSarI kurukullAvidyAM tato hRdayamudrayA (hRdi hastaM datvA) 3 OM ityekAkSaraM setuM, atha kaNThe nyAsamudrayA 3 hrIM ityekAkSaraM mahAsetuM, tadanu nAbhau pUrvamudrayaiva 3 OM aM mUlaM aiM aM . . . kSaM (51) OM iti saptatyakSaraM nirvANamantraM ca tristriH japet // aiM hrIM zrIM klIM iti kAmezvarImantraM svAdhiSThAne triH japet // 13 I iti kAmakalAmantraM mUlAdhAre triH japet // 13 samastaprakaTaguptaguptatarasampradAyakulottIrNanigarbharahasyAtirahasyaparA pararahasyayoginIbhyo namaH / iti samaSTimantram // 3 I eka la hrIM ha sa ka ha la hIM sa ka la hIM // iti paJcadazAkSara mutkIlanaM saptavAraM japet // vidyudakSI parAM vidyAM kAlikAM dezabhASiNIm / khaDgamuNDavikArAkhyAM vyAghracarmavibhUSitAm // raktamAlyAmbaradharAM ghorarUpAM caturbhujAm / khaDgaM zUlaM kapAlaM ca dadhatIM tIkSNanAsikAm / siddhyarthaM cintayeddevIM sarvavidyAsu jIvinIm // 'ete aMzAH (zrI, a1) kozayoreva dRzyante. 'hala-bara, ba3, a. Page #141 -------------------------------------------------------------------------- ________________ 120 nityotsavaH / iti saJjIvinIM dhyAtvA paJcadhopacarya, 3 zrIM klIM klIM haiM haiM ka la hrIM sauH la sa ka hrIM klIM klIM hrIM zrIM iti saptadazAkSaraM saJjIvinImantraM saptavAraM japet // aiM hrIM zrIM hrIM zrIM haM saH ka e I la hI ha sa ka ha la hrIM sa ka la hrIM haM saH hrIM zrIM iti trayoviMzatyakSaraM prANamantraM saptavAraM japet // 3 OM zrIM aiM klIM hrIM ka e I la hrIM OM hrIM zrIM klIM aiM ha sa ka ha la hrIM OM aiM zrIM klIM hrIM ha ka la e hI ha ka ha la hrIM ha e ka la hrIM OM aiM klIM zrIM hrIM ka ha la e hrIM ka ha e la hI ka ha ha la hI haM saH OM hrIM zrIM haM saH sohaM sa ka la hrIM iti saptatyakSaraM(?)dIpinImannaM ca pratyekaM saptavAraM japet // ime mantrAH paJcadazISoDazInAM sAdhAraNAH / / SoDazAkSaryA asAdhAraNAH paJca mantrAH / yathA-- aiM hrIM zrIM aiM klIM sauH OM hrIM zrIM ha sa kSa ma la va ra yUM sa ha kSa ma la va ra yI ya ra la va kSa ma la va ra yUM OM OM hrIM zrIM OM sauH klIM aiM iti mahAkAmezvaramantraM dazavAraM japet // 3 (paJcadazI) ka e I la hrIM ha sa ka ha la hI sa ka la hrIM trivAra japet // 3 (SoDazI) zrIM hrIM klIM aiM sauH OM hrIM zrIM ka e I la hI ha sa ka ha la hI sa ka la hrIM sauH aiM klIM hrIM zrIM trivAraM japet // 3 aiM klIM sauH bAlAyai namaH / aiM klIM ucchiSTacANDAli sumukhi devi mahApizAcini hI ThaH ThaH ThaH svAhA-trivAraM japet // ' asya mantrasya vividhAH pAThAH ISadbhinAH tattatkozeSu dRzyante. . Page #142 -------------------------------------------------------------------------- ________________ 121 s s m s s yauvanollAsaH tRtIyaH-zrIkramaH 3 OM hrIM strIM hrUM krIM zrIM ugratAra sauH klIM hrIM zrIM svAhA . trivAraM japet // ete pazca mantrAH paJcaratnapadena ucyante // tataH sUtakanivAraNAya praNavasampuTitAM mUlavidyAM (paJcadazI) dazavAramAvartya anantaraM vighnaharAn SaNmantrAt tristrijapet // yathA aiM hrIM zrIM i ri mi li ki ri ki li pa ri mi rom // 3 OM hrIM namo bhagavati mahAtripurabhairavi mama purarakSAM kuru kuru // 3 saMhara saMhara vighnarakSovibhISakAn kAlaya huM phaT svAhA // 3 blU raktAbhyo yoginIbhyo namaH // 3 sAM sArasAya bahvAzanAya namaH // 3 du mulu Su mu lu Su hrIM cAmuNDAyai namaH // ete kullUkAdyA vighnaharAntA japamya pUrvAGgamantrAH / tritArIpUrvakatvaM tu sarveSAM siddhameva // tataH pezIchannAM suvarNaratnasphaTikamaNiputrajIvarudrAkSAdyanyatamanirmitAM mAlAM zyAmAkrame vakSyamANena saMskAravidhinA saMskRtAmAdAya, kacitpAtre vAmapANau vA nidhAya, sAmAnyAryodakena zuddhodakena vA mUlenAbhyukSya, OM mAM mAle mahAmAye sarvazaktisvarUpiNi / caturvargastvayi nyastastasmAnme siddhidA bhava // iti prArthya, hI siddhayai namaH iti mantreNa punaH punaH AvRttena gandhAdibhiH paJcamiH gandhapuSpAbhyAmeva vA sampUjya, aiM hrIM zrIM gaM avighnaM kuru mAle tvaM kare gRhNAmi dakSiNe / japakAle tu satataM prasIda mama siddhaye // iti dakSiNahastena mAlAM gRhItvA, madhyamAmadhyaparvAvalambinIM tAM tarjanyA vAmahastena cAspRzan ekamaNigrahaNe anyamanupAdadAnaH kramAdaGguSThAgreNa maNIn parivartayan jambhAkSutAdyakurvan anidrANaH, eteSAM sambhave Acamya devatA''tmatvaM bhAvayan , mAlA 62 Page #143 -------------------------------------------------------------------------- ________________ 122 nityotsavaH mapAtayan pramAdapatitAyAmuktasaMskAraM kRtvA khaTakhaTAzabdamakurvANaH azliSTamanuccArayan asambhASamANo mAlAmapradarzayan anyadapyuktamAcaran zrIgurumukhAdavagataM SaDAdyanyatamamartha caturvidhaikyazUnyaSaTkAvasthApaJcakaviSuvatsaptakamanvacaitanyAdirahasyajAtaM cAnusandadhAno yathA'dhikAraM manasopAMzunA vA sahasraM trizataM zataM vA mUlavidyAmArambhe proktasaGkhyA - vadhau ca praNavapuTitAM sakRJjapitvA uttarAGgamantrAn japadazamAMzamAvartayet // ___ japottarAGgamazrAH te tu tripurAmuSTacakrezvarImantrA aSTau aiM hrIM zrIM aM AM sauH, 3 aiM klIM sauH, 3 hrIM klIM sauH, 3 haiM hakkI hasauH, 3 sa~ hastI hassauH, 3 hrIM klIM bleM, 3 hrIM zrIM sauH. 3 jhai sraklIM hassauH // mUlamekaM--aiM hrIM zrIM ka e I la hI ha sa ka ha la hI sa ka la hrIM // tattattithinityAvidyA--tAzca zuklapakSe kAmezvaryAdicitrA'ntAH / kRSNapakSe tu citrA''dikAmezvaryantAH / tithivRddhAvekAM nityAM dinadvaye, tithikSaye ekasmin divase nityAdvayaM, iti krameNa japyAH / yathA aiM hrIM zrIM aMaiM sa ka la hrIM nityaklinne madadrave sauH // ___3 AM aiM bhaga bhuge bhagini bhagodari bhagamAle bhagAvahe bhagaguhye bhagayoni bhaganipAtini sarvabhagavazaGkari bhagarUpe nityaklinne bhagasvarUpe sarvANi bhagAni me hyAnaya varade rete surete bhagaklinne klinnadrave kledaya drAvaya amoghe bhagavicce kSubha kSobhaya sarvasattvAn bhagezvari aiM blU meM blU meM blU moM blU he blU he klinne sarvANi bhagAni me vazaM Anaya strI hara bleM hIm // 3 iM OM hIM nityaklinne madadrave svAhA // 3 I OM kroM proM krauM jhauM chauM jauM svAhA / / Page #144 -------------------------------------------------------------------------- ________________ yauvanollAsaH tRtIyaH-zrIkramaH 13 3 uM OM hrIM vahnivAsinyai namaH // 3 UM hrIM klinne aiM kroM nityamadadrave hrIM // 3 kaM hrIM zivadUtyai namaH // 3 OM hrIM huM khe ca ce kSaH strIM huM hI phaTa / 3 laM aiM klIM sauH // 3 lUM ha sa ka la ra haiM ha sa ka la ra DI ha sa ka la ra DauH / / 3 eM hrIM phreM tUM kroM AM klIM aiM blU nityamadadrave huM phreM hIm // 3 aiM bhjhayauM // 3 oM svauM // 3 auM OM namo bhagavati jvAlAmAlini devadevi sarvabhUtasaMhAra kArike jAtavadasi jvalanti jvala jvala prajvala prajvala hAM hrIM hrUM ra ra ra ra ra ra ra jvAlAmAlini huM phaT / / 3 aMckaum // aGgopAGgapratyaGgIbhUtA bAlA annapUrNA azvArUDhA mantrAstrayo vakSyamANA iti ca trayodaza // aiM hrIM zrIM aiM klIM sauH sauH klIM aiM aiM klIM sauH / iti zriyo'GgabAlA // 3 hrIM zrIM klIM OM namo bhagavati annapUrNezvari mamAbhilaSitamannaM dehi svAhA / iti zriya upAGgamannapUrNA // 3 OM AM hrIM kroM ehi paramezvari svAhA / iti zrIpratyaGgamazvArUDhA // kAlanityA tu sUtrakRtA'nupAttA // atha punaH RSyAdimAnasapUjA'ntaM vidhAya, sabIjAH sarvasaGkSobhiNyAdimudrAH AyudhamudrAzca pradarzya, guhyAtiguhyagoptrI tvaM gRhANAsmatkRtaM japam / siddhirbhavatu me devi tvatprasAdAnmayi sthirA // iti zrIdevyA vAmakare sAmAnyAya'salilaprakSepeNa japaM nivedya Page #145 -------------------------------------------------------------------------- ________________ nityotsavaH tvaM mAle sarvadevAnAM prItidA zubhadA mama / zubhaM kurupva me bhadre yazo vIrya ca sarvadA // iti mAlAM prArthya, nigUDhaM nidhAya, zrIgurupAdukAmantraM muhuruccArayan guruparamaguruparameSThigurUn tattannAmapUrva praNamet // iti japavidhiH // razmimAlAmantrAH (tatra vaidikeSu svarapUrvaM pAThaH) OM bhUrbhuvaH suvaH / tatsaviturvareNyaM bhargo devasya dhImahi / dhiyo yo naH pracodayAt // iti triMzadvarNA gAyatrI // mUlAdhAre // 1 // yata indra bhayAmahe tato no abhayaM kRdhi / maghavaJchandhi tava tanna Utaye vidviSo vimRdho jahi // mvastidA vizaspatirvatrahA vimRdho vshii| vRSendraH pura etu naH svastidA abhayaGkaraH / / ityaindrI vidyA saptaSaSTayarNA saGkaTe bhayanAzinI // hRdaye // 2 // OM vRNiH sUrya Adityom // ityaSTArNA saurI tejodA // phAle // 3 // OM // iti praNavaH kevalo brahmavidyA muktipradA // brahmarandhra // 4 // OM parorajase sAvadom // iti navArNA turIyagAyatrI svaikyvimrshinii|| dvAdazAnte // 5 // razmipaJcakametat mUlAdhArahRtphAlavidhiviladvAdazAntasthAnabIjatayA bhAvanIyam / dvAdazAntasthAnaM tu lalATasyottarabhAgaH // OM sUryAkSitejame namaH / khecarAya namaH / asato mAM sadgamaya / tamaso mA jyotirgamaya / mRtyormAmamRtaM gamaya / upNo bhagavAn zucirUpaH / haMso bhagavAn zucirapratirUpaH // vizvarUpaM vRNinaM jAtavedasaM hiraNmayaM jyotirekaM tapantam / sahasrarazmiH zatadhA vartamAnaH prANaH prajAnAmudayatyeSa sUryaH // OM namo bhagavate sUryAya / ahovAhini vAhinyahovAhini vAhini svAhA // Page #146 -------------------------------------------------------------------------- ________________ 125 yauvanollAsa: tRtIyaH-zrIkramaH vayassuparNA upasedurindraM priyamedhA RSayo nAthamAnAH / apadhvAntamU Mhi pUrdhicakSurmumugdhyasmAnnidhayeva baddhAn // puNDarIkAkSAya namaH / puSkarekSaNAya namaH / amalekSaNAya namaH / kamalekSaNAya namaH / vizvarUpAya namaH / zrImahAviSNave namaH / iti SoDazamantrasamaSTirUpiNI cakSuSmatIvidyA dUradRSTisiddhipradA // mUlAdhAre // 6 // OM gandharvarAja vizvAvaso mamAbhilaSitAM kanyAM prayaccha svAhA // ityuttamakanyAvivAhadAyinI // hRdaye // 7 // OM namo rudrAya pathiSade svasti mAM saMpAraya // iti mArgasaGkaTahAriNI // phAle // 8 // OM tAre tuttAre ture svAhA / iti jalApacchamanI // brahmarasbhre // 9 // acyutAya namaH / anantAya namaH / govindAya namaH / iti mahAvyAdhizamanI nAmatrayIvidyA // dvAdazAnte // 10 // etadrazmipaJcakaM mUlAdhArAdiparikaratayA jJeyam // OM zrIM hrIM klIM glauM gaM gaNapataye vara varada sarvajanaM me vazamAnaya svAhA // iti mahAgaNapatividyA pratyUhazamanI // mUlAdhAre // 11 // OM namaH zivAyai / OM namaH zivAya // iti dvAdazArNA zivatattvavimarzinI // hRdaye // 12 // OM jUM saH mAM pAlaya pAlaya // iti dazArNA mRtyorapi mRtyureSA vidyA // phAle // 13 // OM namo brahmaNe dhAraNaM me astvanirAkaraNaM dhArayitA bhUyAsaM karNayoH zrutaM mA cyoDhvaM mamAmuSya OM // iti zrutidhAriNI vidyA // brahmarandhre // 14 // aM . . . kSaM (51) // iti sabindurakArAdikSakArAntavarNAtmikA mAtRkA sarvajJatAkarI dvAdazAnte // 15 // paJcemA razmayo mUlAdirakSAtmakatayA draSTavyAH / / ha sa ka la hrIM ha sa ka ha la hI sa ka la hIM // iti lopAmudrAvidyA svasvarUpavimarzinI // mUlAdhAre // 16 // Page #147 -------------------------------------------------------------------------- ________________ 126 nityotsavaH klIM haiM sauH mhauH haiM klIM // iti SaTkUTA sampatkarI vidyA // hRdaye // 17 // saM sRSTinitye svAhA haM sthitipUrNe namaH raM mahAsaMhAriNi kRze caNDakAli phaTa raM hameM mahAnAkhye anantabhAskari mahAcaNDakAli phaTa raM mahAsaMhAriNi kRze caNDakAli phaT haM sthitipUrNe namaH saM sRSTinitye svAhA hameM mahAcaNDayogezvari // iti vidyApaJcakarUpiNI kAlasaGkarSiNI 'paramAyuHpradA // phAle // 18 // __aiM hrIM zrIM isa sauH ahamahaM ahamahaM sauH iphe zrIM hrIM aiM // iti zuddhajJAnadA zAmbhavI vidyA // brahmarandhre // 19 // sauH // iyaM parAvidyA / dvAdazAnte // 20 // etAH paJca razmayo mUlAdyadhiSThAnatayA kalanIyAH // aiM klIM sauH sauH klIM aiM aiM klIM sauH // iti navAkSarI zrIdevyaGgabhUtA baalaa|| 21 // hrIM zrIM klIM OM namo bhagavati annapUrNe mamAbhilaSitaM annaM dehi svAhA // iti zrIdevyA upAGgabhUtA annapUrNA // 22 // OM AM hrIM kroM ehi paramezvari svAhA // iyaM zrIdevIpratyaGgabhUtA azvArUDhA // 23 // zrIvidyAgurupAdukAmantrastu AhnikaprakaraNe evokta iha paThitavyaH / tadyathA aiM hrIM zrIM ha ha sa kSa ma la va ra yUM sa ha kSa ma la va ra yI DsauM shauH amukAnandanAthazrIguruzrIpAdukAM pUjayAmi namaH // 24 // atha mUlavidyA / sA ca gurumukhAdavagatA kAdinAmnI--ka e I la hI ha sa ka ha la hrIM sa ka la hrIM // 25 // bAlA annapUrNA azvArUDhA zrIpAdukA cetyetAbhizcatasRbhiH yuktA mUlavidyA sAmrAjJI mUlAdhAre vilocanIyA // 1 paramArthapradA-a1, bha, vara, va3. caturdazArNA zu-a, bara, ba3. Page #148 -------------------------------------------------------------------------- ________________ yauvanollAsaH tRtIyaH-zrIkramaH 127 aiM namaH ucchiSTacANDAli mAtaGgi sarvavazaGkari svAhA // iti zyAmAgabhUtA laghuzyAmA // 26 // aiM klIM sauH vadavada vAgvAdini svAhA // iyaM zyAmopAGgabhUtA vAgvAdinI // 27 // OM oSThApidhAnA nakulI dantaiH parivRtA paviH // . sarvasyai vAca IzAnA cAru mAmiha vAdayet // 28 // iyaM zyAmApratyaGgabhUtA nakulIvidyA // zrIvidyAgurupAdukaiva prathamabIjatrayasthAne bAlAsahitA zyAmAgurupAdukA bhavati / yathA-- aiM klIM sauH hameM ha sa kSa ma la va ra yUM sa ha kSa ma la va ra yIM sauM shauH amukAnandanAthazrIguruzrIpAdukAM pUjayAmi namaH // 29 // aiM hrIM zrIM aiM klIM sauH OM namo bhagavati zrImAtaGgIzvari sarvajanamanohAri sarvamukharaJjini klIM hrIM zrIM sarvarAjavazaGkari sarvastrIpuruSavazaGkari sarvaduSTamRgavazaGkari sarvasattvavazaGkari sarvalokavazaGkari amukaM me vazamAnaya svAhA sauH klIM aiM zrIM hrIM aiM // 30 // ityaSTanavativarNA rAjazyAmalA pUrvoktAbhiH aGgopAGgapratyaGgapAduketyetAbhizcatasRbhiH vidyAbhiH sahitA hRccakre yaSTavyA // ___laM vArAhi-laM unmattabhairavipAdukAbhyAM namaH // iyaM vArtAlyaGgabhUtA laghuvArtAlI // 31 // OM hrIM namo vArAhi dhore svapnaM ThaH ThaH svAhA // iyaM svapne zubhAzubhavaktrI vArtAlyA upAGgabhUtA svapnavArAhI // 32 // aiM namo bhagavati mahAmAye pazujanamanazcakSustiraskaraNaM kuru kuru huM phaT svAhA / iyaM vArtAlIpratyaGgabhUtA tiraskariNI // 33 // aiM glauM hameM ha sa kSa ma la va ra yUM sa ha kSa ma la va ra yI isauM shauH amukAnandanAthazrIpAdukAM pUjayAmi namaH // eSA vArtAlIgurupAdukA // 34 // Page #149 -------------------------------------------------------------------------- ________________ 128 nityotsavaH aiM glauM aiM namo bhagavati vArtAli vArtAli vArAhi vArAhi varAhamukhi varAhamukhi andhe andhini namaH / rundhe rundhini namaH / jambhe jambhini namaH / mohe mohini namaH / stambhe stambhini namaH / sarvaduSTapraduSTAnAM sarveSAM sarvavAkcittacakSurmukhagatijihvAstambhanaM kuru kuru zIghraM vazyaM aiM glauM ThaH ThaH ThaH ThaH huM astrAya phaT // iti dvAdazottarazatAkSaro mahAvArAhImantraH // 35 // pUrvoktAbhizcatasRbhiH yuktA iyaM mahAvArAhI AjJAcakre pripuujyaa.|| prathamadvitIyakUTayoH hRllekhAvarja paJcadazyeva trayodazAkSarI zrIpUrtividyA brahmarandhre yaSTavyA / tadyathA ___ ka e I la ha sa ka ha la sa ka la hrIM-iyaM kAdipUrtividyA // ha sa ka la ha sa ka ha la sa ka la hrIM-iyaM hAdipUrti vidyA // 36 // prathamatrikasthAne tritArIkumArIvAk glauM ityaSTabIjapUrvA zrIgurupAdukaiva mahApAdukA sarvamantrasamaSTirUpiNI svaikyavimarzinI mahAsiddhipradAyinI dvAdazAnte varivasyA / yathA aiM hrIM zrIM aiM klIM sauH aiM glauM haskeM ha sa kSa ma la va ra yUM sa ha kSa ma la va ra yI sauM shauH amukAnandanAthazrIguruzrIpAdukAM pUjayAmi namaH // 37 // iti razmimAlA sampUrNA // ___ Ahatya razmimAlAmantrAH saptatriMzat / ete brAhme muhUrte sakRdAvartanIyA ityuktameva prAk / zrIkramoktAH sarva ete anye ca mantrAH sAdhakeSu paramapremNA prakaTIkRtya likhitAH zrIgurumukhAdavagamyaiva paThitAH mahate zreyase nAnyatheti zrIzivazAsanam // pustake likhitAn mantrAnavalokya japettu yaH / sa jIvanneva caNDAlo mRtaH zvAno bhaviSyati // iti sAGkhyAyanatantravacanena gurumukhAgamaM vinA japasya niSedhAt / / Page #150 -------------------------------------------------------------------------- ________________ yauvanollAsaH tRtIyaH -- zrIkramaH 'razmimAlAmantrANAM RSyAdayaH atha razmimAlAyAH RSyAdayo likhyante tatra prathamaM gAyatryAH RSyAdayastu AgatapUrvA eva // 1 // abhayaMkaramantrasya gRtsamada RSiH / triSTup chandaH / abhayaMkaro devatA / tatprItyarthe jape viniyogaH / dhyAnam ArUDho vAraNendraM dazazatanayanazyAmalaH komalAGgaH varmI vIraH pratApI pratibhaTadahanaprajvalaccakrapANiH / dorbhirdivyAyudhADhyairmaNigaNakhacitairdevamantrIsanAtho datvA'bhISTAni zazvat parihRtaduritaH pAtu vizvaM mahendraH // 2 // 1 sauramantrasya devabhArgava RSiH / gAyatrI chandaH / sUryo devatA / tatprasAda siddhayarthe jape viniyogaH / dhyAnam -- dhRtapadmadvayaM bhAnuM tejomaNDalamadhyagam / sarvAdhivyAdhizamanaM chAyAzliSTatanuM bhaje // 3 // 63 129 praNavasya brahmA RSiH / gAyatrI chandaH / paramAtmA devatA / tatprasAdasiddhayarthe jape viniyogaH / dhyAnam - oMkAravAcyamuccaNDacaNDAMzusadRzaprabham / vAsudevAbhidhaM brahma vizvagarbhamupAsmahe // 4 // turIyagAyatrImantrasya vizvAmitra RSiH / gAyatrI chandaH / savitA devatA / tatprItyarthe jape viniyogaH / dhyAnam - devIM turIyagAyatrIM turyAtItapadAzrayAm / parorajaH prakAzAtmacitirUpAmahaM bhaje // 5 // ' sarvo'pyayaM khaNDaH ekasmin ( a ) koza evopalabdhaH tatra tatra apapAThagranthapAtAdidoSAzaGkito'pi prameyAtizayadRSTyA atra saMyojita ityAvedyate. Page #151 -------------------------------------------------------------------------- ________________ nityotsavaH cakSupmatImantrasya bhArgava RSiH / nAnA chandAMsi / cakSuSmatI devatA / tatprItyarthe jape viniyogaH / dhyAnam cakSustejomayaM puSpakantukaM bibhratI karaiH / gaipyasiMhAsanArUDhAM devIM cakSuSmatI bhaje // 6 // vizvAvasumantrasya saMmohana RSiH / gAyatrI chandaH / vizvAvasurdevatA / tatprItyarthe jape viniyogaH / dhyAnam raktAGgarAgAruNabhUSaNADhyaM vINAdharaM vITikayollasantam / gandharvakanyAjanagIyamAnaM vizvAvasuM sadvRhatIM namAmi // 7 // pathividrudramantrasya vAmadeva RSiH / paGktizchandaH / pathividrudro devatA / tatprItyarthe jape viniyogaH / dhyAnam AttasajyadhanurbANaM kaNaM vRSabhasaMsthitam / annapUrNAsamAzliSTaM pathividrudramAzraye // 8 // tArAmantramya matsya RSiH / virAT chandaH / tArAmbA devatA / tatprItyarthe jape viniyogaH / dhyAnam naukasiMhAsanArUDhAM zAkyadarzanadevatAm / jalApacchamanIM vande tArAM vAridamecakAm // 9 // nAmatrayamantramya kAzyapAtribharadvAjA RSayaH / anuSTup chandaH / zrImahAviSNudevatA / tatprItyarthe jape viniyogaH / dhyAnam samastadustaravyAdhisaMghadhvaMsapaTIyase / acyutAnantagovindanAmne dhAmne namo namaH // 10 // mahAgaNapatimantrasya gaNaka RSiH / nRcadgAyatrI chandaH / shriimhaagnnptirdevtaa| tatprItyarthe jape viniyogaH / dhyAnam bIjApUragadekSukArmukarujA cakrAbjapAzotpala zrIhyagrasvaviSANaratnakalazaprodyatkagambhoruhaH / Page #152 -------------------------------------------------------------------------- ________________ 131 yauvanollAsaH tRtIyaH-zrIkramaH dhyeyo vallabhayA sapadmakarayA zliSTojjvalabhUSayA vizvotpattivipattisaMsthitikaro vighnezvaro'bhISTadaH // 11 // zivazaktyAtmakapaJcAkSaramantrasya vAmadeva RSiH / paGktizchandaH / umAmahezvaro devatA / tatprItyarthe jape viniyogaH / dhyAnam vAmAMsanyastavAmetarakarakamalAyAstathA vAmahasta nyastAraktotpalAyAH stanabharavilasadvAmahastaH priyAyAH / sarpAkalpAbhirAmaH zritaparazumRgeSTaH karaiH kAJcanAbhaH dhyeyaH padmAsanasthaH smaralalitavapuH saMpade pArvatIzaH // 12 // amRtamRtyuJjayamantrasya kahoLaka RSiH / virAT chandaH / amRtamRtyuJjayasadAzivo devatA / tatprItyarthe jape viniyogaH / dhyAnam sphuTitanaLinasusthaM mauLibaddhendurekhA sravadamRtarasArdai candravaDhyarkanetram / svakarakalitamudrApAzavedAkSamAlaM sphaTikarajatamuktAgauramIzaM namAmi // 13 // zrutadhAriNImantrasya bhArgava RSiH / anuSTup chandaH / brahmA devatA / tatprasAdasiddhayarthe jape viniyogaH / dhyAnam caturAnanamambhojaniSaNNaM bhAratIsakham / akSamAlAvarAbhItikamaNDaludharaM bhaje // 14 // mAtRkAmantrasya brahmA RSiH / gAyatrI chandaH / mAtRkAsarasvatI devatA / tatprasAdasiddhayarthe jape viniyogaH / dhyAnam - paJcAzatA mAtRkayA hyArasAkhiladehayA / samastavidyArUpiNyA dhanyo'haM mAtRkAmbayA // 15 // zrIhAdilopAmudrAmantrasya dakSiNAmUrtiH RSiH / paGktizchandaH / zrImahAtripurasundarI devatA / ha 5 bIjaM, ha 6 zaktiH, sa 4 kIlakam / tatprasAdasiddhayarthe jape viniyogaH / bAlayA SaDaGgam / dhyAnam Page #153 -------------------------------------------------------------------------- ________________ 132 nityotsavaH zrIdevIbhUSitotsaGgaM sAndrasindUrarociSam / hakArAdimanorvAcyaM vande kAmezvaraM haram // 16 // saMpatkarImantrasya kaNTha RSiH / gAyatrI chandaH / saMpatsarasvatI devatA / tatprasAdasiddhyarthe jape viniyogaH / dhyAnam - anekakoTimAtaGgaturaGgarathapattibhiH / sevitAmaruNAkArAM vande sampatsarasvatIm // 17 // caNDayogezvarImantrasya Izvara RSiH / nAnA chandAMsi / caNDayogezvarI devatA / tatprasAdasiddhyarthe jape viniyogaH / dhyAnam-- sRSTisthitibhyAM saMhRtyA nAkhyayA bhAsayA zritAm / kUlakanthA (?) kapAlADhyAM caNDayogezvarIM bhaje // 18 // parazaMbhunAthamantrasya vAmadeva RSiH / paGktizchandaH / parazaMbhunAtha devatA / tatprasAdasiddhyarthe jape viniyogaH / dhyAnam -- pUrNAhantAsvarUpAya tasmai paramazaMbhave / AnandatANDavoddaNDapaNDitAya namo namaH // 19 // parAmantrasya brahmA RSiH / gAyatrI chandaH / parA sarasvatI devatA / tatprasAdasiddhyarthe jape viniyogaH / dhyAnam - akaLaGkazazAGkAbhA tryakSA candrakalAvatI / mudrApustalasadvAhA pAtu mAM paramA kalA // 20 // bAlAmantrasya dakSiNAmUrtiH RSiH / gAyatrI chandaH / bAlA trIpurasundarI devatA / tatprasAdasiddhyarthe jape viniyogaH / dhyAnam aruNakiraNajAlairaJcitAzAvakAzA vidhRtajapavaTIkA pustakAbhItihastA / itarakaravarADhyA phullakalhArasaMsthA nivasatu hRdi bAlA nityakalyANazIlA // 21 // Page #154 -------------------------------------------------------------------------- ________________ yauvanollAsaH tRtIyaH -- zrIkramaH 133 annapUrNezvarImantrasya brahmA RSiH / gAyatrI chandaH / annapUrNezvarI devatA / tatprasAdasiddhyarthe jape viniyogaH / dhyAnam - AdAya dakSiNakareNa suvarNadavIM dugdhAnnapUrNamitareNa ca ratnapAtram / annapradAnaniratAM navahemavarNI ambAM bhaje kanakabhUSaNamAlyazobhAm // 22 // azvArUDhAmantrasya brahmA RSiH / gAyatrI chandaH / azvArUDhA devatA / tatprasAdasiddhyarthe jape viniyogaH / dhyAnam -- baddhvA pAzenAGkuzena kRpyamANAzvasAdhyakam / nantIM vetreNa phAlakhakpANimazvAsanAM bhaje // dhyAnAntaram -- azvArUDhA karAye navakanakamayIM vetrayaSTiM dadhAnA dakSe'nye dhArayantI sphurati dhanurlatApAzahastA susAdhyA / devI nityaprasannA zazizakalalasatkezapAzA triNetrA dadyAdadyAnavadyAM zriyamakhilasukhaprAptihRdyAM zriyai naH // 23 // zrIvidyAgurupAdukAmantrasya dakSiNAmUrtiH RSiH / paGktizchandaH / zrIvidyA gurupAdukA devatA / tatprasAdasiddhyarthe jape viniyogaH / dhyAnam -- tejomayamahAvidyAM zekharAJcitamastakAm / raktAM caturbhujAM vande zrIvidyAgurupAdukAm // 24 // zrIlalitAyA // 25 // laghuzyAmAmantrasya mataGga RSiH / virAT chandaH / zrIlaghuzyAmAmbA devatA / tatprasAdasiddhyarthe jape viniyogaH / dhyAnam--- smaret prathamapuSpirNI rudhirabinduzoNAmbarAM gRhItamadhupAtrikAM madavighUrNanetrAJcalAm / Page #155 -------------------------------------------------------------------------- ________________ 134 - nityotsava : ghanastanabharAlasAM gaLitacULikAM zyAmalAM karasphuritavallakIvimalazaGkhatATaGkinIm // mANikyavINAmupalAlayantIM madAlasAM maJjuLavAgvilAsAm / mAhendranIladyutikomalAGgIM mAtaGgakanyAM manasA smarAmi // iti vA // 26 // vAgIzvarImantrasya kaNva RSiH / virAT chandaH / vAgIzvarI devatA / tatprasAdasiddhyarthe jape viniyogaH / dhyAnam -- amalakamalasaMsthA lekhinIpustakodyatkarayugaLasarojA kundamandAragaurA | 'vRtazazadharakhaNDollAsikoTIracITA bhavatu bhavabhayAnAM bhaGginI bhAratI naH // 27 // nakulIbAgIzvarImantrasya kahoLaka RSiH / gAyatrI chandaH / nakulIvAgIzvarI devatA / tatprasAdasiddhyarthe jape viniyogaH / dhyAnam - nakulI vajradantALI sAdhyajihvA'hidaMzinI / bhaktavaktRtvajananI bhAvanIyA sarasvatI // 28 // zyAmAgurupAdukAmantrasya mataGga RSiH / paGktizchandaH / zyAmAgurupAdukA devatA / tatprasAdasiddhyarthe jape viniyogaH / dhyAnam vande gurvaGghrimakuTAM zyAmalAM zukapANinIm / samastasiddhijananIM zyAmalAgurupAdukAm // 29 // zrIrAjazyAmalAmantrasya spaSTam // 30 // laghuvArAhImantrasya nArada RSiH / paGktizchandaH / laghuvArAhI devatA / tatprasAdasiddhyarthe jape viniyogaH / dhyAnam -- mahArNave nipatitAmuddharantIM vasuMdharAm / mahAdaMSTrAM mahAkAyAM namAmyunmatta bhairavIm // 31 // Page #156 -------------------------------------------------------------------------- ________________ yauvanollAsaH tRtIyaH -- zrIkramaH svapnavArAhImantrasya agniH RSiH / gAyatrI chandaH / svapnavArAhI devatA / tatprasAdasiddhyarthe jape viniyogaH / dhyAnam -- svapne zubhAzubhaM bhAvi zAsantIM bhaktakAryayoH / duHsvapnahAriNIM vande vArAhIM svapnanAyikAm || 32 // tiraskariNImantrasya brahmA RSiH / gAyatrI chandaH / tiraskariNI devatA / tatprasAdasiddhyarthe jape viniyogaH / dhyAnam - muktakezIM vivasanAM sarvAbharaNabhUSitAm / svayonidarzanAnmuhyatpazuvargo namAmyaham // 33 // 1 vArAhIgurupAdukAmantrasya brahmA RSiH / gAyatrI chandaH / vArAhIgurupAdukA devatA / tatprasAdasiddhyarthe jape viniyogaH / dhyAnam - dezikAGghrilasanmauliM khaginIM ca kapAlinIm / bhAvayAmi ghanacchAyAM paJcamIgurupAdukAm // 34 // zrImahAvArAhImantrasya spaSTam // 35 // zrIpUrtividyAmantrasya dakSiNAmUrtiH RSiH / paGktizchandaH / zrIpUrtividyA devatA / tatprasAdasiddhyarthe jape viniyogaH // 36 // mahApAdukAmantrasya dakSiNAmUrtiH RSiH / paGktizchandaH / zrImahApA devatA / tatprasAdasiddhyarthe jape viniyogaH / dhyAnam - 135 sarvavidyAmayIM sarvazaktipIThasvarUpiNIm / karAgre hRdaye mUle dezikAGghriyugatrayam // dadhatIM dIptabhUSADhyAM zrImahApAdukAM numaH // 37 // iti razmimAlAyA RpyAdayaH // iti japaprakaraNaM SaSThaM samAptam Page #157 -------------------------------------------------------------------------- ________________ nityotsavaH naimittikAkaraNam parvasu naimittikArcanavidhaH uktena krameNa nityakramanirataH sAdhakaH pratimAsaM paJcaparvasu naimittikamarcanamAcaret-- nityArcanarataiH siddhaiH kArya naimittikArcanam // iti tantrarAjavacanAt / tacca nityArcanAdhikasAdhanavizeSakaraNakam / parvANi tu kRSNASTamI kRSNacaturdazI darzaH pUrNimA saGkrAntizceti kulArNavoktAni / tatra kAlasya kartavyatAyAzca nirNayaH / saGkrAntivyatiriktaparvArcanaM sUryAstamayottaraM dazaghaTikA''tmake rAtripUrvabhAge kAryam / saGkramaNasaparyA tu tattatsaGkrAntipuNyakAlopalakSitAsu ghaTikAsu / taduktam prAgUz2a ca dazaiva meSatulayoH siMhe vRSe vRzcike kumbha SoDazapUrvato'tha mithune mIne dhanuHkanyayoH / UrdhvAH SoDaza kIrtitAH prathamatastriMzattu karkATake catvAriMzadatho parAstu makare puNyapradA nADikAH // iti // nADikAH ghaTikAH / aSTamIcaturdazIdarzapUrNimAnAM mvasvadine pUjAkAlavyAptau na vivAdaH / dinadvaye ekadezavyAptau yatrAdhikA sA tithihyA / samavyAptau paraiva / tithivRddhihAsavazena caturdazIdarzayoH ekasminneva dine pUjAkAlavyAptau naimittikadvayasya tantreNAnuSThAnam / tadA saGkrAntiyoge tu tatra tamyApi divAsaGkramaNe sati nityArcanasya prAsaGgikI siddhiH / yatra caturNo naimittikArcanAnAM ekasminneva kAle sannipAtaH sambhAvyate tatra teSAmapyekatantrataiva / yathA damanasamarpaNamya mukhyakAle caitryAM pUrNimAyAmasambhave tatkRSNacaturdazIdarzAdijyeSThakRSNacaturdazIdarzAnteM gauNakAle / yathA ca pavitrAropaNamya zrAvaNyAmalAbhe A mithunasaGkramaNaM A ca tulAsaGkrAnti proktAsu tithiSu AzvinazuklASTamInavamIcaturdazIpUrNAsu ca tatkRSNacaturdazIdarzayozca tAdRzi viSaye pUjAdvayaM trayaM catuSTayaM vA kariSya iti saGkalpayediti dik // Page #158 -------------------------------------------------------------------------- ________________ yauvanollAsaH tRtIyaH -- zrIkramaH nityakramAt naimittike vizeSa : tatra parigaNiteSu parvasu prAtaH nityakramaM nirvartya rAtrau amukaparvaprayuktaM naimittikamarcanaM kariSya iti saGkalpya yathAvibhavaM samArambhavizeSeNa mapaJcakakaraNaka eva kramo nirvartanIyaH / na tu " mapaJcakAlAbhe'pi nityakramapratyavamRSTiH " iti sUtreNa nityakrama iva pratinidhinA'pi vA / caitrAdyAsu paurNamAsISu tu vakSyamANena vidhinA tantrAntaroktena damanakAdisamarpaNamapi / sati sambhave AzvayujyAM tatpratipadAdiparvAntaprayogo'pyanuSTheyaH, "paJcaparvasu vizeSArcA " iti sUtrasya nAnAvidyA'GgazAlyarcAbodhakatvAt, vividhAH zeSAH kAladravya kriyA''dirUpANyaGgAni yasyAM tAdRzyarceti vigrahAt // 137 nivedane pakSabhedAH tatra dravadravyanivedane trayaH pakSA bhavanti / pRthak pRthak pAtrasthaM himodakAdikaM aiM hrIM zrIM amukadevatAyA amukaM kalpayAmi nama iti tattannAmaghaTitenopacAramantreNa pradhAnadevyAdibhyo navamacakrezvaryantAbhyastripaJcAzaduttarazatasaGkhyAkAbhyo devatAbhyaH pratyekaM nivedayet / iha pradhAnadevyA saha nityAH SoDaza, mahAkAmezvaryAdayazcatasraH, tripurAdayaH cakrezvaryo nava, kAmezvarAyudhadevyaH catasra iti vivekaH / yadi vA pradhAnadevatAnivedanottaraM 3 aGgadevIbhyo nityAbhyo amukaughAyaughatrayAya aNimA''dibhyo mAtRbhyo mudrAdevIbhyo aNimA''dibhyo vA kAmezvaryAdinityAkalAbhyaH anaGgakusumAdibhyaH sarvasaGkSobhiNyAdibhyaH sarvasiddhipradAbhyaH sarvajJAdibhyo vazinyAdibhyaH AyudhadevIbhyo mahAkAmezvaryAdibhyaH tripurAdicakrezvarIbhyo'mukaM kalpayAmIti tatsamaSTyai nivedayet / athavA pradhAnadevatAyai pRthaG nivedya aiM hrIM zrIM hRdayadevyAdibhyo navacakrezvaryantAbhyo'mukaM kalpayAmIti sarvasamaSTyai nivedayedityekaH // anekapAtrAsambhave aSTAdaza caturdaza vA pAtrANi tattaddravyasambhRtAni upahRtya pUrvoktAnyatamena prakAreNa nivedayediti dvitIyaH / atraughatrayasiddhimAtRmudrANAM pArthakyatadanyatvAbhyAM pAtrANAmaSTAdazatvaM caturdazatvaM ca jJeyam // tatrApyasambhave prathamadvitIyayoH prakArayoH mahati pAtre sambhRtaM himodakAdikamupapAtreNa AdAyAdAya nivedya nivedya pAtrAntare nikSipet / antye tu prakAre mahApAtrasthaM sarvAbhyo devatAbhyo yugapannivedayediti tRtIyaH // 1 64 Page #159 -------------------------------------------------------------------------- ________________ 138 nityotsavaH kaThinadravyanivedane pakSadvayam / tatra phalAdikamuktadevatAsamasaGkhyAkamuktAnyatamena prakAreNa tattaddevatAyai nivedayedityekaH / tadazaktau yathAsambhavamupahRtyeti dvitIyaH // pavitrAropaNe dIpadAne ca prathamapakSIyaH prathamaprakAra eva nAnyo himodakAdau / saGkocapakSAzrayaNe bIjamazaktiravasarAbhAvo vA / tantrAntaroktAnAM caturAmnAyapaJcasiMhAsanapazcapaJcikASaDdarzanAGgadevIbhUtazaktisamayadevatAnAmapyarcane abhyudaya eveti dik // damanavidhiH athAdau damanArcanam / caitra zuklacaturdazyAM sAyaM svayaM damanArAmaM gatvA--- OM zivaprasAdasambhUta atra sannihito bhava / devIkArya samuddizya netavyo'si zivAjJayA // iti damanamAmantrya astramantreNa samUlaM damanalatAH saparyAparyAptA utpATya, tadalAme tadgucchAnvA zastreNa chitvA svAtantryAbhAve 'vikreturanumatyA krayakrItA vA AnIyAnAyya vA pavitre vaMzAdipAtre nidhAya mUlavidyayA zuddhAbhiradbhiH abhyukSya aiM hrIM zrIM damanAya amukaM kalpayAmi namaH ityAdirItyA upacAramantaiH gandhapuSpadhUpadIpanaivedyAkhyAna paJcopacArAn Acarya, sUkSmanavavastreNa AcchAdya, yAgamandira eva kacana zucini sthale nidhAya jAgRyAt / jAgaraNaM tvabhyudayAya / ityadhivAsanam / idaM ca sadyo'pi vA kAryam / samAnametaduttaratrApi kusumAnAm / dugdhAnnAdinivedyasya tu sadya evocitamadhivAsanam / atha pUrNimAyAM rAtrau pradhAnadevIpUjottaraM AvaraNArcane SoDazANe jaganmAtaH vAJchitArthaphalaprade / hRtsthAn pUraya me kAmAn devi kAmezvarezvari // iti devI prArthya, nityArcanakrameNaiva zrIdevyAdyAH devatAH caturAmnAyAdisamayAntadevatAzca damanaiH samabhyarcya nityahomatriguNitaM homaM kRtvA mUlamantraM ca tathA jatvA aGgamantrAMzca taddazAMzaM zrIgurumabhipUjya zaktisAmayikAn sambhAvya taiH saha anyaizca brAhmaNaiH bhuJjIta / etasya mukhyakAle kartumasambhave caitravaizAkhajyeSThAnAM kRSNASTamIkRSNacaturdazyoH vaizAkhajyeSThayozca vA kuryAt // iti damanavidhiH // ' avIrakrayakItAvA AnIya-bha. Page #160 -------------------------------------------------------------------------- ________________ 139 yauvanollAsaH tRtIyaH-zrIkramaH caitrapUrNimAkRtyam asyAmeva pUrNimAyAM vasantotsavo'pi vihitaH / tatra damanArpaNavasantotsavau tantreNa kariSye iti saGkalpya tatkAlasambhavAni sakalhArANi karpUracandanokSitAni kusumAni pUrvavat adhivAsya tairdamanakaizca yugapadarcayet // iti caitrapUrNimAkRtyam // vaizAkhIkRtyam atha vaizAkhyAM pUrNimAyAM naivedyAvasare prAgvadadhivAsitaM hemantakAle saGgRhItaM tuSArodakaM tadalAbhe karpUramRganAbhisurabhiLaM zItaLaM salilaM vA pUrvoktAnyatamena pakSeNa sAvaraNAyai devatAyai nivedayet / avaziSTaM prAgvat // iti vaizAkhakRtyam // jyeSThakRtyam atha jyeSThAyAM prAgvadadhivAsitAni kadalIpanasAmrAdIni phalAni uktayA rItyA kayAcit uktamantraiH pradhAnadevyAdibhyo nivedayet / taiH arcayediti kecit / anyat samAnam // iti jyeSThakRtyam // ASADhakRtyam athASADhyAM prAgvadadhivAsanapUrvakaM zrIdevyai kuGkuma mizraM candanaM samarpya jAtIkusumaiH sAvaraNAmabhyarcya tAmbulAvasare lavaGgailAkakolAni uktena prakAreNa kenApi nivedayet / zeSaM pUrvavat // ityASADhakRtyam // pavitrAropaNavidhiH tadanu zrAvaNyAM pUrNimAyAM pavitrAropaNam / tAni ca suvarNaraupyatAmrAnyatamatantupaTTa'sUtrasarIpadmadarbhamuJjazANavalkalakArpAsAnyatamasUtravinirmitAni / kArpAsasUtraM tu suvAsinIkartRkam / uktAnyatamena navaguNitena sUtreNa nirmitaiH SoDazAGgulAyAmaiH tAvatsaGkhyAkaiH saraiH sampannaM tAvatsaMGkhyAgraMthimadekaM pavitramityekaH pakSaH / navAgulAyAmasaragranthikaM veti dvitIyaH / tattadAvaraNagatazaktisamasaGkhyAkAGgulAyAmasara / sUtratrisarI-a1. sUtratrasarI-bI, ba2, bha. Page #161 -------------------------------------------------------------------------- ________________ nityotsava : granthikaM veti tRtIyaH / AdimapakSadvaye pavitrANi sarveSAM sAdhAraNAni / antime tu pakSe mUladevyAH SoDazanavAnyatarAGgulAyAmasaragranthikam mahAkAmezvaryAdInAM tisRNAM tryaGgulAyAmAdikam, aGgadevInAM SaNNAM tatsaGkhyAkAGgulAyAmAdikam, nityAnAM paJcadazAnAM paJcadazAGgulAyAmAdikam gurupaGktitrayasya tattadoSasamasaGkhyAgulAyAmAdikam, AyudhadevInAM caturaGgulAyAmAdikamiti vizeSaH / pakSatraye'pi vyAptasya zrIguroH pradhAnadevIvat / jIvatastasya svasya ca kramAgamajJaziSyazaktisAmayikAnAM ca kaNThAdinAbhyantAyAmamaGgIkRtapakSAnyatamasaGkhyasaragranthikaM ekagranthikaM vA / kramaH kAlanityAkSarakramaH / AgamaH kAdikAlImatAdiH / anyeSAM zaktisAmayikAnAM kaNThAdinAbhyantamAnaM navasaramekagranthikaM ca / vitAnAddevatAviSTAyAmamaSTottarazatasaragranthikam / zaktyAvatArakaM nAma maNTapasya tatparidhisamapramANamekasaragranthikam / homAH SoDazanavAnyatarAGgulAyAmamekasara mekagranthikaM ca pavitraM kuryAt / granthiH sUtraveSTanarUpaH / veSTanasaGkhyA tUttamAdibhedena SaTtriMzaccaturviMzatidvAdazAtmikA aicchikI vA / tanmantrastu bAlA vA kavacaM vA / uktapakSatraye ekatamasyaivAzrayaNIyatvaM, mAnasAMka aniSTApAdakaM sarvathA nAcarediti sthitiH / itthamupakalpitAni gorocana - kuGkumaraktacandanamRgamadapaGkAliptAni lAkSAgairikAnyataracitritagranthikAni pavitrANi prAgvadadhivAsya zrAvaNyAM rAtrau zaktyavatArakaM pavitraM vitAnAllambayitvA maNTapaM tatsUtreNAveSTya pradhAnadevIpUjAnte jJAnamudropAttaiH puSpaiH samaM zrIdevyAdyAvaraNAntadevatAbhyaH tattatpAdukayA pRthak pRthak samarpya agnaye ca puro nidhAya zrIguruzaktisAmayikebhyaH pradAya svayaM dhRtvA zipyebhyo dadyAt / etAvatkartumasambhave SaNNavatyaGgulAyAmasaragranthikAni trINi pavitrANi kRtvA zrIdevyai samarpayet / zeSaM pUrvavat / etanmukhyakAlAtikrame mithunAditulAntasaGkrAntigatAsu kRSNASTamIkRSNacaturdazIpUrNimAsu vA kAryam // iti pavitrAropaNavidhiH // 140 9 bhAdrapadakRtyam tato bhAdrapadyAM pUrvavadadhivAsitenaikaikena ketakIpuSpeNAlAbhe patreNa vA jJAnamudrA sarvAH devatA arcayet / puSpaM tu niSkAsitakesaramiti zrIgurumukhAgamaH / zeSaM samAnam // iti bhAdrapadakRtyam // Page #162 -------------------------------------------------------------------------- ________________ yauvanollAsaH tRtIyaH -zrIkramaH AzvayujakRtyam athAzvayujyAM puSpavizeSaM nivedya vizeSakaraNakaH kramaH pravartanIyaH / athavA-- AzvayujyAM vizeSastu darzAntapratipattithim / Arabhya pUjayet devIM gandhapuSpopahArakaiH // 141 iti tantrarAjavacanAt tacchuklapratipadAdipUrNAvadhikaH prayogo'nuSTheyaH / tatra pratipadrAtrau vizeSataH puSpaM naivedyAdyupacAraiH kramaM pravartya pradhAnadevatAyai zatamAjyAhutIH AvaraNadevatAbhyaH taddazAMzaM hutvA japaM homasamasaGkhyAkaM vidhAya avivAhitAkSatAM prAGnimantritAM kanyAmekAM abhyaktasnAtAM Asane upavezya tasyAM devIM AvAhya bAlayA paJcadhA upacarya yathAvibhavaM vasanAbharaNAni dadyAt / evaM dvitIyAdicaturdazyantaM dvizatAdihomajapakanyAdvayAdipUjanAni kRtvA pUrNimAyAM vRddhyA zatena saha SoDazazatahomajapaSoDazakanyApUjanAni kuryAditi ekaH pakSaH / pratipadi prakRtihomaH zatamAhutayo vRddhihomazca zataM evaM japaH kanyake dve / dvitIyAdiSu trizatAdihomajapau vyAdikanyakA ityaparaH / enayorekamAzrayet / tithivRddhau pratipadAdikrameNa zatAdihomAdikam / tithihAse tu tasminneva dine tadvitayakRtyaM, ekasminneva kAle homAdikaM ca kuryAt / avaziSTamaviziSTam / evaM kRte vidyA siddhA bhavati / rAjA ca sAdhakasya arcako bhavati / athavA-kulArNavoktanavarAtrapakSo'pi ekottaravRddhyA vA tadasambhave yathoktakrameNaiva vA kartavyaH / ayaM svatantro na tu pUrNimA'Ggam / tatpakSe pUrNimApUjA'pi pratyekamuktarItyA kartavyeti dik // ityAzvayujakRtyam // I kArtika kRtyam atha kArtikyAM prAgvadadhivAsitaM kuMkumaM sAvaraNAyai devyai samarpya godhUmAdipiSTaprakRtikaiH ghRtapUritaiH prajvAlitakarpUravartibhiH pradIpaiH nityahomakrameNa tattaddevatAbhyo hutvA devyAH puraH zucini bhUtale SoDaza dIpAn datvA aGgadevIbhyo nityAbhyaH oghatrayagurubhyaH tattatsthAne nivezya tadabhitastrikoNAdicaturazrAntAkRtyA ca nidhAya pratidevatamekaikaM dIpaM nivedayet / etAvadasambhave ekasminneva bhAjane madhye ekaM tadabhito nava vA navayonicakrASTadala kamalAnyatamAlaGkRte vA tatra madhye ekaM koNeSu Page #163 -------------------------------------------------------------------------- ________________ 142 . nityotsavaH daleSu vA'STau dIpAn prajvAlya devyai mUlena saprasUnaM nivedayet / zeSamabhihitavat / / iti kArtikakRtyam // mArgazIrSakRtyam atha mArgazIrSapUrNimAyAM sAvaraNAM zrIdevIM sugandhibhiH kusumairabhyarcya mASapiSTApUpAn karpUrasurabhilaM nArikelodakaM ca prAguktAnyatamayA bhaGgayA sarvAbhyo devatAbhyo nivedayet / anyadavizeSam // iti mArgazIrSakRtyam // pauSakRtyam tataH pauSyAM prAgvadadhivAsapUrvakaM zarkarayA guDena vA sAkaM gavyaM dugdhaM uktena kenacitprakAreNa nivedayet / anyadavizeSam // iti pauSakRtyam // . mAghakRtyam tadanu mAdhyAM prAgvadadhivAsitaiH zuklaistilaiH alAbhe raktakRSNairvA zuddhassakusumairabhyarcya zarkarAdugdhApUpAn nivedayet / atrApUpAH godhUmAdipiSTaprakRtikA iti sampradAyaH / itarat samAnam // iti mAghakRtyam // phAlgunakRtyam atha phAlgunyAM sauvarNarAjatapuSpaiH paGkajaiH kalhAraiH AmrakusumaiH madhUkaizca yathAsambhavaM militaiH prAgvadadhivAsitaiH sAvaraNAM zrIdevIM varivasyet // iti phAlgunakRtyam // ___ayameva naimittikArcanavidhiH gaNapatizyAmAvArtAlInAM sAmAnyakramoktAnAM devatAnAm / sarvatrAmukapaurNimAyAM amukena dravyavizeSeNa amukadevatAM pUjayiSye iti saGkalpaH // atrAdhikamAsApAte ekamAsakRtyasya mAsadvaya AvRttiH / kSayamAsaprasaktau tvekasmin mAse mAsadvayakRtyamapi kArya bhavati / naimittikArcanamukhyagauNakAlAtikrame mulavidyAsahasrajapaH prAyazcittamAnAtaM tantrarAje Page #164 -------------------------------------------------------------------------- ________________ 143 yauvanollAsaH tRtIyaH-zrIkramaH naimittikAtikramaNe sahasraM prajapettatheti // iti // iti paJcaparvArcanavidhiH // tantrAntarokteSu yugamanvAdiSu vizeSadivaseSvapi zrIdevyarcanaM abhyudayAyaiva / sUtrakAreNa kAmyahomasyaivoktatvAt tatpUjA'nuktiriti zivam // iti yauvanollAse naimittikaprakaraNam // yathAmati mayA'kAri svayaM zrIkramapaddhatiH / bhramaM pramAdaskhalitaM kSamayantviha sAdhavaH // iti zrImadbhAsurAnandanAthacaraNAravindamilindAyamAnamAnasena umAnandanAthena viracite kalpasUtrAnusAriNi nityotsavanibandhe abhinave yauvanollAsaH tRtIyaH sampUrNaH Page #165 -------------------------------------------------------------------------- ________________ prauDhollAsaH caturthaH-zyAmAkramaH upoddhAtaH natvA zrIbhAsurAnandanAthapAdAmbujadvayam / 'pradhIrumAnandanAthaH prauDhollAsaM tanotyamum // yatra zrImanmahArAjJImantriNyAH krama IritaH / pradhAnAnusRtidvArA nyAyyaM hi nRpasevanam // tritAryA bAlayA ceha bAlayA vA''dito'nvitAH / mantrAH kramajuSo dIkSA tvArambhollAsa IritA // kAlyakRtyaM AhnikaM ca zrImAn sAdhakaH zyAmalAM devIM ArirAdhayiSuH zrIkramoktakrameNa kAlyakRtyAhnike nivartayet / atra vizeSaH-zrIgurupAdukAyAmAdau tritArIsthAne bAlAyogaH / sarvakAraNabhUtAyAH saMvidazcintanaM mUlAdhArAdidvAdazAntAkhyalalATo_bhAgAvadhikameva / razmisragananusmaraNam / tatra tatra yathocitaM smbuddhyaadiinaamuuhH| AdityamaNDale vakSyamANayA bhaGgayA saGgItayoginyA bhAvanam / mUlena arghyadAnam / vakSyamANamRSyAdinyAsatrayaM ceti / idaM cAhnita svatantropAstau purazcaraNakAle ca, na tu zrIkramAGgatvena sahAnuSThAne // yAgamandirapravezaH athAparAoM yAgamandiramAgatya dvArasthaNDilaM gomayenopalipya yAgagRhaM ca raGgavallIpuSpamAlAvitAnakAdibhizcAlaGkRtya dvArasya dakSavAmazAkhayoH UrdhvabhAge ca krameNa Page #166 -------------------------------------------------------------------------- ________________ prauDhollAsaH caturthaH-zyAmAkramaH 145 aiM klIM sauH bhadrakAlyai namaH, 3 bhairavAya. 3 lambodarAya namaH // iti tisro dvAradevatAH sampUjya antaH praviSTaH 3 raktadvAdazazaktiyuktAya dIpanAthAya namaH iti puppAJjalinA bhUmau dIpanAthamiSTvA saparyAsAmagrI svasya dakSamAge nidhAya dIpAnabhitaH prajvAlya gandhamAlyAdibhiH alaGkRtAtmA tAmbUlena jAtIpatraphalalavaGgailAkarpUrAkhyapaJcatiktena vA surabhilavadanaH suprasannamanAH svAstIrNe UrNAmRduni zucini bAlAtRtIyabIjena dvAdazavAramabhimantrite mUlamantrokSite Asane 3 AdhArazaktikamalAsanAya namaH iti prAGmukha udaGmukho vA padmAsanAdyanyatamena Asanenopavizya 3 samastaguptaprakaTasiddhayoginIcakradevatAzrIpAdukAbhyo namaH iti mUrdhni baddhAJjaliH mvavAmadakSapArzvayoH krameNa gurupAdukayA zrIguruM mahAgaNapatimantreNa ca gaNapatiM praNamya 3 aiM hraH astrAya phaT iti mantreNa muhurAvRttena aGguSThAdikaratalAntaM kUrparayozca vinyasya dehe ca vyApakaM kRtvA svasya devataikyaM bhAvayanmeM klIM sauH apasarpantu te bhUtA ye bhUtA bhuvi saMsthitAH / ye bhUtA vighnakartAraste nazyantu zivAjJayA // iti mantraM sakRduccArya yugapadvAmapANibhUtalatrirAghAtakarAsphoTatrayakaradRSTayavalokanapUrvakaM tAlatrayeNa bhaumAntarikSadivyAn bhedAvabhAsakAn vighnAnutsArayet / tAlatrayaM nAma dakSatarjanImadhyamAbhyAmadhomukhAbhyAM vAmakaratale sazabdamuparyupari triramighAtaH // prANAyAmaH atha 3 nama ityaGguSThamantramuccArya aMkuzena zikhAM baddhA zrIkramoktaprakAreNa bhUtazuddhiM AtmaprANapratiSThAM ca vidhAya mUlena viMzatidhA SoDazadhA dazadhA saptadhA tridhA vA prANAnAyamya // SaDaMgAdinyAsapaJcakam nejorUpadevImayaM bhAvayannAtmAnaM nijadehe nyAsajAlAtmakaM vajrakavacaM Amuzcet / yathA-- ___hI zrIM aiM klIM sauH aiM sarvajanamanohari hRdayAya namaH // 7 sarvamukharaJjini zirame mvAhA // Page #167 -------------------------------------------------------------------------- ________________ 146 7 6 uu iti mantrAn hRdayAdiSu nyaset iti SaDaGganyAsaH // 1 // atha zrI moktamAtRkAnyAsaM kRtvA // 2 // aiM klIM sauH ratyai namaH iti mUlAdhAre, 3 prItyai namaH iti hRdaye, 3 manobhavAya namaH iti mukhe nyaset // iti ratyAdinyAsaH || 3 || nityotsavaH klIM hrIM zrIM sarvarAjavazaGkari zikhAyai vaSaT // sarvastrIpuruSavazaGkari kavacAya hum // sarvaduSTamRgavazaGkari netratrayAya vauSaT // sarvasatvavazaGkari sarvalokavazaGkari amukaM me vazamAnaya svAhA astrAya phaT // aiM klIM sauH aiM hrIM zrIM aiM klIM sauH namaH / brahmarandhre // 3. OM namo namaH / lalATe // 3 3 3 mr m bhagavati namaH / bhrUmadhye // zrImAtaGgIzvari namaH / dakSanetre // 3 3 3 3 3 3 sarvarAjavazaGkara namaH / dakSAMse || 3 sarvastrIpuruSavazaGkari namaH | vAmAMse // 3 sarvaduSTamRgavazaGkari namaH / hRdaye // 3 sarvasatvavazaGkari namaH / dakSastane // sarvalokavazaGkari namaH / vAmastane // sarvajanamanohari namaH / vAmanetre // sarvamukharaJjina namaH / mukhe // namaH / kSotre // hrIM namaH / vAmazrotre // zrIM namaH / kaNThe // amukaM me vazamAnaya namaH / nAbhau // svAhA namaH | svAdhiSThAne || sauH klIM aiM zrIM hrIM aiM namaH / mUlAdhAre ca nyaset // 3 iti mUlakhaNDasaptadazakanyAsaH // 4 // Page #168 -------------------------------------------------------------------------- ________________ prauDhollAsaH caturtha: - zyAmAkramaH etAneva pratilomamUlamantrakhaNDAn mUlAdhArasvAdhiSThAnanAbhivAmastanadakSastanahRdayavAmadakSAMsakaNThavAmadakSazrotramukhavAmadakSanetrabhrUmadhyalalATabrahmarandhreSu kramAt nyaset / yathA aiM klIM sauH sauH klIM aiM zrIM hrIM aiM namaH / mUlAdhAre || svAhA namaH / svAdhiSThAne | 3 amukaM me vazamAnaya namaH / nAbhau // sarvalokavazaGkari namaH / vAmastane // 3 sarvasatvavazaGkari namaH / dakSastane // 3 sarvaduSTamRgavazaGkari namaH / hRdaye || sarvastrIpuruSavazaGkari namaH | vAmAMsa || sarvarAjavazaGkari namaH / dakSAMsa || zrIM namaH / kaNThe // namaH / vAmazrotre // klIM namaH / dakSazrotre // w 3 3 3 3 3 3 sarvamukharaJjini namaH / mukhe // sarvajanamanohari namaH / vAmanetre // zrImAtaGgIzvari namaH / dakSanetre || bhagavati namaH / bhrUmadhye || OM namo namaH / lalATe // aiM hrIM zrIM aiM klIM sauH namaH / brahmarandhre || iti pratilomamUlamantrakhaNDanyAsaH // 5 // mandirArcanam 14 athAmRtAmbhonidhimadhyasthamaNidvIpamadhyagate kadambodyAne muktAkusumamAlikAharitapaTTavitAnAstaraNavandanamAlikAdyalaGkRtaM dhUpadhUpitaM prajvalapradIpaparaMparaM caturdvAraM marakatamaNTapaM vicintya tasya prAgAdiSu dvAreSu - Page #169 -------------------------------------------------------------------------- ________________ 148 nityotsavaH aiM klIM sauH sAM sarasvatyai namaH, lAM lakSmyai, zaM zaGkhanidhaye, paM padmanidhaye namaH // iti sampUjya -- aiM klIM sauH lAM indrAya vajrahastAya surAdhipataye 3 3 3 3 3 3 airAvatavAhanAya saparivArAya namaH / pUrve // 3 rAM amaya zaktihastAya tejo'dhipataye ajavAhanAya saparivArAya namaH | Agneye || 'ai yamAya daNDahastAya pretAdhipataye iti prAgAdiSu aSTAsu dikSu zakrAdInabhyarcya, 1 yaM-ba2, ba3. mahiSavAhanAya saparivArAya namaH / dakSiNe || kSAM Rta khaDgahastAya rakSo'dhipataye naravAhanAya saparivArAya namaH / nairRtaM // vAM varuNAya pAzahastAya jalAdhipataye aiM klIM sauH OM brahmaNe padmahastAya lokAdhipataye haMsavAhanAya saparivArAya namaH / iti indrezAnayoH madhye // makaravAhanAya saparivArAya namaH | pazcime || yAM vAyave dhvajahastAya prANAdhipataye ruruvAhanAya saparivArAya namaH / vAyavye || sAM somAya zaGkhahastAya nakSatrAdhipataye azvavAhanAya saparivArAya namaH | uttare || hAM IzAnAya trizUlahastAya vidyAdhipataye vRSabhavAhanAya saparivArAya namaH / aizAnye // zrI viSNave cakrahastAya nAgAdhipataye garuDavAhanAya saparivArAya namaH / iti nirRtivaruNayoH digantare // OM vAstupataye brahmaNe namaH / iti vAstuni cArcayet // Page #170 -------------------------------------------------------------------------- ________________ prauDhollAsa : caturtha:- zyAmAkramaH yatroddhAraH atha candanapaGkaprakRtike maNDala kSIramizritena sindUrAdinA bindutrikoNapaJcakoNASTadalaSoDazadalASTapatracatuSpatracaturazrAtmakaM cakraM vilikhya vilekhya vA suvarNarajatatAmrasphaTikamarakataratnAdyutkIrNa vA tatsamAstIrNapaTTavasane zrIkhaNDaraktacandanAdinirmite pIThe nivezya yantraprANapratiSThAM kuryAt / yathA aiM klIM sauH zyAmAyantrasya prANA iha prANAH, 3 zyAmAyantrasya jIva iha sthitaH, 3 zyAmAyantrasya sarvendriyANi, zyAmAyantrasya vAGmanaH prANAH ihAyAntu svAhA // 141 iti mantreNa likhitayantraprANapratiSThAM vidadhyAt / suvarNAdikRtasya yantrasya tu prANapratiSThA zrIkramoktA atrApyanusandheyA / atra devatAnAmAdyUhastvAvazyaka eva / evaM devatA'ntarakrameSvapi / tato mUlena cakre puSpAJjaliM vikIrya // 1 arghyazodhanam zrIkramoktakrameNa sAmAnyavizeSA AsAdayet / atra cobhayorapyarghyayoH pravezarItyA antarantazcaturazrAdibindvantamaNDalakaraNam // aiM klIM sauH aM AtmatattvAya AdhArazaktaye vauSaT ityAdhArasthApanam // uM vidyAtattvAya padmAsanAya vauSaT iti pAtranidhAnam // 3 maM zivatattvAya somamaNDalAya namaH iti zuddhajalApUraNamekatra // 3 brahmANDakhaNDasambhUtamazeSarasasambhRtam / ApUritaM mahApAtre pIyUSarasamavaha || iti kSIrapUraNamanyatra / uktaM SaDaGga, mUlena dazadhA abhimantraNam, caturNavatimantrAbhimantraNAbhAvazca vizeSaH / tato vizeSArdhyavindubhiH samprokSya varivasyAvastUni // Page #171 -------------------------------------------------------------------------- ________________ 150 nityotsava: cakradevIpUjA aiM klIM sauH AdhArazaktikamalAsanAya namaH iti pIThaM puSpairabhyarcya bindumadhye 3 zrImAtaGgIzvarImUrtaye namaH iti devyA mUrti bhAvayitvA, hRdi vakSyamANarUpAM devIM saJcitya 3 zrImAtaGgIzvaryai laM pRthivyAtmakaM gandhaM kalpayAmi nama ityAditAmbUlAntaM mAnasopacArairabhyarcya, tAM tejorUpeNa pariNatAM brahmarandhaM prApayya vahannAsApuTadvArA kRtavinirgamAM kusumagarbhite aJjalau sannihitAM devIM 3 zrImAtaGgIzvari amRtacaitanyamAvAhayAmIti cakre bhAvitAyAM mUrtyA AvAhya mUlAnte zrImAtaGgIzvari AvAhitA bhava ityAdirItyA AvAhana - saMsthApana -saMnidhApana- saMnirodhana-saMmukhIkaraNAvakuNThanAni tattanmudrApradarzanapUrvakaM vidhAya, vandanadhenuyonimudrAzca pradarzayet / tatprakArazca zrIkramato jJAtavyaH / tataH aiM klIM sauH zrImAtaGgIzvaryai pAdyaM kalpayAmi nama ityAdibhaGgayA pAdyArthyAcamanIyasnAnavAsogandhapuSpadhUpadIpanIrAjanachatra cAmarayugaladarpaNanaivedyapAnIyatA - mbUlAntAn SoDazopacArAn parikalpayet / naivedyAGgatvena pUrvottarApozanakaraprakSAlanagaNDUSAcamanIyAni ca datvA tAmbUlaM samarpayet / naivedye trikoNavRttacaturazramaNDalakaraNam / mUlamantreNa prokSaNam / vamityamRtabIjenAbhimantraNapUrva dhenumudrayA amRtIkaraNam / mUlena saptavAramabhimantraNaM prANAdimudrApradarzanaM ca kAryam / atha mUlamantrAnte zrImAtaGgIzvarIzrIpAdukAM pUjayAmIti vAmakaratattvamudrAsandaSTadvitIyazakalagRhItakSIrabindusahasamarpitaiH dakSakaropAttaiH kusumaiH devIM trissantarpya devyA agnIzAsuravAyavyabhAgeSu maulau prAgAdidikSu ca prAguktaSaDaGgamantrAnte krameNa aiM klIM sauH 3 H hRdayAya namaH hRdayazakti zrIpAdukAM pUjayAmi tarpayAmi namaH // 3 zirase svAhA ziraHzaktizrIpAdukAM pUjayAmi tarpayAmi namaH || zikhAyai vaSaT zikhAzaktizrIpAdukAM pUjayAmi tarpayAmi namaH // kavacAya huM kavacazaktizrIpAdukAM pUjayAmi tarpayAmi namaH // netratrayAya vauSaT netrazaktizrIpAdukAM pUjayAmi tarpayAmi namaH || astrAya phaT astrazaktizrIpAdukAM pUjayAmi tarpayApi namaH || iti layAGgatvena aGgadevatA ArAdhya || 3 3 Page #172 -------------------------------------------------------------------------- ________________ prauDhollAsaH caturthaH-zyAmAkramaH gurvopatrayapUjA devyAH pazcAt prAgapavargarekhAtraye dakSiNasaMsthAkrameNa gurvotrayaM varivasyet / yathA--- divyaughaH aiM klIM sauH paraprakAzAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH, paramezAnanda, parazivAnanda, kAmezvaryambAzrIpAdukAM. mokSAnanda, kAmAnanda, amRtAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // iti divyaughaH // aiM klIM sauH IzAnAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH, tatpuruSAnanda, aghorAnanda, vAmadevAnanda, sadyojAtAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // iti siddhaughaH // aiM klIM sauH paJcottarAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH, paramAnanda, sarvajJAnanda, sarvAnanda, siddhAnanda, govindAnanda, zaGkarAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // iti mAnavaudhaH // AvaraNArcanam trya) devyagrakoNAdiprAdakSiNyakrameNa aiM klIM sauH ratizrIpAdukAM pUjayAmi tarpayAmi namaH, prIti, manobhava. zrIpAdukAM pUjayAmi tarpayAmi namaH // iti prathamAvaraNam // paJcArasyArANAM mUleSu prAmvat-. aiM klIM sauH drAM drAvaNa bANazrIpAdukAM pUjayAmi tarpayAmi namaH, drIM zoSaNabANa, klIM bandhanabANa. blU mohanabANa, saH unmAdanabANazrIpAdukAM pUjayAmi tarpayAmi namaH // / bANAya zrI ityatra sarvaparyAyeSu-a, bara, ba3, bha. hI-bha. zrIM-a. Page #173 -------------------------------------------------------------------------- ________________ 152 nityotsavaH paJcArasyArANAmagreSu ca aiM klIM sauH hrIM kAmarAjazrIpAdukAM pUjayAmi tarpayAmi namaH, klIM manmatha, aiM kandarpa, blU makaraketana, strI manobhavazrIpAdukAM pUjayAmi tarpayAmi namaH // iti dvitIyAvaraNam // aSTadalasya dalAnAM mUleSu pUrvavat klIM sauH AM brAhmIzrIpAdukAM pUjayAmi tarpayAmi namaH, I mAhezvarI, UM kaumArI, R vaiSNavI, lUM vArAhI, aiM mAhendrI, auM cAmuNDA, aH caNDikAzrIpAdukAM pUjayAmi tarpayAmi namaH // aSTadalasya dalAnAM agreSu ca aiM klIM sauH lakSmIzrIpAdukAM pUjayAmi tarpayAmi namaH, sarasvatI, rati, prIti, kIrti, zAnti, puSTi, tuSTizrIpAdukAM pUjayAmi tarpayAmi namaH // iti tRtIyAvaraNam // SoDazadale prAgvat___aiM klIM sauH vAmAzrIpAdukAM pUjayAmi tarpayAmi namaH, jyeSThA, raudrI, zAnti, zraddhA, sarasvatI, kriyAzakti, lakSmI, sRSTi, mohinI, pramathinI, AzvAsinI, vIci, vidyunmAlinI, surAnandA, nAgabuddhikAzrIpAdukAM pUjayAmi tarpayAmi namaH // iti caturthAvaraNam // dvitIyASTadale prAgvat klIM sauH aM asitAGgabhairavazrIpAdukAM pUjayAmi tarpayAmi namaH, iM ruru, uM caNDa, kraM krodha, laM unmatta, eM 'kapAli, oM bhISaNa. aM saMhArabhairavazrIpAdukAM pUjayAmi tarpayAmi namaH // iti paJcamAvaraNam // caturdale prAgvata-- aiM klIM sauH mAtaGgIzvarIzrIpAdukAM pUjayAmi tarpayAmi namaH, siddhalakSmI, mahAmAtaGgI, mahAsiddhalakSmIzrIpAdukAM pUjayAmi tarpayAmi namaH // iti SaSThAvaraNam // 1 kapAla-a. Page #174 -------------------------------------------------------------------------- ________________ prauDholAsa: caturtha:: -- zyAmAkramaH 153 caturazrasyAntarAgneyAdikoNeSu krameNa aiM klIM sauH gaM gaNapatizrIpAdukAM pUjayAmi tarpayAmi namaH, duM durgA, vaM baTuka. kSaM kSetrapAla zrIpAdukAM pUjayAmi tarpayAmi namaH || devyAdidvAreSu prAgAdyAsvekAdazasu dikSu - aiM klIM sauH sAM sarasvatyai namaH ityAdi aiM vAstupataye brahmaNe namaH ityantaiH mantraiH prAguktaiH vAstupatiparyantadevatAH samabhyarcya, pUrva rekhAyAM ca - aiM klIM sauH haMsamUrtizrIpAdukAM pUjayAmi tarpayAmi namaH, paraprakAza, pUrNa, nitya, karuNazrIpAdukAM pUjayAmi tarpayAmi namaH iti sampradAyagurUMzca pUjayet // iti saptamAvaraNam // sarvA apyAvaraNadevatAH devyA abhimukhAsInAH svayaM tattadabhimukhaH pUjayAmIti bhAvayet // gurupAdukApUjA atha svazirasi aiM hrIM zrIM aiM klIM sauH aiM glauM ha ha sa kSa ma la va ra yUM sa ha kSa ma la va ra yIM hsauM shauH zrIzivAdiguru zrIpAdukAH pUjayAmIti sAmAnyapAdukayA zivAdigurUn, aiM klIM sauH haskhpheM ha sa kSa ma la va ra yUM sa ha kSa ma la va ra yIM hsauM shauH amukAmbAsahitAmukAnandanAthazrIguruzrIpAdukAM pUjayAmIti ca svagurumabhyarcya // devyAH punaH pUjA punardevIM triH santarpya prAgvat SoDazadhA copacaret // balidAnam tataH zrIkramoktena krameNa homaM kRtvA kArayitvA vA (akRtvA vA iti pAThAntaram) zuddhajalena trikoNavRttacaturazramaNDalatrayaM vidhAya aiM vyApakamaNDalAya nama iti puSpaiH samabhyarcya ardhAnnasalilapUrNa sakSIropAdimamadhyamaM sagandhakusumaM sAdhAraM pAtraM nidhAya aiM klIM sauH zrImAtaGgIzvari imaM baliM gRhNa gRhNa huM phaT svAhA, aiM klIM 66 Page #175 -------------------------------------------------------------------------- ________________ 154 nityotsavaH sauH zrImAtaGgIzvari zaraNAgataM mAM trAhi trAhi huM phaT svAhA, aiM klIM sauH kSetrapAlanAtha imaM baliM gRhNa gRhNa huM phaT svAhA, -- iti mantrAn krameNa paThan devyA dakSiNabhAge balitrayaM pradAya tattvamudrAspRSTaM kSIraM balyupari niSicya, vAmapANighAta - karAsphoTAn kurvANaH samudaJcitavaktro nArAcamudrayA baliM bhUtaiH grAhayitvA, pANI prakSAlya devyai pradakSiNanatI: vidhAya puSpAJjaliM samarpya japet // mAtaGgIzvarImantrajapa: yathA -asya zrImAtaGgIzvarImahAmantrasya dakSiNAmUrnRSaye namaH --- zirasi / gAyatrIchandase namaH - -mukhe / zrImAtaGgIzvarIdevatAyai namaH - hRdaye / aiM bIjAya namaH - guhye / sauH zaktaye namaH - pAdayoH / klIM kIlakAya namaH - - nAbhau / mama abhISTasiddhaye viniyogAya namaH -- - iti karasampuTe nyasya mUlena trirvyApakaM kRtvA nyAsoktairaGgamantraiH karAGganyAsau kRtvA dhyAnam-- 1 mAtaGga bhUSitAGga madhumadamuditAM nIpamAlADhyaveNa sadrINAM zoNacelAM mRgamadatilakAmindurekhA'vataMsAm / karNodyacchaGkhapatrAM smitamadhuradRzA sAdhakasyeSTadAtrIM dhyAyeddevIM zukAbhAM zukamakhilakalArUpamasyAzca pArzve // iti dhyAtvA manasA paJcadhopacarya purazcaraNe vakSyamANapUrvottarAGgamantrasahitaM mUlaM zrIkramoktena vidhinA yathAzakti japtvA punaH nyAsAdi vidhAya guhyAtiguhyagoptrI tvaM gRhANAsmatkRtaM japam / siddhirbhavatu me devi tvatprasAdAnmayi sthirA // iti devyA vAmahaste sAmAnyArghyasalilena japaM samarpyastuvIta // mAtaGgIstuti: yathA - mAtaGga mAtarIze madhumadamathanArAdhite mahAmAye / mohini mohapramathini manmathamathanapriye namaste'stu // Page #176 -------------------------------------------------------------------------- ________________ prauDhollAsa : caturtha: stutiSu tava devi vidhirapi pihitamatirbhavati vihitamatiH / tadapi tu bhaktirmAmapi bhavatIM stotuM vilobhayati // yatijanahRdayanivAse vAsavavarade varAGgi mAtaGgi / vINAvAdavinodini nAradagIte namo devi // devi prasIda sundari pInastani kambukaNThi ghanakezi / mAtaGgi vidrumoSThi smitamugdhAkSyamba mauktikAbharaNe // bharaNe triviSTapasya prabhavasi tata eva bhairavI tvamasi / tvadbhaktilabdhavibhavo bhavati kSudro'pi bhuvanapatiH // patitaH kRpaNo mUko'pyamba bhavatyAH prasAdale zena / pUjyaH subhago vAgmI bhavati jaDazcApi sarvajJaH || jJAnAtmake jaganmaya niraJjane nityazuddhapade / nirvANarUpiNi zive tripure zaraNaM prapannastvAm || tvAM manasi kSaNamapi yo dhyAyati muktAmaNIvRtAM zyAmAm / tasya jagattritaye'smin kAstA nanu yAH striyo'sAdhyAH || sAdhyAkSareNa garbhitapaJcanavatyakSarAJcite mAtaH / bhagavati mAtaGgIzvari namo'stu tubhyaM mahAdevi // vidyAdharasura kinnaragubakagandharvayakSasiddhabaraiH / ArAdhite namaste prasIda kRpayaiva mAtaGga || vINAvAdanaveLAnartadalAbusthagitavAmakucam / zyAmalakomalagAtraM pATalanayanaM smarAmi mahaH // avaTutaTaghaTita cUlItADitatAlIpalAzatATaGkAm / vINAvAdanaveLAkampitazirasaM namAmi mAtaGgIm // mAtA marakatazyAmA mAtaGgI madazAlinI / kaTAkSayatu kalyANI kadambavanavAsinI // vAme vistRtizAlini stanataTe vinyastavINAmukhaM tanvIM tAravirAviNImasakalairAsphAlayantI nakhaiH / :--zyAmAkamaH 155 Page #177 -------------------------------------------------------------------------- ________________ 156 nityotsavaH adhonmIladapAGgamaMsavalitagrIvaM mukhaM bibhratI mAyA kAcana mohinI vijayate mAtaGgakanyAmayI // vINAvAdyavinoda'gItaniratAM lIlAzukollAsinI bimboSThI navayAvakArdracaraNAmAkIrNakezALikAm / hRyAGgI sitazaGkhakuNDaladharAM zRGgAraveSojvalAM mAtaGgI praNato'smi susmitamukhIM devIM zukazyAmalAm // srastaM kesaradAmabhiH valayitaM dhammillamAbibhratI tAlIpatrapuTAntareSu ghaTitaistATakinI mauktikaiH / mUle kalpatarormahAmaNimaye siMhAsane mohinI kAcit gAyanadevatA vijayate vINAvatI vAsanA // veNImUlavirAjitenduzakalAM vINAninAdapriyAM kSoNIpAlasurendrapannagavarairArAdhitAGghidvayAm / eNIcaJcalalocanAM suvasanAM vANI purANojvalAM zroNIbhArabharAlasAmanimiSAM [SaH] pazyAmi vizvezvarIm // mAtaGgIstutiriyamanvahaM prajaptA jantUnAM vitarati kauzalaM kriyAsu / vAgmitvaM zriyamadhikAM ca gAnazaktiM saubhAgyaM nRpatibhirarcanIyatAM ca // iti mantrakoze tRtIyapaTalIyo mAtaGgIstavaH sampUrNaH // suvAsinIpUjA''di zeSakRtyam atha zyAmalAM zaktimAhUya zrIkramoktakrameNa paJcamavarja tAmupacarya taccheSamurarIkRtya haviHpratipattyAdikramazeSa samApayet / haviHpratipattau mUlena sarveNa tattvatrayazodhanaM vizeSaH // 'naikani-zrI. ' valim--zrI. Page #178 -------------------------------------------------------------------------- ________________ prauDhollAsaH caturthaH-zyAmAkramaH zyAmopAsakaniyamAH etadupAsakasyAvazyAnuSTheyAH niyamAH yathA kadambataruM na chindyAt / vAcA 'kAlIti padaM noccArayet / vINAveNuvAdananartanagAdhAgoSThISu pravartamAnAsu parAGmukho na bhavet / gAyakAn na nindyAt iti // purazcaraNasaMkalpaH evaM nityasaparyo nirvartayan purazcaraNamAcaret / tacca japahomatarpaNabrAhmaNabhojanAkhyAGgacatuSTayasamaSTirUpam / tatprakArastu-dIkSAprakaraNoktakAle zrIgurvanujJAto brAhmaNaiH svasti vAcayitvA Acamya prANAnAyamya amukazarmavarmAdirahaM zyAmAmantrasiddhikAmo lakSasaGkhyAkaM japaM, prakRte kaliyugatvAt taccaturguNitaM, taddazAMzahavana-taddazAMzatarpaNataddazAMzabrAhmaNa bhojanAni ca kariSya iti saGkalpayet / evaM tattanmantreSu tatra tatra proktajapa saGkhyA''disaGkalpo jJeyaH // matrajapaH atha sati sambhave tantrAntaradRSTena vidhinA grAmAt bahiH kroze nagarAcca krozadvaye kSetraM parigRhNIyAt / athavA samudramahAnadItIrayoH pazcimAbhimukhavRSazUnyazivAyatanayoH viSNugRhapuNyakSetratIrthAraNyaparvatazikharAzvatthabilvamUlaviviktanijagRhagoSThAnAM zrIgurusveSTadevatAsannidhyozcAnyatamaM dezamAsAdya dIpasthAnavinyaste vyAghracarmamRgAjinacitrakambalakuzakaTaraktapaTapaTTavasanorNAvastrAdyanyatame Asane upavizya vinAnutsArya prANAnAyamya saGkalpya vakSyamANalakSaNayA akSamAlayA vakSyamANasaMskArayA rudrAkSAdyanyatamayA vA mAlayA pUrvAGgamantrapUrvakaM pratyahaM sahasrasaGkhyAkaM mUlamantra taddazAMzAn uttarAGgamantrAMzca japtvA punAsAdikaM kRtvA / pUrvAGgamantro yathA 1 kamalinIpadaM-bha. bhojanataddazAMzamArjanAni ca kariSye iti saMkalpayet / apasaMkhyA 1000.., taddazAMzahomasaMkhyA 10000, taddazAMzatarpaNasaMkhyA 1000, taddazAMzabrAhmaNabhojanasaMkhyA 100, taizAMzamArjanasaMkhyA 10 // evaM-bara. 3 saMkhya''dikalpo-a1. Page #179 -------------------------------------------------------------------------- ________________ 158 nityotsavaH hasanti hasitAlApe mAtaGgiparicArike / mama bhayavighnanAzaM kuru kuru ThaH ThaH ThaH huM phaT svAhA // iti // mUlamantrazca-nyAsoktasaptadazakhaNDasamaSTirUpaH // uttarAGgamantrAstu--aiM namaH ucchiSTacANDAli mAtaGgi (huM phaT svAhA iti pAThAntaram) sarvavazaGkari svAhA-iti zyAmAjhaM laghuzyAmA // aiM klIM sauH vada vada vAgvAdini svAhA--iti tadupAGgaM vAgvAdinI // OM oSThApidhAnA nakulI dantaiH parivRtA paviH / sarvasyai vAca IzAnA cAru mAmiha vAdayet // iti tatpratyaGgaM nakulI // japakAla: ayaM ca japo aparAhne kartavyaH, aparAhne zyAmeti sUtreNa aparAhasya pUjAkAlatvavidhAnAt / anye tvAmadhyandinameva / dezopaplavAdisambhAvanAyAmAsAyAhamapIti sthitiH // strIzUdrayoH praNavapratyAyaH dvijAtInAM japAdyantayoH praNavoccAraH / strIzUdrayostu sabindukacaturdazasvara uccAryaH // purazcaraNAMgahomaH evaM japottaraM tasminnevAhani zrIkramoktena vidhinA kuNDasthaNDilAnyatarapratiSThApite'nau devyA upacArAnte sarvAsAmAvaraNadevatAnAM ekaikAhutiM tattanmantraiH pradhAnadevatAyAH dazAhutIzca svAhA'ntamUlena uddezatyAgapUrvakaM ekaikena trimadhvaktena palAzakusumena hutvA atha japadazAMzaM ca hutvA homazeSaM samApayet / mantrAnte yA vahijAyA sA tu mantrasvarUpiNI / tadante'nyAM prayuJjIta sA homAnatayA matA // iti zaktisaGgamatantravacanAt svAhA'GgamantreSvapi punaH svAhAprayogaH kAryaH / Page #180 -------------------------------------------------------------------------- ________________ prauDhollAsaH caturtha::- zyAmAkramaH idaM ca dravyaM iha indriyakAmAgnihotrAGgadadhivannityaM kAmyaM ca, saMyogapRthaktvAt / tilaiH zAntyA ityAdividhInAmanyataH siddhahomAzrayeNa, godohanasya tAdRzapraNayanAzrayeNeva, phalAyaguNavidhirUpatvAt, satyAM kAmanAyAM ayameva homo dravyAntarairapi vakSyamANaiH kAryaH kAmyasya nityabAdhakatvAt // 159 purazcaraNAMgaM tarpaNam tato nadyAdau caturazramaNDalaM vidhAya tatra cintite zyAmAyantre devImAvAhya paJcadhA upacarya surabhilena suvarNarajatatAmrAdipAtragRhItena salilena mUlAnte zrImAtaGgIzvarIM tarpayAmIti homadazAMzaM tarpayet / satyAnukUlye japasthAna eva vA pUjAcakre tarpayet / " tarpaNe'pi tathaiva syAnnamasonte punarnamaH" iti zaktisaGgamatantrokteH namonteSvapi mantreSu punaH namastarpayAmIti prayogaH / tantrAntarAnusAriNo mArjanapakSe'pi namoyojanaM tatraivoktam / / purazcaraNAMgaM bhojanam tataH tarpaNadazAMzasaGkhyAkAnetadvidyAdIkSitAnalAbhe yathAsambhavaM tattanmantradIkSitAnvA sadAcArAn prAtaH nimantritAbhyaJjitAn brAhmaNAn suvAsinI: kumArIzca yathAvibhavaM vastragandhAdibhiH devatAdhiyA'bhyarcya mRSTAnnena bhojitAn tAmbUladakSiNAparitoSitAn pradakSiNIkRtanamaskRtAnAziSo gRhItvA visRjet // tarpaNadazAMzabrAhmaNabhojanAzaktau tu tarpaNoktavajjale devatAmAvAhya upacarya ca mUlAnte AtmAnamabhiSiJcAmi namaH iti kumbhamudrayA tarpaNadazAMzavAraM mUrdhanyabhiSekaM vA kuzaiH mArjanaM vA vidhAya taddazAMzaM brAhmaNAn bhojayet // ityekaH pakSaH / pratilakSAnte sarvAnte vA homAdi kuryAdityaparau // homapratyA japaH homAzaktau brAhmaNAnAM purazcaraNajapasaGkhyAdviguNo japa iti mukhyaH pakSaH / homasaGkhyAdviguNo japa iti gauNaH / kSatriyAdInAM trayANAM triguNAdirjapaH / evaM Page #181 -------------------------------------------------------------------------- ________________ 160 nityotsavaH tarpaNe'pi / dvijabhaktasya zUdrasya dvijastrINAmapi homapratinidhiH japa eva / teSAM home tu nAdhikAraH / brAhmaNabhojanasya tu na kvApi pratinidhiH // Arabdhasya purazcaraNAdeH Azauce'pi kAryatvam idaM ca purazcaraNamArabdhaM sat AzaucaprAptAvapi kAryam / nityArcanAdi ca / taduktam japo devArcanavidhiH kAryoM dIkSAnvitainaraiH / nAsti pApaM yatasteSAM sUtakaM vA yatAtmanAm // iti devIyAmale / sUtake mRtake caiva nityaM viSNumayasya ca / sAnuSThAnasya viprendra sadyaH zuddhiH prajAyate // iti nAradapAzcarAtre / zivavipNvarcane dIkSA yasya cAmiparigrahaH / iti tasyeti zeSaH / brahmacAriyatInAM ca zarIre nAsti sUtakam // iti vissnnuyaamle| brAhmaNasyaiva pUjyo'haM zucerapyazucerapi / pUjAM gRhNAmi zUdrANAM tvAcAraniratAtmanAm // yajJavratavivAheSu zrAddhe homArcane jape / Arabdhe sUtakaM na syAdanArambhe ca sUtakam // Arambho varaNaM yajJe saGkalpo vratajApayoH / nAndImukhaM vivAhAdau zrAddhe pAkaparikriyA // iti viSNuvacanam / brAhmaNamyetyupalakSaNaM kSatriyavaizyayoH / Page #182 -------------------------------------------------------------------------- ________________ 161 prauDhollAsaH caturthaH-zyAmAkramaH nacaivApUjya bhuJjIta zivaliGgaM mahezvari / sUtake mRtake cApi na tyAjyaM zivapUjanam // iti liGgapurANe / parAzaro'pi upAsane tu viprANAmaGgazuddhiH prajAyate // iti ca / evamanyAnyapi vacanAni tantrAntareSu bahulaM upalabhyamAnAni vistarabhayAnneha likhitAni / sUtakADhau naimittikakAmyayoH anadhikAra eva, sAdhakamya pratibandhakabAhulyAt // siddhiparyantaM purazcaraNasya abhyAsaH ekena purazcaraNena yadi na mantraH sidhyati tadA tasya dvayaM trayaM vA kuryAt / tathA'pi tadasiddhau siddhikArakAH prayogAH granthAntaroktAH grAhyAH / siddhisUcakAni cAnyato jJeyAni. iha tu vistarabhayAnna likhitAni // samyaksiddhaikamantrasya paJcAGgopAsanena hi / sarve mantrAzca sidhyanti tatprabhAvAt kulezvari // samya siddhaikamantrasya nAsAdhyaM vidyate kvacit / bahumantravataH puMsaH kA kathA ziva eva saH // ataH purazcaraNamAvazyakamiti // __ purazcaraNapratyAmnAyAH atha saGgatyA purazcaraNapratyAmnAyAH katicit likhyante / zazisUryoparAge trirAtramekarAtraM vA pUrvamupoSya eka bhuktaM vA vidhAya grahaNArambhe ghaTikArdhAt prAgeva svAtaH samudragAyA nadyAstaTAkAdervA nAbhimAtrajale tiSThan , azaktau tu taTa evopaviSTaH, Acamya, prANAnAyamya, dezakAlau saGkIrtya, OM amukarAzigate savitari somasya sUryasya vA grahaNe amukagotro'mukazarmavarmAdirahaM amukavidyAsiddhikAmaH sparzamArabhya vimuktiparyantaM japaM karipya iti saGkalpya japet / tato'paredyuH 1 bhaktaM-ba2, 3. Page #183 -------------------------------------------------------------------------- ________________ nityotsavaH grahaNakAlInasya japasya samasaGkhyAkaM taddazAMzaM vA homaM, taddazAMzaM tarpaNaM, tatsamasaGkhyAkaM taddazAMzaM vA brAhmaNabhojanaM ca kuryAt / yadvA -- grahaNapuNyakAla eva mantrAnusAreNa japasya tatsamAMzasya taddazAMzasya vA homasya tadanuguNasya tarpaNasya ca kAlaM vibhajya japAdyAcaret / paredyuH tarpaNasamasaGkhyAkaM taddazAMzaM vA brAhmaNabhojanaM kArayedityekaH prakAraH // kRSNASTamyAM prAtaH kRtanityakriyaH pUrvavat saGkalpya ayutacatuSTayaM japaM saptadhA vibhajya pratyahaM caturdazottarasaptazatAdhikasahasrapaJcakasaGkhyayA (5714) tatkRSNatrayodazIparyantaM (6x5714 = 34,284) japtvA caturdazyAM SoDazottarasaptazatAdhikasahasrapaJcakaM (5716;5716+34284=40000) japet / saGkalpe cAdya kRSNASTamImArabhya etaccaturdazIparyantamiti vizeSaH / homAdividhistu taddazAMza evetyanyaH // prAtaH nityakriyottaraM prAgvat saGkalpya akArAdikSakArAntAn mAtRkAvarNAn AnulomyenoccArya mUlaM ca sakRduccArya punarmAtRkAvarNAn vilomAnuccArayet / ityevaMrItyA pratyahamaSTottarazatasaGkhyayA mAsamAtraM japtvA homAdi kuryAt / saGkalpastu etadanuguNa evoH ityaparaH || yathAsambhavaM anayoH pratyAmnAyayoH japasya caturguNitatvaM tarpaNAdezca taddazAMzatvaM bodhyam / pratyahaM rAtrau trikAlaM sarvopacArairiSTadevatAM sAGgAM sAvaraNAM arcayet / evaM SaNmAsAn mAsamAtraM vA pUjayituH purazcaraNamantareNApi vidyAsiddhiH bhavati / saGkalpazcaitadanurUpa evohyaH iti cAparaH || 162 sUryodayaM samArabhya yAvatsUryodayAvadhi / tAvajjatvA nirAtaGkaH sarvasiddhIzvaro bhavet // sahasrAre guroH pAdapadmaM dhyAtvA prapUjya ca / kevalaM devabhAvena japtvA siddhIzvaro bhavet // iti cAnyaH // prakArAntarANi ca granthAntareSu draSTavyAnIti dika // ' tatsamasaMkhyAkaM taddazAMzaM vA tarpaNaM -a. " mAsatrayaM ityadhikaH bha. Page #184 -------------------------------------------------------------------------- ________________ prauDhollAsaH caturthaH-zyAmAkramaH kUrmacakralakSaNam samIkRte bhUtale prAkpratyagAyatAH dakSiNottarAyatAzcatasrazcatasro rekhA vilikhya navakoSThAni vidhAya tatra pUrvAdiprAdakSiNyakrameNa aSTasu koSTheSu ka ca Ta ta pa ya za LA khyAn aSTavargAn akArAdisvaradvayaM ca vilikhya madhyakoSThe zrIkAraM vilikhet / idaM ca kUrmacakraM kSetragrAmagRhabhedAt trividham / tatra kSetragrAmayoH tattannAmAdyakSarayuktaM koSThaM mukhaM kUrmasya / etadevAsya dIpasthAnamucyate / gRhe tu gRhapateH nAmAdyakSarayuk koSThaM mukham / tatpArzvadvayagatakoSThadvayaM hastau / tadadhaHsthitaM kukSiH / tadadhaHsthitau tu crnnau| kukSimadhyagataM koSThaM pRSTham / caraNamadhyagataM koSThaM ca pucchaM iti vivekaH / evamuktaprakAramya kSetrAdau vibhAvitasya kUrmasya mukhe pRSThe vA jape home ca sarvArthasiddhiH / karayoH tanau koSThAntarANi anupayuktAnIti kUrmacakrAnAvazyakatoktA katipayeSu sthaleSu / yathA kurukSetre prayAge ca gaGgAsAgarasaGgame / mahAkALe ca kAzyAM ca dIpasthAnaM na cintayet // iti / dIpasthAnopalakSitatvAt kUrmacakramapi dIpasthAnamityuktam / iha cakre cokteSu koSTheSu ripusthAnaM bicintya tattyAgapUrvakamavaziSTaM mitrasthAnamupAdeyam / arimitravicAro yathA advayasya ThakAreNa ThakArasyApi tena ca / ladvayasya pakAreNa pakArasyApi tena ca // odvayasya SakAreNa SakArasyauyugena ca / jakArasya TakAreNa jhakArasya khakArataH // ukArasya lakAreNa phakArasya dhakArataH / bhakArasya tu repheNa yakArasya sakArataH // aritvameSAM varNAnAM anyeSAM mitrabhAvanA // iti // mAlAsaMskAraH tAca akArAdikSakArAntamAtRkAvarNarudrAkSamuktAphalamANikyasphaTikapravALasvarNarajatazaGkaraktacandanopAdAnakamaNiputrajIvapadmavIjakuzagranthyAdimayyaH / / Page #185 -------------------------------------------------------------------------- ________________ 164 nityotsavaH akSamAlAyAH saMskArAnapekSA akSamAlA hi brahmarandhrasya dakSabhAgAdina | bhimabhivyApya vAmabhAgaparyantamavarohArohaNakrameNa brahmanADyAM anyonyAbhimukhatvena grathitaiH AnupUrvyeNoccAritaiH akArAdibhiH LakArAntaiH punaH prAtilomyenoccAritaiH ca LakArAdibhiH akArAntaiH varNaiH zatabIjAtmikA bhavati / kSakArasya merusthAnIyasya LakAradvayasya madhya uccAraNamAtram / na tu japasaGkhyA'ntargaNanA / atrAnulomyena avarohArohayoH prathamaM mAtRkA tato mantraH / prAtilomyena avarohArohayostu prathamaM mantraH tato mAtRketi tattvam / zatAnte a ka ca Ta ta pa ya zAkhyavargASTakAditvena japasya aSTottarazatatvaM jJeyam / evaM sahasrAdau ca / asyA mAlAyA na saMskArApekSA // rudrAkSamAlAsaMskAraH aSTottarazataM rudrAkSAn SaDguNite vakSyamANAnyatame sUtre sapraNavaikaikamA - tRkoccAraNapUrvakamantarAntarA sagranthikaM anyonyAbhimukhaM gopucchAkAreNa sarpAkAreNa vA prathayitvA sthUlamekaM rudrAkSamekIkRte sUtrAgradvaye merutvena grathayitvA navasaGkhyAkaiH azvatthapatraiH aSTadalapadmaM viracya tatra mAlAM nivezya mUlamantrAnte gomUtragomayagavyadugdhadadhivRtAkhyena paJcagavyena, OM sadyo jAtaM prapadyAmi sadyo jAtAya vai namo namaH / bhave bhave nAti bhave bhavasva mAM bhavodbhavAya namaH // - - iti mantrAnte kuzodakena ca prakSALya, OM vAmadevAya namo jyeSThAya namaH zreSThAya namo rudrAya namaH kAlAya namaH kalavikaraNAya namo balavikaraNAya namo balAya namo balapramathanAya namaH sarvabhUtadamanAya namo manonmanAya namaH - iti mantrAnte candanAgarukarpUrAdibhirAgharSaNaM vidhAya OM aghorebhyo'tha ghorebhyo ghoraghoratarebhyaH sarvebhyaH sarvazarvebhyo namaste astu rudrarUpebhyaH // -- iti mantreNa dhUpayitvA OM tatpuruSAya vidmahe mahAdevAya dhImahi / tanno rudraH pracodayAt // iti mantreNa candanakastUrIkuGkumakarpUraiH lepayitvA, akSamAlAM vAmakarapuTe nidhAya, OM IzAnaH sarvavidyAnAmIzvaraH sarvabhUtAnAM brahmAdhipatirbrahmaNo'dhipatirbrahmA zivo me astu sadAzivom // - iti mantreNa aSTottarazatavAramabhimantrya, rudrAkSamAlAyAH prANAH iha prANAH / rudrAkSamAlAyAH jIva iha sthitaH / rudrAkSamAlAyAH sarvendriyANi rudrAkSamAlAyAH vAGmanaH prANAH iha AyAntu Page #186 -------------------------------------------------------------------------- ________________ prauDhollAsaH caturtha::- zyAmAkramaH svAhA ||--iti mantreNa prANapratiSThAM kRtvA, upAsyadevatAM tatrAvAhya, mUlena paJcadhA upacarya, tena mAtRkAvarNaizcAbhimantrya, homaprakaraNoktarItyA agnimukhaM vidhAya mUlena aSTottarazatAjyAhutIH hutvA, sampAtAjyaM mAlAyAM nikSipet / azaktau tu homasaGkhyAdviguNaM mUlamantrAbhimantraNaM iti // mAlA'ntarasaMskAra: athAnyAsAM mAlAnAM saMskAraH -- uktarItyA grathitAM mAlAM prAsAdamantreNa paJcagavyaM kSaNaM nikSipya, tasmAduddhRtya, kuzodakena prakSAlya, candanAdibhirupalipya, pAtre nidhAya, paJcAyatanadevatAH tattanmantreNAvAhya, paJcadhopacarya, prAsAdena zatavArAnabhimantrya, sUryAdIn grahAnindrAdIn dikpAlAMzca tattanmantreNa sampUjya, saghRtaiH tilaiH yathAzaktivAraM mUlenAgnau juhuyAt / azaktau abhimantrayet / tato yathAvibhavaM kAJcanaM gurave dakSiNAM datvA brAhmaNAMzca bhojayet / iti // 165 saMskArAntaraM yathA -- sUtraM maNIMzca paJcagavye dinatrayaM saMsthApya, caturthadine uddhRtya, astreNa prakSAlya, hRnmantreNa sveSTamantreNa vA pratyekaM AvRttena maNInanyonyAbhimukhaM grathayitvA, sthaNDile sveSTadevatAsaparyAmaNDalaM vidhAya tatra tAmabhyarcya, mUlamaSTottarazatasaGkhyaM japtvA tattatkalpoktapurazcaraNahomadravyeNa vRtena vA yathAzakti hutvA, maNDale mAlAM nidhAya, tasyAmastramantra - mUlamantra - SaDaGgamantrAMzca vinyasya, tAM sveSTadevatArUpAM vibhAvya, sampUjya, sarvabhUtabaliM datvA, AcAryai dakSiNA''dibhiH paritoSya brAhmaNAn bhojayediti // uktasaMskAravidhiH traivarNikaviSayaH / strIzUdrANAM tu upAsyamUlamantreNaiva sabai kAryam // yanmantrajapArthaM yA mAlA saMskRtA tayA tasyaiva japaH kAryo nAnyasya / atra ca vizeSa : zivamantreNa saMgrathya zaktimantraM japedapi / zaktimantreNa saMgrathya zivamantraM japecchive // veNa mAtRkAbhirvA thyante maNayo yadi / tadA sarve'pi japtavyA manavo mAlayA tayA // iti // dhruvaH praNavaH // Page #187 -------------------------------------------------------------------------- ________________ nityotsavaH devatAbhedena sUtrabhedaH devatAbhedena sUtrabheda uktaH / yathA - devyA raktapaTTasUtram / zivasyorNAbhavaM zvetaM vA valkalaM vA / sUryagaNezayoH kArpAsajam / tacca suvAsinyA brAhmaNyA kartitam / svasamAnajAtIyayoSitkartitaM vA / triguNaM triguNIkRtam / yatra brAhmaNIkartitaM na milati tatra varNAntarIyakevalasuvAsinIkartitaM grAhyam / anyeSu sUtreSu vaicchikaM guNasthaulyaM mAnaM ca // 1 mAlAsaMskArakAla: mAlAsaMskArakAlastu -- viSNoH dvAdazyAM pUrvAhnaH / zakteH aSTamInavamIcaturdazInAM rAtriH / zivasya trayodazIdivA / sUryasya saptamIdivA iti // mAlAbhedena phalabheda: mAlAbhedena phalabhedo yathA - mAtRkA'kSamAlA kSipraM mantrasiddhayai / rudrAkSamAlA mokSAya / mauktikamANikyamayyau sAmrAjyAya / sphATikI sarvebhyaH kAmebhyaH / putrajIvamayI sampatsArasvatAvAptyai / padmabIjamayI zrIyazobhyAm / raktacandanamayI vazyabhogAbhyAm / ityanyAsAmapi phalAni granthAntareSu draSTavyAni // prAyazcittam sUtre jIrNe navena grathayitvA mUlenASTottarazatavArAnabhimantrayet / japasamaye pramAdAt karagalitAyAM chinnAyAM vA mAlAyAM niSiddhasparze vA aSTottarazatamUlamantrajapaH prAyazcittam // apabhedA: atha japabhedAH / jJAnArNave-- nigadenopAMzunA vA mAnasenAthavA japet / nigadaH paramezAni spaSTaM vAcA nigadyate // avyaktazca sphuradvakta upAMzuH parikIrtitaH / mAnasastu varArohe cittenAntararUpavAn // Page #188 -------------------------------------------------------------------------- ________________ prauDhollAsa: caturtha:-zyAmAkramaH nigadena tu yajjaptaM lakSamAtraM varAnane / upAMzusmaraNenaiva tulyaM bhavati zailaje // upAMzulakSamAtraM tu yajjaptaM kamalekSaNe / mAnasasmaraNenaiva tulyamekena sundari / / iti // svacchandatantrasAre tu japastu SavidhaH proktastatprakAro'yamucyate / vAcikaM mAnasaM caiva yaugikaM yogavAcikam // yogamAnasikaM caiva vAGmAnasikayaugikam / vAcA kevalayoccArya mantraM devIM vibhAvya ca // japedyat paramezAni vAcikaM tatprakIrtitam / devyA rUpaM ca saJcintya sAvadhAnena cetasA // mantrasyApyanusandhAnaM mAnasaM parikIrtitam / tristhAnena tribIjAni kramAt saJcintya mArgataH // Aroho yaugikaM proktamucyate yogavAcikam / lakSye manaH samAyojya vAcA mantra japecchive // yogavAcikametat syAdyogamAnasikaM zRNu / lakSyeNa mAnasaM pUrva saMyojya manasA japam // yogamAnasikaM vidyAdathAnyadapi cocyate / manasA'pi japenmantraM bIjAnArohaNakramAt // vAGmAnasikayogAkhyaM japametadanuttamam / vAcikena japenaiva kevalA vAk pravartate / / mAnasAcchUiyamApnoti yaugikAdyogasiddhayaH / vAGmAnasajapenaiva vAjjJAnezvaryasiddhayaH / / bhavanti paramezAni yogamAnasikena tu / aNimAdIni cAnyAni sarvANi labhate dhruvam // 1 devi-bara, ba3, a. Page #189 -------------------------------------------------------------------------- ________________ 168 nityotsavaH vAGmAnasikayogAkhyajapena paramezvari / vAgAdyakulaparyantamacirAllabhate naraH // yena kena japenaiva hrasvadIrghaplutakramAt / jatA vidyAzca mantrAzca sarve sarvArthadAyinaH // bhavanti guruvaktreNa labdhAH sarvAGgasundari / svayaM nirIkSya ye kozaM mantraM vidyAmathApi vA // gRhNIyurye vrajeyuste rauravaM narakaM zive / tasmAdAstikyasaMyuktaH sAdhako dezikAjJayA // zivAgamAnnirIkSeta nAnyathA vIravandite // iti // home vahnisthitivicAraH tatra muhUrtacintAmaNau- saikA tithirvArayutA kRtAptA zeSe guNe'bhre bhuvi vahnivAsaH / saukhyAya homaH zaziyugmazeSe prANArthanAzau divi bhUtale ca // asyArthaH zuklapratipadAdihomadinasaGkhyayaikamadhikamakamAdityAdivArasaGkhyAM ca melayitvA caturbhirharaNena traye ziSTe zUnye vA vahnirbhuvi vasati / tadA homaH sukhAya bhavati / ekasmin dvaye vA zeSe kramAddivi pAtALe ca vahnivAsaH / tadAnIM homena prANArthanAzau bhavataH iti // ---- tatraiva grahavicAro rudrayAmaLe - teSAM sthitikramaM vakSye nakSatreSu yathA sthitAH / sUyoM budho bhRguzcaiva zanizvandro mahIsutaH // jIvo rAhuzca ketuzca navaite devi khecarAH / sUryabhAccandrabhaM yAvat gaNayecca mahezvari // trINi trINi ca RkSANi ravibhAdIni dApayet / sUryAdInAM phalaM devi zRNu vakSye yathAkramam // 1 bhAvayet ---ba 2. Page #190 -------------------------------------------------------------------------- ________________ 169 prauDhollAsaH caturthaH-zyAmAkramaH Aditye tu bhavecchoko budhe caiva dhanAgamaH / zukre lAbhaM vijAnIyAcchanau pIDA na saMzayaH // candre lAbho mahAn devi bhaume caiva tu bandhanam / guruNA ca dhanaprAptiH rAhau hAnistathaiva ca // ketunA jAyate mRtyuH phalamevaM mahezvari / krUrahomastathA devi krUragrahamukho bhavet // iti / / sUryabhaM sUryAkrAntaM nakSatra, candrabhaM taddivasanakSatram / dApayet sUryAdibhyaH iti zeSaH / mUryanakSatrAdicandranakSatraparyantaM nakSatrANAM trayaM trayaM sUryAdisvAmikamityarthaH / karahomo mAraNoccATanAdiphalakaH / zeSaM sugamam / evaM vahnisthitiM grahAMzca vicArya, saumyahomaH saumyagraheSu krurazca krUragraheSu kAryaH / / kuNDasthaNDilayo:parimANam tatra ekonapaJcAzatsaGkhyAkAhutiparyantaM sthaNDilameva / tacca aSTAdazAGgulapramANaM paritaH aGguSThonnatam / agre kuNDena saha vikalpo'zaktizaktibhyAM vyavasthitiH / paJcAzadAdinavanavatisaGkhyAhutiparyantaM muSTimAtram / muSTiH araniH / zatAdinavanavatyadhikanavazatyAhutiparyantaM aranimitam / nipkaniSThamuSTiIsto'raniH / sahasrAdihome hastamAtram / ayutAdau dvihastam / lakSAdau caturhastam / dazalakSAdau paDDhamtam / koTihomAdau aSTahastaM dazahastaM vA / caturviMzatyagulaiH hastaH / aGgulaM tu tiryanihitASTayavapramANaM svamadhyamAmadhyaparvamitaM vA jJeyam / muSTayA vA caturaGgulAni / ardhayavonacatustriMzatAGgulaiH dvihastam / sArdhekacatvAriMzatA trihastam / aSTacatvAriMzatA caturhastam / pAdonacatuHpaJcAzatA paJcahastam / pAdonaikonaSaSTayA SaDDhastam / sArdhatriSaSTayA saptahastam / aSTaSaSTayA yavonayA aSTahastam / dvisaptatyA navahastam / SaTsaptatyA dazahastaM kuNDaM sthaNDilaM vA bhavati / kuNDAGgAnAM vyAsakhAtanAbhikaNThamekhalAyonInAM samyajjJAna eva kuNDaM yuktam / anyathA atyantamaniSTam / sthaNDilaM caturazramaGgulotsedhaM caturaGgulotsedhaM vA / sthUladravyahome tattatparimANamyAparyAptau svottaraparimANamapi grAhyam // Page #191 -------------------------------------------------------------------------- ________________ nityotsava : home itikartavyatAvizeSaH bahu-RtvikkartRke home yathAkAlaM pratyAhutyuddezatyAgayoH kartumazakyatvAt yajamAno devatAM dravyaM ca manasA dhyAtvA amukadevatAyA idaM sarvahomadravyajAtaM na mameti tyajet // RtvijastvAcAntAH kRtaprANAyAmAH pratyekaM dezakAlau saGkIrtya amukena vRto'haM amukasaGkhyAkahomamadhye amukAMzena yajamAnopakalpitAmukadravyeNa homaM kariSye iti saGkalpya AsanavidhiM bhUtazuddhyAdikaM tattaddevatarNyAdinyAsatrayaM kRtvA agnau devatAdhyAnamAnasapUjA'nte prAGmukhA vodaGmukhA vA juhuyuH / homasaGkhyAsamAptau paridhiparistaraNAntaHpatitaM haviH sarvamagnau prakSipet / tadbahiH patitaM tu na // 170 anekadinasAdhye tu home pratidivasa kayAcit saGkhyayA saMsthApya vahnirakSaNapUrvakaM zubhadine samAptiM kuryAt / pratidinaM homAdyantayoH pradhAnadevatAM aGgadevatAzca gandhapuSpAdibhiH agnimadhye pUjayet / Arambhe samAptidine agnimUlamantreNa svAhAsvadhAsahitamagniM pUjayet / tatra gandhAdikaM bahireva agnaye dadyAt // yatra homa eva prayogavizeSe phalapradatvAt pradhAnaM na punarjapAGgaM tatra brAhmaNabhojanasaGkhyA tantre vizeSAnuktau smRtyuktA grAhyA / tatra lakSahome SaSTyadhikA navazatI mukhyaH pakSaH / viMzatyadhikA paJcazatI madhyamaH / dazAdhikA trizatI adhamaH // yatra pradhAnadevatA'Ggatvena smRtitantroktayoravirodhe samuccayapakSamAzritya grahA api pUjyante tatra tadaGgabrAhmaNabhojanamapi kAryam / tatrottame pakSe viMzatyadhikA saptazatI brAhmaNAnAM bhojanIyA / madhyamapakSe catvAriMzaduttaraM zatatrayam / adha ca dazAdhikaM zatamiti // . kAmyahamadravyANAM mAnaM phalaM ca tilaizcuLukamitaiH zatasaGkhyAkairvA pratyAhutihomaH zAntyai, Ajyena ca karSapramANena / grAsamitairannairannAya / amRtAsamidbhiH kaniSThAsthUlAbhiH caturaGgulapramANAbhiH jvaropazamanAya cUtapallavaizca / dUrvAbhiH tisRbhistisRbhirAyuSe / kRtamAlakusumaiH dhanAya / utpalaiH bhogAya / bilvadalaiH rAjyAya / samatraiH padmaH Page #192 -------------------------------------------------------------------------- ________________ 171 prauDhollAsaH caturtha:-zyAmAkramaH sAmrAjyAya / muSTimitaiH lAjaiH kanyAyai / nandyAvataiH kavitvAya / 'vajuLamallikAjAtIpunnAgaiH bhAgyAya / bandhUkajapAkiMzukamadhUkaiH aizvaryAya / kadambaiH vazyAya / lavaNaiH zuktipramANaiH AkarSaNAya / zAlitaNDulaiH ardhamuSTimitaiH dhAnyAya / kuGkumagorocanAdibhiH guJjAmitaiH saubhAgyAya / palAzapuSpaiH tejase kapilAghRtena coktmaanen| dhuttUrakusumairunmAdAya / viSavRkSanimbazlepmAtakavibhItakasamidbhiH dazAGgulapramANAbhiH zatrunAzAya / nimbatailAktaiH lavaNaiH uktamAnaiH mAraNAya / kAkolUkapakSeNaikaikena vidveSaNAya / tilatailAktaiH marIcaiH viMzatyA kAsazvAsaprazamanAya iti / puSpeSu sthUlamekaikaM, alpAni dvitrINi iti vA vivekaH / etAni dravyANi kAmyajapAGgeSu homeSu tattajjapadazAMzasaGkhyAkAni / prAdhAnyena home tu saGkhyA'nuktau sahasrasaGkhyAkAni / iha ca prathamaM abhISTadevatAyai vijJApya amukakarmasiddhayarthaM etAvadAhutIH kariSyAmIti saGkalpayet / karSastu dazaguJjAmitamASaSoDazakapramANaH / zuktiH karSadvayam / muSTistu palam // purazcaraNakAle vihitAni / manaHsthairyazaucamaunamantrArthacintananirvedazraddhotsAhakrodhAbhAvasantoSendriyanigraha - brahmacaryagurupraNatisugandhAmalakasnAnasuvasanasurabhiLAnulepanamadhyapatravarjapalAzapatrAvalimitaikavArabhojanaprakSALitadarbhAstIrNadhautavastrazayanatriSavaNasnAnAdIni / azaktau tu prAtaHkhAnamAtram // niSiddhAni apriyAnRtabhASaNakaraJjavibhItakArkasnuhichAyAkramaNapratigrahAdIkSitastrIzuddhapati - tanAstikasaMbhASaNabaDhekamalinavastradhAraNakAmyakarmAvihitakarmakAMsyabhojanAsatsaGgopNajala - khAnakaJcukoSNISadhAraNaprANihiMsApAdukAyAnazayyA''rohaNanamatvakuzarahitakaratvAdIni atibhojanaM ca // bhojyAni zuklaikavidhAnnaM haimantanIvArakakuSaSTikA yavAH zUdvAnavahatAH guDavarjitamaikSavaM kRSNatilamudgakalAyakandavizeSanArikeLakadaLIlavalIpanasAmrAmalakAkasAmudralavaNAnu - dbhutasAragavyapippalIjIrakanAraGgAdIni // 'vakula-a. 'tilatailAktaiH ityadhikaH-a. bhaktala-a. Page #193 -------------------------------------------------------------------------- ________________ nityotsavaH abhojyAni ____ guDakRtrimalavaNaparyuSitanisnehakITAdidUSitakAJjikagraJjanabilvakaraJjalazunamRNALakodravatailapakamASamasUracaNakagodhUmadevadhAnyAdIni // bhojanaparyAyaH sveSTadevatAyai niveditaM savyaJjanamannaM mUlena prokSya saptavAraM pratidravyamabhimantrya abhIyAt / udakaM dvAtriMzadvAraM mUlAbhimantritaM pibet // ___ japAdisamaya AvazyakopAdhau zucau deze taM nivartya snAtvA zeSaM samApayet / azaktau tu mantrabhasmAnyatarasnAnavastraparivartane kevalaM kuryAditi // ____itthaM kRtapurazcaraNaH siddhamanuH devatAprasAdasampannaH svAtantryeNopAstau zrIkramoktena krameNa naimittikArcanaparaH sati kAme kAmyamanutiSThan pUrNamanorathaH sukhI viharediti zivam // iti zrIbhAsurAnandanAthacaraNAravindamiLindAyamAnamAnasenomAnandanAthena nirmite abhinave kalpasUtrAnusAriNi nityotsavanibandhe zyAmAkramanirUpaNaM nAma prauDhollAsazcaturthaH smaaptH|| Page #194 -------------------------------------------------------------------------- ________________ tadantollAsaH paJcamaH-daNDinIkramaH ___ upoddhAta: natvA zrIbhAsurAnandanAthapAdAmbujadvayam / tanotyumAnandanAthaH tadantollAsamadbhutam // atra saMvinmahArAjJIdaNDanAthAkramaH smRtaH / duSTanigrahaziSTAnugrahau yasyA vazaMvadau // prasAdya sacivezAnI paJcamIkramamAcaret / vAglaumupakramA yatra sarvAGgamanavo matAH // dIkSAvidhirihApekSyaH ArambhollAsa IkSyatAm / sandhyA tu tAntrikI na syAt sUtrakArairasUtraNAt // nizIthe kiM tu kurvIta bAlayA prAtarAhnikam / tasyAH khalviSTamantrAt prAgupadeSTavyatA yataH // kAlyakRtyaM AhnikaM ca sAdhakastAvannizIthe prabuddhaH zrIkramoktena krameNa zrIgurudhyAnAdiprANAyAmAntaM vidhiM vidadhyAt / tatra ca zrIgurupAdukAyAM 'Adau tritArIsthAne vAk glauM iti vIjadvayaM yojyam / tato hRdayaparamAkAze sphurataH akhaNDAnandadAyinaH parasaMvitpariNataH anAhatasya nAdasya anusandhAnena bhasmitanikhilakazmalo mUlaM manasA dazavAramAvartya utthAya nirvartitAvazyako gRha eva vAruNa-mAntra-bhAsmananAnepvanyatamaM kuryAt / vAruNe mUlena trirudakAJjalidAnaM zirasi, trirAcamanaM, triH prokSaNaM ca vidadhyAt / iha lalitAGgatvena vArAhyA nizIthopAsttAvAhikaM divA saparyA cAnuSTheyaiva / ityadhikaHzrI, a1. Page #195 -------------------------------------------------------------------------- ________________ nityotsavaH mAntrabhAsmananAne smRtyukte eva / atha vAsasI dhaute paridhAya vidhRtapuNDUH mUlena trirAcamya dviH parimRjya sakRdupaspRzya cakSuSI nAsike zrotre ase nAbhiM hRdayaM zirazvAvamRzet // yAgamandirapravezaH evaM trirAcamya yAgamandiramAsAdya gomayenopaliptadvArasthaNDilaM dvArasya dakSavAmorzvabhAgeSu krameNa aiM glauM bhadrakAlyai namaH, bhairavAya, lambodarAya namaH // iti tisro dvAradevatAH samarthya antaHpraviSTo raGgavallIpuSpamAlAvitAnakAdibhiralaGkRtya yAgamandiraM, aiM glauM raktadvAdazazaktiyuktAya dIpanAthAya namaH iti puSpAJjalinA bhUmau dIpanAthamiSTA, saparyAsAmagrI dakSabhAge nidhAya, dIpAnabhitaH prajvAlya, gandhamAlyAdibhirAtmAnamalaGkRtya, tAmbulasurabhilavadano jAtIpatraphalalavaGgailAkarpUrIkhyapaJcatiktAmoditavadano vA prasannamanAH svAstIrNe UrNAmRduni zucini bAlAntyabIjena dvAdazavAramabhimantrite mUlamantrokSite Asane aiM glauM AdhArazaktikamalAsanAya namaH iti prAGmukha udaGmukho vA padmAsanAdyanyatamenAsanenopavizya, aiM glauM zivAdizrIgurubhyo namaH aiM glauM samastaguptaprakaTasiddhayoginIcakrazrIpAdukAbhyo namaH iti mUrdhani baddhAJjaliH svavAmadakSapArzvayoH krameNa gurupAdukayA zrIguruM mahAgaNapatimantreNa ca gaNapatiM praNamya aiM glauM aiM hraH astrAya phaT iti mantreNAvRttena aGguSThAdikaratalAntaM kUparayoH dehe ca krameNa nyAsavyApake kRtvA svasya devataikyaM bhAvayan , aiM glauM apasarpantu te bhUtA ye bhUtA bhuvi saMsthitAH / ye bhUtA vighnakartAraste gacchantu zivAjJayA / iti mantraM sakRduccArya yugapadvAmapANibhUtalatrirAghAtakarAsphoTatritayakrUradRSTayavalokanapUrvaka tAlatrayeNa bhaumAntarikSadivyAn bhedAvabhAsakAn vinAnutsArayet / tAlatrayaM nAma dakSamadhyamAtarjanIbhyAmadhomukhAbhyAM vAmakaratale sazabdamuparyupari trirabhighAtaH // 1 ca byApakaM kRtvA-zrI, a. Page #196 -------------------------------------------------------------------------- ________________ tadantollAsa: pazcamaH-daNDinIkramaH 175 prANAyAmaH atha namaH iti aGguSThamantramuccArya aMkuzena zikhAM baddhA zrIkramoktena krameNa bhUtazuddhiM AtmaprANapratiSThAM ca vidhAya mUlena prAgvat viMzatidhA SoDazadhA dazadhA saptadhA tridhA vA prANAnAyamya // dvitArInyAsaH tejorUpadevImayaM bhAvayannAtmAnaM svadehe nyAsajAlAtmakaM vajrakavacamAmuJcet / tatrAdau aM aiM glauM aM namaH zirasi / AM aiM glauM AM namaH mukhavRtte / ityAdirItyA kSAntamAtRkAsampuTitamuktabIjadvayaM mAtRkAsthAneSu nyaset // iti dvitArInyAsaH // karaSaDaMganyAsau aiM glauM andhe andhini namaH aGguSThAbhyAM namaH // 2 rundhe rundhini namaH tarjanIbhyAM namaH // 2 jambhe jambhini namo madhyamAbhyAM namaH // 2 mohe mohini namaH anAmikAbhyAM namaH // 2 stambhe stambhini namaH kaniSThikAbhyAM namaH // iti paJcabhiH mantraiH aGguSThAdikaniSThAntaM nyasya, aiM glauM aiM namo bhagavati vArtAli vArtAli hRdayAya namaH // 2 vArAhi vArAhi zirase svAhA // 2 varAhamukhi varAhamukhi zikhAyai vaSaT // 2 andhe andhini namaH kavacAya hum // 2 rundhe rundhini namaH netratrayAya vauSaT // 2 jambhe jambhini namaH astrAya phaT // iti mantraiH hRdayAdiSu nyaset // iti karaSaDaGganyAsau // neha karanyAse astramantraH, tena karatalanyAso na bhavati // Page #197 -------------------------------------------------------------------------- ________________ nityotsavaH arghyazodhanam tataH zrIkramoktena krameNa sAmAnyavizeSAyeM AsAdayet / atra cobhayorapyarthyayoH pravezarItyA antarantazcaturazrAdimaNDalakaraNam , 2 aM AtmatattvAya AdhArazaktaye vauSaT ityAdhArasthApanam , 2 uM vidyAtattvAya padmAsanAya vauSaT iti pAtranidhAnam , 2 maM zivatattvAya somamaNDalAya nama iti zuddhajalApUraNam , aiM glauM brahmANDAkhaNDasambhUtamazeSarasasambhRtam / ApUritaM mahApAtraM pIyUSarasamAvaha // iti kSIrapUraNe mantrAntaraM coktam , SaDaGga, caturnavatimantrAbhimantraNAbhAvaH, mUlena dazadhA abhimantraNaM ca vizeSaH / atha vizeSArthyabindubhiH saparyAsAmagrI pAvayitvA / saptArNamatrapaJcakanyAsaH andhe andhini namaH ityAdIn paJcamantrAn uktabIjadvayAdikAn zirovadanahRdayaguhyapAdeSu nyasya, aSTakhaNDanyAsaH mulamya khaNDairaSTabhiH vakSyamANeSu sthAneSu nyaset / yathA-- aiM glauM aiM namo bhagavati vArtALi vArtALi vArAhi vArAhi varAhamukhi varAhamukhi namaH iti pAdAdijAnuparyantam // 2 andhe andhini namaH ityAjAnukaTi // 2 rundhe rundhini namaH ityAkaTinAmi // 2 jambhe jambhini namaH ityAnAbhihRdayam / / 2 mohe mohini namaH ityAhRdayakaNTham // 2 stambhe stambhini namaH ityAkaNThabhrUmadhyam // 2 sarvaduSTapraduSTAnAM sarveSAM sarvavAkcittacakSurmukhagatijihvAstambhanaM kuru kuru zIghraM vazyaM namaH ityAbhUmadhyalalATam // 2 aiM glauM ThaH ThaH ThaH ThaH hu~ astrAya phaT ityAlalATabrahmarandhaM ceti // Page #198 -------------------------------------------------------------------------- ________________ tadantollAsaH paJcamaH-daNDinIkramaH 17 mAtRkAsthAneSu mUlapadanyAsaH tato mUlamantrasya dvicatvAriMzatpadAni 'mAtRkAsthAneSu nyaset / yathA aiM glauM aiM namaH zirasi, glauM mukhavRtte, aiM netrayoH, namo karNayoH, bhagavati nAsApuTayoH, vArtALi kapolayoH, vArtALi oSThayoH, vArAhi dantapaGktayoH, vArAhi "brahmarandhe, varAhamukhi degmukhAntaH, varAhamukhi dakSadormUle, andhe tanmadhyasandhau, andhini tanmaNibandhe, namo tadaGgulimUle, rundhe tadagulyo, rundhini vAmadormUle, namo tanmadhyasandhau, jambhe tanmaNibandhe, jambhini tadaGgulimUle, namo tadaGgulyagre, mohe dakSorumUle, mohini tajjAnuni, namo tatpAdasandhau, stambhe tadaGgulimUle, stambhini tadagulyo, namo vAmorumUle, sarvaduSTapraduSTAnAM vAmajAnuni, sarveSAM tatpAdasandhau, sarvavAkcittacakSurmukhagatijihvAstambhanaM tadaGgulimUle, kuru tadaGgulyo, kuru pArzvayoH, zIghraM pRSThe, vazyaM nAbhau, aiM jaThare, glauM hRdi, ThaH dakSakakSe, ThaH aparagaLe, ThaH vAmakakSe, ThaH hRdAdihastayoH, huM hRdAdipAdayoH, astrAya hRdAdipAyvantam , aiM glauM phaT namaH- hRdAdimUrdhAntam // iti // tattvASTakanyAsaH tataH aiM glauM aiM namo bhagavati vArtALi vArtALi vArAhi vArAhi varAhamukhi varAhamukhi ityAdirItyA prAguktAnAM aSTAnAM khaNDAnAM pratyekamante krameNa hvAM zarvAya kSititattvAdhipataye namaH, hrIM bhavAya ambutattvAdhipataye namaH, haLU rudrAya vahnitattvAdhipataye namaH, haiM ugrAya vAyutattvAdhipataye namaH, hrauM IzAnAya bhAnutattvAdhipataye namaH, soM mahAdevAya somatattvAdhipataye namaH, haM pazupataye yajamAnatattvAdhipataye namaH, bhauM bhImAya AkAzatattvAdhipataye namaH, iti ukteSu pAdAdijAnvityAdiSu aSTasu sthAneSu tattvASTakaM nyaset // 'svAMgeSu nyaset-bara, ba3, a. jihvAgre-zrI. kaNThe-zrI. 89 Page #199 -------------------------------------------------------------------------- ________________ 178 nityotsavaH yantaprANapratiSThA atha vyApakatrayaM mUlena kRtvA svapurataH zvetapaTapaTTadukUlAnyatame likhite lekhite vA suvarNarajatatAmracandanapIThAdau likhite utkIrNe vA dRSTimanohare bhUpuratrayasahasrapatrazatapatrASTapatraSaDarapaJcAratryazrabindumaye cakre kusumAJjaliM vikIrya aiM glauM vArtALiyantrasya prANAH iha prANAH, aiM glauM vArtALiyantrasya jIva iha sthitaH, aiM glauM vArtALiyantrasya sarvendriyANi, aiM glauM vArtALi yantrasya vAGmanaHprANAH ihAyAntu svAhA // iti yantraprANapratiSThAM vidadhyAt // pIThapUjA aiM glauM svarNaprAkArAya namaH, surAbdhaye, varAhadvIpAya, varAhapIThAya, AM AdhArazaktaye, kuM kUrmAya, kaM kandAya, aM anantanALAya namaH // iti pIThasya madhye // aiM glauM - dharmAya namaH, R jJAnAya, laM vairAgyAya, laM aizvaryAya namaH // iti tasya AgneyAdidikSu // aiM glauM adharmAya namaH, U~ ajJAnAya, laM avairAgyAya, laM anaizvaryAya namaH // iti prAgAdyAsu dikSu cAbhyarcya // aiM glauM tryarapaJcAraSaDaradaLASTakazatapatrasahasrArapadmAsanAya namaH iti cakramanunA cakramiSTvA // aiM glauM vahnimaNDalAya namaH, sUryamaNDalAya, somamaNDalAya, saM satvAya, raM rajase, taM tamase, AM Atmane, aM antarAtmane, paM paramAtmane, hrIM jJAnAtmane namaH // iti ca tatraiva varivasyet // svarNaprAkArAya namaH ityAdyAH hrIM jJAnAtmane namaH ityantAH ete , saptaviMzatiH pIThamanavo jJeyAH // AsanapUjA tataH 2 hauM pretapadmAsanAya sadAzivAya namaH iti puSpaiH bindau devyAsanamabhipUjya, Page #200 -------------------------------------------------------------------------- ________________ tadantollAsaH paJcamaH-daNDinIkramaH mUrtikalpanam tatra 2 lU SA I varAhamUrtaye ThaH ThaH ThaH ThaH huM phaT glauM aiM iti mUrtikaraNyA vidyayA cakre devyA mUrti saGkalpya, devIdhyAnam hRdi devIM dhyAyet / yathA pAthoruhapIThagatAM pAthodharamecakAM kuTiladaMSTrAm / kapilAkSitritayAM ghanakucakumbhAM praNatavAJchitavadAnyAm // dakSolatorikhaDgau musalamabhItiM tadanyatastadvat / zaGkha kheTahalavarAn karairdadhAnAM smarAmi vArtALIm // ariH sudarzanam / / devyAH SoDazopacArapUjA atha vakSyamANena prakAreNa devyai manasA paJcopacArAnarpayitvA bhaktAnugrahAttejorUpeNa pariNatAM brahmarandhaM prApya vahannAsApuTadvArA nirgatAM kusumagarbhite nijAJjalau sannihitAM tAM mUrtI mUlavidyayA AvAhya AvAhitA bhavetyAdirItyA tattanmudrApradarzanapUrvaka AvAhana-saMsthApana-sannidhApana-sannirodhana-sammukhIkaraNa-avakuNThanAni vidhAya vandanadhenuyonimudrAzca pradarzayet / mudrAprakArastu zrIprakaraNe ukto'nusandheyaH / tataH-aiM glauM aiM namo bhagavati vArtALi vArtALi hRdayAya namaH ityAdikAn prAguktAn SaDaMgamantrAn 2 andhe andhini namaH ityAdikAn paMcAMgamantrAMzca nyAsoktabhaGgayA devyAH tattadaGge kusumena vinyasya, aiM glauM vArA? pAdyaM kalpayAmi namaH ityAdirItyA devyai pAdyArthyAcamanIyasnAnavAsogandhapuSpadhUpadIpanIrAjanachatracAmarayugaLadarpaNanaivedya - pAnIyatAmbUlAkhyAn SoDazopacArAn kRtvA, naivedyAGgatvena pUrvottarApozanakaraprakSALanagaNDUSAcamanIyAni ca pradadyAt / naivedye trikoNavRttacaturazramaNDalakaraNam , mUlena prokSaNam , vaM iti dhenumudrayA cAmRtIkaraNam , mUlena saptavAramabhimantraNam , prANAdimudrApradarzanaM ca vidheyam // Page #201 -------------------------------------------------------------------------- ________________ 180 nityotsavaH devItarpaNam atha mUlAnte vArtALIzrIpAdukAM pUjayAmi tarpayAmIti vAmakaratattvamudrAsandaSTadvitIyazakalagRhItakSIrabindusahapatitaiH dakSakaropAttakusumakSepaiH devI dazavAraM santarpya pUrvoktAnAM SaDaGgamantrANAM ante-hRdayazaktizrIpAdukAM pUjayAmi tarpayAmi namaH, ziraHzaktizrIpAdukAM pUjayAmi tarpayAmi namaH, zikhAzaktizrIpAdukAM pUjayAmi tarpayAmi namaH, kavacazaktizrIpAdukAM pUjayAmi tarpayAmi namaH, netrazaktizrIpAdukAM pUjayAmi tarpayAmi namaH, astrazaktizrIpAdukAM pUjayAmi tarpayAmi namaH, iti krameNa devyaGge agnIzAsuravAyukoNeSu mauLau prAgAdidikSu ca SaDaGgAni sampUjya // oghatrayayajanam pRSThataH prAgapavarga rekhAtraye dakSiNasaMsthAkrameNa gurvotrayaM yajet / yathA aiM glauM paraprakAzAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH, paramezAnanda, parazivAnanda (parasiddhAnanda iti pAThAntaraM), kAmezvaryambAnanda, mokSAnanda, kAmAnanda, amRtAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // iti divyaughaH // aiM glauM IzAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH, tatpuruSAnanda, aghorAnanda, vAmadevAnanda, sadyojAtAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // iti siddhaughaH // ____ aiM glauM paJcottarAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH, paramAnanda, sarvajJAnanda, sarvAnanda, siddhAnanda, govindAnanda, zaGkarAnandanAthazrIpAdukAM - pUjayAmi tarpayAmi namaH // iti mAnavaughaH // Ahatya ekonaviMzatiguravaH // AvaraNArcanam aGgAdyAvaraNAntAnAM arcanaprakArastu devyarcanokta eva // Page #202 -------------------------------------------------------------------------- ________________ tadantollAsaH paJcamaH ----- daNDinIkramaH 181 tryazre devyagrakoNamArabhya prAdakSiNyakrameNa - aiM glauM jambhinIzrIpAdukAM pUjayAmi tarpayAmi namaH, mohinI, stambhinIzrIpAdukAM pUjayAmi tarpayAmi namaH || iti prathamAvaraNam // paJcAre prAgvat aiM glauM andhinIzrIpAdukAM pUjayAmi tarpayAmi namaH, rundhinI, jambhinI, mohinI, stambhinI zrIpAdukAM pUjayAmi tarpayAmi namaH // iti dvitIyAvaraNam // SaTkoNasya koNamUleSu prAgvat aiM AkSA I brAhmIzrIpAdukAM pUjayAmi tarpayAmi namaH, ILA I mAhezvarI, U hA I kaumArI, RR sA I vaiSNavI, ai zAI indrANI, au vA I cAmuNDAzrIpAdukAM pUjayAmi tarpayAmi namaH iti sampUjya, tasyaiva koNAgreSu madhye ca prAgvat aiM glauM ya ma ra yUM yAM yIM yUM maiM yauM yaH yAkini jambhaya jambhaya mama sarvazatrUNAM tvagdhAtuM gRhNa gRhNa aNimA''di vazaM kuru kuru svAhA yAkinIzrIpAdukAM pUjayAmi tarpayAmi namaH // 2 ra ma ra yUM rAM rIM rUM raiM rauM ra rAkini jambhaya jambhaya mama sarvazatrUNAM raktadhAtuM piba piba aNimA''di vazaM kuru kuru svAhA rAkinIzrIpAdukAM pUjayAmi tarpayAmi namaH // 2 2 la ma ra yUM lAM lIM lUM laiM lauM la: lAkini jambhaya jambhaya mama sarvazatrUNAM mAMsadhAtuM bhakSaya bhakSaya aNimA''di vazaM kuru kuru svAhA lAkinIzrIpAdukAM pUjayAmi tarpayAmi namaH // Damara yUM DAM DIM DUM Dai DauM DaH DAkini jambhaya jambhaya mama sarvazatrUNAM medodhAtuM grasa grasa aNimA''di vazaM kuru kuru svAhA DAkinIzrIpAdukAM pUjayAmi tarpayAmi namaH // Page #203 -------------------------------------------------------------------------- ________________ 182 nityotsavaH ApAdukAM pUjayAmAdi vazaM kara ma ra yUM sAM 2 ka ma ra yUM kAM kI dUM maiM kauM kaH kAkini jambhaya jambhaya mama sarvazatrUNAM asthidhAtuM bhaJjaya bhaJjaya aNimA''di vazaM kuru kuru svAhA kAkinIzrIpAdukAM pUjayAmi tarpayAmi namaH // 2 sa ma ra yUM sAM sI sUM maiM sauM saH sAkini jambhaya jambhaya mama sarvazatrUNAM majjAdhAtuM gRhNa gRhNa aNimA''di vazaM kuru kuru svAhA sAkinIzrIpAdukAM pUjayAmi tarpayAmi namaH // 2 ha ma ra yUM hAM hI hUM haiM hauM haH hAkini jambhaya jambhaya mama sarvazatrUNAM zukladhAtuM piba piba aNimA''di vazaM kuru kuru svAhA hAkinIzrIpAdukAM pUjayAmi tarpayAmi namaH // iti dhAtunAthAniSTvA, SaDarasya dakSavAmapArzvayoH krameNa aiM glauM krodhinIzrIpAdukAM pUjayAmi tarpayAmi namaH // 2 stambhinIzrIpAdukAM pUjayAmi tarpayAmi namaH // tatraiva 2 stambhanamusalAyudhAya namaH // 2 AkarSaNahalAyudhAya namaH // paDarAt bahiH devyAH purataH-- aiM glauM kSauM krauM caNDoccaNDAya namaH // iti tRtIyAvaraNam // aSTadale prAgvat aiM glauM vArtALIzrIpAdukAM pUjayAmi tarpayAmi namaH, vArAhI, varAhamukhI, andhinI, rundhinI, jambhinI, mohinI, stambhinIzrIpAdukAM pUjayAmi tarpayAmi namaH // tahahiH purato devyAH aiM glauM mahAmahiSAya devIvAhanAya namaH // iti caturthAvaraNam // Page #204 -------------------------------------------------------------------------- ________________ tadantollAsaH paJcamaH - daNDinIkramaH zatapatre devIpurato'STatriMzaddalasandhiSu - aiM glauM jambhinyai namaH, indrAya, apsarobhyaH, siddhebhyaH, dvAdazAdityebhyaH, agnaye, sAdhyebhyaH, vizvebhyo devebhyaH, vizvakarmaNe, yamAya, mAtRbhyaH, rudraparicArakebhyaH, rudrebhyaH, mohinyai, nirRtaye, rAkSasebhyaH, mitrebhyaH, gandharvebhyaH, bhUtagaNebhyaH, varuNAya, vasubhyaH, vidyAdharebhyaH, kinnarebhyaH, vAyave, stambhinyai, citrarathAya, tumburave, nAradAya, yakSebhyaH, somAya, kuberAya, devebhyaH, viSNave, IzAnAya, brahmaNe, azvibhyAM dhanvantaraye, vinAyakebhyo namaH // tadbahiH " aiM glauM rauM kSauM kSetrapAlAya namaH // 2 siMhavarAya devIvAhanAya namaH // 183 tadbahiH aiM glauM mahAkRSNAya mRgarAjAya devIvAhanAya namaH || iti paJcamAvaraNam // sahasrAre aSTadhA vibhakte pratipaJcaviMzatyuttarazatadaLaM prAgvat krameNa - aiM glauM airAvatAya namaH, puNDarIkAya, vAmanAya, kumudAya, aJjanAya, puSpadantAya, sArvabhaumAya, supratIkAya namaH // ete diggajAH surAbdherbahirvA prAgAdyAsu yaSTavyAH / bAhyaprAkArasyASTAsu prAgAdyAsu dikSu adha UrdhvaM ca krameNa prAgvat aiM glauM kSauM hetukabhairavakSetrapAlAya namaH / hetukabhairavazrIpAdukAM pUjayAmi tarpayAmi namaH // 3 tripurAntaka bhairavakSetrapAlAya namaH / tripurAntakabhairavazrI - 3 agnibhairavakSetrapAlAya namaH / agnibhairavazrI0 3 yamajihvabhairavakSetrapAlAya namaH / yamajihvabhairavazrI 0 3 ekapAdabhairava kSetrapAlAya namaH / ekapAdabhairavazrI0 3 kAlabhairava kSetrapAlAya namaH / kAlabhairavazrI 0 3 karALabhairava kSetrapAlAya namaH / karALabhairavazrI0 Page #205 -------------------------------------------------------------------------- ________________ 184 - nityotsavaH mr m 3 bhImarUpabhairavakSetrapAlAya namaH / bhImarUpabhairavazrI. 3 hATakezabhairavakSetrapAlAya namaH / hATakezabhairavazrI. 3 acalabhairavakSetrapAlAya namaH / acalabhairavazrIpAdukAM pUjayAmi tarpayAmi namaH // iti SaSThAvaraNam // sarvA apyAvaraNadevatAH devyabhimukhAsInAH, svayaM ca tattadabhimukhaH pUjayAmi iti bhAvayet // devIpunaHpUjA''di balidAnAntam itthaM SaDAvaraNImabhyarcya punardevI trivAra santarpya punaH SoDazabhiH upacAraiH upacarya zrIkramoktena vidhinA homaM tadante balidAnaM ca kuryAt // homAkaraNapakSe-devyAH purato vAmabhAge hastamAnaM sAmAnyodakenopalipya, trikoNavRttacaturazrAtmakaM maNDalaM parikalpya, rudhirAnnaharidrAnnamAhiSadvitayasaktuzarkarAhetuphalatrayamAkSikamudgatrayamASacUrNadadhikSIraghRtaiH zuddhodanaM saMmarya, kukkuTANDapramANAn daza piNDAn kapitthaphalamAnaM ca ekaM piNDaM vidhAya tatra nidhAya, tatsamIpe sAdimasadvitIyatRtIyaM caSakaM ca nikSipya, aiM glauM kSauM hetukabhairavakSetrapAlAya namaH ityAdibhiH pUrvoktaiH dazabhiH mantraiH hetukAdibhyo'calAntebhyo dazabhyaH krameNa daza piNDAn dazadikSu dattvA, madhye sthUlamekaM piNDaM caSakaM ca aiM glauM kSauM krauM caNDoccaNDAya namaH iti mantreNa tasmai dadyAt // phala trayam-triphalA / mudtra yaM-haritaM kRSNaM pItam // atha pANiM prakSALya devyai puSpAJjalitrayaM dattvA pradakSiNanamaskArottaraM japet / / vArAhImabrajapaH yathA asya zrIvArAhImahAmantrasya brahmaNe RSaye namaH iti zirasi, gAyatryai chandase namaH iti mukhe, vArAbai devatAyai nama iti hRdaye, aiM glauM bIjAya 'caM caNDo-a, zrI. " kRSNaM pItaM vA-bara, ba3. kRSNaM sUkSmaM pItaM vA-a. kRSNAM sUkSmaM ca-a1. kRSTAM kRSTA sUkSmaM ca-bha. Page #206 -------------------------------------------------------------------------- ________________ tadantollAsaH paJcamaH-daNDinIkramaH 185 namaH iti guhye, phaT zaktaye namaH iti pAdayoH, ThaH ThaH ThaH ThaH kIlakAya namaH iti nAbhau, mama sarvAbhISTasiddhayarthe viniyogAya namaH iti karasampuTe ca nyasya, mUlena triH vyApakaM kRtvA, andhe andhini namaH ityAdibhiH paJcabhiH mantraiH pUrvoktaiH aGguSThAdikaniSThAntaM, 2 aiM namo bhagavati vArtALi vArtALi hRdayAya namaH ityAdibhizca hRdayAdiSu nyAsaM vidhAya, uktaprakAreNa dhyAtvA, manasA 2 zrIvArAbai laM pRthivyAtmakaM gandhaM kalpayAmi namaH, 2 zrIvArAyai haM AkAzAtmakaM puSpaM kalpayAmi namaH, 2 zrIvArATaM yaM vAyvAtmakaM dhUpaM kalpayAmi namaH, 2 zrIvArAyai raM amyAtmakaM dIpaM kalpayAmi namaH, 2 zrIvArAyai vaM amRtAtmakaM naivedyaM kalpayAmi namaH, naivedyAGgatvena ca 2 zrIvArATaM saM sarvAtmakaM tAmbUlaM kalpayAmi namaH, iti paJcopacArAnAcarya, vighnadevyaGgopAGgapratyaGgasahitaM mUlamantramaSTottarazatavArAn yathAzakti vA zrIkramoktena vidhinA japet // staM stambhinyai namaH iti vArAhyA vinadevImantraH / etaM japArambhe trivAraM japet / mUlamantrazca nyAsoktASTakhaNDasamaSTirUpaH / laM vArAhI lUM unmattabhairavIpAdukAbhyAM namaH iti vArAhyaGgaM lghuvaaraahii| OM hrIM namo vArAhi ghore svapnaM ThaH ThaH svAhA iti tadupAGgaM svamavArAhI / aiM namo bhagavati mahAmAye pazujanamanazcakSustiraskaraNaM kuru kuru huM phaT svAhA iti tatpratyaGgaM tiraskariNI / etAn trIn mantrAn mUlajapAnte taddazAMzaM japet / punaH nyAsadhyAnAdi kRtvA japaM nivedya stuvIta // vArAhIstotram yathA--- kuvalayanibhA kauzeyA|rukA makuTojjvalA halamusalinI sadbhaktebhyo varAbhayadAyinI / kapilanayanA madhye kSAmA kaThoraghanastanI ___jayati jagatAM mAtaH sA te varAhamukhI tanuH // 1 // Page #207 -------------------------------------------------------------------------- ________________ 186 nityotsavaH tarati vipado ghorA dUrAtparihiyate bhaya skhalitamatibhirbhUtapretaiH svayaM viyate zriyA / kSapayati ripUnISTe vAcAM raNe labhate jayaM vazayati jagatsarvaM vArAhi yastvayi bhaktimAn // 2 // stimitagatayassIdadvAcaH paricyutahetayaH . kSubhitahRdayAssadyo nazyadRzo gaLitaujasaH / bhayaparavazA bhagnotsAhAH parAhatapauruSAH bhagavati purastvadbhaktAnAM bhavanti virodhinaH // 3 // kisalayamRdurhastaH klizyeta kantukalIlayA bhagavati mahAbhAraH krIDAsaroruhameva te / tadapi musalaM dhatse 'haste halaM samayagRhAM harasi ca tadAghAtaiH prANAnaho tava sAhasam // 4 // janani niyatasthAne tvadvAmadakSiNapArzvayoH mRdubhujalatAmandAkSepapraNartitacAmare / satatamudite guhyAcAraguhAM rudhirAsavai rupazamayatAM zatrUn sarvAnubhe mama daivate // 5 // haratu duritaM kSetrAdhIzaH svazAsanavidviSAM __ rudhiramadirAmattaH prANopahArabalipriyaH / aviratacaTatkurvadaMSTrAsthikoTiraTanmukho __ bhagavati sa te caNDoccaNDaH sadA purataH sthitaH // 6 // kSubhitamakarairvIcIhastoparuddhaparasparai zcaturudadhibhiH krAntA kalpAntadurlalitodakaiH / janani kathamuttiSThet pAtALasarpabilAdilA tava tu kuTile daMSTrAkoTI na cedavalambanam // 7 // tamasi bahuLe zUnyATavyAM pizAcanizAcara pramathakalahe coravyAghroragadvipasaGkaTe / 1 dhatse-bha, ba2, ba3. Page #208 -------------------------------------------------------------------------- ________________ 187 tadantollAsaH paJcamaH-daNDinIkramaH kSubhitamanasaH kSudrasyaikAkino'pi kuto bhayaM sakRdapi mukhe mAtastvannAma sannihitaM yadi // 8 // viditavibhavaM hRdyaiH padyairvarAhamukhIstavaM ___ sakalaphaladaM pUrNa mantrAkSarairimameva yaH / paThati sa paTuH prApmotyAyuzciraM kavitAM priyAM sutasukhadhanArogyaM kIrti zriyaM jayamurvarAm // 9 // ityanugrahASTakam // devi kroDamukhi tvadanikamaladvandvAnuSaktAtmane ___ mahyaM druhyati yo mahezi manasA kAyena vAcA naraH / 'tasyAdya tvadayo'aniSThurahalAghAtaprabhUtavyathA paryasyanmanaso bhavantu vapuSaH prANAH prayANonmukhAH // 1 // devi tvatpadapadmabhaktivibhavaprakSINaduSkarmaNi __ prAdurbhUtanRzaMsabhAvamalinAM vRttiM vidhatte mayi / yo dehI bhuvane tdiiyhRdyaannirgtvlohitaiH sadyaH pUrayase karAMbjacaSakaM vAJchAphalairmAmapi // 2 // caNDoccaNDamakhaNDaduSTahRdayaprokSiptaraktacchaTA hAlApAnamadATTahAsajanitATopa pratApotkaTam / mAtarmatparipanthinAmapahRtaiH prANaistvadaGghridvaya___ dhyAno dAmaravairbhavodayavazAt santarpayAmi kSaNAt // 3 // vArAhi vyathamAnamAnasagaLatsaMjJaM tvadAjJAbalAt sIdaddhairyamapAkRtAddhayavasitaM prAptAkhilAhitim / krandadvandhujanaM kaLaGkitakulaM kaNThe vraNodyatkRmi pazyAmi pratipakSamAzu satataM zrAntaM luThantaM punaH // 4 // bArAhi tvamazeSajantuSu punaH prANAtmikA spandase zaktivyAptacarAcarAmiha khalu tvAmetadabhyarthaye / tvatpAdAmbujasaGgino mama sakRt pApaM cikIrSanti ye teSAM mA kuru zaGkarapriyatame dehAntarAvasthitim // 5 // 1 tasyAzu-zrI, a1. 'sphuradvakSasam--bara, ba3, a, bha. DAmaravaibha-bI, vara, a. Page #209 -------------------------------------------------------------------------- ________________ 188 nityotsavaH vizvAdhIzvaravallabhe vijayase yA tvaM niyatyAtmike bhUtAnAM puruSAyuSAvadhikarI pAkapradA karmaNAm / tAM yAce bhavatIM kimapyavitathaM yo'smadvirodhI janastasyAyurmama vAJchitAvadhi bhavenmAtastavaivAjJayA // 6 // mAtassamyagupAsituM jaDamatistvAM nAdya zaknomyahaM yadyapyaJcitadezikAGghrikamalAnukrozapAtrasya me / jantuH kaJcana cintayatyakuzalaM yastasya tadvaizasaM bhUyAdevi virodhino mama ca te zreyaHpadAsaGginaH // 7 // zyAmAM tAmarasAruNatriNayanAM somArdhacUDAM jaga ttrANavyagrahalAmudagramusalAmatrastamudrAvatIm / ye tvAM raktakapAlinIM zivavarArohe varAhAnanAM bhAve sandate kathaM kSaNamapi prANanti teSAM dviSaH // 8 // iti nigrahASTakam // bRndArAdhanaM, gurusaMtoSaNaM, zaktivaTukapUjA ca # atha yoginIvIrayugmasamudAyAtmakaM bRndaM gandhAdibhiH ArAdhya, yathAvibhavaM zrIguruM santoSya, samagrayauvanA lakSaNavatI : madanavivazAH tisraH zaktIrbaTukaM cAhUyAbhyajya strapayitvA, madhye vArtALIbuddhayaikAM krodhinIstambhinIbuddhyA ca dve pArzvayorupavezya, caNDoccaNDadhiyA vaTukaM cAgre samupavezya dvitArInamaH sampuTitaiH tattannAmamantraiH gandhAdibhiH kSIrAdibhizca sarvaiH dravyaiH santoSya, mama zrIvArtALImantrasiddhiH bhUyAditi zaktIH prArthayet / tAzca prasIdantvadhidevatA iti pratibrUyuH // haviH pratipattiH atha zrIkramoktakrameNa haviH pratipattikarmAdivizeSArghyavisarjanAntaM zeSaM nirvartayat / haviHpratipattau mUlena tattvatrayazodhanameveti vizeSaH // 1 sakRdyattvatpadA -bha, ba2, ba3, a. Page #210 -------------------------------------------------------------------------- ________________ tadantollAsaH paJcamaH -- daNDinIkramaH mantrasAdhanam evaM nityakramamAcaran zyAmAkramoktena purazcaraNaprakAreNa pratyahaM sahasrasaGkhyayA lakSasaGkhyAkaM prakRte kaliyugatvAccaturguNitaM japaM purazcaraNaM kRtvA taddazAMzaM nArikelodakaiH santarpya, taddazAMzaM tApiJchakusumaiH tilaiH cuLukamitaiH zatasaGkhyAkairvA haridrAkhaNDairvA tantrAntaroktaiH trimadhvaktaiH hetumizraizca juhuyAt / iha paJcadhopacArAt prAk mahAvyAhRtyAdiSu ca Ajyenaiva homa: / itareSu tApiJchAdinA / evaM siddhamantraH svatantropAstau zrIkramoktena krameNa ' naimittikArcanarataH satyAM kAmanAyAM pUrvoktenaiva krameNa tattatkAmyAnuguNaM homaM kRtvA saphalamanoratha AjJAsiddhaH sukhI viharet / iti zivam // iti zrIbhAsurAnandanAthacaraNAravindamiLindAyamAnamAnasena umAnandanAthena viracite kalpasUtrAnusAriNi nityotsave abhinave nibandhe tadantollAsaH paJcamaH sampUrNaH // 1 nityanai-ba2, ba3, a. 189 Page #211 -------------------------------------------------------------------------- ________________ unmanollAsaH SaSThaH-parApaddhatiH upoddhAtaH natvA zrIbhAsurAnandanAthapAdAmbujadvayam / gRNAtyumAnandanAtha unmanollAsavaibhavam // ArAdhanapadaM yatra parA zrIhRdayAtmikA / pade pade sukhAni syuH prabhucittavido na kim // dIkSAvidhirihApekSya ArambhollAsa IkSyatAm / na tu sandhyopAstiruktA sUtrakArairasUtraNAt // paJcamImabhirAdhyAtha parAkramaparo bhavet / etasmin manavaH sarve zaktibIjAdimAH smRtAH // kAlyakRtyaM AhnikaM ca zrImAn sAdhakaH kalye prabuddhaH zayana eva sthitaH zrotrAcamanabhasmadhAraNe vidhAya, zrIkramoktena krameNa zrIgurordhyAnaM vakSyamANayA mUlapUrvikayA sAmAnyapAdukayA uktasumukhAdimudrApradarzanapUrvakaM vandanaM ca vidhAya, vakSyamANayA rItyA prANAnAyamya brahmarandhrasambandhini sahasradalakamale sukhAsInAyA vakSyamANadhyAnoktamUrtyAH zaktibIjAminnAyAH parA'mbAyAH caraNayugaLavigaLadamRtarasavisarapariplutaM dhyAtvA AtmAnaM, mUlaM manasA dazavAramAvartya, vahannADIpArzvapadamutthAya, nirvartitAvazyakaH uktayA bhaGgayA vihitadantadhAvanAdinAnazca zucivAso vasAnaH vidhRtapuNDUH sarveNa mUlena trirAcamya dviH parimRjya sakRdupaspRzya cakSuSI nAsike zrotre ase nAbhiM hRdayaM zirazvAvamRzet // Page #212 -------------------------------------------------------------------------- ________________ unmanollAsaH SaSThaH - parApaddhatiH yAgamandirapravezaH evaM trirAcamya, yAgamandiramAsAdya, dvArasthaNDilaM gomayenopalipya, yAgagRhaM ca raGgaballIpuSpamAlikAvitAnAdibhizcAlaGkRtya dvArasya dakSavAmazAkhayoH UrdhvabhAge cakrameNa-- 191 sauH bhadrakAlyai namaH, bhairavAya, lambodarAya namaH // iti tisro dvAradevatAH sampUjya, antaH praviSTaH sauH raktadvAdazazaktiyuktAya dIpanAthAya namaH iti puSpAJjalinA bhUmau dIpanAthamiSTvA, saparyAsAmagrIM svadakSiNabhAge nidhAya, prajvAlitadIpo gandhamAlyAdibhiralaGkRtAtmA jAtIpatraphalailAlavaGgakarpUrAkhyapaJcatiktenAmoditavadanaH prasannamanAH svAstIrNe UrNAmRduni zucini mUlena dvAdazavAramabhimantrite sakRtprokSite cAsane sauH AdhArazaktikamalAsanAya namaH iti prAGmukha udaGmukho vA padmasvastikAdyanyatamena Asanenopavizya, sauH samastaguptaprakaTasiddhayoginIcakradevatAzrIpAdukAbhyo namaH iti mUrdhani baddhAJjaliH sauH aiM hrIM zrIM aiM klIM sauH aiM glauM harU ha sa kSa ma la va ra yUM sa ha kSa ma la va rayIM hsauM shauH amukAmbA - sahitAmukAnandanAthazrIguruzrIpAdukAM pUjayAmIti mantreNa mastake nijadezikamabhivandya gaM gaNapataye namaH iti mUrdhani baddhAJjaliH apasarpantu te bhUtA ye bhUtA bhuvi saMsthitAH / ye bhUtA vighnakartAraste gacchantu zivAjJayA // iti mantraM sakRduccArya yugapadvAmapANibhUtalatrirAghAtakarAsphoTatritayakrUradRSTayavalokanapUrvakaM tALatrayeNa bhaumAntarikSadivyAn bhedAvabhAsakAn vighnAnutsArayet / tALatrayalakSaNaM tu pUrvoktameva grAhyam // prANAyAmaH atha zrIkramoktena vidhinA bhUtazuddhimAtmaprANapratiSThAM ca vidhAya sauHvarNapUrvakaM mAtRkAvarNaiH zrIkramoktena krameNa bahirmAtRkAnyAsaM kRtvA SoDazavAramAvRttena mUlena pUrakaM catuHSaSTivAramAvRttena kumbhakaM dvAtriMzadvAramAvRttena recakaM iti viMzatidhA SoDazadhA dazadhA saptadhA tridhA vA prANAnAyamya // Page #213 -------------------------------------------------------------------------- ________________ 192 nityotsavaH . aGganyAsaH tejorUpadevImayaM bhAvayannAtmAnaM muhurAvRttena sauH namaH iti namo'ntena mUlena ziromukhahRnmUlAdhAreSu nyAsaM vidhAya, sarvAGge ca vyApakaM kRtvA, sauH s hRdayAya namaH, sauH au zirase svAhA, sauH : zikhAyai vaSaT , sauH s kavacAya hum , sauH au netratrayAya vauSaT , sauH : astrAya phaT , iti mUlamantrAvayavaidvirAvRttaiH varNaSaDaGga, sarveNa mUlena SaDvAramAvRttena mantraSaDaGgaM ca kuryAt / iha mUlamantrasya tRtIyo'vayavaH kevalo visargoM na tvakAraviziSTa iti ca jJeyam // cidanau sarvatattvavilApanam ___ atha kAkacaJcUpuTAkRtinA mukhena bAhyamanilamantarAkRSya saMstabhya, mUlaM saptaviMzativAramAvartya, vakSyamANakSityAdizivAntaSaTtriMzattvattvAtmakaM vedyaM nAbhau mudritaM vibhAvya, punaH proktavAraM mUlaM japtvA, nama iti zikhAbandhottaraM punaH pUrvavat anilamApUrya, tena sarvakAraNacidrUpamamimuddIpya, tatra prAGmudritasya vedyasya vilayanaM bhAvayitvA // arghyazodhanam zrIkramoktena krameNa sAmAnyavizeSAye AsAdayet / atra cobhayorapyarthyayoH pravezarItyA antarantazcaturazrAdibindvantamaNDalakaraNam , aM AtmatattvAya AdhArazaktyai vauSaDityAdhArasthApanam , uM vidyAtattvAya padmAsanAya vauSaDiti pAtranidhAnam , maM zivatattvAya somamaNDalAya nama iti zuddhasalilApUraNam / brahmANDakhaNDasambhUtamazeSarasasaMbhRtam / ApUritaM mahApAtre pIyUSaM ardhyamAvaha // iti kSIrapUraNam , hRdayazaktizrIpAdukAM pUjayAmItyAdyastrAntaM prAguktaSaDaGgadvayam , mUlena dazadhA abhimantraNam , caturnavatimantrAbhimantraNAbhAvazca vizeSaH / tato vizeSArthyabindubhiH samprokSya varivasyAvastUni // Page #214 -------------------------------------------------------------------------- ________________ unmanollAsa: SaSThaH-parApaddhatiH . . tattvakadambasya hRtpadmasthApanam pUrva nAbhau mudrayitvA taptAyodravamiva cidanau vilApitaM SaTtriMzattattvakadambarUpaM vedyaM hRtsarojamAnIya sthApayet // parAcakranirmANam atha sakusumakSepaiH mUlapUrvakaiH vakSyamANaiH mantaiH parAmbAyAzcakrarUpaM AsanaM nirmimIta / yathA sauH pRthvIyogapIThAya namaH, ap , tejaH, vAyu, AkAza, gandha, rasa, rUpa, sparza, zabda, upastha, pAyu, pAda, pANi, vAk, prANa, jihvA, cakSuH, tvak, zrotra, ahaGkAra, buddhi, manaH, prakRti, puruSa, niyati, kAla, vidyA, kalA, rAga, mAyA, zuddhavidyA, Izvara, sadAziva, zakti, zivayogapIThAya namaH // ityevaM parAcakraM nirmAya // cakre devyAH pUjA brahmarandhra akaLazazAGkAmA tryakSA candrakalAvatI / mudrApustalasadvAhA pAtu mAM paramA kalA // iti dhyAtAM sAdAkhyacandrakalArUpAM zrIparAmbAM mUlena hRdayagate parAcakre AvAhya, mUlAnte zrIparAmbA''vAhitA bhava ityAdirItyA tattanmudrAvidhAnapUrvakaM AvAhanAdyavaguNThanAntaM kRtvA, vandanadhenuyonimudrAH pradI, mUlena punaH punarAvRttena zrIparAdevyai pAcaM kalpayAmi namaH ityAdirItyA pAdyArthyAcamanIyasnAnavAsogandhapuSpadhUpadIpanIrAjanachatracAmarayugadarpaNanaivedyapAnIyatAmbulAkhyAn SoDazopacArAn vidhAya, naivedyAGgatvena pUrvottarApozane hastaprakSALanagaNDUSAcamanIyAni ca dadyAt / naivedye trikoNavRttacaturazramaNDalakaraNam , mUlena prokSaNam , vaM iti dhenumudrayA amRtIkaraNam , mUlena saptavArAbhimantraNam, prANAdimudrApradarzanaM cAnuSTheyam / tato vAmakaratattvamudrAsandaSTadvitIyazakalagRhItakSIrabindusahapatitaiH dakSakaropAttaiH kusumaiH, sauH s 70 Page #215 -------------------------------------------------------------------------- ________________ nityotsava : prakAzarUpiNIparAbhaTTArikAzrIpAdukAM pUjayAmi tarpayAmi namaH, sauH au vimarza - rUpiNIparAbhaTTArikAzrIpAdukAM pUjayAmi tarpayAmi namaH, sau: : prakAzavimarzarUpiNIparAbhaTTArikAzrIpAdukAM pUjayAmi tarpayAmi namaH, iti tribhiH mantraiH krameNa devyA mUlAdhArahRnmukheSvabhyarcya sauH mahAprakAzavimarzarUpiNIparAbhaTTArikAzrIpAdukAM pUjayAmi tarpayAmi namaH iti mantreNa devIM dazavAraM santarpya // 194 devyAM akhilatatvahomabhAvanam tAmeva kAlAgnikoTidIptAM dhyAtvA, tasyAM sauH pRthvIM juhomi svAhA, sauH apo juhomi svAhA, ityAdirItyA prAmvilApya hRdaye sthApitaM SaTtriMzattattvakadambakaM pRthak pRthak manasA juhuyAt // iha krame ayameva homa: // gurvoSatrayayajanam tato mUlapUrvikayoktayA zrIgurupAdukayA mastakasthaM zrIguruM triH sampUjya punazcidagnimuddIptaM vibhAvya devyAH pazcAt prAgapavarge rekhAtraye dakSiNasaMsthAkrameNa gurvoghatrayaM yajet / yathA -------------------------- sauH parAbhaTTArikAdevyambAzrIpAdukAM pUjayAmi tarpayAmi namaH, aghorAnandanAthazrI, zrIkaNThAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH || iti divyaughaH // sauH zaktidharAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH, krodhAnandanAthazrI', tryambakAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // iti siddhauSaH // " sauH AnandAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH, pratibhAdevyambAnanda, 'vIrAnanda, saMvidAnanda, madhurAdevyambAnanda jJAnAnanda, zrIrAmAnanda, yogAnandanAthazrIpAdukAM pUjayAmi tarpayAmi namaH // iti mAnavaughaH // 1 parA-a. Page #216 -------------------------------------------------------------------------- ________________ unmanollAsaH SaSThaH-parApaddhatiH 195 balidAnam tataH trikoNavRttacaturazramaNDalaM kRtvA aiM vyApakamaNDalAya namaH iti puppeNAbhyarcya, ardhAnnaM salilapUrNa sakSIropAdimamadhyamaM ca pAtraM nidhAya, OM hrIM sarvavighnakRdbhayaH sarvabhUtebhyo huM phaT svAheti triH paThitvA baliM dattvA, tattvamudrAspRSTaM kSIraM balyupari niSicya, vAmapANighAtakarAsphoTau kurvANaH samudaJcitavaktro nArAcamudrayA baliM bhUtaiH grAhayitvA, pANI prakSALya, mAnasikIH pradakSiNanatIH vidhAya, devyai puSpAJjaliM dadyAt // parAmanujapa: atha asya zrIparAbhaTTArikAmahAmantrasya bhairavAya RSaye namaH iti zirasi, gAyatryai chandase namaH iti murave, parA'mbAyai devatAyai namaH iti hRdaye, saM bIjAya namaH iti guhye, auH zaktaye namaH iti pAdayoH (kIlakAya namaH iti nAbhau), mama sarvAbhISTasiddhaye viniyogAya namaH iti karasampuTe ca nyasya, mUlena trirvyApakaM kRtvA, sAM aGguSThAbhyAM (hRdayAya) namaH, sI tarjanIbhyAM namaH (zirase svAhA), sUM madhyamAbhyAM namaH (zikhAyai vaSaTa), saiM anAmikAbhyAM namaH (kavacAya huM), sauM kaniSThikAbhyAM namaH (netratrayAya vauSaT), saH karatalakarapRSThAbhyAM namaH (astrAya phaTa) iti mantraiH karAGganyAsau kRtvA, akaLaGketi dhyAtvA, sauH parAdevyai laM pRthivyAtmakaM gandhaM samarpayAmi, sauH parAdevyai haM AkAzAtmakaM puSpANi pUjayAmi, sauH parAdevyai yaM vAyvAtmakaM dhUpamAghrApayAmi, sauH parAdevyai raM amyAtmakaM dIpaM darzayAmi, sauH parAdevyai vaM amRtAtmakaM naivedyaM nivedayAmi, sauH parAdevyai saM sarvAtmakaM tAmbUlAdisarvopacArAn samarpayAmi iti SaDupacAraiH manasA abhyarcya, mUlaM sahasraM trizataM zataM vA zrIkramoktena vidhinA japtvA stuvIta // sauH-a, a1. 'ayaM kuNDalito bhAgaH (zrI) koza eva. Page #217 -------------------------------------------------------------------------- ________________ nityotsavaH parAstutiH yathA--- yA'ghorAdibhiretaiH pAramparyakramAgatai thaiH / prathate tAM vizvamayIM vizvAtItAM svasaMvidaM naumi // 1 // AnandacaraNakamalAmakaLaGkazazAGkamaNDalacchAyAm / tanmaNDalAdhirUDhAM tatkalayA kalitacitkalAM naumi // 2 // icchAdizaktizUlAMbujamUlAM mUlakuNDalIrUpAm / nityAmapyaNurUpAmaNozca mahato mahIyasIM naumi // 3 // mauktikamaNigaNarucirAM zazAGkanirmokanirmalaM kSaumam / nivasAnAM paramezI namAmi sauvarNasampuTAntaHsthAm // 4 // bhaktajanabhedabhaJjanacinmudrAkalitadakSapANitalAm / pUrNAhantAkAraNapustakavaryeNa ruciravAmakarAm // 5 // sRSTisthitilayakRdbhirnayanAmbhojaizzazInadahanAkhyaiH / mauktikatATaGkAbhyAM maNDitamukhamaNDalAM parAM naumi // 6 // SaDgatiSaDUrmiSaDarIn dhikkRtyAzu svabhaktavargasya / kaJcukapaJcakanodanasaJcitasaMvitprakAzinI naumi // 7 // adhvAtItaM buddhavA budhAH prabuddhAH paraM padaM yasyAH / kaivalyaM yAnti haThAt kaTAkSapAtena tAM parAM naumi // 8 // yaH paThatIdaM stotraM pAtraM sa bhavecca paJcavargasya / gurucaraNakamalabhAjA sahajAnandena yoginA'bhihitam // 9 // iti parAstutiH sampUrNA // haviHzeSasvIkaraNa: athasauH AtmatattvaM zodhayAmi namaH svAhA // sauH vidyAtattvaM zodhayAmi namaH svAhA // sauH zivatattvaM zodhayAmi namaH svAhA // Page #218 -------------------------------------------------------------------------- ________________ 197 unmanollAsaH SaSThaH-parApaddhatiH iti mantraiH tattvatrayazodhanapUrvakaM haviHzeSaM svIkRtya, mUlena devI visRjya, tenaiva brahmarandhaM nItvA vizeSArghyapAtramAmastakamuddhatya, "Ardai jvalati" iti mantreNa tadarghyamAtmanaH kuNDalinyagau hutvA kAmakalA''tmakaM devIrUpaM bhAvayannAtmAnaM kRtakRtyo bhavet // matrasAdhanam evaM nityakramaM nivartayan zyAmAkramoktakrameNa lakSajapaM purazcaraNaM kalau taJcaturguNitaM pratyahamayutasaGkhyayA grahaNAdijapapratyAmnAyAnvA kRtvA, homatarpaNabrAhmaNabhojanAni krameNa dazAMzataH kuryAt / homadravyasya tantrAntareSvadarzanAt , Ajyameva / tataH siddhamanuH kAmyalipsuryadi zyAmAkramoktaireva dravyaiH hutvA pUrNamanorathaH sukhI viharet / etadekavizrAntimabhilaSato'pi ayamevopAstikramaH iti zivam // iti bhAsurAnandanAthacaraNAravindamiLindAyamAnamAnasena umAnandanAthena nirmite abhinave kalpasUtrAnusAriNi nityotsavanibandhe parAkramanirUpaNo nAma unmanollAsaH SaSThaH sampUrNaH // Page #219 -------------------------------------------------------------------------- ________________ anavasthollAsaH saptamaH-sAdhAraNakramaH upoddhAtaH natvA zrIbhAsurAnandanAthapAdAmbujadvayam / nandatyumAnandanAtho'navasthollAsakalpanAt // sAdhAraNo yatra sarvopAsyAnAM krama IritaH / ArambhollAsagItA syAdiha dIkSA pRthak pRthak // satritAryA bAlayA ca sarve'Ggamanavo matAH / mantre'nuktaSaDaGge tu mAyASaDdIrghajAtiyuk // tatra tAvaduktaguNaH sAdhakaH ukte kAle sadguroH avAptadIkSAvidhiH etatkramAnte vakSyamANena prakAreNa zodhitasiddhasAdhyAribhAvaM avamRSTaRNadhanAdikaM ca sveSTamantramAsAdya tatpratipAdyadevatAkramaM yAvajjIvaM nivartayet // ___ kAlyakRtyaM AhnikaM ca iha prakRtibhUtAt zrIkramataH kAlyakRtyAhnikayoH vizeSo yathAzrIgurupAdukAyAmAdau tritAyuttaraM bAlA vAk glaumiti paJcabIjayojanam , hRdi ravibimbe ca tattaddevatAdhyAnam , razmisragananusmaraNam , yathocitaM tatra tatra sambuddhyAdInAmUhaH, mUlenArghyadAnam , tantrAntaroktaM tattadRSyAdinyAsatrayaM SaDaGgaM ca, anuktau tu vakSyamANaM ceti // yAgamandirapravezaH atha yAgamandiramAgatya, dvArasthaNDilaM gomayenopalipya, devatA''yatanaM ca raGgavallIpuSpamAlAvitAnAdibhizvAlaGkRtya, dvArasya dakSavAmazAkhayorUrvabhAge ca krameNa Page #220 -------------------------------------------------------------------------- ________________ anavasthollAsaH saptamaH -- sAdhAraNakramaH aiM hrIM zrIM aiM klIM sauH bhadrakALyai namaH, bhairavAya namaH, prANAyAmaH 199 lambodarAya namaH // iti titro dvAradevatAH sampUjya, antaH praviSTaH 6 rakta dvAdazazaktiyuktAya dIpanAthAya namaH iti puSpAJjalinA bhUmau dIpanAthamiSTvA, saparyAsAmagrI svasya dakSiNato nidhAya, dIpAnabhitaH prajvAlya, dIpau vA, gandhamAlyAdibhiH alaGkRtAtmA tAmbUlena jAtIpatraphalalavaGgailAkarpUrAkhyapaJcatiktena vA surabhiLavadanaH prasannacetAH svAstIrNe UrNAmRduni zucini bAlAtRtIyabIjena dvAdazavAramabhimantrite mUlamantrokSite Asane 6 AdhArazaktikamalAsanAya namaH iti prAGmukha udaGmukho vA padmasvastikAdyanyatamenAsanenopavizya, 6 samastaguptaprakaTasiddhayoginIcakradevatA zrIpAdukAbhyo namaH iti mUrdhani baddhAJjaliH svavAmadakSapArzvayoH krameNa, 6 guM gurubhyo namaH, 6 gaM gaNapataye namaH, iti zrIguruM gaNapatiM ca praNamya, 6 aiM hraH astrAya phaT iti mantreNa muhurmuhurAvRttena aGguSThAdikaratalAntaM kUrparayozca vinyasya, dehe ca vyApakaM kRtvA, Atmano devataikyaM bhAvayan, 6 " apasarpantu " iti mantraM sakRduccArya, yugapadvAmapANibhUtalatrirAghAtakarAsphoTatritayakrUradRSTyavalokanapUrvakaM tALatrayeNa bhaumAntarikSadivyAn bhedAvabhAsakAn vighnAnutsArayet / tALatrayaM tUktameva // tato 6 namaH ityaGguSThamantramuccArya, 'aMkuzena zikhAM badhvA, zrIkramoktakrameNa bhUtazuddhiM AtmaprANapratiSThAM ca vidhAya mUlena prAguktavadviMzatidhA SoDazadhA dazadhA saptadhA tridhA vA prANAnAyamya // " mAkASaDaMganyAsau tejomayadevatArUpaM bhAvayan AtmAnaM tritArIbAlApUrvakaM mAtRkAnyAsaM tantrAntaroktaM tattaddevatASaDaGganyAsaM ca kRtvA, anuktau tu 6 hrAM hRdayAya namaH, 6 hrIM zirase svAhA, 6 hrUM zikhAyai vaSaT, 6 haiM kavacAya hum, 6 hrauM netratrayAya vauSaT, 6 haH astrAya phaT iti SaDaGgaM nyasya // 1 ' kuzena' iti bahukozapAThaH. 1 karaSaDaMganyAsau kRtvA-- a0 Page #221 -------------------------------------------------------------------------- ________________ 200 nityotsavaH arghyazodhanam zrIkramoktena krameNa sAmAnyavizeSA AsAdayet / atra cobhayorapyarSyayoH pravezabhaGganyA'ntarantazcaturazrAdibindvantamaNDalakaraNam, 6 aM AtmatattvAya AdhArazaktaye vauSaDityAdhArasthApanam, 6 uM vidyAtattvAya padmAsanAya vauSaT iti pAtranidhAnam, 6 maM zivatattvAya somamaNDalAya namaH iti zuddhajalapUraNam, aiM hrIM zrIM aiM klIM sauH brahmANDakhaNDasambhUtamazeSarasasambhRtam / ApUritaM mahApAtre pIyUSaM arghyamAvaha // iti kSIrapUraNam, tattaddevatASaDaGgaM, uktaSaDaGgaM vA, mUlena dazadhA abhimantraNam, caturnavatimantrAbhimantraNAbhAvazceti vizeSaH / atha vizeSArghyabindubhiH samprokSya varivasyAvastUni, yantoddhAraH upaliptAyAM bhuvi kSIramizreNa sindUrAdinA bindutrikoNaSaTkoNASTadaLacaturdaLacaturazrAtmakaM cakraM vilikhya vilekhya vA, cAmIkararajatapaJcaloharatnasphaTikAdyutkIrNa vA raktacandanAdinirmite pIThe nivezya, 6 amukayantrasya prANA iha prANAH, 6 amukayantrasya jIva iha sthitaH, 6 amukayantrasya sarvendriyANi, 6 amukayantrasya vAGmanaHprANAH ihAyAntu svAhA iti yantraprANapratiSThAM vidadhyAt / iha mantre tattaddevatAnAmapadohajJApakamamuketipadaM jJeyam / atha 6 AdhArazaktikamalAsanAya namaH iti mantreNa tatra pIThe puSpAJjaliM samarpya // cakre pradhAnadevatAyAH tadaMgadevatAnAM ca pUjA svahRdi tattaddevatAM dhyAtvA, 6 amukAyai laM pRthivyAtmakaM gandhaM kalpayAmi namaH ityAdi saM sarvAtmakaM tAmbUlaM ityantaSaDupacArairupacarya, tatastAM devatAM bhaktAnugrahAttejorUpeNa pariNatAM brahmarandhraM prApya vahannAsApuTadvArA bahirnirgatAM kusumagarbhite aJjalau sannidhAya mUrtimatIM ca mUlena bindau AvAsa, " AvAhitA bhava " ityAdirItyA yathAliGgaM AvAhanasaMsthApanasannidhApanasannirodhanasammukhIkaraNAva Page #222 -------------------------------------------------------------------------- ________________ * anavasthollAsaH saptamaH --- sAdhAraNakramaH 201 guNThanAni tattanmudrayA kRtvA, vandanadhenuyonimudrA pradarzya, sAmAnyAyadakena 6 amukAyai pAdyaM kalpayAmi namaH ityAdirItyA pAdyArdhyAcamanIyasnAnavAsogandhapuSpadhUpadIpanIrAjanachatracAmarayugadarpaNanaivedyapAnIyatAmbUlAkhyAn SoDazopacArAn, naivedyAGgatvena pUrvottarApozane hastaprakSALanagaNDUSakaraNAcamanIyAni ca dadyAt / naivedye trikoNavRttacaturazramaNDalakaraNam, mUlena prokSaNam, vaM iti dhenumudrayA amRtIkaraNam, mUlena saptavArAbhimantraNam, prANAdimudrApradarzanaM cAnuSTheyam / tato mUlAnte amukadevatAzrIpAdukAM pUjayAmi iti mantreNa vAmakaratattvamudrAsandaSTadvitIyazakalagRhItakSIrabindusahapatitaiH dakSakaropAttakusumaiH pradhAnadevatAM triH santarpya, tasyAmnIzAsuravAyuSu mauLau prAgAdidikSu ca krameNa tattaddevatASaDaGgamantraiH 6 hRdayAya namaH hRdayazaktizrIpAdukAM pUjayAmi iti krameNa SaDaGgamantraiH aGgadevatAH samabhyarcya // trayam pradhAnadevatAyAH pazcAt prAgapavarga dakSiNasaMsthAkrameNa tattattantroktaM gurvodhatrayaM yajet / tadajJAne tu-- aiM hrIM zrIM aiM klIM sauH aiM gurubhyo namaH, 6 aiM gurupAdukAbhyo namaH / iti divyaughaH // 6 aiM paramagurubhyo namaH, aiM paramagurupAdukAbhyo namaH / iti siddhaughaH // 6 aiM AcAryebhyo namaH, 6 aiM AcAryapAdukAbhyo namaH, 6 aiM pUrvasiddhebhyo namaH, 6 aiM pUrvasiddhapAdukAbhyo namaH / iti mAnavaughaH // iti guvaghatrayam // AvaraNArcanam trya devatA'grakoNamArabhya prAdakSiNyakrameNa aiM hrIM zrIM aiM klIM sauH icchAzakti zrIpAdukAM pUjayAmi tarpayAmi namaH, jJAnazaktizrI0, kriyAzaktizrIpAdukAM pUjayAmi tarpayAmi namaH // iti prathamAvaraNam // 72 Page #223 -------------------------------------------------------------------------- ________________ nityotsavaH SaDa prAmvat tantrAntaroktopalabdhatattaddevatASaDaGgamantrottaraM hRdayazaktizrIpAdukAM pUjayAmi tarpayAmi nama: / tadajJAne 6 hrAM hRdayAya namaH hRdayazaktizrIpAdukAM pUjayAmi tarpayAmi namaH ityAdirItyA aGgadevatApUjanaM. vA // iti dvitIyAvaraNam // 202 aSTadale pAribhASikapazcimAdidikSu vAyvAdividikSu ca prAdakSiNyakrameNaaiM hrIM zrIM aiM klIM sauH AM brAhmIzrIpAdukAM pUjayAmi tarpayAmi namaH, I mAhezvarI, UM kaumArI, RR vaiSNavI, luM vArAhI, aiM mAhendrI, auM cAmuNDA, aH mahAlakSmIzrIpAdukAM pUjayAmi tarpayAmi namaH // iti tRtIyAvaraNam // caturdale devyagradaLAdiprAdakSiNyakrameNa aiM hrIM zrIM aiM klIM sauH gaNapatizrIpAdukAM pUjayAmi tarpayAmi namaH, durgA, baTuka, kSetrapAla zrIpAdukAM pUjayAmi tarpayAmi namaH // iti caturthAvaraNam // caturazrarekhAyAM yathAsthitaprAgAdiprAdakSiNyakrameNa -- aiM hrIM zrIM aiM klIM sauH lAM indrAya vajrahastAya surAdhipataye airAvatavAhanAya saparivArAya namaH // rAM agnaye zaktihastAya tejo'dhipataye ajavAhanAya saparivArAya 6 6 6 6 6 namaH // TAM yamAya daNDahastAya pretAdhipataye mahiSavAhanAya saparivArAya namaH // kSAM nirRtaye khaDgahastAya rakSo'dhipataye naravAhanAya saparivArAya namaH // vAM varuNAya pAzahastAya salilAdhipataye makaravAhanAya saparivArAya namaH // yAM vAyave dhvajahastAya prANAdhipataye ruruvAhanAya saparivArAya namaH // Page #224 -------------------------------------------------------------------------- ________________ anavasthollAsaH saptamaH sAdhAraNakramaH sAM somAya zaGkhahastAya nakSatrAdhipataye azvavAhanAya saparivArAya namaH // hAM IzAnAya trizUlahastAya vidyA'dhipataye vRSabhavAhanAya saparivArAya namaH // ityabhyarcya // iti paJcamAvaraNam // 203 devatAyAH punaHpUjA atha punarmUlena devatAM triH santarpya, punaH dhUpadIpanaivedyatAmbUlAni datvA // homa: sati sambhave zrIkrame homaprakaraNoktena krameNa sthaNDilakalpanAdipradhAnadevatApaJcopacArAnte - 6 icchAyai svAhA icchAyA idaM na mama ityAdirItyA - AvaraNadevatAkrameNa icchA''dibhyaH IzAnAntAbhyo devatAbhyaH ekaikAmAjyAhutiM mUlena pradhAnadevatAyai dazavAraM ca hutvA vidhizeSaM nirvartayet // homAkaraNapakSe balimAtraM dadyAt / yathA - devatAyA dakSiNataH trikoNavRtta - caturazrAtmakaM maNDalaM kRtvA, 6 aiM vyApakamaNDalAya namaH iti puSpairabhyarcya, ardhabhaktapUritodakaM sakSIrAditrayaM pAtraM tatra vinyasya, 6 OM hrIM sarvavighnakRdbhyaH sarvabhUtebhyo huM phaT svAhA iti mantraM triH paThitvA, baliM pradAya, dakSakarArpitaM vAmakaratattvamudrAspRSTaM kSIraM balyupari niSicya samudaJcitavaktraH tALatrayaM kurvan bANamudrayA baliM bhUtaiH grAhayitvA yonimudrayA praNamet iti // pradakSiNanatimUlamabrajapAH atha prakSALitapANiH pradakSiNanatIrvidhAya tattattantroktarghyAdinyAsatrayakarAGganyAsadhyAnAnte devatAyai puSpAJjaliM dattvA, mUlamaSTottarazatavAraM japtvA, punarnyAsAdi kRtvA, guhyAtiguhyeti mantreNa devatAvAmahaste sAmAnyajalena japaM samarpayet / devatApuMstve tu goptA tvaM deveti vAcyam / devyA vAmakaro devasya dakSakarazca japasamarpaNAdhikaraNam // Page #225 -------------------------------------------------------------------------- ________________ 204 nityotsavaH RpyAdInAmajJAne-asya zrIamukamantrasya brahmaNe RSaye namaH iti zirasi, gAyatryai chandase namaH iti mukhe, amukadevatAyai namaH iti hRdaye, OM bIjAya namaH iti guhye, hI zaktaye namaH iti pAdayoH, mama sarvAbhISTasiddhaye viniyogAya namaH iti karasampuTe ca nyasya, mUlena trirvyApakaM kRtvA, uktaSaDaGgaM karAGgayoH vinyasya, tattaddevatA'nuguNaM dhyAtvA, zyAmAkramoktAnyatamayA mAlayA zrIkramoktavidhinA japtvA stuvIta // devatAstutiH yathA--- saccitsukhaikarUpaM sakalajagadbhAsasaMzrayIbhUtam / bhaktepvanugrahavazAt bahudhopAsyAtmakaM bhaje vastu // 1 // pItAruNAdibhAsaM phaladAnAyAbhisandhibhedena / AsecanakAvayavAmAseve devatAmihopAsyAm // 2 // dvicatuHpramukhaidobhirvidhRtavarAbhItizUlacakrAdyaiH / pAlitavizvatritayaH pAyAnmAM ko'pi niravadhibhUmA // 3 // bindutrikoNaSaDaradvipadaLavedacchadaiH sacaturathaiH / cAruNi vihArazIlaM cakre kalayAmi kiJcana jyotiH // 4 // icchA''dibhiH tathA'GgaiH brAhmayAdyAbhirgaNezvarapraSThaiH / indrAdibhizca paJcabhirAvaraNaiH staumi daivataM sevyam // 5 // ekArNAdizatArNAvadhikairmanubhirnirucyamAnAtmA / yantramanudezikasvopAsakabhedAtigA cidAviH syAt // 6 // kalpoktasaGkhyajapataddazAMzahomAdimoditasvAntam / vAJchitadAyi vipakSavyayadakSaM bhAtu sAdhakazreyaH // 7 // dInAdhInadayArasavazaMvadasmerasundarApAGgA / mUrtimatI mama munibhirmahanIyA bhAgyadhoraNI jayati // 8 // sAdhAraNamapi tadidaM stotramasAdhAraNaprabhAvADhyam / paThatAM kramAvasAne prathate puMsAM manISitamazeSam // 9 // Page #226 -------------------------------------------------------------------------- ________________ 205 anavasthollAsaH saptamaH-sAdhAraNakramaH iti zrIbhAsurAnandanAthAntevAsinA shubhaa| kRtomAnandanAthena sAdhakazreyase stutiH // suvAsinIpUjAdi vizeSAya'visarjanAntam atha zrIkramoktena krameNa paJcamavarja yathArhapaJcamasahitaM vA suvAsinIpUjanam , tattvatrayazodhanam , haviHpratipattiM ca nivartya, mUlena devatAmAvAhanavilomakrameNa AtmanyudvAsya, vizeSAya' visRjet // manasAdhanam evaM nityasaparyo kurvan zyAmAkramoktena krameNa purazcaraNajapaM tattatkalpoktasaGkhyAkaM, anuktAvakSaralakSasaGkhyAkaM, kalau taccaturguNitaM, pratyahaM trisahasrAdikrameNa kRtvA, homatarpaNabrAhmaNabhojanAni tattaddazAMzaM kuryAt / homazca dravyavizeSAdarzane Ajyenaiva / atha siddhamantraH zrIkramoktena krameNa naimittikAcanaparo yadi kAmyamabhilaSet taduktaprakAreNa japAdikaM vidadhyAt // iti sarvadevatAsAdhAraNakramaH // matrANAM jAtinirNayaH adhikAribhedazca atropadezyAnAM mantrANAM sAmAnyato jAtinirNayo'dhikAribhedazca nirUpyate / saumilan mAyAbIjaM brAhmaNaH syAcchIbIjaM kSatriyaH smRtam / kAmabIjaM bhavedvaizyo vAgbhavaM zUdra Iritam // caturbIjaparityakto mantraH paulastyasaMjJakaH / caturbIjaM brAhmaNAnAM kSatriyANAM tribIjakam // bIjadvayaM tu vaizyAnAM zUdrANAM tvekabIjakam // iti // asyArthaH-mA ye ti hRllekhaa| zrIkAmabIjavAgbhavaiH pratyekaM sambaddhA mantrAH krameNa brAhmaNAdayaH syuH ityarthaH / caturbI japa rityaktaH uktabIjacatuSTayarahitaH / catu riti pratyekaM praNavAdibIjacatuSTayasambaddhAH mantrAH ityarthaH / dAtavyA iti zeSaH / idaM ca padaM Page #227 -------------------------------------------------------------------------- ________________ 206 nityotsavaH pratyekamiti ca padaM uttaratrApyanuSajyate / tri bIja kaM ,yAdibIjatrayayuktA ityarthaH / bIjadvayaM kAmabIjavAgbhavayuktA ityarthaH / e ka miti vAgbhavabIjayuktA ityarthaH // atha mantravizeSANAM adhikAriNaH / kulamUlAvatAre umAmahezvaraM caiva dakSiNAmUrtyaghorakam / hayagrIvaM ca vArAhamaSTAkSaramataH param // praNavAdya vAsudevaM lakSmInArAyaNaM tathA / varNatraye tu dAtavyaM nAnyavarNe kadAcana // nArasiMhaM pAzupataM tathA caiva sudarzanam / varNadvaye ca dAtavyaM nAnyayozcaiva karhicit // amimantrAzca ye kecit sUryamantrAzca ye tathA / ' tArAdighRNimantrAzca dAtavyAzca trivarNake // AnuSTubhaM zaktimantrAstathA vindhyanivAsinI / samanIlasarasvatyA dAtavyAzcAdivarNake // mAtaGginyugratArA ca kALikA zyAmaLA tathA / chinnamastA ca bAlA ca dAtavyA sarvavarNake // tArAdistu gaNezasya haridrAsaMjJakastathA / trivarNeSveva dAtavyaH kathitaH sarvasiddhidaH // tripurAyAzca ye mantrAH ye mantrA vaTukAdayaH / sarvavarNeSu dAtavyAH purandhrINAM vizeSataH // hRdAdihuMphaTkArAdi saGkarANAM prazasyate // iti // kalau siddhamantrAH atha kalau siddhamantrAHvyarNa ekAkSaro'nuSTup trividho narakesarI / ekAkSaro'rjuno'nuSTudvividhasturagAnanaH // cintAmaNiH kSetrapAlo bhairavo yakSanAyakaH / gopAlo gajavaktrazca ceSTakA yakSiNI tathA // Page #228 -------------------------------------------------------------------------- ________________ 207 anavasthollAsaH saptamaH-sAdhAraNakramaH mAtaGgI sundarI zyAmA tArAkarNapizAcinI / zabaryekajaTA vAmA kALI nIlasarasvatI // tripurA kALarAtrizca kalAviSTapradA ime // iti // guruziSyayoH varNAzramAdivyavasthA nAradapAJcarAtre brAhmaNaH sarvakAlajJaH kuryAt sarveSvanugraham / tadabhAve dvijazreSThaH zAntAtmA bhagavanmayaH // kSatravidzUdrajAtInAM kSatriyo'nugrahakSamaH / kSatriyasyApi ca gurorabhAvAdIdRzo yadi // vaizyaH syAttena kAryoM vai dvaye nityamanugrahaH / sajAtIyena zUdreNa tAdRzena mahAmate // anugrahAbhiSekau ca kAyauM zUdrasya sarvathA / varNottame'tha ca gurau sati vA'pi zrute'pi vA / / svadezato'thavA'nyatra nedaM kArya zubhArthinA / kSatraviTzUdrajAtIyaH prAtilomyaM na dIkSayet // iti // rudrayAmaLe na patnI dIkSayet bhartA na pitA dIkSayet sutAm / na putraM ca tathA bhrAtA bhrAtaraM naiva dIkSayet // iti // yoginItantre nirvIrya tu piturmantraM tathA mAtAmahasya ca / sodarasya kaniSThasya vairipakSAzritasya ca // iti // kaniSThasya svApekSayA nyUnavayaskasya yasya kasyApi // gaNezavimarzinyAmpramAdAcca tathA'jJAnAt piturdIkSAM samAcaran / prAyazcittaM tataH kRtvA punardIkSAM samAcaret // iti // Page #229 -------------------------------------------------------------------------- ________________ 204 nityotsavaH piturityupalakSaNaM mAtAmahAdInAmapi / prAyazcittaM tu ayutasAvitrIjapaH sarvatra, tathA darzanAt / siddhamantragrahaNe tu nAyaM niSedhaH // tathA ca siddhayAmaLe yadi bhAgyavazenaiva siddhavidyAM labhet priye / tadaiva tAM tu dIkSeta tyaktvA guruvicAraNAm // iti // "siddhamantro na duSyati" iti tantrAntaravacanAcca / puNyatIrthe uparAge sati pitrAderapi iSTamantro grAhya eva / tathAca vaizampAyanasaMhitAyAM vyAsavacanaM zaunakaM prati prasannahRdayaH svasthaH pitA me karuNAnidhiH / kurukSetre mahAtIrthe sUryaparvaNi dattavAn // iti // prakaraNAt mantramiti sambadhyate / zaivAgame'pi bhikSubhyazca vanasthebhyo varNibhyazca mahezvari / gRhastho bhogamokSArthI mantradIkSAM na cAcaret // tyaktAmayaH kriyAhInAH yatayo hyaparigrahAH / vanasthAstAdRzA eva varNI nyUnAzramI yataH // varNI brahmacArI nyUnAzramI gRhasthApekSayA / evaM gRhasthAdyatibhirapi mantro na grAhya ityavagamyate // vayomedena siddhipradA mantrAH atha bAlyayauvanavArdhakyeSu siddhipradAH mantrAH krameNabIjamantrAstathA mantrA mAlAmantrA iti tridhA / bIjamantrA dazArNAntAstato mantrA nakhAvadhi // viMzatyadhikavarNA ye mAlAmantrAstu te smRtAH // iti // eta eva avasthAntareSvapi dviguNajapAt sidhyanti / Page #230 -------------------------------------------------------------------------- ________________ anavasthollAsaH saptamaH sAdhAraNakramaH mantrANAM vyaktivizeSAH puMstrInapuMsakAH proktA manavastrividhA budhaiH / vaSaDantAH phaDantAzca pumAMso manavaH smRtAH // vauSaTsvAhA'ntimA nAyoM huMnamontA napuMsakAH // iti // eteSAM viniyogastu -- vazyoccATanarodheSu pumAMsaH siddhidAyakAH / kSudrakarmarujAM nAze strImantrAH zIghrasiddhidAH / AbhicAre smRtAH klIbA evaM te manavastridhA // iti // siddhArizodhanaprakAraH athAzaGkAdInAM bahUnAM vicAryatve'pyAvazyakamAtraM likhyate / tatra siddhArizodhanaprakAra: UrdhvAbhizca tirazcIbhiH rekhAbhiH paJca paJcabhiH / koSThaSoDazakaM kRtvA mAtRkANaiH prapUrayet / ekatrirudranavadRGnigamArkapaMkti SaNNAgabhUpamanubANahayeSu tithyAm // kAma kramAdakathaprabhRtIn manISI varNAn samAlikhatu SoDazaSoDazatrIn // 201 asyArthaH- -rudraH ekAdazakoSTham / dRk dvitIyam / nigamAH caturtham / arka: dvAdazam / paMktiH dazamam / nAgaH aSTamam / bhUpaH SoDazam / mana vaH caturdazam / bANAH paJcamam / hayAH saptamam / tithiH paJcadazam / kAmaH trayodazaM cetyarthaH / ekAditithyanteSu koSTheSu prathamaM kramAt akArAdIn svarAn vilikhya, tataH kAditAntAn, tataH thAdisAntAn varNAn vilikhya, tataH prathamakoSThe tRtIye ekAdaze ca haLakSAn vilikhet iti // 73 viditeSu koSThAnAM catuSkeSu catuSviha / yatra sAdhakanAmAdivarNastatsiddhisaMjJakam // Page #231 -------------------------------------------------------------------------- ________________ 210 nityotsavaH prAdakSiNyakrameNAsmAccatuSkatritayaM param // sAdhyaM tathA susiddhaM ca zatruzcetyabhidhIyate // ekaikasmin catuSke'pi yasmin koSThe tadakSaram / tadAdyuktakrameNaiva siddhasAdhyAdikalpanA // evaM sAdhyacatuSkAdau tattulyasthAnakoSThataH / sAdhyasiddhaH sAdhyasAdhyaH ityAdyAkhyAH kramAnmatAH // 'siddha siddhaprabhRtyarthaM na tatSoDazasadmasu / yatra yasya manorAdyo varNaH so'pi tadAhvayaH // spaSTo'rthaH // athaiteSAM phalAni kulamUlAvatAre siddhaH sidhyati kAlena sAdhyaH sidhyati vA na vA / susiddhastatkSaNAdeva arirmUlaM na kRntati // iti // tantrarAje - siddhasiddho japAt sidhyet dviguNAt siddhasAdhyakaH / siddhaH susiddhaH saMprApteH siddhArirhanti gotrajAn // sAdhyasiddho'tisaMklezAt sAdhyasAdhyo'tiduHkhakRt / sAdhyasusiddho bhajanAt sAdhyAriH svastriyaM haret // susiddhasiddho'rdhajapAta phalaM dadyAt yathepsitam / susiddhasAdhyo jApAdyaiH siddhaye syAdato'nyathA // susiddhe ca susiddhastu pUrvajanmakRtazramaH / tasmAt taM sarvasiddhInAM sAdhane yojayenmanum // susiddhArirazeSeNa svakulaM mArayet dhruvam / arisiddhaH sutaM hanyAdarisAdhyastu kanyakAm // tatsusiddhastu patnIM svAmaryariH sAdhakApahaH // iti // saMprApteH prAptimAtrAt / jApAdyairityAdyizabdena homatarpaNabrAhmaNabhojanAni gRhyante // 1 siddhasAdhyaprabhRtyarNaH yantraSoDazasadmasu - a1. Page #232 -------------------------------------------------------------------------- ________________ anavasthollAsaH saptamaH sAdhAraMNakramaH RNadhanazodhanaprakAraH dviguNIkRtya sAdhyasthaM svaravyaJjanamaNDalam / sAdhakAkhyAjuSA tena meLayitvA'STabhirharet // zeSaH sAdhyasya rAziH syAdyojayet 'sAdhake'nyathA / sAdhakAdhikazeSastu RNI sAdhyaH zubhAvahaH || zodhito nyUnazeSastu varNalakSajapAcchubhaH // iti // 1 sAdhyo mantraH, tena svaravyaJjanasamudAyena / anyatheti sAdhakanAmagataM svaravyaJjanasamUhaM dviguNIkRtya sAdhyagatasvaravyaJjananikareNa sammeLya aSTabhiH haret / zeSaM sAdhakarAziM jAnIyAdityarthaH / zodhita iti uktena siddhArikrameNa zodhito'nukUlo mantro yadi sAdhakAnyUnazeSaH syAttadA yAvatyA varNasaGkhyayA nyUnatA tAvallakSajapAdinA RNamapAkRtya purazcaraNAdikaM kuryAdityarthaH / prakArAntarANi cAnyato jJAtavyAnIti dik // RNIdhanIcakram koSThAnyekAdazAnyeva vedena pUritAni ca / akArAdihakArAntaM likhet koSTheSu tattvavit // prathamaM paJcakoSTheSu hrasvadIrghakrameNa tu / dvayaM dvayaM likhettatra vicAre khalu sAdhaka // zeSeSvekaikavarNAstu kramatastu likhet sudhIH / SaTkAlakAlaviyadagnisamudraveda khAkAzazUnyadahanAH khalu sAdhyavarNAH / yugmadvipaJcaviyadambarayukzazAGka vyomAbdhivedazazinaH khalu sAdhakArNAn // nAmAjjhalAdakaTabAdgajabhuktazeSaM jJAtvobhayoradhikazeSamRNaM dhanaM syAt // *311 * sAdhako-a, bha. 9 ayaM khaNDaH (zrI) koza evopalabhyate. Page #233 -------------------------------------------------------------------------- ________________ nityotsavaH asyArthaH-sAdhyavarNAn svaravyaJjanarUpeNa pRthak pRthak tAn SaTkalAdyakaiH gaNitAn tathA sAdhakanAmAkSarAn yugmAyakaiH gaNayitvA, aSTasaGkhyAbhiH hRtvA ubhayozca sAdhyasAdhakayoH adhikaM RNaM zeSaM dhanaM jJAtvA mantraM dadyAt // yadA mantrazcedRNI bhavati tadA mantraH zubhadAyako bhavati / dhanI cenmantre yadyadhikAGkaH syAt tadA mantra japet sudhIH / / same'pi ca japenmantraM na japettu RNAdhikam / zUnye mRtyuM vijAnIyAt tasmAcchUnyaM parityajet // rudrayAmaLe indrakSanetraravipaJcadazartuveda vayAyugASTanavabhirgaNitAMzca sAdhyAn / digmurgiriH[1]zrutigajAbhimunISuveda SaDvahnibhistu gaNitAnatha sAdhakArNAn // nAmAjjhalAdityAdivacanaM viSNuviSayam , rAmArcanacandrikoddhRtatvAt iti kecit / vastutastu-pUrvasyaiva vicAraNaM hRtazeSa indraHra[?] mityAdinAmAkSaramArabhya yAvat sAdhakAkSaraM bhavet tAvatsaGkhyaM saptaguNaM kRtvA tribhiH haret / yadvA sAdhyanAmAdviguNitaM sAdhakena samanvitam / aSTabhizca hareccheSaM tadanyadviparItakam // asyArthaH-sAdhyanAmAdviguNitaM sAdhakAkSarasamanvitam / aSTabhizca harettadanyat / sAdhakanAmAnaM svaravyaJjanabhedena dviguNIkRtya sAdhyena yuktaM kRtvA aSTamiH haret // iti RNIdhanIcakram // iti kulAkulacakravicAraH // kulAkulacakravicArApavAdaH atha tadapavAdaH--kulArNavasomasiddhAntaratnasAgararudrayAmaLakulamUlAvatArAgastyasaMhitAsiddhAntazekharAdivacanagato'punaruktaH saMgRhyate ekAkSare tathA kUTe traipure strIsamarpite / svapnalabdha nRsiMhArkavarAhANAM manuSvapi // Page #234 -------------------------------------------------------------------------- ________________ anavasthollAsaH saptamaH sAdhAraNakramaH prAsAde praNave tadvat sapiNDAkSaramantrake / mRtyuJjaye ca pAzAdye vaiSNave caNDanAyake // vyomavyApini mAyAyAM mAlAmantreSvaghorake / ekatripaJcaSaTsaptebhAGkarudrAkSareSu ca // napuMsake ca dantArNe kALikAzyAmaLAmanau / siddhakALIcaNDikayoH mantre rAmamanuSvapi // gopAlamAtRkAmantre haravallabhayA saha / zrIvidyA siddhavidyA ca mAtaGgI bhuvanezvarI // padmAvatI madhumatI dattAtreyazca pArvatI / mitrezoDDIzaSaSTIzacaryAnandamanuSvapi // saptapraNavamantrANAM haridrocchiSTayorapi / AsurI sumukhI caiva reNukA ca sarasvatI // kumbhodbhavANavazcaiva mataGgagaNikasya ca / zAbarANAM ca mantrANAM vRddhajaptamanuSvapi // kulAgatAnAM mantrANAM siddhAnnaiva zodhayet / bahurUpAhvaye mantre jainabauddhamanuSvapi // siddhAritvAdi dhanitAmRNitAM ca na zodhayet // kUTe kUTAkSare mantre / strI samarpite strIvizeSasamarpite ityarthaH / tathA ca tantrAntare I sAdhvI caiva sadAcArA gurubhaktA jitendriyA / sarvamantrArthatattvajJA suzIlA pUjane ratA / guruyogyA bhavet sA hi vidhavA parivarjitA / yo dIkSA zubhA proktA mAtuzcASTaguNA smRtA // iti // 213 svapna labdha ityatra ca kartavyatAvizeSo yathA svamalabdhe tu kalaze guroH prANaM nivezya ca / vaTapatre kuGkumena likhitvA grahaNaM zubham / tataH zuddhimavApnoti jhanyathA viphalaM bhavet // iti // Page #235 -------------------------------------------------------------------------- ________________ 314 nityotsavaH idaM tu sadgurorabhAve / tatsaMbhave tu tata eva gRhNIyAt iti / prAsAde prAsAdabIjAdye / pAzaH pAzabIjam / vyo ma vyApi ni hakArAdau / mAyA yAM hRllekhAyAm / aGke navAkSare / dantArNe dvAtriMzadakSare / haridro cchiSTa yoH tattadguNapatyoH / aNuH mantra iti / keSAMcinmantrANAM zApAbhAva ukto vAtulAgame purA zApavihInaM ca vartate mantrapaJcakam / zrIvidyAsALuvaM mantraM nRsiMhArkavarAhakam // iti // tantrAntare tu -- mantrAdiSu ca sarveSu hRllekhAkAmabIjakam / zrIbIjaM vA vinikSipya japenmantrasya siddhaye / tArasampuTito vA'pi duSTamantro'pi sidhyati // iti // hiraNyagarbhasaMhitAyAm -- svanAmAdivarNaiH svamitrAkSarairvA manuM sampuTIkRtya ye'nusmaranti // sa mantrasteSAM sidhyatIti zeSaH / anusmaraNaM japaH / tantrAntare tu -- yatra yasya bhavet bhaktivizeSaH sa manUttamaH / vairikoSThamanuprAptaH siddhidastasya jAyate // guroranujJAmAtreNa duSTamantro'pi sidhyati / guruM vilaGghya zAstre'sminnAdhikAraH surezvari || iti // athApi riskuna mantreNa AbhicArAdau kriyamANe sAdhakasyaivAniSTApattyA siddhAryAdivicAraH kartavya iti tantrarAjamatam / vastutastu -- nityanaimittikAnmuktiH kAmyAdaihikameva hi / prayogAt paralokasya hAnireva tu jAyate // iti vacanAt nityanaimittikamAtraparo bhavet ityucitamiti dik // Page #236 -------------------------------------------------------------------------- ________________ 215. anavasthollAsaH saptamaH-sAdhAraNakramaH mantrANAM saMskArAH lijatlAdikaMpAdoSazAntyai nirUpyate / saMskAradazakaM saptakoTimantragaNe kramAt // jananaM jIvanaM pazcAt tADanaM bodhanaM tathA / athAbhiSeko vimalIkaraNApyAyane punaH / tarpaNaM dIpanaM guptirdazaitA mantrasaMskriyAH // jananaM yathA bhUrjapatre likhet samyak trikoNaM rocanAdibhiH / vAruNaM koNamArabhya saptadhA vibhajet samam // evamIzAmikoNAbhyAM jAyante tatra yonayaH / navavedamitAstatra vilikhenmAtRkAH kramAt // akArAdihakArAntAmIzAdivaruNAvadhi / devIM tatra samAvAhya pUjayeccandanAdibhiH // tataH samuddharenmantraM jananaM tadudIritam // dIpanaM yathA japo haMsapuTasyAsya sahasraM dIpanaM smRtam // (haMsaH+mantraH+so'ham // ) bodhanaM yathA nabhovahInduyuktA/ sampuTasya japo manoH / sahasrapaJcakamito bodhanaM tat smRtaM budhaiH // (harUM+mantraH+ham // ) tADanaM yathA sahasraM prajapedastrapuTitaM tADanaM tu tat // (phaTa+mantraH+phaT // ) 1 haMsaMpu-ba2, 13, zrI. Page #237 -------------------------------------------------------------------------- ________________ nityotsavaH abhiSeko yathAvAgdhaMsatArairjaptena sahasraM pAthasA manum / abhiSiJceta vAgAdyairabhiSeko'yamIritaH // (aiM haMsaH OM iti // ) vimalIkaraNaM yathAharirvayanvitastArI vaSaDanto dhruvAdikaH / sahasraM tatpuTaM japyAdvimalIkaraNaM manoH // (OM troM vaSaT+mantraH+vaSaT troM OM // ) jIvanaM yathA svadhAvaSaTpuTaM japyAt sahasraM jIvane manum / / (svadhA vaSaT+mantraH+vaSaT svadhA // ) tarpaNaM yathA kSIrAjyayutapAthobhistarpaNe tarpayenmanum // gopanaM yathA japenmAyApuTaM mantraM sahasraM gopanaM hi tat // (hrIM+mantraH+hIm // ) ApyAyanaM yathA bAlAtArtIyabIjena gaganAdyena sampuTam / sahasraM prajapenmantrametadApyAyanaM matam // (hsauH+mantraH+sauH) saMskAradazakaM proktaM manUnAM doSanAzakam // asyArthaH--vi bhaje t tiryagrekhAbhirityarthaH / evaM saptadhA / tatra pRthutrikoNe yonayo'lpAni trikoNAni / nava ve da mi tAH ekonapaJcAzat / IzA di IzAnakoNAdi / varuNA va dhi svAgravAruNakoNaparyantam / devI mAtRkAM devatAM svopAsya Page #238 -------------------------------------------------------------------------- ________________ anavasthollAsaH saptamaH-sAdhAraNakramaH 21. mantradevatAM vA / canda nA di bhiH--Adizabdena puSpAdIni gRhyante / paJcopacAraH ityarthaH / sa muddharet svopAsyamantravarNAn krameNa tattatkoSThebhyo gRhItvA patrAntare likhedityarthaH / jananaM jananAkhyasaMskAraH / evameva dIpanAdayo'pi / haMsa puTa sya AdyantayoH haMsamantrasampuTitasya / asya svopAsyamantrasya / nabho hakAraH, vahniH rakAraH, induH binduH, tairyukto'rSI UkAraH, tena hrUM etena sampuTitasya mantrasya sahasrapaJcakajapena bodhanamityuktam / astraM phaTakAraM, tatpuTitena mantreNa sahasrajaptena tADanamityuktam / vAgiti aiM haMsaH oM iti tribhirabhiSiJcet / patrAntare likhitaM manu kuzAgratoyabindubhiH prokSayedityarthaH / hariH takAraH, vaya nvito rakArayutaH, tArI praNavayutaH, trom / dhruvastAraH tadA di kaH OM troM vaSaT / tatpuTaM ebhiH sampuTitam / mA yA hrIMkAraH / bA lA tR tI ya bIjaM sauH, gaganaM ha, saurityanena / zeSa sugamamiti / tantrasArAdiSu tu saMskArANAM prayogabhedo'pi dRzyate / eteSAM saMskArANAM sakRdevAnuSThAnam , natvabhyAsaH iti dik // puSpavicAraH atha prAkvikIrSitaH puSpavicAraH puSpANi tAvat paJcadhA--paraM aparaM uttamaM madhyamaM adhamaM ceti / maNiratnasuvarNAdinirmitaM kusumaM paraM, tacca na kadAcinnirmAlyam / citravasanAdikartanajaM aparam , taca pratidinaprokSaNena zudhyet / uttamaM vRkSabhavaM, tacca prAtarapacitaM tatsandhyAtritayAvadhi na nirmAlyam / madhyamaM phalarUpam / adhamaM patrajalarUpam / ete ca tattatkAla evArpaNArhe iti prayogapArijAte nAradaH // devatAyogyAni puSpAdIni bhaviSyapurANepuSpairaraNyasambhUtaiH patrairvA girisambhavaiH / aparyuSitanicchidraiH prokSitairjantuvarjitaiH // AtmArAmodbhavairvA'pi bhaktyA sampUjayet surAn // 74 Page #239 -------------------------------------------------------------------------- ________________ nityotsavaH viSNudharmottare dharmArjitadhanakrItaiH yaH kuryAddevatArcanam / uddhariSyatyasandehAt sapta pUrvAn tathA parAn // iti viprAtiriktaviSayam , samitpuSpakuzAdIni brAhmaNaH svayamAharet / zUdrAnItaiH krayakrItaiH karma kurvan patatyadhaH // iti bhaviSyokteH / ayaM ca niSedho brAhmaNasya nityArcana eva, na tu naimittike kAmye ca // lakSapuSpArcanAdau tu krayakrItamapIpyate / iti mantrakozakArokteH / paropavanAdeH cauryeNApi kusumamAdeyam // devatArthe ca kusumamasteyaM manurabravIt // iti vacanAt / yAcitapuSpArcanasya varAhapurANe aparAdheSu gaNitatvAcca yAcanamapi jalopAnta eva niSiddham , tIrAdanyatra yAcane tu na doSa iti prayogapArijAtokteH / tatraiva svajAtyAhRtaM puSpaM dravyeNa AtmIyaM kRtvA pUjayediti / anena viprasyApi krayakrItArcanAbhyanujJA dRSTA // varjanIyAni kRmikITAvapannAni zIrNaparyuSitAni ca / svayaM patitapuSpANi tyajedupahatAni ca // upahatistu mlaadinaa| nirgandhaM kezakITAdidUSitaM cogragandhakam / malinaM tucchasaMspRSTamAghrAtaM svavikAsitam // azuddhabhAjanAnItaM snAtvA nItaM ca yAcitam // Page #240 -------------------------------------------------------------------------- ________________ anavasthollAsaH saptamaH-sAdhAraNakramaH 219 snAtveti madhyAhastrAnottaramAnayane niSedhaH / nirgandheSvapi keSAM cidupAdAnamuktaM svacchandasAre nirgandhapuSpajAtISu palAzakusumairapi / japAbandhUkapuppaizca mandArairapi pUjayet // iti // puSpasArasudhAnidhau puSpaM vastre na badhnIyAt zirasA na vahedbudhaH / nayet patrapuTenaiva pANinA''lambya vAgyataH // AzvalAyana:-- nAgninA saha puppaM vA jalaM cAnnaM na cAnayet / jalAmigandhapuSpAnnaM na mUrbho'sena vAhayet // granthAntare-- dehopari dhRtaM yaccApyadhovastradhRtaM ca yat / vAmahaste dhRtaM yacca jalena kSALitaM ca yat // devatAstanna gRhNanti puSpaM nirmAlyatAM gatam / samitpuSpakuzAdIni vahantaM nAbhivAdayet // taddhArI caiva nAnyAn hi nirmAlyaM tat bhavettayoH / zuSkaM paryuSitaM kRSNaM bhUmigaM nArpayet sumam // campakaM kamalaM tyaktvA kalikAmapi varjayet // iti // . sarvadevatAsAdhAraNAni vihitAni ca bhaviSyapurANe jAtIzamIkuzAH kaGkumallikAkaravIrajam / nAgapunnAgakAzokaraktanIlotpalAni ca // campakaM vakuLaM caiva padmaM bilvaM pavitrakam / etAni sarvadevAnAM vihitAni samAni ca // Page #241 -------------------------------------------------------------------------- ________________ nityotsavaH kaGku kuTajakam / durgAyA vihitAni devIpurANe-- RtukAlodbhavaiH puSpaiH mallikAjAtipuSpakaiH / kiMzukaizcampakaizcaiva 'kiMkarAtaizca pATalaiH // vakulezcaiva mandAraiH kundapuSpaistirITakaiH / karavIrArkapuSpaizca zizupaizcAparAjitaiH // sitai raktaistathA pItaiH kRSNaizcaiva caturvidhaiH / sitaraktaistathA puSpaiH padmazcApANDuraistathA // damanaiH sinduvAraizca surabhimaruvakaistathA / maJjarIbhiH kuzAnAM ca bilvapatraiH suzobhanaiH // raktAnvitaistathA sarvaiH jalajaiH sthalasambhavaiH / patrapuSpairyathAnyAyaM sarvoSadhimayaiH zubhaiH // dhAnyAnAM sarvapatraizca puSpaizcaiva prapUjayet // iti // rakto raktavarNaH / bilvapatraiH pUjane rAjasUyaphalam / karavIrasrajA bhamiSTomaphalam / vakuLasajA vAjapeyaphalam iti prayogapArijAte puSpasArasudhAnidhau ca / zivArcane niSiddhAni patrapuSpaphalAni ca / tAni devyAH prazastAni anuktAni vizeSataH // iti tArAbhaktisudhA'rNave / rudrayAmaLazaktiyAmaLayoH sundarIbhairavIkALItArAbrahmavivasvatAm / . vinA tuLasyA yA pUjA sA pUrNA na kadAcana // sAvitrI ca bhavAnI ca durgAdevIM sarasvatIm / yorcayet tuLasIpatraiH sarvaiH kAmaiH sa Rdhyati // iti // "bilvairvA tuLasIpuSpaiH" iti rahasyanAmasAhasra lalitArcane smaryate // ___ keSAMcitkAlAvadhiH tatra hemAdrau paGkajaM paJcarAtraM syAddazarAtraM tu bilvakam / tuLasyekAdazAhaM tu punaH prakSALya pUjayet // 1 kiMkirA-a, ba, ba2. Page #242 -------------------------------------------------------------------------- ________________ anavasthollAsaH saptamaH-sAdhAraNakramaH 221 221 bopadevaH bilvApAmArgajAtItuLasizamizatAketakIbhRGgavUrvA___ kuMdAMbhojAhidarbhA munitilatagarA brahmakalhAramamlaH / campA cArAtikumbhI damanamaruvakA bilvatohAni zastAH triMzastryakAryarIzodadhinidhivasubhU bhUyasA bhUya evam // triMzAdayo bilvaprabhRtInAM dinasaGkhyAvAcakAH / muhurAvAzca // vihitaniSiddhAni pATalA ca zamIpatraM durgAyAstu hitAhitam // vihitaniSiddhamityarthaH // tilakaM mAlatI bANastuLasI bhRGgarAjakam / tamAlaM zivadurgAthai niSiddhavihitaM bhavet // bANo bhASayA karasAlA // jayaH kAzaH zvetapadmaM zvetamandArakaM tathA / durgAyAzcaiva viSNozca niSiddhavihitaM bhavet // jayaH jayantI // agastiratimuktaM ca tirITaM ca hare harau / apAmArgasya puSpaM ca durgAyAzca hitAhitam // atimukto mAdhavIlatA / tirITaM lodhram // niSiddhAni akSatAnakaMdhuttUrau viSNo vArpayet sudhIH // akSataniSedhaH sAlagrAmapara eva na tu mUrtyAmiti hemAdriH // bandhUka ketakI kundaM kesaraM kuTajaM japAm / . zakare nArpayet vidvAn mAlatI yUdhikAmapi // Page #243 -------------------------------------------------------------------------- ________________ 222 nityotsavaH zaktau dUrvArkamandArAn mAlUraM tagaraM ravau / vinAyake tu tuLasI nArpayet jAtucibudhaH // ihArkaniSedho durgetaraviSayaH, vihiteSu tasyApyupAdAnAt // madhyamaM phalarUpaM kusumam jambUdADimajambhIraciJciNIbIjapUrakAH / rambhA dhAtrI ca badarI rasAla: panaso'pi ca // eSAM phalairyajeddevaM . . . . . . . . . . . . // devamityupalakSaNaM devyA api // adhamam tuLasI vakuLo vRkSaH campakazca sarojinI / bilvakalhAradamanAstathA maruvakaM kuzaH // dUrvAhivallyapAmArgA viSNukrAntA munidrumaH / dhAtrIyutAnAmeteSAM patraiH kuryAt surArcanam // iha tuLasyAdInAM pUrvoktAnAM keSAM cit vakuLAdipatraprAyapAThe'pi nAdhamatvam / patrarityupalakSaNaM phalasyApi // paryuSitakusumavicAraH bhaviSyapurANe na paryuSitadoSo'sti jalajotpalacampake / tuLasyagastyavakuLe bilve gaGgAjale tathA // anyatra tuLasyAM bilvapatre ca jalajeSu ca sarvazaH / na paryuSitadoSo'sti mAlAkAragRheSu ca // iti // paryuSitApavAdaH pArijAte jalaM paryuSitaM tyAjyaM patrANi kusumAni ca / tuLasyagastyabilvAni gAGgaM vAri na duSyati // iti.|| Page #244 -------------------------------------------------------------------------- ________________ skAnde tasya mAlA bhagavataH paramaprItikAriNI / zuSkA paryuSitA vA'pi na duSTA bhavati kacit // tasyetyupakramAt damanakasya / bhagavata ityupalakSaNaM bhagavatyA api // paryuSitamAtrasyApi prAhyatvam prayogapArijAte anavasthollAsaH saptamaH sAdhAraNakramaH yadvA paryuSitaizcApi puSpAdyairavikAribhiH / gandhodakena caitAni triH prokSyaiva prapUjayet // iti // athavA bilvatuLasIpatrairvakuLapuSpakaiH / zuSkairapi pUjayet . // iti // sarvasyaitasyApavAdaH granthAntare-- devIpUjA sadA kAryA jalajaiH sthalajairapi / vihitairvA niSiddhairvA bhaktiyuktena cetasA sarvapuSpaiH sadA pUjA vihitAvihitairapi / kartavyA sarvadevAnAM bhaktirevAtra kAraNam // iti // sUtrakRtA ito'pi vistAro 'nyatra draSTavyaH iti dik // 223 nibandhAdhyayanamahimA etannibandhAdhyayanenApi sarvadevatopAstiphalaM bhavati / taduktaM bhagavatA ya imAM dazakhaNDa mahopaniSadaM mahAtraipura siddhAntasarvasvabhUtAmadhIte sa sarveSu yajJeSu yaSTA bhavati / yaM yaM kratumadhIte tena tenAsyeSTaM bhavati itI zrUya ityupaniSaditi zivam // iti // 1 Page #245 -------------------------------------------------------------------------- ________________ 224 nityotsavaH atrAdhIte ityadhyayanavidheH arthajJAnabhAvyakatayA asya nibandhasya khaNDada zakArthAvaga makatvAt iti zivam // granthakartRprazastiH nityotsavo nibaddho'yaM yathAdhIvibhavaM mayA / bhramapramAdaskhalitaM samAdadhatu tadvidaH // anena vAgadhvareNa samArAdhyA kathaMcana / prIyatAM dezikAtmA me devI zrIlalitAmbikA // vizvAzvaryatapomayavizvAmitrarSigotratilakena / zrIbAlakRSNavidvatsutena lakSmyambayopalAyena || zrutapeTavopanAmnA coLAdhipabhosalendumAnyena / nATakakAvyAdikRtA mahitamahArASTrajAtihIreNa // trayyantatattvazIlanadaLita' jagacchatra [cchAstra] jAlamohena bhAratyupAkhyabhAskarama khidezikalabdhadaikSanAmnAyam // AmnAyatantrajAlAlokapareNAryasampradAyajuSA / lalitApadAbjarolambena jagannAthapaNDitavareNa / kalyabdeSu rasArNavakarivedamiteSviha vyatIteSu / navyaH krodhanazaradi nyabandhi nityotsavaH zivaprItyai 11 iti zrImadbhAsurAnandanAthacaraNAravindamiLindAyamAnamAnasena umAnandanAthena nirmite abhinave kalpasUtrAnusAriNi nityotsavanibandhe sAdhAraNaRkramanirUpaNo nAma anavasthollAsaH saptamaH samAptimagamat // iti nityotsavanibandhaH samAptaH zrIgurucaraNAravindArpaNamastu jagacchaka ba3 ; jagacchakti - a1 ; jagajjAkRcchamUhena - bha. Page #246 -------------------------------------------------------------------------- ________________ granthanAma agastya saMhitA AzvalAyanaH kAdimatam nityotsavodAhRtagranthagranthakArasUcI 212 prayogapArijAtaH 217, 218, 219 87 kulamUlAvatAraH 206, 210, 212 kulArNavaH 41, 136, 141, 212 gaNezavimarzinI * 207 mantrakozakAra: granthAntaram 219, 223 manthAnabhairavatantram jJAnArNavaH 14, 44, 51, 72, 97, 166 muhUrtacintAmaNiH DAmaram 79 | yoginItantram tantrarAja: 6, 136, 142, 210, 214 ratnasAgaraH tantrasAraH 11, 217 tantrAntaram 4, 143, 213, 214 - 2 tArAbhaktisudhArNavaH . * devIpurANam devIyAmam nAradapAzcarAtram . parAzaraH pArijAtaH puSpasAra sudhAnidhiH 75 . puTasaGkhyA | granthanAma * " 220, 223 bopadevaH 221 bhaviSyapurANam 217, 218, 219, 222 mantrakozaH 156 218 puTasaGkhyA 2 168 207 212 rahasyanAmasAhasram 220 rudrayAmalam 168, 207, 212-2, 220 220 liGgapurANam 161 220 varAhapurANam 218 214 84 58 . 260 vAtulAgamaH 160, 207 vAmakezvaratantram . 161 |vidyArNavaH 222 | viSNuH . 219, 220 | viSNudharmottaram . * 160 218 Page #247 -------------------------------------------------------------------------- ________________ 226 nityotsavaH puTasaGkhyA .14,70 / granthanAma puTasaGkhyA granthanAma viSNuyAmalam . . . 160 | siddhayAmalam vaizampAyanasaMhitA . .3,208 siddhAntazekharaH . zaktiyAmalam . . . 220 sundarImahodayaH . zaktisaMgamatantram 42, 89, 158, 159 somasiddhAntaH . zAradAtilakam . . . 87 sautrAmaNitantram . zaivAgamaH . . . 208 saubhAgyacandrodayaH zyAmAkramaH . . . 78 skAndam . zyAmArahasyam . . .50,70 svacchandatantrasAraH sAGyAyanatantram . . 128 hiraNyagarbhasaMhitA sArasaGgrahaH . . . 2-2 hemAdriH . . 208 . . 212 . . . 212 . . 205 . . 5 . . 223 . 167, 219 . . 214 . 220, 221 Printed by J. R. Aria at the Vasanta Press, Adyar, Madras.