Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
Catalog link: https://jainqq.org/explore/034864/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Ahlbllly IF jaina graMthamALA dAdAsAheba, bhAvanagara. phona : 0278-2425322 5422008 zrIstambhanapArzvanAthAya namaH shriijainjyotirgrnthsNgrhH| RAPEAREER saMpAdaka pUjyapAdaguruvaryazrIamI vijayaziSyANuH / jyotirvidyAbhilASI upAdhyAya kSamAvijaya gaNI leellllllllpapapapg JASA BAA-S prakAzaka zAha mUlacaMda bulAkhIdAsa muLajI jeThA mArkITa, dvArakeza gaDI, muMbaI mUlya 2 rUpyakadvayam / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #2 -------------------------------------------------------------------------- ________________ prakhara vakatA che . tapAda che 10 0 8 munI mahArAja zrI ramunA vijayajI mahArAjanA zi tharana parama pUjya paMnyAsajI mahArAja zrImatu samAvijayajI gaNIvara , : - gaNIpada vi. saM. janma vi. saM. dIkSA vi. saM. - 19 1973 jaMbu, (paMjAba - ( bIkAnera, mAravADa) e panyAsapada che. saM. 1ra0 rAjanagara mAM nA daladada) rAjanagara. (amadAvAda) Shree Suda n Gyanibhandar- Sre resovanbhandar.com Page #3 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #4 -------------------------------------------------------------------------- ________________ ong-ng- prakhara vakatA dhrujyapAda zrI 1008 munI mahArAja zrI anIvijayajI mahArAjanA ziSyarata parama pUjya panyAsajI mahArAja zrImat kSamAvijayajI gaNIvara. janma vi. saM 1958 jaMbu, (pAba) Sudharma dIkSA vi. saM. 1973 (bIkAnera, mAravADa) gaNIpada vi. saM. 1990 rAjanagara, (amadAvAda) ara, Surat zrI prakAza bhAva zrI maprakAza bhAra panyAsapada vi. saM. 1990 rAjanagara, (amadAvAda) www.umaragyanbhandar.com Page #5 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #6 -------------------------------------------------------------------------- ________________ GOOD W 909855 zrIstambhanapArzvanAthAya namaH shriijainjyotirgrnthsNgrhH|| saMpAdaka pUjyapAdaguruvaryazrIamIvijayaziSyANuH jyotirvidyAbhilASI upAdhyAya kSamAvijaya gaNI prakAzaka zAha mUlacaMda bulAkhIdAsa muLajI jeThA mArkITa, dvArakeza gallI, muMbaI mumbayyAM nirNayasAgaramudraNayantrAlaye mudrApayitvA prakAzitaH / zake 1859, sana 1938. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #7 -------------------------------------------------------------------------- ________________ priMTaraH-rAmacaMdra yesU zeDage, nirNayasAgara presa, 26-28, kolabhATa sTrITa, muMbaI. pablizaraH-zAha mUlacaMda bulAkhIdAsa, muLajI jeThA mArkITa, dvArakeza gallI, muMbaI. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #8 -------------------------------------------------------------------------- ________________ NAMNANASUNNINNUNNNNNNNNNNNNN UNELTISSERIETTIVITATSISPISETITONETTISIITTAISESTINIDITANNITINO zAha mUlacaMda bulAkhIdAsa. Page #9 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #10 -------------------------------------------------------------------------- ________________ / jainjyotirgrnthsNgrhH| / jyotirvidAbharaNapUjyapAdAcAryazrIvijayadAnasUrIzebhyo namaH / / suvihitshiromnniaacaaryvryshriihribhdrsuurisuutritaa| |lmshuddhiH| avitahasavvAesaM namiuM covIsamaM jiNavaresaM / vucchAmi samAseNaM laggaM sugurUvaeseNaM // 1 // kajaM kuNaMtayANaM suhAvaho joisammi jo3 bhaNio / kAlaviseso laggaM kajaM puNa bahuvihaM jai vi // 2 // taha vi hu iha loguttaradikkhovaTThAvaNApaiTThAo / ahigicca laggasuddhiM bhaNijamANaM nisAmeha // 3 // sA puNa iha vineyA goarasuddhII divasasuddhIeM / 6 tassamayaudayapattassa taha vi laggassa suddhIe~ // 4 // gurusasiraviNo baliNo dikkhovaTThAvaNAsu sIsassa / jai to goarasuddhI guruNo vi hu sasibale saMte // 5 // biMbapaiTThAi puNo kArAvayasAvayassa baliesu / 9 gurusasisUresu bhave goarasuddhitti biMti buhA // 6 // dopaMsattainavamikArasamo jammarAsiNo jIvo / paDhamatisattaidasamekkArasamo sasaharo balavaM // 7 // dopaMcanavamaMgo vihu siyapakkheso ravI u tichadasamo / 12 ikkArasamo a balI sesaThANesu te abalA // 8 // siyapakkhe caMdabalaM asie tArAbalaM pi gahiyavvaM / taM puNa tipaMcasattamattArAo muttu sesA u // 9 // paDhamA jammaNi rikkhe tatto dasamammi iguNavIse a / bIA 15 tapparaesuM tisu evaM jAva nava tArA // 10 // jammaM saMpaI vippaI khemA paJcaraye sAhA nihaNA / mittA aimittA vA tArA neA asiapakkhe // 11 // jai no najai jammaNarAsI to gaNaha nAmarAsIo / ava-18 kahaDAcakAo sA najai taM puNa pasiddhaM // 12 // suhamAsavAratihiM. rikkheMjogakaraNe diNammi saguNami / nihose taha nidosasa~guNarikkhaMmi diNasuddhI // 13 // miggasirAI mAsaha cittaposAhie vi muttu muhA / / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #11 -------------------------------------------------------------------------- ________________ 2 / jainajyotirmanthasaMgrahe hAribhadrIyA lamazuddhiH / jai na gurU sukko vA bAlo vuDDo ya atthamio // 14 // dasai tinni diNe bAlo paNadiNe pakkhaM ca bhigusuo vuDDo / pacchimapuvAsu kamA guru 3 vi jahasaMbhavaM evaM // 15 // AiJcabuhavihapphaisaNivArA suMdarA vayaggahaNe / biMbapaiTThAi puNo vihapphaisomabuhasukkA // 16 // muttuM caudasi panarasi navamaTThami chaTTi bArasi cautthI / sesA u vayaggahaNe guNAvahA 6dusu vi pakkhesu // 17 // siyapakkhe paDivaya bIa paMcamI dasami terasI punnA / kasiNe paDivaya bIA paMcamI suhayA paiTThAe // 18 // samve vi vAratihio suhayA sai siddhijogasabbhAve / caMdaMmi uva9cayaMmi na uNa naTThammi jhINNe vA // 19 // siyapaDivayAu dasa diNa caMdo majjhimabalo muNeyavyo / tatto a uttamabalo appabalo taiya dasamammi // 20 // uttararohiNihatthANurAhasayabhisayaputvabhaddavayA / 12 pussa puNavvasu revai mUlassiNi savaNa sAi vae // 21 // maha miyasira hatthuttara aNurAhA revaI savaNa mUlaM / pussa puNavvasu rohiNi sAi dhaNiTThA paiTTAe // 22 // kArAvayassa jammaNarikkhaM dasa solasaM 15 taha'hAraM / tevIsaM paMcavIsaM biMbapaiTThAi vajijjA // 23 // paDhamo chaTTho navamo dasamo taha teraso a pannaraso / sattaraseguNavIso sattAvIso asuhajogo // 24 // chaTTho cha dasamo paNe paDhamo navamo a paMceM18 ghaDiAo / tIsaM sattAvIso navaM terasamo a pnnrso||25|| savvaM sattaraseguNavIso vajo avassamanne u / jogA savve vi suhA nAyavvA savvakajjesu // 26 // vihi~ vivajiUNaM pAeNa suhAI savvakaraNAI / 2.ANaMdayaraM ca diNaM saguNaM taha siddhijogajuaM // 27 // siaMbuhaMkuja saNiguruNo paMcasu paDhamAsu chaDi kujasukA / sattami buhe aTThami sUramaMgalA navami saNisasiNI // 28 // dasami guru ikkArasi gurusukA 25 bArasI buho a suho / terasi maMgalasukA codasi saNi paMcadasi jIvo // 29 // hatthuttaramUlAI raviNo siddhAiM paMca rikkhaaii| rohiNimiasirapussA'NurAhasavaNAiM someNaM // 30 // uttarabhaddavayassiNireva2. irikkhAI tinni bhomeNaM / kattiye rohiNi miasirai pusrsa aNu Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #12 -------------------------------------------------------------------------- ________________ / jainajyotirmanthasaMgrahe hAribhadrIyA lgnshuddhiH| 3 rAho u paMca buhe // 31 // assiNi purasa puNadhvasu aNurAhI revaI a guruvAre / sattama paDhamikArasa revaI aNuzAha saNa sie // 32 // rohiNi savaNaM sauI saNiNA iya 'rikrudhaarsuhjogaa| anne vi eva.3 mAi vittharagaMthesu jANijA // 33 // assiNi rohiNi mUlaM hartyapuNavvasuvisAhamaha~savarNI / bhaddavayA vi a puvA maMgalasiaMbuhaisasIvArA // 34 // dasamIchaDhikkArasipaDivayaMpaMcamItihINamannayarA / eso kumArajogo rikkhatihIvArajogammi // 35 // gharavesamittayAdhammasippavijAiyA suhA bhAvA / kAyavvA eeNaM viruddhajogaM vivajittA // 36 // rayacchannayAI saMketigahaNadaDDAiA ya diNadosau / taha divasa-1 vAranakkhattaasuhajogeMddhapaharAI // 37 // rayacchannamabbhacchannaM payaMDapavaNaM tahA samugghAyaM / suravaNuparivesa disAdAhAIjuaM diNaM duI // 38 // saMkaMtIe puvvaM saMkaMtidiNaM tayaggimaM ca diNaM / vajijjA taha saMketi-12 dabRtihio a eAo // 39 // dhaNumINagae bIA vise a kuMbhe a taha cautthIe / kakkaDamese chaTThI aTThami mihuNo a kane a|| 40 // vicchiyasIhe dasamI tule a mayare a bArasI bhaNiyA / eA daDDatihIo 15 vajeavvA payatteNaM // 41 // sasisUrANaM gahaNaM jaMmi digaMmi tamAio kAuM / sattadiNAI vajaha tAI jao gahaNadaDDAI // 42 // sUre bArasi some igArasI dasami maMgale vajA / navami buhe guru ahami sattami 18 sukkammi saNi chaTThI // 43 // sasisUradiNe sattami taiA sukkammi chaTTi guruvAre / paDivaya taiyA ya buhe vivajiyAo suhe kajje // 44 // jiTThA mahA visAhA aNurAhA ravidiNammi vajijA / AsADhAo21 dunni ya taha ya visAhA u somammi // 45 // sayabhisaahadhaNiTThA maMgalavArammi puvabhaddavayA / mUla'ssiNibharaNIrevaIo vajija buhavAre // 46 // rohiNimiasiraadAsayabhisayAo vihapphaidiNammi / 24 rohiNimahaasilesApussAiM suhAI no sukke // 47 // uttaraphagguNi hattho cittA''sADhA dugaM ca eyAiM / paMca vi nakkhattAI saNivAre vajiavvAiM // 48 // vajijja bharaNi cittA uttarasADhA taheva ya 20 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #13 -------------------------------------------------------------------------- ________________ 4 |jainjyotirmnthsNgrhe hAribhadrIyA lamazuddhiH / dhaNiTThA / uttaraphagguNi pussaM revaI sUrAisu kameNaM // 49 // addhappaharo kulio uvakulio asuhakAlahorA ya / ee vi hu 3 diNadosA vajeavvA suhe kaje // 50 // kujasiaravibuhasaNisasiguruvAresu vivajaNijo ya / addhappaharo bi-ti-cau~-paMca-cha-satta-Tumo kamaso // 51 // diNavArAo jaimA saNiguruNo taiyamaddhapaharesu / 6 kulio taha uvakulio jahasaMkheNaM muNeyanvo // 52 // A-su-bu-so sa-gumaM taM valayaM jANAhi kAlahoratti / aDDAijjA ghaDiyA diNavArAo gaNasu paDhamaM // 53 // saMjjhAgayaM dhUmiyamAliMgiyadaDDeviddhasovargahaM / 9 lattApAekaggaladUsiaM ia duTTharikkhAiM // 54 // saMjjhAgayaM ravigarya viDeraM saggahaM vilaMba cai / rAhuhayaM gahabhinnaM vivajae satta nakkhatte // 55 // saMjjhAgayaMmi kalaho Aiccagae na hoi nivvANI / viDere paravijao 12 sagahami a viggaho hoi / / 56 // doso asaMgayattaM hoi kubhuttaM vilaMbinakkhatte / rAhuhayammi a maraNaM gahaminne soNiaggAlo // 57 // atthamaNe saMjjhAgaya ravigaya jahi Thio u aaicco| viDeramavaddAriya 15 saggahaM kUraggahaThiaM tu // 58 // ravirikkhapiTTao jaM vilaMbi rAhuhayaM jahiM gahaNaM / majjheNaM jassa gaho vaccai taM hoi gahaminnaM // 59 // samiMgalANa puro dhUmiyamAliMgiyaM ca tajuttaM / AliMgiyassa pacchA jaM 18 rikkhaM taM bhave daddhaM // 60 // tiriyaM sattasalAyA uDAo satta tANa majjheNaM / uvarimapaDhamasalAgANa kattiyA tayaNu sesANi // 61 // dAuM nakkhattAI dija gahe taddiNaMmi jo jattha / to joijjA vehaM gaNa2. yavaro ya caMdarikkhassa // 62 // jai egasalAgAe ekadisi huja caMdanakkhattaM / bIadisAe hujjA ko vi gaho to bhave veho // 63 // uttarasADhApAe cautthae savaNapaDhamaghaDiAsu / causu ya abhiI tattha 24 Thie gahe rohiNI veho // 64 // paMcaTThacaudasaTThAraiguNavIsaduvIsatevIse / cauvIsame a rikkhe uvaggaho sUrarikkhAo // 65 // ravi. maMgala-guru-saNiNo duvAlesaM taIMcha?aTThamayaM / niarikkhAo kameNaM 27 rikkhaM lattaMti aggimayaM // 66 // buha-suka-rAhu-punnimasasiNo piTeNa Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #14 -------------------------------------------------------------------------- ________________ / jainajyotimranthasaMgrahe hAribhadrIyA lmshuddhiH| 5 niyayarikkhassa / sattama paMcama navamaM bAvIsaimaM ca lattaMti // 67 // assesa mahA cittA aNurAhA savaNa revaI hoi / jaimA ravirikkhAo pAo assiNIi taimami // 68 // Aicco jattha Thio tatto aNurAha 3 jaimiyA hoi / tatto chaThe chaThe dasa bIe paMcame pAo // 69 // paDhamo chaTTho navamo dasamo taha teraso a pannaraso / sattarase-guNavIso sattAvIso a eyANaM // 70 // jo jogo tassaMkhaM rikkhaM jaimaM havija 6 ravirikkhA / taime sasirikkhe assiNIiU ikkaggalo hoi // 71 // tiriyaM terasa rehA ekA tammajjhagAmiNI uDDe / kAUNaM cakkamiNaM sirarikkhaM dija tassa sire // 72 // visame joge ikaM aTThAvIsaM samaMmi 9 dijAhi / addhIkayaMmi taMmi u jaM taM iha muNasu sirarikkhaM // 73 // assiNi aNurAhA vi ya miyasira mUlo puNavvasU pusso / asalesa mahA cittA vikkhaMbhAIsu sirarikkhA // 74 // sirarikkhAu kameNaM 12 sattAvIsaM pi dija rikkhAiM / rehAsu tAsu kamaso rikkhesu a Thavasu sasisUre // 75 // ekAe rehAe jai dunni vi DaMti caMda AiccA / ekaggalo hu evaM jAyai nakkhattadosa tti // 76 / saguNaM puNa vineyaM 15 rikkhaM ravijogasaMjuaM taM ca / ravirikkhAo cautthaM cha-nava-dasa terasaM vIsaM // 77 // itto vi laggasuddhI sA puNa chavaggasuddhio hoii| udayatthasurkhio taha jahuttagahabalaguNeNaM ca // 78 // giha horA dikkANA 18 navaM bArase tIsa aMsayA ya jahiM / somaggahANa taNapA chavaggasuddhI tahiM lagge // 79 // jai puNa chavaggasuddhI saMbhavai na ceva kaha vi laggammi / to paMcavaggasuddhI visuddhiheU vi laggassa // 80 // esA 21 ya bArasahaM laggANaM jaMmi tIsai vibhAge / saMbhavai tayaM vucchaM laggapamANaM kaheUNaM // 81 // doIguNavIsa doeMgavanna saya tinni tijuateaulA / sa~gaiyAla saMttatIsA mesAi palA kamukkamao // 82 // visaM 24 mayaroNa caudase ahamae mINa-karka kannANaM / bhAyammi bArase vicchiyasse kuMbhassa chanvIse // 83 // cauvIsame tulAe mesassigavIsamaMmi bhAgammi / sIhassa dvArasame dhaNamihuNANaM ca sattarase // 84 // iya 27 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #15 -------------------------------------------------------------------------- ________________ 6 / jainajyotirgranthasaMgrahe hAribhadrIyA lgnshuddhiH| tIsaibhAgesu chavvaggo huMti paMcavaggo vA / somaggahANa taNao hiyaicchiyakajjasiddhikaro // 85 // anne navaMsagaM ciya egaM cittUNa soma3 gahataNayaM / pabhaNaMti laggasuddhiM viNA vi chavvaggasuddhIe // 86 // gihahorAI lagge gahassa jaM jassa saMti hoi / taM saMpai payaDatthaM vucchaM abuhANa bohatthaM // 87 // kujasukkabuhiMduravibuhasiyakujagurusaNIsaNI6 gurUNaM / mesAIA u bArasa laggANa gharAI jahasaMkhaM // 88 // lagga* ssaddhaM horA sA paDhamA diNayarassa visamaMmi / bIA ya tahiM sasiNo vivajaeNaM same lagge // 89 // dikANo a tibhAgo so paDhamo niyaya9rAsiahivaiNo / bIo paMcamapahuNo taio puNa navamagihavaiNo // 9 // mese mesAIA visaMmi mayarAiyA nvNsaao| mihuNammi tulAIyA kakke kakkAiyA huMti // 91 // puNa mesamayaratulakakkaDAiyA causu sIhamAIsu / 12 evaM dhanuhAIsu vi navaMsayA huMti nAyavvA // 92 // bArasabhAgo payaDo so paDhamo niarAsiNo hoi / bIo bIyassa u jAva bAra bArasassa bhave // 93 // kujasaNigurubuhasukkA paNa paNe arDa satta paMce aMsANaM / 15visame tIsaMsaM pahU vivajaeNaM same lagge // 94 // sasaharagurubuhasukkA somA sAmannao muNeyavvA / sesA ya huMti kurA tajuaghuhakhINasasiNo a|| 95 // udayatthasuddhiminhi bhaNAmi udao navaMsago ittha / 18 tammiya laggaviinne sanAha di8 udayasuddhI // 96 // lagge navaMsago jo tassattamaThANa ahivaI picche / laggA sattamaThANaM jai to iha atthasuddhi tti // 97 // vayagahaNapaiTThAsu udayattha visuddhivaji pi suhaM / 21 mannaMti kei laggaM taM ca mayaM bahumayaM neha // 98 // iha udayatthavisuddhI gahadiTThIe viNA na saMbhavai / eeNa pasaMgeNaM gahadiTThI saMpavakkhAmi // 99 / / saTThANAo dasamaM ThANaM taiyaM ca pAyadiTThIe / picchaMti gahA navamaM sapaMcamaM 24 addhadiTThIe // 100 // pauNAe diTThIe cautthayaM aTThamaM ca picchaMti / savvAe sattamayaM suhAsuhaphalaM ca diTThisamaM // 101 // laggassa gahA baliNo havaMti te jattha saMThiyA ThANe / taM vucchaM dikkhAe paDhamaM pacchA .27 paiTThAe // 102 // dikkhA lagge do paMca chaTTha ikkAraso ravi suho| Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #16 -------------------------------------------------------------------------- ________________ / jainajyotirgranthasaMgrahe hAribhadrIyA lgnshuddhiH| 7 caMdo bIo taio chaTTho ikkAraso taha ya // 103 // taio chaTTho dasamo ikArasamo kujo buho a suho / laggagao cau-paMca-sattama-nava-dasamago a gurU // 104 // taio chaTTho navamo duvAlaso suMdaro bhave sukko / 3 bIo paMcamao aTThamo a ikkAraso asaNI // 105 // dupaNachaTTho du-ti-chaThe ti-cha-dasi ti-cha-dasi tikoNakiMdesu / ti-cha-na-va-bArasi du-paNa-TTa savvi igAre siyaM muttuM // 106 // gurubuhasasisUrANaM chanvaggo 6 iha suho na sesANaM / jA uNa chavvaggasuddhI puvvuttA sA pitttthaae||107|| ahavA vi majjhimabalaM kAUNa saNiM guruM ca balavaMtaM / abalaM zukaM lagge to dikkhaM dija sIsassa // 108 // dupaNachaaDekkArasaThANe 9 majhimabalo saNI hoi / laggagao cau sattama dasamo a gurU bhave balavaM // 109 // chaTTho duvAlaso taha abalo sukko suho vayaggahaNe / do taiya paMca chaDikkArasamo taha buho suhao // 110 // taie chaTe 12 dasame ikArasamammi maMgale lagge / dikkhaM patto satto jAyai bahunANatavajutto // 111 // sukaMgArayamaMdANa sattame sasahare gahiyadikkho / pIDijae avassaM satthadusIlattavAhIhi // 112 // iya dikkhAkuMDaliyA 15 disimittaM daMsiA mae evaM / vucchaM io paiTThAkuMDaliyamahaM samAseNaM // 113 // gurubuhasukkA suhayA laggagayA majjhimo sasI lagge / sUraMgArayasaNiNo vajeyavvA payatteNaM // 114 // gurubuhasasiNo suhayA 18 bIe ThANammi majjhimo sukko / kajassa viNAsayarA diNayarasaNimaMgalA bIA // 115 // taiyammi suhA ravisasibuhabhomasaNiccharA na sNdeho| majjhimao suramaMtI sukko u asuMdaro taio // 116 // laggAo21 cautthagayA gurubuhasukkA suhAvahA bhaNiyA / majjhattho a cauttho caMdo sesA gahA asuhA // 117 // ravisasikujasukkasaNI paMcamaThANammi majjhimA neA / buhaguruNo puNa duni vi savvatthapasAhayA tattha // 118 // 24 ravisasikujagurusaNiNo chaDhe ThANammi saMThiA suhayA / sukkabuhA puNa chaTThA majjhimayA huMti nAyavvA // 119 // sattamaThANammi gurU suhao 1 guru buha saNi sUrANaM iti pratyantare, 27 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #17 -------------------------------------------------------------------------- ________________ 8 |jainjyotimrnthsNgrhe hAribhadrIyA lagnazuddhiH / siyasasibuhA ya majjhatthA / saNisUramaMgalA puNa vajeavvA payatteNaM // 120 // AiccasomamaMgalabuhagurusukkA vivjnnijjaao| aTThamaThANammi 3ThiyA saNiccharo majjhimo bhaNio // 121 // navamammi suhA bhaNiyA sukkagurU majjhimA ya buhssinno| vajeyavvA ya sayA saNimaMgaladiNayarA navamA // 122 // buhagurusukkA tinni vi dasamammi havaMti kajasiddhi6 karA / sasisaNiNo majjhatthA asuhA ravimaMgalA dunni // 123 // sUrAIyA satta vi ikkArasagA u kajasiddhikarA / bArasamA puNa savve vinneyA atthahANikarA // 124 // chaThe duge a chaThe Aima paNa dasamayammi 9atiaDhe / caunavadasage ti chage savvegAre na bArasame // 125 // ahavA igadgacaupaMcanavamadasamA suhA somA / kUrA chaTThA caMdo bIo savve vi ikkArA // 126 // iya viMbapaiTTA-sUriTThavaNa-rAyAbhisea12 vIvAhe / anne vi ya suhakajjesuM kuMDaliyA kajasiddhikarA // 127 // jai puNa turiyaM kajaM havija laggaM na labbhae suddhaM / to dhuvapayacchAyAI nicaM laggaM gaheyavvaM // 128 // tiriyaM Thiyammi dhuvae karija dikvA 15paiTThamAIyaM / uddhaTThiyammi tammi ya kuNasu dhayArovaNappamuhaM // 129 // taNuchAyAipayAI saNisasisukkesu addhanava lijjA / aTTa buhe nava bhome sattikArasa gururavIsu // 130 // evaM chAyAlaggaM buhehiM savvuttamaM 18 samakkhAyaM / savvavisuddhe vi diNe suhAvahaM sabakanjesu // 131 // iya suMdare vi lagge suhasauNabaleNa kuNasu kiccAI / ahava nimittabaleNaM vayaNamiNaM hAribhaI ti // 132 // iya tivihasuddhijuttaM tIe viuttaM ca 21 saMsiyaM laggaM / jaM kiMci iha ajuttaM vuttaM sohiMtu taM viusA // 133 // // iti zrIhAribhadrIyaM lagnazuddhiprakaraNam // SMA Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #18 -------------------------------------------------------------------------- ________________ // paropakArapravaNazrIratnazekharasUriviracitA // // dinazuddhiH // joimayaM joiguruM vIraM namiUNa joidIvAu / diNasuddhi dIvia. miNaM payaDatthaM ceva payaDemi // 1 // ravicaMdabhomabuhagurusukkasaNiyA3 kameNa diNanAhA / caM su gu somA maM sa ra kUrA ya buho sahAyasamo // 2 // caM sa gu maM ra su bu valayakamaso diNavAramAiu kiccA / saDDaghaDIdo. mANA horAhiva puNNaphalajaNayA // 3 // vicchiakuMbhAitie nisimuhika visadhaNuhikavituli majjhe / makamihuNakannasiMhe nisiaMte saMkamai vaaro||4|| caughaDia suvelA, ega do chacca sUre, paNa iga aDa some, aTTha caU satta bhome / cha tia aDa buhammi, paMca do satta jIve, cha9 aDiga cau sukke, tinni sattaTTha paMca // 5 // ravibuhasukkA sattau hAyaMtA kuliakaMTauvakuliA / aDa ti cha iga cau saga do sUrAisu kAlavelAo // 6 // tA caujua addhapaharA tesiM solaDadutIsaduegacaU / 12 causaTThI majjhapalA heyA puvvAu disi chaTThI // 7 // __ yoga ravi soma maMgaLa | budha guru zukra | zani kulika arghaprahara. 15 ardhaprahara. upakulika 5 4 | 3 21 76 ardhaprahara. kALaveLA 8361 4.2 ardhaprahara. 18 varNa ardhaprahara | 2 | 5 | 8 | 36 ardhapraharanA madhya paLo | 16, 8 yAtrAdikamAM varjavA. | pUrva vAyavya dakSiNa IzAna pazcima agni | uttara jai02 kaMTaka Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #19 -------------------------------------------------------------------------- ________________ 10 |jainjyotirgrnthsNgrhe ratnazekharIyA dinazuddhiH / naMdA bhaddA ya jayA rittA puNNA ya tihinaMdA bhadrA jayA riktA pUrNA | sanAmaphalA / paDivai chaTTi igArAMse tithi| 1 | 2 | 3 | 4 | 5 3 pamuhA u kameNa nAyavvA // 8 // chaTThI tithi| 6 | 7 | 8 | 9 | 10 rittaTThamI bArasI a amAvasA gayatihI tithi | 11 | 12 | 13 | 14 | 15 u| vuDDatihi kUradaddhA vajija suhesu kammesu // 9 // mesAi causu cauro tihI 6 kameNaM ca puNNa savvesu / evaM parau sakUrarAsi asuhA tihI vjaa||10|| chaga cau aTThami chaTTi dasamaTThami bAra dasami bIyA u / bArasi cautthi bIA mesAisu suurddinnaa||11||* iti tithidvAram *- sauNi cauppaya dhana mIna saMkrAMtimAM 2, vRSa kuMbha saMkrAMtimA 4 sUrya meSa karka saMkrAMtimA 6, kanyA mithuna saMkrAMtimAM 8 dagdhAH vRzcika siMha saMkrAMtimA 10, makara tulA saMkrAMtimA 13 12 nAgA kitthugghA kiNhacauddasi nisaao| thirakaraNa tIsa ghaDiA parao calakaraNa eyaaii||12|| bava-bAlava-kolava-tetilakkha gara-vaNia-viTThinAmANo / pAyaM savve vi suhA egA viTThI mhaapaavaa||13|| kiNhe pakkhe diNe 15 bhaddA sattamI a cauddasI / rattiM dasami tIAe sukke egdinnuttraa||14|| bhadrAnivAsayantram / cauddasI aTThamI sattamIe rAkA cautthI dasamIi tithi prahara dizA 18 bhaddA / egArasI tIa kamA disAhiM tassaMkhajAme | 14 | 1 | pUrva bhimuhA'tipAvA // 15 // paNa duga dasa paNa paNa agni dakSiNa tia viTThighaDI vayaNa kaMTha uru nAhI / kaDi pucchagA 21 ya siddhikhayanissakubuddhikalahavijayakarA // 16 // kitthuggha sauNi kolava uDDhakaraNa tinni, tinni suttaaii| teila nAga cauppaya, paNa sesa nivitttthkrnnaaii||17|| 24-7 iti kAraNadvAram - ti ti cha paNa ti ega caU| 3 | IzAna ti cha paNa du du paNiga ega cau curo| ti igAra cau cau tigaM ti cau sayaM du duga battIsaM // 18 // ia rikkhANaM kamaso pariaratArAmiI 2. muNeyavvA / tArAsamasaMkhAgA tihI vi rikkhesu vajijA // 19 // 15 10 vAyavya 11 uttara Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #20 -------------------------------------------------------------------------- ________________ rAziyutAni nakSatrapAdAkSarANi | jainajyotirpranthasaMgrahe ratnazekharIyA dinazuddhiH / tArA | nakSatra 3 svAti 6 vizAkhA na tArA nakSatra 3 puSya azvinI bharaNI 3 azleSA kRttikA 6 maghA rohiNI mRgazIrSa 1 hasta 4 1 uttarASADhA 4 revatI 9 ArdrA punarvasu 4 citrA U-khA aMtimapAyaM savaNa paDhamaghaDiacau abhIiThiI / lattovaggahavehe . egaggalapa muhakajjesu // 20 // kitti miga puNa asesA u-pha civisA jiTTha u-kha dhaNI pU-bhA / revai a ega du ti cau pAyaMtA bAra rAsi kamA // 21 // | ru re ro tA svAti. ti tu te [ vRzcika- to vizAkhA. na ni nu ne anurAdhA. pUrvAphAlgunI 3 uttarAphAlgunI Di [ meSa - cu ce co lA azvinI lilu le lo bharaNI Da 5 a [ vRSa - i u e kRttikA o va vivu rohiNI ve vo [ mithuna- ka ki mRgazira ku gha Ga cha ArdrA ke ko ha [ karka - hi punarvasu hu he ho DA puSya De Do azleSA 2 puSa Na Tha hasta pepo [ tulA - rari citrA mULa 5 pUrvASADhA anurAdhA jyeSThA tArA nakSatra 1 4 abhijit zravaNa 4 dhaniSThA 3 zatabhiSak pUrvA bhAdapada 11 uttarAbhAdrapada | no ya yi yu jyeSThA. [ dhana-ye yo bha bhi mULa. bhudha pha Dha pUrvASADhA. 11 gagi [ kumbha-gu ge dhaniSThA. go sa si su zatabhiSak. tArA 3 3 3 4 100 me [ makara-bho ja jiM uttarASADhA. ju je jo kha abhijit khi khu khe kho zravaNa. duza jhatha uttarAbhAdrapada. | de do ca ci revatI. 26 2 32 [ siMha-mami mu me maghA moTa Ti Tu pUrvAphAlgunI Te [ kanyA - Topa pi uttarAphAlgunI se so da [ mIna - di pUrvAbhAdrapada. 12 15 18 21 24 gaya haria mayA moyA hAsA kiDDA raI sayaNamasaNaM / tAvA kaMpA sutthA sasivatthA bAra nAmaphalA // 22 // pairAsi bArasaMsA asuhA u cae jao suho vi sasI / eyAhiM havai asuho suhAhiM asuho 27 vi hoi suho // 23 // dAhiNucco samo caMdo uttarucco halovamo / dhaNu am asUlAbho mesAsu a kamukkAmA // 24 // *** iti candrabalam + jammA kammaM ca AhANaM tArA aTTha aMtare / sassanAmaphalA savvA aMtarA 30 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #21 -------------------------------------------------------------------------- ________________ 12 |jainjyotirmnthsNgrhe ratnazekharIyA dinazuddhiH / ia nAmiA // 25 // saMpaI AvaI khemA jAmA sAhaNa niddhaNA / mittI paramamittI a duTThA ti saga paMcamA // 26 // jammAhANA vivajijjA 3 game eyAhiM vAhio / kaTTeNa jIvaI kiNhe pakkhe caMduttarA imA // 27 // janma saMpad Apad kSemA | yAmA sAdhanA nirdhanA maitrI | parama maitrI karma / / / / / / / / / / / // // // 6 AdhAna / / / / / / / // | // // | // // / cau cha8 navama dasamaM terasa vIsaM ca sUrarikkhAo / sasirikkhaM hoi tayA ravijogo asuhasayadalaNo // 28 // some bhome buhe sukke assi9NAI 'biiMtarA / paMcamI dasamI naMdA suho jogo kumArao // 29 // sUre suke buhe bhome bhaddA tIyA ya puNNimA / bitarA bharaNImukkhA rAjajogo suhAvaho // 30 // thaviro guru saNi terasi rittaTThami kittiA 12 dugaMtariA / ruacheANasaNAI apuNa(No)karaNaM ihaM kujA // 31 // maMgala guru saNi bhaddA miga citta dhaNiTThiA jamalajogo / kitti puNa u-pha visAhA pU-bha u-khAhiM tipukkharao // 32 // paMcaga dhaNiTTha 15addhA mayakiavajija jAmadisigamaNaM / esu tisu suhaM asuhaM vihiaM du ti paNa guNaM hoI // 33 // paNa chassaga nava ghaDiA vikkhaMbha dugaMDa 1 viSkaMbha 8 dhRti / 15 vajra / 22 sAdhya 22 prIti 9 zUla 16 siddhi | 23 zubha 3 AyuSyamAn 10 gaMDa 17 vyatIpAta | 24 zukla 14 saubhAgya 11 vRddhi 18 varIyAn / 25 brahmA 15 zobhana 12 dhruva | 19 parigha 26 aindra 6 atigaMDa 13 vyAghAta | 20 ziva / 27 vaidhRti Back 7 sukarmA 14 harSaNa / 21 siddha / 24 sUla vAghAraM / parihaddhadiNaM vaje vihii viIpAya sayaladiNaM // 34 // assiNi miga assesA hattha gurAhA ya uttarAsADhA / sayabhisa kameNa ee sUrAisu huMti muharikkhA // 35 // niavAre niarikkhe muhagaNie 20 jattiyaM sasIrikkhaM / tAvaMtimovaogo AnaMdAI sanAmaphalo // 36 // 6 27 yoganAmAni SS+2 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #22 -------------------------------------------------------------------------- ________________ 28 upayogAH | jainajyotirgranthasaMgrahe ratnazekharIyA dinazuddhiH / 1 AnaMda 2 kALadaMDa 3 prAjApatya 4 zubha 5 saumya 6 dhvAMkSa 7 dhvaja 8 zrIvatsa 9 vajra 10 mudgara 11 chatra 12 mitra 13 manojJa 14 kaMpa 15 luMpaka 16 pravAsa 17 maraNa 18 vyAdhi 19 siddhi 20 zULa 21 amRta 22 muzaLa 23 gaja 24 mAtaMga 25 kSaya 26 kSipra 13 27 sthira 28 vardhamAna navame gahamI sUre some bIA navamiA / bhome jayA yachaTTI a buhe bhaddA tihI suhA // 37 // guru egArasI punnA sukke naMdA ya terasI / sarNima aTThamI rittA tihI vAresu sohaNA / / 38 / / revassiNI dhaNiTThA 9 ya puNa pussa tiuttarA / sUre somaMmi pusso a rohiNI aNurAhayA // 39 // bhome migaM ca mUlaM ca assesA revaI tahA / buhe migasiraM pussA sesA savaNa rohiNI // 40 // jIve hattha ssiNI pU-pha visA - 12 hAduga revaI / suke u-phA u-khA hatthaM savaNANu puNassiNI // 41 // saNimi savaNaM pU-phA mahA sayabhisA suhA / putrttatihisaMjoge viseseNa suhAvahA / / 42 / / hatthaM miga ssiNI cevANurAhA pussa revaI / rohiNI 15 vArajogeNAmiasiddhikarA kamA // 43 // vAresu kamaso rikkhA visA - hAi caU caU / uppAyamaccukANAkkha siddhijogAvahA bhaveM // 44 // zani uttarAphAlgunI hasta citrA 21 ravi soma maMgaLa budha guru zukra utpAta vizAkhA pUrvASADhA dhaniSThA revatI rohiNI puSya mRtyu anurAdhA uttarASADhA zatabhiSak azvinI mRgazira azleSA kANa jyeSThA abhijit pUrvAbhAdrapada bharaNI ArdrA maghA siddhi mULa zravaNa | uttarAbhAdrapada kRttikA | punarvasu | pUrvAphAlgunI svAti . viA mU ki roha sUrAisu vajjaNijja jamaghaMTA / bhaci u-kha dha u-phA je re ia asuhA jammarikkhA ya // 45 // guri sayabhisa saNi uttarasADhA eyA vivajjae pAyaM / bArasi egegahINA sUrAisu kakkajogu 24 cae // 46 // chaTTi sattami igAra caudasI sUri somi saga bAra terasI / maMgale iga igArasI buhe vajjae iga cauddasI jayA // 47 // chaTTi cautthi sahabhaddayA guru suki bIa saha tIi rittayA / punna sattami sarNimi savvaddA 27 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com 18 Page #23 -------------------------------------------------------------------------- ________________ 14 |jainjyotimrnthsNgrhe ratnazekharIyA dinazuddhiH / vajjae ia tihI viseso||48||*(iti yogAH caramAimatihilaggarikkha majhegaaddhadoghaDiA / tidusattaMtari muttuM puNo puNo tiviha 3 gaMDataM // 49 // naTuM na labbhae atthaM ahidaTTho na jIvaI / jAo vi maraI pAyaM patthio na niattaI // 50 // bIANurAha tIA tiguttarA nAma / benI vacce / benI vacce / benI vacce / ghaDI. 6 tithi gaMDAMta / 15-1 5-6 / 10-11 / eka ghaDI. lagna gaMDAMta / mIna-meSa / karka-siMha vRzcika-dhana | ardha ghaDI. nakSatra gaMDAMta | revatI-azvinI / azleSA-maghA | jyeSThA-mULa / be ghaDI. | 9paMcamIi maharikkhaM / rohiNi chaTThI karamUla sattamI vajapAo'yaM // 51 // *mUladasAicittA asesasayabhisaya kittireviaa| naMdAe bhaddAe bhaddavayA phagguNI do do // 52 // vijayAe miga savaNA pussassiNi bharaNi 12 jiTTa rittAe / AsADhaduga visAhA aNurAha puNavvasu mahA ya // 53 // punnAikaradhaNiTThA rohiNi ia mayagavattharikkhAiM / naMdipaiTThApamuhe suha kaje vajae maimaM // 54 // *jiTThaddA'sesa mUlaM ca tikkhA rikkhA 15 viaahiaa| miUNi miga cittA ya revaI aNurAhayA // 55 // pusso a assiNI hatthaM abhiI lahuA ime / uggANi paMca rikkhANi tipuvvA bharaNI mahA // 56 // carA puNavvasU sAI savaNAitiaMtahA / dhuvANi 18 puNa cattAri uttarANi a rohiNI // 57 // visAhA kittiA ceva do a missA viaahiaa| tikkhe tigicchaM kArijjA miU gahaNadhAraNe // 58 // lahU care suhAraMbho uggarikkhe tavaM care / dhuve purapavesAI 21 misse saMdhikiaM kare // 59 // *dasadhaNu uvari sayapaMca majjhi patthANi jAva diNa ticaU / thAyavvaM laggatihIkhaNarikkhasasibalaM ghittuM // 60 // *pahi* kusalu laggi tihi kajasiddhi lAbha muhUttao hoi / rikkheNaM 24 AroggaM caMdeNaM sukkha saMpattI // 61 // *pADivae paDivattI natthi vivattI bhaNaMti bIAe / taiAi atthasiddhI vijayaMgI paMcamI bhaNiA // 62 // sattamiA bahulaguNA maggA nikaMTayA dasamiAe / AruggiA igArasi terasi riuNo nivijiNai // 63 // *cAusiM pannarasiM vajijjA ahami 28 ca navami ca / chaTTi cautthiM bArasiM ca dunhaM pi pakkhANaM / / 64 / / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #24 -------------------------------------------------------------------------- ________________ / jainajyotimranthasaMgrahe ratnazekharIyA dinshuddhiH| 15 *dasami paMcami terasi bIago bhigusuo gamaNe'tisuhAvaho / guru puNavvasu pussa visesao sayabhisA aNurAha buhe tahA // 65 // *savva disi savvakAlaM siddhinimittaM vihArasamayaMmi / pussassiNimigahatthA revai-3 savaNA gaheyavvA // 66 // *vaje vAratiaM kUraM paDivAya cauddasI / navamaTThamI imAhiM tu buho vi na suho game // 67 // *pussassiNimigasirarevaiaM hatthA puNavvasU ceva / aNurAha jiTThamUlaM nava nakkhattA gama-6 NasiddhA // 68 // rohiNI tinni u puvvA savaNadhaNiTThA ya sayabhisA ceva / cittA sAI ee nava nakkhattA gamaNi majjhA // 68 // kittiabharaNivisAhA assesamahauttarAtiaM adA / ee nava nakkhattA gamaNe 9 aidAruNA bhaNiyA // 70 // *dhuvehi missehi pabhAyakAle, uggehi majjhanhi lahU paraNhe / miU paose nisimajjhi tikkhe, care nisaMte na suho vihaaro||71|| *puvAisu saga saga kittiAI disi rikkha sadisi huti suhA / gharadisi majjhA vAyariMga pariharehA na laMghijA // 72 // 13 pUrva / kR. ro. mR. A. puna. pu. azle./ agni skiSEKSISEKSI parighayaMtram uttara dhani. zata. pU-bhA. u-bhA. re. a. bhara. ma, pU-phA. u-phA. ha. ci. vA. vizA. dakSiNa yte - Ele bAyavya -2 k Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #25 -------------------------------------------------------------------------- ________________ 16 / jainajyotirgranthasaMgrahe ratnazekharIyA dinazuddhiH / *sUlaM pumvi saNI somo, dAhiNAe disA gurU / pacchimAi ravI sukko, uttarAe kujo buho // 73 // IsANe a buho maMdo, aggII 3a gurU ravI / neraie sasI sukko, bhomo vAe vivajae // 74 / / *caMdaNaM dahi maTTI a tilaM piTuM tahA puNo / tillaM khalaM ca caMdijjA sUrAI suulmuttro||75|| *udayadisi bhasUlaM do asADhA ya jiTThA, dhaNisavaNa 6 visAhA pUvvabhaddA jamAe / aha varuNadisAe rohiNI pussamUlaM, suragiridisi hattho phagguNIdo visAhA // 76 // mINAitisaMkaMtI pacchimAisu uggai / vaccho game pavese vi na suho piTThisaMmuho // 77 // iganavagA9ikamA tihi puvvuttaraaggineradAhiNae / pacchimavAIsANe joiNi sA vAmapiTTi suhA // 78 // diNadisi dhuri caughaDiyA parao puvuttadisihi dizA | pUrva | uttara | agni | nairRtya | dakSiNa pazcima | vAyavya IzAna [ yoginI ] 12 tithi | 1-9 2-103-11/4-12 |5-13 6-14 7-15/8-30 (amAsa)| kamaso / tatkAlajoiNI sA vajjeyavvA payatteNa // 79 // udayatthamaNA cau cau ghaDiyAiM rAhu puvvadisi tatto / siddhIe disi chaTTi gao suho 15 puTTidAhiNao // 80 // cittuttarigadumAsA disi vidisi visiTThi sivu tao udayA / siTThi aDhAI paNi ghaDi disi vidisiM puTThimuTThi suho // 81 // ravi rattiaMtapaharAo puvvAisu dunni dunni pahara kamA / dAhiNavAyavya uttara IzAna vaizAkha jyeSTha caitra ghaDI 2 // mAgha phAlguna ghaDI 5 ghaDI 5 pazcima zivacakra poSa aSADha ghaDI 2 // ghaDI 2 // zrAvaNa bhAdrapada Azvina agni ghaDI 5 ghaDI 2 // kArtika mArgazIrSa dakSiNa puTTi vihAre vAmo puhi pavesi suho|| 82 // udayavasA ahavA disidA27 rabhavasao have ssiiudo| so abhimuho pahANo gamaNe amiAI vara nairRtya ghaDI 5 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #26 -------------------------------------------------------------------------- ________________ / jainajyotimranthasaMgrahe ratnazekharIyA dinshuddhiH| 17 saMto // 83 // jahiM uggai jahiM disi bhamai jahiM ca dArabhaTThAi / tihuM parisaMmuha sukka puNa udau ji ikku gaNNai // 84 // siyapaDivayAu puvvAisu pAsu dasadisihiM kAlu tayabhimuho / kujjA vihAri vAmo pAso kAlo u3 daahinno||85|| puNNanADidisApAyaM agge kiccA sayA viuu| pavesaM gamaNaM kujjA kuNaMto sAsasaMgahaM // 86 // iti prasthAnam -- ceiasuaM dhuvamiukara-pussa-dhaNiTTha-sayabhisA-sAI / pussa-tiuttara-re-ro kara-miga-savaNe 6 silaniveso // 87 // satabhisa-pussa-dhaNiTThA-migasira-dhuva-miu a ehiM suhavAre / sasi guru-sie uie gihe pavesija pddimaao||88|| tipuvvamUlaM-bharaNI visAhA, 'sesA-mahA-kitti ahomuhaaii| revassiNI hattha-puNA-9 'Nu-cittA, jiTThA-migaM-sAi tiricchagA y||89|| tiuttara-'ddA-savaNattiaM ca uDDemuhA rohiNi pussajuttA / bhUmIharAI gamaNAgamAI dhayAvarovAi kameNa kujjA // 90 // chahamattaM taha rikkhajoNI, vaggaTTha nADIgayarikkha-12 bhAvaM / visovagA devagaNAi evaM, savvaM gaNijjA paDimAbhihANe // 11 // visamA aTThame pII samAu aTThame riU / sattu chaTThaTThamaM nAmarAsihiM parivajae // 92 // bIyabArasaMmi vaje navapaMcamagaM tahA / sesesu pII 15 nidiTThA jai duccAgahamuttamA // 93 // AsageyamesarsaMppA saMppAsANabiMDAlamesamajArA / A~khudgagaivImaihisI vagyo mahisI pugo bagyo // 94 // migamirgakukkara vAnara naulaTuMgaM vAnaro harituraMgo / harisukuMjara 14 ee rikkhANa kameNa joNIo // 95 // gayasIhama'ssamahisaM kapimesaM sANahariNaahinaulaM / govagdha biDAluMdara veraM nAmesu vajijjA // 96 // garuDo biDAlasIho kukkurasappo a mUsago hariNo / meso aDavaggapai 21 kameNa puNa paMcame veraM // 97 // asiNAitinADIe iganADigayaM suhaM bhave rikkhaM / gurusIsANaM tArA vajjija tipaMcasattatthA // 98 // siddhasAha-23 bhabharomadinapahicilA vibhajyabhare adhajie Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #27 -------------------------------------------------------------------------- ________________ 18 | jainajyotirgranthasaMgrahe ratnazekharIyA dinazuddhiH / gadhurakkhara aris kamukkamiNa aTTha ( ga ? ) vibhatte / sesa addhakaya labbhavisoa pacchimAu khalu aggagaeNaM // 99 // devassiNipuNapussA karasAi3 migANusavaNarevaiA / maNua tipuvva tiuttara rohiNi bharaNI a addA ya / / 100 / / *kittiavisAcittA dhaNijiTThA'sesatinni durgA rakkhA | sagaNe pII narasura majjhA sesA puNo asuhA // 101 // - iti pratimAdhA6 raNAgati ziSyanAmakaraNaM ca - gurU buho a sukko a suMdarA majjhimo ravI / vijAraMbhe sasI pAvo saNI bhomA ya dAruNA / / 102 / / migasira - addApusso tinni u puvvA u mUlamassesA / hattho cittAi tahA dasa vuDDi9 karAI nANassa // 103 // puNavvasu a pusso a savaNo a dhaNiTThiyA / eehiM cauhiM rikkhehiM loakammANi kArae // 104 // kittiAhiM visAhAhiM mahAhiM bharaNIhi a / eehiM cauhiM rikkhehiM loakammANi vajjae 12 // 105 // miga - aNu - puNa-pussA jiTTha-reva'ssiNIA, savaNa-karasacittA sohaNA kaNNavehe / kara-savaNa'NurAhA - reva - pussa'ssiNIA, miga- dhaNi - dhuva - cittA daMsaNe bhUvaINaM // 106 // sUre jiNaM sasI ahaM 15 maliNaM saNi dhAriaM / bhome dukkhAvahaM hoi vatthaM sesehiM sohaNaM 107 miga-pussa ssiNI hatthA'NurAhA citta - revaI / somo guru a do vArA pattavAvaraNe suhA // 108 // jAmAimuhA cau cau asiNAI kANa 1 1 18 cibaDa sajjaMdhA / dusu vatta jAi sajje aMdhe labbhai gayaM vatthu // 109 // kANAM azvinI mRgazira azleSA cIDAM bharaNI ArdrA maghA citrA jyeSTA abhijit pUrvAbhAdrapada dekhatAM kRttikA punarvasu pUrvAphAlgunI svAti Shree Sudharmaswami Gyanbhandar-Umara, Surat AMdhaLAM rohiNI puSya uttaraphAlgunI hasta anurAdhA uttarASADhA dhaniSThA zatabhiSA uttarAbhAdrapada revatI vastu dakSiNamAM gai che vastu pazcimamAM gai che vastu uttaramAM gai che vastu pUrvamAM gai che. mULa zravaNa vizAkhA pUrvASADhA www.umaragyanbhandar.com Page #28 -------------------------------------------------------------------------- ________________ / jainajyotimranthasaMgrahe ratnazekharIyA dinshuddhiH| 19 www ravirikkhA chabbAlA bArasa taruNA nava pare therA / there na jAi taruNehiM jAi bAle bhamai pAse / / 110 // visAhA-kittiA'ssesA mUla'ddA bharaNI mahA / eyAhiM ahiNA daTTho kaTeNAvi na jIvai // 111 // 3 puNa-pussa u-phA u-bha rohiNIhiM rogovasama sattadiNe / mUla'ssiNi kitti navame savaNa-bharaNi-citta-sayabhisegadase // 112 // dhaNikara-visAhiM pakkhe maha vIsaime u-khA mige mAse / aNurAha-revai 6 ciraM tipuvva jiTTha'dda-'ssesa-sAi-mii // 113 // caralahumiumUle roganinnAsaheU, havai khalu pauttaM osahaM vAhiANaM / bhigu-sasi puNajiTThA'ssesa-sAi-mahAhiM, na ya kahavi viheyaM rogamutte siNANaM 1149 nAmanakkhattamakiMdU ekanADIgayA jayA / tayA diNe bhave maJcU nannahA jiNabhAsi // 115 // AI adA migaM aMte majjhe mUlaM pitttthiaN| raviMdujammanakkhattaM tividdho na hu jIvaI // 116 // dhuvamissuggana-12 AipuamaravidhavAvisiddha pUre kkhattA mUla'ddA aNurAyA / paMcagAI ravI bhomA mayako vivajjiyA 15 // 117 // do paNayAlamuhutte tIsamuhuttegaputtalaM kAuM / neraia dAhiNAe mahApariTThAvaNaM kujA // 118 // tinneva uttarAI puNavvasu rohiNI visAhA ya / ee cha nakkhattA paNayAlamuhuttasaMjogA // 119 // 18 sayabhisa-bharaNI sAI assesa-jiTTha'dda chacca nakkhattA / panarasamuhuttajogA tIsamuhuttA puNo sesA // 120 // mAsa-diNa-rikkhasuddhiM muNiUNaM siddhacchAyadhuvalagge / bAraMgulammi suddhe dikkhapaiTThAiaM kujjA 21 // 121 // harisayaNa akammaNa ahiamAsa gurusukki asthi-sisu-vuDDhe / sasi naDhe na paiTThA dikkhA sukka'tthi vi na duTThA // 122 // avajogakuliabhaddA ukkAI jattha taM diNaM vaje / saMkati sAidiNatiha gahaNe 24 igu Ai saga pacchA // 123 // suddhatihI suhavAre siddhA'miyarAjajogapamuhAiM / jattha havaMti suhAI suhakaje taM diNaM gijaM // 124 // 29 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #29 -------------------------------------------------------------------------- ________________ 20 / jainajyotirgranthasaMgrahe ratnazekharIyA dinakSuddhiH / hattha'NurAhA-sAI savaNuttara-mUlarohiNI pussA / revai-puNavvasu ia dikkhapaiTTA suhA rikkhA // 125 // assiNi-sayabhisa-pU-bhA esu vi 3 dikkhA suhA viNihiTThA / maha-miga-dhaNi-paiTTA kuJA vanjija sesAI // 126 // kArAvagassa jamme dasame solasame'dvArase rikkhe / tevIse paNavIse na paiTThA kaha vi kAyavvA // 127 // saMjhAgayaM ravigayaM 6 viDDeraM saggahaM vilaMbaM ca / rAhuhayaM gahabhinnaM vajae satta nakkhatte 128 atthamaNe saMjhAgaya ravigaya jattha Tio a Aicco / viDDeramavaddAriya saggaha kUraggahaThiaM tu // 129 // Aicca piTThao U vilaMbi rAhuhayaM 9 jahiM gahaNaM / majjheNa gaho jassa u gacchai taM hoi gaha bhinnaM // 130 // saMjhAgayammi kalaho hoi vivAo vilaMbinakkhatte / viDDere paravijao AiJcagae anivvANaM // 131 // jaM saggahammi kIrai nakkhatte tattha 12 viggaho hoi / rAhuhayammi maraNaM gahabhinne soNiuggAlo / / 132 // ravirikkhAo heyA uvaggahA paMcama'TTha-caudasamA / aTThArasa uguNIsA bAvIsA tevIsa cauvIsA // 133 // segavisamajogaddhaM sama addha cau15 dasaMkha sirarikkham / dAuM cauddasasilAe sasiravi ikkaggalaM vaje 134 mRgazira ArdrA rohiNI kRttikA bharaNI azvinI revatI uttarA punarvasu puSya -azleSA maghA pUrvA uttarA -hasta citrA zatabhiSA dhaniSThA zravaNa abhijit uttarA svAti vizAkhA anurAdhA jyeSThA pUrvA mULa Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #30 -------------------------------------------------------------------------- ________________ / jainajyotirgranthasaMgrahe ratnazekharIyA dinshuddhiH| 21 asse ma ci aNu sava re visamArehA u sesamabhilahiuM / ravirehassiNi gaNie iTTe rikkhe visami pAu // 135 // ravimukkhA niarikkhA bAra TThama tia tivIsaM chaTuM ca / paNavIsa aDigavIsaM kuNaMti lattAhayaM rikkhaM 3 // 136 / / satta silAe kittiamAI rikkhe Thavittu joeha / gahavehamiTTharikkhe uvari aho vA payatteNa / / 137 // paMcasilAe do do rehA kR. ro. mR. A. puna. puSya. azle. -vizAkhA zra. abhi. u. pU. mU. jye. anu. koNesu rohiNImukkhA / disi dhuri rikkhA u kamA vae viloija vehamihaM // 138 // siddhacchAyAlaggaM ravi-kuja-buha-jIva saMkupAya kamA / 7 kR.ro. mU. A. pu. pu.a. ma. bha.abhi. u. pU. mU.jye.anu. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #31 -------------------------------------------------------------------------- ________________ 22 |jainjyotimrnthsNgrhe ratnazekharIyA dinazuddhiH / egArasa nava aDa saga addhaTThA (nava ) sesavAresu // 139 // tiricchage dhuve dikkhA paiTThAi suhaMkare / uDDaTThie dhayArova-khittagAI samAyare 140 3vIsaM solasa panarasa caudasa terasa ya bAra bAreva / ravimAisu bAraMgulasaMkucchAyaMgulA siddhA // 141 // tikkhuggamissarikkhANi ciccA bhomasaNiccharaM / paDhamaM goaraM naMdI pamuhaM suhamAyare // 142 // ia 6 jogapaIvAo payaDatthapaehiM vihiaujjoaa| muNimaNabhavaNapayAsaM diNa suddhipaIviA kuNau // 143 // sirivayaraseNagurupaTTanAha-sirihemati8 layasUrINaM / pAyapasAyA esA rayaNasiharasUriNA vihiA // 144 // // iti zrIratnazekharasUriviracitA dinshuddhiH|| ~ N Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #32 -------------------------------------------------------------------------- ________________ mtriishvrshriivstupaalpuujitshriiudyprbhdevsuurivircitaa| aarmbhsiddhiH| OM namaH sakalArambhasiddhinirvighnavedhase / arhaNAmahaMte sAkSAdupalambhAya zaMbhave // 1 // daivajJadIpakalikA vyavahAracaryAmA''rambhasiddhimuda-3 yaprabhadeva etAm / zAsti krameNa tithivArabhayogaraoNziMgocaryakAryagaMmavAstuvilaiMgnamitraiH // 2 // nandA bhadrA jayA riktA pUrNA ceti triranvitA / hInA madhyottamA zuklA, kRSNA tu vyatyayAt tithiH // 3 // riktA-4-9-146 SaSThyaSTamIdvAdazyamAvAsyAH zubhe tyajet / svIkuryAnnavamI kApi na pravezapravAsayoH // 4 // trIna vArAn spRzatI tyAjyA tridinasparzinI tithiH / vAre tithitrayasparzinyavamaM madhyamA ca yA // 5 // dagdhAmarkeNa saMkrAntau 9 rAzyorojayujostyajet // bhUtagyuktayoH zeSAM zodhite bhaMgaNe tithim // 6 // dagdhA'rkeNa dhanurmIne vRSakuMbheDa- | arkadagdhA tithiH| caindradagdhA | tithiH jakarkiNi / dvandvakanye gendrAlau kuMbhadhanuSi vRSakuMbhe ! 4 meSamithune tulaiNe byAdiyutithiH // 7 // meSakarke tulAsiMhe trizazcaturNAmapi meSasiMhadhanvA mithunakanye 8 makaramIne 8 | siMhavRzcike / 10 vRSakarke dikAnAM kramatazcatasraH / pUrNAzca- tulAmakare | 12 | vRzcikakanye | 12 tuSkatritayazca tisrastyAjyA tithiH krUrayutasya rAzeH // 8 // 16 1 grnthsyaaprnaam| 2 grahANAM pUrvapUrvarAzita uttarottararAzisaMcaraNam / 3 lnaakhysttkaalodyaadraashiH| 4 tithipAzcaturmukhavidhAtRviSNavo, yamazItadIdhitivizAkhava. jriNaH / vasunAgadharmazivatigmarazmayo, madanaH kalistadanu vizva ityapi // 1 // "tithau hi darzasaMjJake pitRnuzantyadhIzvarAn / trayodazItRtIyayoH smRtastu cittapo'paraiH' // 2 // 'vahirviraJco girijA gaNezaH phaNI vizAkho dinkRnmheshH| durgA'ntako vizvaharismarAzca zarvaH zazI ceti purANadRSTAH' // 3 // 5 upakArya vAsu viziSya sidhyati / 6 pakSacchidrasaMjJavAt / 7 phalguriti hrssprkaashe| 8 eNo mkrH| 9 'kuMbhadhaNe ajamihuNe tulasIhe mayaramINa visakakke / vicchiyakanAsu kamA bIyAI samatihI u sasidaDDA' / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #33 -------------------------------------------------------------------------- ________________ 24 jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau prathamavimarza tithidvAram / kevalakrUragrahayutarA* zInAM krUratithayaH R6 | meSa 1-5 | siMha vRSa 2-5 | kanyA mithuna 3-5 | tulA karka 4-5 | vRzcika 6-10 | dhana 7-10 makara 8-10 kuMbha 9-10 | mIna 11-15 12-15 13-15 14-15 karaNAnyatha zaMkunicatuSpadanAgAni kramAJca kiMstughnam / asitacaturdazyardhAttithyardheSu dhruvANi catvAri // 9 // atha baivabolavakaulavataitilagera3 vaNijaviSTayaH sapta / mAse'STazazcarANi syurujvalapratipadantyArdhAt // 10 // dazAmUni viviSTIni diSTAnyakhilakarmasu / rAtryaharyatyayAd bhaMdrApyaduSTaiveti tadvidaH / / 11 // rAtrau caturyukAdazyoraSTamIrAkayordivA / bhadrA zukle pucchadAra 6 tithau kRSNe tvekaikone yathAkramAt // 12 // bANadvidig jailadhiSatrikanADikAsu, vaikaM 9gailo hRdayanAbhikaTAzca pucchm| viSTervidadhyuriha kAryavepuHsva buddhiprema dviSAM kSayamime'vayavAH 12 krameNa // 13 // sukhadhaTA5/ bhadrAyaMtrakam 80 1 'indro vidhimitrAryamabhUpazrIzamanAzcaleSu karaNeSu / kalivRSaphaNimarutaH punarIzAH kramazaH sthireSu syuH' / zamano yamaH / zakunicatuSpadanAge kiMstunne kolave vaNijye ca / Urddha saMkramaNaM garataitilaviSTisu punaH suptam / bavabAlave niviSTam , subhikSaM corddhasaMkrame upaviSTo rogakaraH supto durbhikSakArakaH *devAdhidevasya pratiSThAdau sarve'pi tithinakSatra. karaNakSaNAH zuddhatve satyupayoginaH / 2 'surame vatsayA bhadrA some saumye site gurau / kalyANI nAma sA proktA sarvakAryANi sAdhayet' / kharge'jokSaNakarkeSvadhaH strIyugmadha. nustule / kumbhamInAlisiMheSu viSTimaryeSu khelati / 3 'dazamyAmaSTamyAM prathamaghaTikA. paJcakaparaM haridyausaptamyAM tridazaghaTikAnte vighaTikaM / tRtIyAyAM rAkAsu ca gataviMzaikaghaTike, dhruvaM viSTeH pucchaM zivatithicaturyozca vigalat' / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #34 -------------------------------------------------------------------------- ________________ jainajyotimranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau prathamavimarza tithivAradvAre / 25 prahare h m m d my s`y w 10 bhadrAvAsayaMtram __ dizi pUrva bhani dakSiNa nairRtya pazcima vAyavya uttara IzAna 3 | pala m s s bhadrendro'STA'zvatithya bdhidazezInimite tithau / digyAmA'STakayorneSTA saMmukhI pRSThataH zubhA // 14 // * iti tithidvAram 1 :: vArAdirudayAdUrdhva palairmeSAdige ravau / tulAdige tvdhstriNshttdgumaanaantraardhjaiH||15|| dvAdazasaMkrAntivAdya | mAsena vRddhihAnipalasarvAgramAsAvadhi pratidinam. dinAnAM mAna midam. midam. pa0-a0 makara 1-12 / dinavRddhiH 36 palavRddhiH kuMbha dinavRddhiH 86 palavRddhiH mIna dinavRddhiH 106 palavRddhiH dinavRddhiH 106 palavRddhiH vRSa 2-52 dinavRddhiH 86 palavRddhiH mithuna 33 12 dinavRddhiH 36 palavRddhiH karka 1-12 dinahAniH 36 palahAniH 2-52 dinahAniH 86 palahAniH kanyA / 31 / 46 | 3-32 dinahAniH 106 palahAniH tulA | 30 . | 3-32 . dinahAniH 106 palahAniH vRzcika 28 | 14 | 2-52 / dinahAniH 86 palahAniH dhana | 26 / 48 | 1-12 | dinahAniH 36 palahAniH ravicandramaGgalabudhA guruzukrazanaizcarAzca dinvaaraaH| ravikujazanayaH krUrAH saumyAzcAnye padonaphalAH // 16 // ____1 vaDai chasu mayarAisu palANa chattIsa chalasi chahiyasayaM / kamaukkamao, hAyai taheva kakAirAsIsu // 1 // rAma30rasa60naMda90 bANA50vedA40aSTau80sapta70 dazahatAH kAryAH / mandAdInAM dinataH krameNa bhogasya nADyaH syuH||1|| ata eva suptaH zanirbhavyaH triMzadbhaTIrUpasya tasya bhogasya divaiva samAptatvena zane rAtrI ravibhogasyaiva samAgamanAdityanye / 2 rAjyAbhiSekasevAmaMtrazatrauSadhavidyAsaMgrAmayAnasuvarNatAmraurNikAlaMkaraNazilpapuNya. karmotsavAdi ravI sidhyati / rajatageyabhojyakRSivANijyAdi some / sarva krUrakarmaratasrAva meSa sy siMha s s s Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #35 -------------------------------------------------------------------------- ________________ 26 jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau prathamavimarza vAradvAram / 2 // w pUrva candra m horAH punararkasitajJa candrazanijIvabhUmiputrA3 NAm / sArdhaghaTIdvayamAnAH svavAratastAsu pU. rnnphlaaH||17|| tyAjyo kAlahorAcakra srdhayAmo vedAdridvipaJcATaMtriSaNmitaH / sUryAdau kAlavelA'rdhayAmAGkAtsai9 kapaJcamI // 18 // kaMTako'pi dinASTAMze svavA- vArAH | ardhayAmAH | madhyapalAni | Asu dikSu rAnmaGgalAvadhau / bRhaspa ravi 12 tyavadhau copakulikastya vAyavya maMgala dakSiNa jyate paraiH // 19 // IzAna kuliko dvighnazanyanta- guru pazcima zukra Agneya 15 mite tyAjyaH svvaartH| zani uttara hemapravAlAkaradhAtusenAnivezAdi kuje| akSarazilAkarNavedhakAvyavyAyAmatarkavAdakalApaThanAdi budhe / sarvaM zubhamAGgalyakarmadIkSAvidyAyAtrauSadhAdi ca gurau / sarva budhagurUktaM dIkSAvarja shuke| dIkSAgRhapravezanivezAdi sthira krUraM ca karma zanau // 'upacayakarasya kuryAdrahasya vAre khavAravihitaM yat / apacayakaragrahadine kRtamapi siddhiM na yAti punaH;' iti lallaH / 1 rAzyardhasya horeti vakSyamANavAdetAH kaalhoraabhidhaaH| 2 rUDhasaMjJA sAmAnyena ghttiictusskruupH| *solaDadasaNaduigacaucausaThi addhapaharamajjhapalA / jattAisu aha ahamA puvAi chaTha cha? disi // 1 // yAtrAdAvatyaMtaM tyaajyaaH| 3 sUryAdau kAlavelA'STatriSaTkSmA'dhya'zvadigmitA / iti pAThAntaram / kAlavelA dinamAnapramANenArdhayAmarUpA / 4 caturghaTikAdUno'dhiko'pi dinamAnapramANena praayH|jghnye ghaTI 3 pala 16 akSara 30 / utkRSTe tu ghaTI 4 pala 13 akSara 30 / 5 'chinnaM bhinnaM naSTaM grahajuSTaM pannagAdibhirdaSTam / nAzamupayAti niyataM jAtaM karmAnyadapi tatra' // iti vyavahAraprakAze / tathedamapi-'some brAhmaH kuje paitraH surAcArye ca raaksssH| zukre brAhmaH zanau raudro muhartAH kulikopmaaH| brAhma iti brhmdaivtH| evaM paizyAdayo'pi |braahmvaadivibhaagstu muhUrtAnAM kSaurAdhikAre vakSyate / s budha m h s m Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #36 -------------------------------------------------------------------------- ________________ jainajyotirmanthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau prathama vimarze vArabhadvAre / 27 muhUrtte'hni nizi vyeke bhAgaH paJcadazastu saH // 20 // bhAnorbhUrnayanaMrtarvaiH sitaruceH zItAMzuMpacASTamI, bhaumasyAbdhinagASTamIH zazitanUjasya tritakaSTamAH / jIvasya dvizaraudrayo bhRgubhuvazcandrArdhiSaSThASTamaH, zaure strISunagA-3 STamArzva divaseSvete'STamAMzAH zubhAH / / 21 / / sirddhacchAyA kramAdarkAdiSu siddhipradA padaiH / rudraisArdhASTa8 / / nandISTasaptabhizcandravadddvayoH // 22 // vArAH ravi candra maMgala budha guru zukra | zani | vAreSu kuvelAH divA 4 6 8 divA divA divA divA divA 14 12 rAtrau 13 11 4 9 ardhayAma kAlavelA kaMTaka upakulika 1 ku~lika 2 1 kulikamuhUrta kulika muhUrta divA 11 8 // 8 7 8 // 8 // siddhcchaayaapd| ni **(* iti vAradvAram + cucecolA'zvinI jJeyA lIlUlelo bharaNyatha / 6 AIe kRttikA tu ovAvIvU ca rohiNI // 23 // vaivokAkI mRgazira ArdrA kughaGachAH punaH / kekohAhI punarvasvohoDA tu puSyabhe // 24 // DIDUDeDobhirazleSA mamImUme maghA matA / moTATITU phalgunI prAk TeTopApIbhiruttarA || 25 || hastaH puSaNaThairvarNaizcitrA peporariH punaH / rurerotAH 10 1 tAdAtvikadinarAtrimAnayoH paMcadazoM'zaH / jaghanye ghaTI 1 pala 44 akSara 48 / utkRSTe ghaTI 2 pala 15 akSara 12 / 2 nAracandramatenaite dinASTAMzAH kulika saMjJAH / 3 tadvelA ca triMzadguruvarNamAtreti vRddhAH / paJcadazavarNonAyAM kAryamArabhya zeSavarNeSu samApanena siddhachAyA sAdhitA syAt / bahukAlasamApye tu kArye triMzadvarSamadhye tatkAryaM prAraMbhaNIyamiti bhAvaH / iyaM ca chAyA padairiti bhavanAtpadarUpA / saptAGgulazaGko stvaGgularUpA jJeyA / dvAdazAGgulazaGko stvevam / 'vIsaM solasa panarasa caudasa terasa bAra bAreva / ravimAisu bAraMgula saMkucchAyaMgulA siddhA // 1 // ghAdayo varNA dazakharayutA jJeyA / svaracakrAbhiprAyeNa R RR lR lRR ityete kevalA rirIlilIvat vyaJjana gatAstvakArAMtatadvyaMjanavat / brahmadattazrIdharanuvAdyabhidhAsu ba. zI. dhu rUpamevAdyAkSaraM gaNyam / visargabindvAdikaM tu nAkSarasya vikArakRt / bavayoraikyam / jo Gavat / pUrvAcAryAnurodhAt ekAzItipade sarvatobhadracakre etadvarNAnAM grahaviddhatve sati tattatpAdajAnAM pIDeti sAphalyasadbhAvAcca GaJaNA abhidhAdAvadRSTA apyuktAH / yathA sarvatobhadracakravivaraNe -- vidhyante ghacchA raudre SaNaDhA hastage vyadheH / phaDhadhAH prAgaSADhA yAmA hirbudhre tu zAjhathAH // " Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #37 -------------------------------------------------------------------------- ________________ bhASAyAM gagIguNa, jUjejokhA mUla pUrvApADA 28 jainajyotirgranthasaMprahe udayaprabhadevIyAyAmArambhasiddhau prathamavimarza bhadvAram / smRtAH svAtau tItUteto vizAkhikA // 26 // anurAdhA nanInUne syAjjyeSThA noyayIyubhiH / syAdyeyobhAbhibhirmUlaM pUrvASADhA bhudhAphalaiH // 27 // 3 bhebhojAjyuttarASADhA jUjejokhA'bhijinmatA / zravaNe syuH khikhUkhekho dhaniSThAyAM gagIguge / / 28 // gosAsIsUH zatabhiSak prAk sesodadi bhadrapAt / duzajhathottarAbhadrA dedocacI tu revatI // 29 // uttarASADha6 mantyAMhiM catasrazca zruterghaTIH / vadantya'bhijito bhogaM vedhalattAdyavekSaNe 30 bhezAstvazviyaMmAgnayaH kamalabhUzcandro'tha rudro'ditirjIvo'hiH pitaro bhago'yamaravI tvaSTI smiirstthaa| zakrAgnI atha mitra indranitI vArINi 10 vizva vidhirvaikuMTho vasavo'mbupo'jacaraNo'hirbupUSAbhidhau // 31 // trivya bhUtejagadindukRtatrita-vekSidvipaMcakukuvedayugAgnidraiH / vedobdhirAma11 guNavedazataMdvikaMdvi-dantaizca tatsamatithirna zubhA bhatAraiH // 32 // 1 utpAtAdicatuSTayopayogaikArgalAdiSvabhijidgaNyate, paraM tadottarASADhazravaNayoH paJcadaza catasrazca ghaTIbahiSkRtvaiva pAdacatuSkaM kalpanIyam / 2 anyatra nopayoga iti saamrthyaalbhyte| 3 azvinau dasrAkhyadevau / kamalabhUbrahmA / aditirdevamAtA / jIvo guruH / ahiH srpH| bhago yoniH / aryamA sUryamedaH / tvaSTA vizvakarmA / samIro vAyuH / zakAnI iti vizAkhAyA Aye'rdhe indro'parArdhe'gnirdevatA, ata evAsyA dvidaivatasaMjJA mizrasaMjJA ca / ata evoktaM daivajJavallabhe-"pUrvArdhe mRdukarma cAsya sakalaM tIkSNaM dvitIye dale" iti / mitraH suurybhedH| nirRtiH rakSasAM mAtA, tajavAdAkSasA apyatra lakSyAH, tena mUlo rakSonakSatramityucyate / vArINi jalaM / vizve iti vizvAkhyAstrayodaza devAH, sarvAditvAjasa iH / nanvatra saMjJAvAcino vizvazabdasya kathaM sarvAditvaM asaMjJAyA sarvAdiritivacanAt ? ucyatechAndaso'yaM prayogastena saMjJAyAmapi sarvAditvaM / vidhirbrahmA / vaikuMTho viSNuH / vasavo'STau, yaduktaM-"dharo dhruvazca romazca Ayazcaiva balo'nilaH / pratyUSazca pradoSazca vasavo'STA prakIrtitAH" // 1 // ambupo varuNaH vAstuzAstraprasiddho hRdayakoSThastho devaH / rudrANAmanya. tamo'japAdaH / ahirbudhro rudramedaH / yadAhuH-"ajapAdo'thAhirbudhaH pinaakihrraivtaaH| zaMbhuH zarvo mRgavyAdhaH kapAlI tryambako bhavaH" // 1 // ityekAdaza rudranAmAni / pUSa. ravibhedaH / yadAhuH-"dhAtR 1 aryaman 2 mitra 3 varuNaH 4 aMzu5 bhaga 6 indra viSA khan8 pUSan9 parjanya 10 vaSTa 11 viSNu12 saMjJA dvAdazasUryA" iti / zeSA yathoktasaMjJA devabhedAH / prayojanaM caiSAM taddevatAnAmnA nakSatravyavahArAdi // 4 navaraM zatabhiSagyutA dazamI, revatIyutA dvitIyA tyAjyA / 'dagdhA taddinanakSatratArAtulyAtithirbhavet' iti lallaH / 'tasarAsamairahobhirmAsairabdaiva viSNyaphalapAkaH' ityapi lallaH / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #38 -------------------------------------------------------------------------- ________________ jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau prathamavimarza bhayogadvAre / 29 a bha | kR ro| mR ArdrA | puna | puSya | azle nakSatrANi azvI yama | agni kamalabhU candra rudra aditi | jIva ahiH mezAH 3 3 6 5 / 3 / 1 / 4 / 3 / 6 tArAsaMkhyA ma | pUphA / uphA| ha ci / khA vi anu jye mU / nakSatrANi pitara bhaga aryama ravi tvaSTA samIra zukrAgnI mitra indra nakrati mezAH 5 2 2 5 1 1 4 43 11 tArAsaMkhyA | pUSA | uSA | abhi zra | dha za | pUbhA ubhA | re ! nakSatrANi vArINi vizve | vidhi vaikuMTha vasavaH ambupa ajacaraNa ahibudhna pUSA mezAH | 4 / 4 / 3 / 3 / 4 / 100 2 2 32tArAsaMkhyA caramAhuzcalaM svAtirAdityaM zravaNatrayam / laghu kSipraM ca hasto'zvinyabhijit puSya eva ca // 33 // mRdu maitraM mRgazcitrA'nurAdhA caiva revatI / dhruvaM sthiraM ca vairaJcamuttarAtritayAnvitam // 34 // dAruNaM tIkSNamazleSA mUlamAmahendra-3 bham / krUramugraM ca bharaNI tisraH pUrvA mghaanvitaaH||35|| mizraM sAdhAraNaM ca dve vizAkhAkRttikAbhidhe / IdRgnAnocite dhiSNye nirmitaM karma zarmaNe // 36 // kuryAtprayANaM laghubhizvaraizca, mRdudhruvaiH zAntikamAjimutraiH / vyAdhipratIkA-6 ramuzanti tIkSNairmitraizca mizraM vidhimAmananti // 37 // bheSu kSaNAn paJcadazaindraraudravAyavyasAntikAruNeSu / trighnAn vizAkhA'ditibhadhruveSu zeSeSu tu triMzatamAmananti // 38 // // iti bhadvAram // 3 // bhAnau bhUtyai karAdityapauNabrAhmamRgottarAH / puSyamUlAzvivAsavyazcaikASTa__ 1 punarvasu / 2 shrvnndhnisstthaashtbhissjH| 3 rohinnii| 4 jyesstthaa| 5 paNyabhUSaNakalAratauSadhajJAnavijJAnavAhanodyAnikAdhupAlakSyam / 6 bIjagRhanagarAbhiSekArAmabhUSaNavastragItamaGgalamitrakAryAdi sthirakarma c| 7 vnycnaavissghaatbNdhnocchednshstraagnikrmaadypi| 8 bhuutykssmNtrnidhisaadhnmedkrmaadypi| 9 vaanychnti| 10 sAdhAraNam , svarNarajatatAmralohAdyagnikarma sarva tathA vRSotsargaparigrahAdi ca ||psthirshvrstthogrshc mizro laghuratho mRduH| tIkSNazca kathitA vArAH prAcyaiH sUryAdayaHkramAt // ete vArAzcarAdisadRzabhasahitAH prayANAdau viziSya pryojkaaH| 11 jyesstthaa| 12 ArdrA / 13 svaatiH| 14 ashlessaa| 15 bhrnnii| 16 shtbhissk| 17 punrvsu| 18 eSAM kila cirantanajyotiHzAstreSvevaM bhuktirAsInatu yathA'dhunA sarvANyapyekadinabhogAnIti zrImadAvazyakabRhadvRttiTippanake, eSAM navyoditacaMdradarzanAdAvu. payogaH tathAhi-'bRhat 45 sudhAnyaM kurute samargha jaghanya 15dhiSNye'bhyudite mahAgham / sameSu 30 dhiSNyeSu samaM himAMzuH zukladvitIyAbhyudayI vilokyaH / ityAdivizeSastvasya graMthasya haimhNsiiyvaartikaadvlokyH| 19 hstH| 20 revtii| 21 rohinnii| 22 dhnisstthaa| Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #39 -------------------------------------------------------------------------- ________________ 30 jainajyotimranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau prathamavimarza yogadvAram / navamI tithiH // 39 // na cArke vAruNaM yAmyaM vizAkhAtritayaM maghA / tithiH SaTsaptarudrIkama saMkhyA tatheSyate // 40 // some siddhyai 3 mRgabrAhmamaitrINyAryamaNaM karaH / zrutiH zatabhiSak puSyastithistu dvinavAbhidhA // 41 // na candre vAsavASADhAtrayAzvidvidaivatam / siddhyai citrA ca saptamyekAdazyAditrayaM tathA // 42 // bhaume'zvipauSNAhirbudhnamUlarAdhA6 ryamAgnibham / mRgaH puSyastathA'zleSA jayA SaSThI ca siddhaye // 43 // na bhaume cottarASADhAmaghArdrAvAsavatrayam / pratipadazamIrudrapramitA ca matA tithiH // 44 // budhe maitraM zrutijyeSThA puSyahastAmibhatrayam / pUrvASADhArya9maH ca tithirbhadrA ca bhUtaye // 45 // na budhe vAsavAzleSArevatItrayavAru Nam / citrA mUlaM tithizceSTA jayai 3-8-13kendranavAGkitA // 46 // gurau puSyAzvinAdityapUrvAzleSAzca vAsavam / pauSNaM svAtitrayaM siddhyai 12 pUrNA 5-10-15 zcaikAdazI tathA // 47 // na gurau vAruNAneyacatu. kA''ryamaNadvayam / jyeSThA bhUtyai tathA bhadrA 2-7-12 turyA SaSThyaSTamI tithiH // 48 // zukre pauSNAzvinASADhA maitraM mArga zrutidvayam / yaunI15 ditye karo nandA 1-6-11 trayodazyau ca siddhaye // 49 // na zukra bhUtaye brAhmaM puSyaM sArpa maghA'bhijit / jyeSThA ca dvitrisaptamyo riktAkhyA 4-9-14 stithayastathA // 50 // zanau brAhmazrutidvandvAvimarudgurumi18 trabham / maghA zatabhiSak siddhyai riktA 4-9-14 STamyau tithI tathA // 51 // na zanau revatI siddhyai vaizvamAryamaNatrayam / pUrvI mRgazca pUrNAkhyA 205-10-15 tithiH SaSThI ca saptamI // 52 // yogaH kumAranAmA zubhaH sa zukra | caMdra maMgala budha / hasta | mRgazira | azvinI | anurAdhA | OM mRtyadAmRtasiddhi yogayaMtram OM zani / revatI | rohiNI / 10 1 bhrnnii| 2 anurAdhA / 3 uttrphaalgunii| 4 shrvnnN| 5 puurvottraassaaddhaabhijitH| 6 vishaakhaa| 7 uttrbhdrpdaa| 8 vishaakhaa| 9 kRttikaa| 10 anurAdhA, trayazabdena mRgaH pRthguktH| 11 puurvottraa| 12 puurvphlgunii| 13 khaatiH| 14 pussyH| 15 anuraadhaa| Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #40 -------------------------------------------------------------------------- ________________ 11 10 Shree Sudharmaswami Gyanbhandar-Umara, Surat zani vAra | amRta- | utpAtayoga | mRtyuyoga | kANayoga | siddhiyoga | yamaghaMTa- vajramuzalayoga| zatruyoga | carayoga | karkayoga | saMvartakayoga OM siddhiyoga *pravAsayoga /*maraNayogavyAdhiyoga yoga sUryAderjanmabhaiH asthirayogakrakacayoga ravi hasta / vizAkhA / anurAdhA | jyeSThA mUla | maghA | bharaNI | bharaNI uttarASADhA tithi 12/ tithi 7 candra mRgazira | pUrvASADhA . uttarASADhA | abhijit zravaNa vizAkhA citrA | puSya | Ao / maMgala azvinI dhaniSThA zatabhiSak pUrvabhAdrapada uttarabhAdrapada Ado | uttarASADhA uttarASADhA | vizAkhA anurAdhA revatI | azvinI | bharaNI | kRttikA | mUla | dhaniSThA | ArdrA | rohiNI guru | puSya | rohiNI / mRgazira Ado | punarvasu kRttikA uttarAphAlgunI vizAkhA | zatabhiSA zukra | revatI / puSya | azleSA | maghA | pUrvAphAlgunI rohiNI jyeSThA / revatI | maghA rohiNI uttarAphAlgunI hasta / citrA | khAti | hasta revatI zatabhiSA, mUla * etAH saMjJAH pUrNabhadramatena / / ASADhAdvayamatreti paakshriikRt| asya sthAne'zvinIti lokapriyAm / vArAH vAratithyoH suyogAH vAratithyoH sAmAnyayogAH vArabhayoH suyogAH vArabhayoH sAmAnyayogAH ravi | 1-8-9 / 6-11-14 azvinI, rohiNI, mRgazira, punarvasu, puSya, uttarAphAlgunI, utta-zatabhiSaka rASADhA, uttarabhAdrapada, dhaniSThA, revatI. 2-9 / 12-13 rohiNI, uttarAphAlgunI, hasta, anurAdhA, zatabhiSA. azvinI, ArdrA, dhaniSThA maMgala | 3-6-8-13 / kRttikA, mRgazira, puSya, azleSA, uttarAphAlgunI, mUla, revatI. maghA budha | 2-7-12 / 8-13-14 rohiNI, mRgazira, puSya, uttarAphAlgunI,hasta jyeSThA,pUrvASADhA, zravaNa. azleSA 2-4-7-12 azvinI, azleSA, pUrvAphAlgunI, pUrvASADhA, pUrvabhAdrapada, khAti, zatabhiSak, hasta, jyeSThA dhaniSThA, revatI. 1-6-11-13 | 4-9-14 azvinI, mRgazira, punarvasu, hasta, anurAdhA, pUrvASADhA, uttarASADhA. abhijit 4-8-9-14 5-10-15 azvinI, puSya, maghA, anurAdhA, zravaNa, dhaniSThA.. mRgazira, pUrvAphAlgunI, zatabhiSak , uttarASADhA jainajyotirmanthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau prathamavimarze yogadvAram / 31 candra www.umaragyanbhandar.com Page #41 -------------------------------------------------------------------------- ________________ 32 jainajyotirmanthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau prathamavimarza yogadvAram / kujajJenduzukravAreSu / azyAdyairyantaritainandAdazapaJcamItithiSu // 53 // rAjayogo bhairaNyAthaidyantarairbhaH zubhAvahaH / bhadrAtRtIyArAkAsu kujajJabhU3gubhAnuSu // 54 // sthirayogaH zubho rogocchedAdau zanijIvayoH / trayo dazyaSTariktAsu4-9-14 vyantaraiH kRttikAdibhaiH // 56 // yamalAkhyo dvipAdaH tripAda: tripuSkaraH / jIvArazanivAreSu yogo bhadrAtithau smRtaH // 56 // paJcake vAsavAntyArdhAttRRNakASThagRhodyamAn / yAmyadiggamanaM zayyAM mRtakAryaM ca varjayet // 57 // paJcakaM zravaNAdIni paJca RkSANi nirdizet / kecitpunardhaniSThAdipaJcakaM paJcakaM viduH // 58 // honivRddhyAdikaM sarva yoge syAdyamale dvizaH / trizastripuSkarAkhye tu 10 paJcazaH paJcake'pi ca // 59 // ke evamete viruddhanAmAnaH sAmAnyayogasuyogasiddhyamRtasighyAkhyAzceti paJcavidhayogA uktAH AtyantikAsiddhiryAdRcchikasiddhirvilambitasiddhizcintitasiddhizcintitAdhikasiddhizceti kramAdeSAM phalAnIti trivikramaH + 1 azvinIrohiNIpunarvasumaghAhastavizAkhAmUlazravaNapUrvabhadrapadAnyataramena / 2 bharaNImRgaziraHpuSyapUrvaphalgunIcitrA'nurAdhApUrvASADhAdhaniSThottarabhadrapadAnyatarabhena / kumArarAjayogau viruddhayogotpattiM vayaM graahyau| 3 kRttikA zleSottaraphalgunIkhAtijyeSThottarASADhAzatatArArevatyanyatarabhena / 'aNasaNa-khila-vAhi-riNa-riu-raNa-divvaM jalAsae bNdho| kAyanvo thirajoge jesiM karaNaM puNo natthi / iti pAkatriyAm / upalakSaNavAnmitracchedasnehacche dAdi ca / ayaM sthavirayogA'paranAmA'tidurbalo'nAraMbhivAt , khabhAvAda nivartakazcoktakAryeSveva grAhyo naanyessu| 4 mRgshiirsscitraadhnisstthaasu| 5 kRttikApunarvasUttaraphalgunIvizAkhottarA. ssaaddhaapuurvbhdrpdaasu| 6 dhaniSThA / 7 nAraMbhaNIyaM na cAcchAdanIyam / 8 na kAryA na ca vyApAryA / 'dhaniSThA dhananAzAya prANaghnI zatatArakA / pUrvAyAM daNDayedrAjA uttarA maraNaM dhruvam // 1 // agnidAhazca revatyAmityatatpaJcake phalam' // iti vyavahArasAre / 'yadi kazcidakasmAtpaMcake mRtastadA chedanasahitaM karacaraNabaMdhanaM tasya kuryAditi lallaH / taddahanavidhistvayaM garuDapurANe-darbhamayAzcatvAraH puttalakAH kRtvA zavapArzve sthApyAH, tena sahaiva ca dahanIyAH, anyathA putragotrAdInAM pratyavAyaH syAt / 9 nAracandre tu zravaNarevatyoH sarvadiggamanamanumanyamAnena dakSiNa digyAtrA'pyanumene tathAhi 'sarvadiggamane hastaH zravaNaM revatIdvayam / mRgaH puNyazca siddhyai syuH kAleSu nikhileSvapi // 10 eviSThaM kArya kArya na khnissttmityaashyH| Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #42 -------------------------------------------------------------------------- ________________ jainajyotirdhanthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau prathamavimarze yogadvAram / 33 gaMDAntaM ca tyajet tredhA lagnagaMDAntaM bhAga 3 lagna4-8-12 tithyu5 10-15 DuSu 9-1827 triSu / pratyekaM tritribhAgAntaradhaikaidvighaTImi I tam // 60 // 2 3 anurAdhA uttarAtrikaM 4 uttarA 3 kRttikA zani 5 5 maghA 4 karka siMha 8 9 vRzcika dhana jai0 12 1 mIna meSa ardha ghaTI 5 maghA 05 vajrapAtayaMtra sthApanA kAlamukhI sthApanA tithigaMDAnta bhAga 3 5 9'3 ekA ghaTI rvaijrapAtaM tyajed dvitripaJcaSaTsaptame tithau / maitre 'tha jyuttare paitrye brahme mUlakarai kramAt // 61 // yogo raverbhAt kRta~ta~rkanandaM divizvaviMzoDaSu 6 10 11 15 1 Shree Sudharmaswami Gyanbhandar-Umara, Surat nakSatra gaMDAnta bhAga 3 9 azleSA 16 18 jyeSThA 27 revatI 10 maghA | cau uttara, paMca maghA, kattiya navamI, taiya aNurAhA / aTThami rohiNI sahiyA, kAla 9 3 8 kRttikA ! anurAdhA | rohiNI | muhIjogi mAsichagi macca // abalayoga sthApanA rohiNI mRgazira ArdrA budha candra ravi 2 1 12 19 mUla azvinI * vajrapAtasya phalaM SaNmAsaiH kAryakarturmRtyuriti harSa prakAze 13 ci. svA; 7 bha. 9 puSya. rohiNI mUla - hasta 10 azve. api nAra candraTi0 6 7 dve ghaTyo sarvasiddhyai / AdyendriyavaidviparudrasArIrAjoDuSu prANaharastu yaH / / 62 / / 9 | 1 janmAdhAnayAtrodvAhavratagRha niveza pravezakSaurAdisarva kAryeSvazubha iti bhAvaH / 2 eyANa phalaM kamaso viulaM sukkhaM 4 jayaM ca sattUnaM 6 | lAbhaM ca9 kajjasiddhI 10 puttuppattIya13 rajaM ca20 // zuddhalagnavadraviyogabalamiti yativallame // ikkassa bhae paMcANaNassa bhajaMti gayasayasahassA / taha ra vijogapaNaTThA gayaNaMmi gahA na dIsaMti // 1 // ravijogarAjajoge kumArajoge asuddhadiavi / jaM suhakajjaM kIrai taM savvaM bahuphalaM hoi // 2 // iti yativalla me kattiyapabhii cauro saNi buhi sasi sUravArajuttakamA paMcami bii egArasi bArasi abalA he ka 6 www.umaragyanbhandar.com Page #43 -------------------------------------------------------------------------- ________________ 34 jainajyotirmanthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau prathamavimarza yogadvAram / gaNyate nopagrahAstu bhUtyai bhUpAdiphaNIndratithidhRtiyugale / ravibhAttathaikaviMzAdiSu paJcasu 21-22-23-24-25 carati bheSvindau // 63 // upayogAstva3 vimRgAzleSAMkaramaitrevaizvavAruNataH / ravyAdiSu tadinabhapramitAH kramatosdviyAGkendrabhUpai 1 28 27 26 16 ka-tryaSTayugvi6 zatiprame / sUrya bhAccandrabhe syAdADalastyAjyaH sadA budhaiH (Dalo yA. 6 trAsu rodhakRt iti pAThAM0) // sUrya- 7 bhAdraNayendoma ADalo'yaM 12 sptbhirbhaagmaahr| 8zUnyaM dvau vA na atrAbhijidapi zeSau cedADalo 9 15 nAsti nizcitam // ayaM ca prAyaH sugi-10 ridizi vyApriyate 10 etadgaNane ca navamo11 raviyogo yAtrAdau neSTa ityAgatam / 12 13 14 15 16 17 18 2. bhidhAnaphalAH // 64 // AnandaH kAladaNDazcai prAjApatyaiH surottamaH / saumyo dhvAkSo dhvajaizcaiva zrIvatso vajramudgarau // 65 // chatraM mitraM manojJazca kaMpo lupake eva ca / pravAsI maraNaM vyAdhiH siddhiH zUlI 'mRtau tathA // 66 // musalo gajemAtaGgo rAkSaso'tha caraH sthiraH / 25 vardhamAnazceti nAnA syuraSTAviMzatiH kramAt // 67 // 1 dhRtyatidhRtI aSTAdazaikonaviMzyo cchndojaatii| eSu dvAdazeSvaSTAnAM saMjJA udvAhAdau phalaM ca evaM nAracandra uktam-vidyunmukhazUlA'zaniketUtkA vjrkmpnirghaataaH| 65 ja8 Da14 da18 dha19 pha22 ba23 bha24 saMkhye ravipurata upagrahA dhiSNye // 1 // phalamaGgaja patimaraNe2 dazamadinAntastathAzanipAtaH3 / sAnujapati4 dhananAzo5 dauHzIlyaM6 sthAna kulaghAtau8 // 2 // zeSAstu cakhAra upagrahAH sAmAnyenAniSTaphaladAH / ekAzItipadAkhye vedhacakrAdAvapyetadanusAreNopagrahaphalaM jJeyam / 2 kecit prAjApatyasurottamamanojJAdiSaTkazUlagajAnAM krameNa dhUmraprajApatimAnasapadmalaMbakotpAtamRtyukANazubhagadasaMjJAH praahuH| " Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #44 -------------------------------------------------------------------------- ________________ jainajyotirmanyasaMgrahe udayaprabhadevIyAyAmArambhasiddhau prathamavimarza yogadvAram / 35 uSA tabhiA maghA upyogaaH| ravi | soma | maMgaLa | budha | guru | zukra | zani 1 AnaMda | azvinI | mRgazira| azleSA| hasta anurAdhA | 2 kAladaMDa | bharaNI | ArdrA | maghA | citrA | jyeSThA / abhi | pUbhA 3 prAjApatya pUphA | zravaNa | ubhA 4 surottama | rohiNI puSya / uphA vizAkhA) pUSA / dhaniSThA| revatI 5 saumya mRgazira azleSA hasta anurAdhA| uSA zatabhiSA azvinI 6 dhvAkSa ArdrA / | citrA | jyeSThA | abhi | pUbhA | bharaNI 7 dhvaja punarvasu pUphA | svAti | mUla | zravaNa | ubhA | kRttikA 8 zrIvatsa puSya uphA | vizAkhA pUrvASADhA dhaniSThA | revatI | rohiNI 9 vajra azleSA | hasta anurAdhA| uSA zatabhiSA azvinI | mRgazira 10 mudgara maghA citrA | jyeSThA | abhi | pUbhA | bharaNI | ArdrA 11 chatra pUphA khAti | mUla | zravaNa | ubhA | kRttikA | punarvasu | 12 mitra uphA vizAkhA pUrvASADhA | dhaniSThA| revatI | rohiNI | puSya 13 manojJa anurAdhA | uSA zatabhiSA azvinI | mRgazira azleSA 14 kaMpa citrA jyeSThA | abhi | pUbhA | bharaNI | ArdrA | maghA 15 luMpaka khAti zravaNa | ubhA | kRttikA punarvasu pUphA 16 pravAsa vizAkhA pUSA dhaniSThA | revatI | rohiNI puSya | uphA |17 maraNa anurAdhA uSA zatabhiSA azvinI mRgazira azleSA | hasta |18 vyAdhi jyeSThA | abhi | pUbhA | bharaNI| Ao | maghA citrA |19 siddhi zravaNa | ubhA | kRttikA | punarvasu | pUphA | khAti 20 zUla pUrvASADhA| dhaniSThA | revatI | rohiNIpuSya | uphA vizAkhA 21 amRta uttarASADhA | zatabhiSA azvinI mRgazira| azleSA | hasta anu 22 musala abhijit | pUbhA | bharaNI| ArdrA | maghA citrA | jyeSThA 23 gaja zravaNa | ubhA | kRttikA punarvasu | pUphA | khAti 24 mAtaMga dhaniSThA | revatI | rohiNI puSya / uphA |vizAkhA pUSA 25 rAkSasa zatabhiSak azvinI mRgazira azleSA | hasta anurAdhA 26 cara | pUbhA | bharaNI| ArdrA | maghA | citrA | jyeSThA | abhi 27 sthira | ubhA / kRttikA punarvasu pUphA | khAti | mUla | zravaNa |28 vardhamAna | revatI | rohiNI | puSya | uphA | vizAkhA pUrvASADhA | dhaniSThA | yatprAtikUlyaM vArANAM tithinakSatrasaMbhavam / hUNavaMgakhaseSveva tattyajediti / 1 tithisaMbhavaM yathA sNvrtkkrkyogaadau| 2 nakSatrasaMbhavaM yathA utpAtamRtyukANo. pyogaado| EEEEEEEEEEEEEEEEEEEEEEEE | mUla | uSA Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #45 -------------------------------------------------------------------------- ________________ 36 jainajyotirgranthasaMgrahe udayaprabhadevIyA yAmArambhasiddhI prathamavimarze yogadvAram / 99 kecana // 68 // siddhiyogaH kuyogazca jAyetAM yugapadyadi / kuyogaM tatra nirjitya siddhiyogo vijRmbhate // 69 // viSkaMbhaH prItirAyuSmAn saubhAgyaiH 3 zobhanaistathA / atigaMDa: sukama ca dhRrtiH zUlaM tathaiva ca // 70 // ist vRddhi vyAghAto harSaNastathA / vajraM siddhirvyatIpAtau varIyAn parighaiH zivaH // 71 // siddheH sAdhyaiH zubhaiH zuko brahma caindro'tha 6 vaidhRtaiH / iti sAnvayanAmAno yogAH syuH saptaviMzatiH // 72 // vyatipAtavaidhRtAkhyau sakalau parighasya pUrvamarthaM ca / prathamaH pAdo'nyeSvapi viruddhasaMjJeSu hAtavyaH / / 73 / / tyajedvA paJca viSkaMbhe SaT tu gaMDAtigaM9DayoH / ghaTikAH sapta zUle tu nava vyAghAtavajjayoH // 74 // ekAlaH kuMyogeSu candre'rkeca parasparAt / gate sAbhijidojakSaM tyAjyaH pAdantaro na cet // 75 // tiryak trayodazokarekhe kharjUrake tyajet / kuyoge 12 zIrSabhAdarkacandrAvekArgalarkSagau // 76 // kharjUrakasya zIrSakSaimAnamekArgale mRgazira sUrya rohiNI - ArdrA kRttikA- - punarvasu 1 caMdra bharaNI azvinI revatI uttarAbhAdrapadapUrvAbhAdrapada zatabhiSA dhaniSThA zravaNa abhijituttarASADhA pUrvASADhA - kharjUrakAparanAmnaH - puSya - azleSA -maghA - pUrvAphAlgunI - uttarA phalgunI - hasta - citrA - svAtI - vizAkhA -anurAdhA - jyeSThA ekArgalasya sthApanA saMpUrNa kArgalasthApanA caM. sU. Adyena vidhyate turyo dvitIyena tRtIyakaH / tRtIyena dvitIyastu turyeNa prathamastathA // pAdena pAda ityarthaH mUla 1 ekAntikakAryaM vinA zeSeSvapi dezeSu tyAjyA iti bhAvaH / 2 yaugikanAmAzrayaNAtsarvo'pi zubhayogaH / 3 viSkaMbhagaNDAtigaNDazUlavyAghAtavajrapAteSu / 4 prItyAyuSmadA disu - yogeSvekArgalo na syAdevetyarthaH / 5 anaMtaritapAda ekAntena zubhakAryeSu tyAjyaH / pAdAntaritasya tu tyAge kAmacAra iti bhAvaH / 6 zUle mUrdhni mRgo maghA ca parighe citrA punarvaidhRte, vyAghAte ca punarvasU nigaditau puSyazca vajre smRtaH / gaNDe mUlamathAzvinI prathamake maitro'tigaMDe tathA, sArpazca vyatipAta indutapanAve kArgalasthau yadA // 1 // iti lallaH / prathama iti viSkaMbhe / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #46 -------------------------------------------------------------------------- ________________ jainajyotimranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau prathamavimarza yogadvAram / 37 matam / yogAGka saika ojo'nyaH saassttaaviNshtirrdhitH||77|| vedha Urdhvatira:saptarekhe pUrvAdito'gnibhAt / bhasya rekhAgrage kheTe heyazcenna padAntaram // 78 // kR ro ma A puna puSya azle bha- - - u-SA pUSA kR ro mU mR jye puna anu pu A a - ___zra abhi vivAhe parvavatpanna rekhA dve dve tu koNake / likhitvA'. gnibhato bhAni vedhaM tatra'pi cintayet // 79 // lattA varyeSTabhasyALadInAM sAbhijidIyuSAm / dhRtyA~kRtyuIsaptAhetapaJcAMkR- za dhaM zra abhi uSA pUSA mU jye anu 1 yaMtrAlekhanAntaraM yo yo graho yatra yatra me syAt sa tatra tatra sthApyaH / tato yadekhAyAH prAnte tadinabhaM samAgataM tasya dvitIyaprAMtasthame yadi kazcidrahaH syAttadA tena Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #47 -------------------------------------------------------------------------- ________________ 38 janajyotimranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau prathamavimarza yogadvAram / tyaGkasaMkhyabham // 80 // laittayanti bhamarkAdyAH svakSataH sAbhijikramAt / aSTignivikRtyaGgatattvoSTaprakRtipramam // 81 // aMgrato navame rAhoH 3 saptaviMze bhRgostu me / kecijjyotirvidaH prAhulattAM tAmapi varjayet // 82 // pAtaH sUryakSato'zleSA maghA citrAnurAdhikA / zrutiH pauSNaM ca yatra syustyA5jyastatsaMkhyabhe'zvibhAt // 83 // pAtaM zUlasya gaMDasya harSaNavyatipAgraheNeSTabhasya vedhaH syAt sa heyaH / yataH krUravedhe mRtyureva, saumyavedhe tu sarvathA sukhnaashH| 2 iti puurnnbhdrH| zrIpatikezavAoM tu pAdAntaritamapi krUragrahavedhaM grahItuM naanumnyete| 3 avadhAraNe, tena saptarekhavedhaH sarvakAryeSu vIkSyaH / vivAhe vayameva / phalaM tu-ravi vihavA, kuji kula khaya, buhi vaMjhA, migu aputta, saNi dAsI / guruveheNa tavissiNi, vilAsiNI rAhukeUhiM // 1 // pUrNabhadrastu dIkSAyAmapyayaM vIkSya ityAha ca-sUripayAisu sattasalAyaM vayagahaNAisu paMcasalAyaM kattiamAi Thavija hu cakaM jo ahasasiNo to gahavehaM / 4 AkRtiviMzazchandojAtiH / latA pAdaprahAraH prAyo'zvAdInAmiva pRSThataH syAt / 1 kharphata iti yadyena graheNa tadA AkrAntaM syAttatasya kharza tato yeSu yeSu meSvarkAdyA rAhantAH sthitAH syustebhyo'gre kramAdvAdazAdIni bhAni lattayA pranti / vikRtiprakRtI trayoviMzaikaviMzyo chandojAtI / tattvAni sAMkhyamate paJcaviMzatiH / uttarArdhe sukhArtha pAantaraM-"sUryASTaMtritrayovizeSatattvA'STakaviMzakam" / asmiMzca lattAdvaividhye'pi naarthbhedH| tathAhi-iSTabhamazvinI tato'STAdaze me jyeSThAyAM sthito'rko'zvinI pRSThato lattayati / tathAkasya khakSa jyeSThA tatrastho'kaH purato dvAdazaM bhamazvinI latayati / evaM sarvatra bhAvyaM / nanu yadiSTadinasya meM tadevendobha, tatrasthazcanduryadi dvAviMzamaSTamaM vA bhaM lattayati tadeSTabhasya kimAgataM ? tatazceSTabhasyendulattAvicAraNaM vyarthamevApadyate / satyaM, paraminduH paripUrNa eva san bhaM lattayati, nAnyathA, yadAha zrIpatiH-"dvAviMzaM paripUrNamUrtiruDupaH sNtaapyenetrH"| tato gatarAkA yatra bhe samAptA syAttadevendoma kalpayitvA tato vicAryam / uktaM ca yativallabhe-"cakAra yatra nakSatre rAkAntaM rajanIkaraH / tatazcASTamanakSatraM sa puro hanti lattayA" // 1 // 2 aNujaviNAso nAso kajAbhAvo bhayaM vihavacheo gurubuhasiyasasira* vihayarirakesu maraNamanesu / iti pUrNabhadraH / vRddhAstu saumyalattA kila khalpadoSA bhasya daurbalyamAtrakArakAH, krUralattAstu mrnndaaridyaadinaa'nrthdaaH| 3 trizUlapAta iti nAmAntaram / bhAvanA yathA-yadA sUryabhaM jyeSThA tadA jyeSThAto'zleSA ekonaviMzI, maghA viMzI, citrA caturviMzI, anurAdhA saptaviMzI, zrutiH paJcamI, pauSNaM dazamaM cetyatastaddine'zvinIta ekonaviMzaviMzacaturviMzasaptaviMzapaJcamadazamISu mUlapUrvASADhAzatabhiSagrevatImRgaziromaghAsu pAtaH syAt / evamanyadapi bhAvyam / pAte'bhijina gnnyte| 4 zUlAdyA ete SaDyogA yeSu yeSu meSu samApyante teSu teSvete SaDapi pAtAH kramAt syuH| pavanaH pAvakazcaiva kAlaH kiMkara eva ca / mRtyukRt kSayakRcceti pAtA nAmasahakphalAH / etAH saMjJA narapatijayacaryAyAm / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #48 -------------------------------------------------------------------------- ________________ jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau dvitIyavimarza rAzidvAram / 39 tayoH / sAdhyavaidhRtayozcAnte dhiSNyaM yattatra varjayet // 84 // // iti yogadvAram // 4 // 6- iti vArtikAnusAreNa prathamo vimarzaH samAptaH // ||ath dvitIyo vimarzaH // 2 roziratha tatra meSo'zvinI ca bharaNI ca kRttikApAdaH / vRSabhastu kRttikAMtriyAnvitA rohiNI samArgArdhA // 1 // mithuno mRgArdhamA punarvasozcAMyatrayaH prathame / karkI ca punarvasvoH pAdaH puSyastathA'zleSA 6 // 2 // siMhastu maghAH pUrvAphalgunyaH pAda uttarANAM ca / kanyottarAtripAdI hastazcitrArdhamAdyaM ca // 3 // taulI citrAntyArdhaM svAtiH pAdatrayaM vizAkhAyAH / syAd vRzciko vizAkhAcaturthapAdo'nurAdhikA jyeSThA // 4 // 9 dhanvI mUlaM pUrvASADhA'pi ca pAda uttarASADhaH / syAnmakara uttarASADhAMhitritayaM zrutirdhaniSThArdham // 5 // kuMbho'nyadhaniSThAdhaM zatatArA pUrvabhAdrapAtripadI / mIno bhAdrapadAhistathottarA revatI ceti // 6 // meSAccho-12 nnaarjunhridrktshvetaitmeckaaH| piMgapiMgalakalmASakaDAramalinA rucH||7|| udyadghoSavatIgadaM nRmithunaM nausthAgnisasyAnvitA, kanyA nA ca tulAdharo 14 ___1 abhijito'gaNanAt pAdatrayasya varNA uttarASADhAyA antyapAde tadantyapAdasya ca varNaH zravaNasyAdyapAde hyntrbhaavyH| 2 navAMzavicAraNAyAM tu nvaaNshaanaampi| prayojanaM cAsya viziSya navAMzeSu taccaivam-dhAtumUlajIvarUpaM dravyaM kila navAMzAjjJAyate / uktaM ca 'aMzakAjjJAyate dravyam' / tatazca tasya dhAtumUlArdestuno hRtanaSTAdiprazna'nena varNajJAnaM syAt / 3 tathA ca sAraGgaH-"meSo dainyamupaiti, garvati vRSo, nAnAmatirmanmathaH, zUraH karkaTako, dhRtizca vanape, kanyA ca mAyAvinI / satyaM rajjutulAkhalau malinatA, cApazca pApAzayo,maukhayaM makare, ghaTe caturatA, mIne ca dhIrA matiH" // 1 // tathA meSavRSau divA AraNyau, nizi prAmyau / mithuno grAmyaH / karkamInau jale / siMho'raNye / vRzcikaH pravAsI / dhanuHkuMbhau praamyau| makarasyAdyo'za AraNyo'nyo jalacara ityAdi / prayojanaM cAsya hRtanaSTAdau cauraceSTAsthAnAdijJAnaM / eSu ca lagneSUcitakarmANyevaM daivajJavallabhe-"rAjyAbhiSekavirodha. sAhasakUTakarmAdi dhAtvAkarAyaM ca meSe lame sidhyati 1 / vivAhavezmapravezakanyAvaraNAdi. dhruvaM karma kSetrAraMbhapazukarmaNI ca vRSe 2 / vRSoktaM vidyAzilpabhUSaNAdi ca mithune 3 / sevAbhogau mRduzubhakarma pauSTikaM vApIkUpAdijalakarma ca karke 4 / meSoktaM vANijyanRpasevAripumilanAdi ca siMhe 5 / zilpauSadhabhUSaNavANijyAdicarasthiraM kanyAyAm 6 / kRSi. sevAyAtrAdi kanyoktaM ca tulAyAm 7 / dhruvakarma nRpasevAcauryAdidAruNogrAdikarma ca vRzcike 8 / yAtrAyuddhavratasatkarmAdi dhanuSi 9 / kSetrAzrayamambuyAtrA carakarma nIcakriyA ca Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #49 -------------------------------------------------------------------------- ________________ 4. jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau dvitIyavimarza rAvizadvAram / dhRtadhanurdhanvyazvapazcArdhakaH / eNAsyo makaraH kuTAMkitazirAH kuMbho vilomAnanaM, mIno mInayugaM ca nAmasadRzAH proktAH pare rAzayaH // 8 // 3 pUrvAdidikSu meSAdyAH patayaH syuH punaH punaH / cairasthiradvisvabhAvAH krUrA'krUrA narastriyaH // 9 // SaD nishaablino'jokssyugmkrkdhnurmgaaH| pRSThenodyantyayugmAste zIrSeNAnye dvidhA jhaSaH // 10 // arkAdyaccAnyavRSa6 mRgakanyokarkamI vaNijo'zaiH / digdahanASTAviMzatitithIrghanakSatraviMza7 tibhiH // 11 // svoccataH saptamaM nIcaM trikoNAnyatha bhAnutaH / makare 10 / ambuyAtrAnausajIkaraNabIjoptidaMbhamedavratAdi nIcakarma ca kuMbhe 11 / vidyAlaGkRtizilpapazukarmanauyAtrAbhiSekAdi maGgalyakarma ca sarva mIne sidhyati 12 / " "etAnyuktAni saMsiddhiM yAnti zuddheSvajAdiSu / krUrANi krUrayukteSu zubhAni sazumeSu tu" // 1 // ___1 Asu jAtA yathAnAmasvabhAvAH / 'meSasiMhavRzcikamakarakuMbhAH paMcarAzayaH krUrAH krUrakhAmikatvAt zeSAH sapta saumyezavAtsaumyAH iti ratnamAlAyAm / 'grahayogekSaNAbhyAM syAdrAzerbhAvo grahodbhavaH / rAziH svabhAvamAdhatte grahayogekSaNojjhitaH' iti tu daivajJavallame / 2 prayojanaM tu hRtanaSTAdau dinarAtrirUpasamayajJAnam / balAnusAreNaiva dine rAtrau vA yAtrAdi zubhaM nvitrthaa| 3 prayojanaM tu yAtrAdau zIrSodaye lagne jayaH pRSThodaye vaiphalyamityAdi / 4 laghubRhajjAtakanAracandrAdInAmabhiprAyasvayam / meSe'rka uccastasyaiva dazame triMzAMze tu paramoccaH * * * bhaumo makare uccaH tasyaivASTAviMze paramoccaH' ityAdi / tAjike tu nAsti paramoccasaMjJA kintu meSe AdyadazabhAgAnyAvatsUrya uccH| pazcAttu tejaH patita ityutam / evaM vRSAdiSu candrAdInAmapi vAcyam / 5 jAtakAdInAmabhiprAyastvatrApi uccavadeva / paramoccatA paramanIcatA ca SaSTiliptApramANasya tattadaMzasya madhyabhAge, ko'rthaH ? triMzalliptAbhiH krame syAtAmiti tajjJAH / paramoccanIcatkhayoH samayajJAnopAyazcAyam--"mAsaM ravibudhazukrauH sArdhaM bhaumatrayodazAcAryaH / triMzanmando'STAdaza rAhu~zcandraH sapAdadivasa. yugam" // 1 // idaM tAvadgrahANAM rAzisthitimAnaM / tathA ca-"triMzAMze jJArkazukrANoM dinaM sArdhacaturghaTi / indoH kuMje sArdhadinaM mAsamekaM zanaizcare // 1 // aSTAdazadinI raoNhotrayodazadinI guroH" / iti / tatazca meSasaMkrAntau navadinebhyo'nu dinamekaM paramo. co'rkaH 1 / vRSe navaghaTIbhyo'nu sAdha ghaTIcatuSkaM candraH paramoccaH 2 / makare sArdhacatvAriMza dinebhyo'nu sArdhamekaM dinaM bhaumaH paramoccaH 3 / kanyAyAM caturdazadinebhyo'nu. dinamekaM budhaH paramoccaH 4 / karke dvApaJcAzadinebhyo'nu trayodazadinAni guruH paramocaH 5 / mIne SaDviMzatidinebhyo'nu dinamekaM zukraH paramoccaH 6 / tulAyAmekonaviMzatimAsebhyo'nu mAsamekaM zaniH paramoccaH 7 / paramanIce'pyevameva bhAvanA / idaM ca sAmAnyenokaM Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #50 -------------------------------------------------------------------------- ________________ jainajyotimranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau dvitIyavimarza rAzidvAram / 41 siMhokSameSapramardA dhanurdhaTaghaTIH kramAt // 12 // lagnAdbhAvAstanu.1 draSTavyaM / yato bhaumAdyAH prAyo vakritA aticaritA vA syuH / na ca tadAnImayaM paramo. ccanIcatvasamayaH saMvadati, tena vakrAticAravatAM grahANAM vakSyamANakaraNena spaSTatAM kRtA yathoktAMzereva paramoccanIcatve nirdhAyeM / sahajagatInAM tu sAMpratoktasamayayuktyeti / ucca. nIcaprayojanaM tvevam-"ikko jai uccastho havai gaho unnaiM paraM kuNai / kiM puNa be tini gahA kuNaMti ko itya saMdeho // 1 // janmani tatphalaM yathA-"vyuccernRpaH paJcabhirardhacakrI cakrI SaDuccairmunibhistathAn // 1 // tribhinIMcairbhaveddAsastribhiruccanarAdhipaH / tribhiH khasthAnagaimaMtrI tribhirastamitairjaDaH // 1 // andhaM digambaraM mUrkha parapiMDopajIvinam / kuryAtAmatinIcasthau puruSaM candrabhAskarau" // 2 // ityAdi / trikoNAnyatheti etAni mUlatrikoNAnyapyucyante / pramadA kanyA / dhaTastulA / ghaTaH kuMbhaH / prayojanaM tu triko NagrahA uccasamaM kiJcidUnaM vA phalaM dadyuriti pAkazriyAm / praznazatakavRttau ca trikoNAdIni triMzAMzavyaktyA evamUcire, tathAhi-"siMhe viMzatistrizAMzAstrikoNaM zeSA daza gRhaM raveH 1 / vRSe dvAvaMzAvucau tRtIyaH paramoccaH zeSAtrikoNamindoH 2 / meSe dvAdazAMzAstrikoNaM zeSA gRhaM kujasya 3 / kanyAyAM caturdazAMzA uccAH paJcadazaH paramoccaH tataH paJcAMzAstrikoNaM zeSA daza gRhaM budhasya 4 / dhanuSi dazAMzAstrikoNaM zeSA gRhaM guroH 5 / tulAyAM paJca dazAMzAstrikoNaM zeSA gRhaM zukrasya 6 / kuMbhe viMzatiraMzAstrikoNaM zeSA daza gRhaM zaneriti // _1 bhAvyante vicAryante iti bhAvAH / pRcchAyAM janmani yAtrAdau vA yaH kazcittatkAle udayan rAziH sa lagnAkhyo dvAdazAracakrAkRtiM nyasya saMmukhAravivararUpe mukhyasthAne deyaH, zeSA ekAdaza rAzayo'pradakSiNamekAdazasthAneSu ca, evaM kuMDalikA syAt / tatsthApanA pRSThe 42 / atra lagnasya tanubhAvasaMjJA iSTanarAdesta nuretadanusAreNa vicAryetyarthaH / tato'pradakSiNamekAdazasthAneSu dvitIyAdisthAnastharAzInAM kramAd dravyabhAva 2 bhrAtRbhAva 3 bandhubhAvA4disaMjJAH / iSTasya puMso dravyabhrAtrAdikameSAmanusAreNa vicArya, tathAhi-"yo yo bhAvaH svAmidRSTo yuto vA, saumyairvA syAttasya tasyAsti vRddhiH / pApairevaM tasya tasyAsti hAnirnirdeSTavyA pRcchatAM janmato vA" // 1 // navaraM SaSTe'ribhAve yathA krUrA aribhAvaM manti tathA saumyA api ghnantyeva, na tu puSNanti / vyayASTamayozca yathA saumyA vyaya. mRtyU puSNanti tathA krUrA api puSNantyeva, na tu nanti / ata evoktaM-"saumyAH SaSThe. 'rinAH sarve neSTA vyayASTamagA" iti / yavanezvaramate tu-"aSTame saumyA AyurvRddhikarA iti / bhrAtRbhAve ca bhaginyo'pi lakSyAH / bandhavaH khajanA bandhubhAve mAtA'pi / suta. bhAve ziSyA api / strIti bhAryA / atra gamAgamAdyapi / aSTame rogAdyapi / dharmabhAve kramAgatavidyA'cumbitAvidyA'cintitadhanalAbhAdyapi / dazame karmavyApAraH, atra pitA. bhAgyamAzvaryAdyapi ca / lAme naSTalAbhAdyapi / vyaye sadasadyayAdi ca vicaaryaanni(y)| dvAdazeti yathA lamAdArabhya dvAdaza bhAvA uktAstathA candrAdapi jJeyAH, lamacandrayormadhye yastadAnIM balavAn syAttasmAddAdaza bhAvA vicAryanta ityAmrAyaH // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #51 -------------------------------------------------------------------------- ________________ 42 jainajyotirmanthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau dvitIyavimarza rAzidvAram / kake grahAH | ravi | candra / maMgaLa | budha guru zukra / zani | rAhu uccAni | meSa | vRSa | makara / kanyA | mIna tulA | mithuna nIcAni / tulA vRzcika | karka | mIna | makara | kanyA | meSa dhanu rAzisthiti mAsa1 maas2| mAsa 1 // mAsa 1 mAsa 13 mAsa1 mAsa30mAsa 18 paramoccaparama- 10 / 3 / 28 / 15 5 20 / nIcAni aMzamAna dina 1 ghaTI 4 // dina 1 // dina 1 dina 13 dina 1 mAsa 1 . dravyaMbhrAtRbandhusutArayaH / strImRtyudharmakarmAyavyayozca dvAdaza smRtAH // 13 // suhRn-mandira-pAtAla-hibukA-'mbu-sukhAbhidham / caturtham , aSTamaM 12 dhana . budhasvAmI zukravAmI bhrAtR bhaginI sahaja paNaphara duzcikya vikrama Apoklima upacaya maMgaLavAmI tanu mUrti lagna kendra catuSTaya kaMTaka bRhaspativAmI zanaizcara(sadasad) vyaya/ khAmI Apoklima Aya riSpa paNaphara naSTalAbhAdi sarvatobhadra upacaya caMdrasvAmI baMdhu aMbu suhRnmaMdira kendra catuSTaya kaMTaka pAtAla hibuka ambu sukha caturasra mAtRbhavana gRhabhavana lagnasaMjJAyaMtram zanaizcarasvAmI karma vyApArabhavana kendra catuSTaya kaMTaka madhya meSUraNa vyoma upacaya \ trikoNa ravisvAmI bRhaspativAmI suta ziSya dharma bhAgya paNaphara zukravAmI Apoklima dhIH strI kAma jAmitra dhuna gaLasvAmI tritrikoNa budhavAmI trikoNa dhUna asta ari mRtyu chidra / Apoklima kendra catuSTaya kaMTaka paNaphara anAyuH upacaya vivAha pApa kSata caturasra 3 chidram caturastre ubhe punaH // 14 // tritrikoNaM ca navamam , trikoNe nava 1 kSatapApaparyAyaH / anAyurityapyasya saMjJA / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #52 -------------------------------------------------------------------------- ________________ jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau dvitIyavimarze rAzidvAram / 43 10 paJcame / saptamaM kAma- jAmitra - yuna- yUnA - stasaMjJakam // 15 // syAtAM tRtIye duzcikyavikrame, paJcame tu dhIH / madhyai - meSUraNa vyomAnyAhurdazamadhAmani 16 upAntyaM sarvatobhadramantyaM riSpamudIritam / vadantyupacayAhA~striSaD dazaikA - 3 dazAn punaH // 17 // kendracatuSTaya kaMTakanAmAni vapuH sukhAstadazamAni / syuH paNapharANi parata 2-5-8-11 stebhyo'pyA pokkimAnIti 3-69-12 // 18 // meSAdIzAH kujeH zukro budhaizvandro ravirbudhaH / zukraH 6 kujo gururmando mando jIveM iti kramAt // 19 // horArAzyardhamojarkSe'rkendvorindvarkayoH same / dreSkANA bhe trayastu svapaJcamatritrikoNaMpAH / / 20 / / navAMzAH syurajAdInAmajaiNatulakarkataH / vargottamAcarAdau te prathamaH paJcamo'ntimaH // 21 // syurdvAdazAMzAH svagRhAdathezAstriMzAMza - 10 I 1 vivAhaparyAyaH jAmiM bhaginIM trAyati tyajatIti kRtvA / 2 sarvo'pi graho yasmin rAzAvuditastatsaptame'darzanaM yAtItyasvasaMjJA / 3 iha kila turyasya pAtAlAmbusaMjJe dazamasya madhyavyomasaMjJe ca bhUgolakalpanayetyUhyaM, bhUgolamate hyarkaH prAptaH prAcyAmudIya pradakSiNaM bhramanmadhyAhne dazamadhAmani vyomamadhyamAgatya sAyaM saptame'stameti, tathaiva ca rAtrAvapi bhramanmadhyarAtre turyadhAmni pAtAle bhUtvA punaH prAtaH prAcyAmudetItyAhuH / pAtAlaM ca svabhAvAdambusthAnamiti pratItameva // 4 tatrasthagrahasya sarvathA'pi zubhatvAt / 5 lagnAzccandrAcca / eSu sthitaH pApagraho'pi zubhaphalapradaH syAt / 'kAryaM yaduktaM tadupaiti siddhiM vAre grahe copacayarkSabhAji / nIcarkSasaMsthe'pacayasthite ca yatne kRte cApi bhavatyasAdhyam // 1 // 6 sarvAsu bhAvasaMjJAsu duzcikyahi bukatrikoNadyunaghUna tritrikoNacaturasrameSUraNariSpakendracatuSTayakaMTakapaNapharA''poklimasaMjJAH, vakSyamANahorAdreSkANasaMjJe cAnvartharahitatvAdyAdRcchikyo yavanAcAryAdimate rUDhatvAduktAH / vikramasukhavezmadhIjAmitra chidrAdisaMjJAstu sAnvarthA;, teneSTapuMso vikramAdi tattadgRhAdvicAryam / evameva prathamAdisthAne tanvAdi vicAryam / 7 rAzInAmiti zeSaH / sUryenduhorAjAtAH kramAttejakhino mRdavazca syuH / evaM dreSkANAdijAtA api tattatsvAmisadRzAH / saptAMzakavyavahAriNAM tu mate teSAM nAthA horAmakarande evamuktAH 'svarkSAdoje yugmabhe dyUnagehAdgaNyAstajjJaiH saptamAMzAH krameNa' / -8 sarvasya rAzeH svasvasamAnanAmA navAMzo vargottama iti bhAvaH tajjAtazca svakule mukhyaH - syAt / 'vica paNa satta navamA rAsINa navaMsayA suhA jamme / paDhama du aThThama ahamA, chaThI puNa majjhimo neyo' // iti pUrNabhadraH // 'balavAnuditAMzasthaH zuddhaM sthAnaphalaM grahaH / dadyAdvargottamAMze ca, mizraM zeSAMzasaMsthitaH // 1 // yato ya eva rAziH syAt sa eva ca navAMzakaH / proktaM sthAnaphalaM zuddhamato'smin sopapattikam' // 2 // iti daivajJavallame vargottamanavAMzastho graho'pi vargottamaH / navAMza svAminasteSAM rAzisvAmitulyAH / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #53 -------------------------------------------------------------------------- ________________ 44 jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau dvitIyavimarza rAzidvAram / 150 4 fy bh) bh . keSvojayujostu rAzyoH / kramokramAdarthazairASTizailendriyeSu bhaumArkigurajJazukrAH // 22 // SaDvarge'STAdazaM navaM dve sArdhazatAni SaSTizca / kramazo rAzInAM || gRhezAH / horAH | dreSkANezAH navAMzezAH gRhANi 1 meSa maMgaLa ra|caM maM 2 vRSa 3 mithuna 4 karka 5 siMha 6 kanyA 7 tulA 8 vRzcika 9 dhana 10 makara 11 kuMbha zani 12 mIna rAzInAM dvAdazAMzezAH niy'miiy'aa: da A seon budha 4.4.AA.AA.A44 A.A A.AANA.A4..4 4. 4.6444.644464604 2.4644.60 41.6444 . A 2626064646464646464600 42.4.44.4.4 44.4.4 seo ssi saeg shh khh lh lh 3) FER) 09577) ) 1570) zuka saeg si 4 seo hoesaeg fy fy lh) lf) fy guru gRhANi m 1 meSa maMzu bu | caMra bu zumaM gu za za gu5maM|5za 8 gu7bu 5zu 2 vRSa zu bu | caM ra bu zu maM gu za zagu maM 5zu 7 bu 8 gu|5za 5maM 3 mithuna bucaM ra bu zu maM gu zaza gumaM zu/5maM 5za 8 gu| 7 bu 5 zu gu meM zu bu 5 zu 7 bu 8 gu/5za 5maM maM zubu caM 5maM 5 za 8 gu/7bu 5zu 6kanyA bu zu maMgu zaza gu maM zu bu caM ra 5zu 7bu| 8 gu5za 5maM 7 tulA |zu maM gu za zagu maM zu bucaM ra bu|5maM 5za 8 gu 775zu 8 vRzcika meM gu za zagu maMzu bu | caM ra bu zu/5zu 7bu 8 gu/5za5ma 9 dhana gu za | zagu meM zubu caM|ra | bu | shumN|5|5sh8gu|7bu|5shu 10 makara |za zagu maM zubu caM ra bu zu maMgu 5zu bu 8 gu| 5za 5maM 11 kuMbha zagu maM zu bucaM ra bu zumaM gu za5maM 5za 8 gu 7 bu|5zu 12 mIna |gumaM zu bu | caM ra bu zu maM! gu za za 5zu 7 bu 8 gu/5za 5maM| 3 gRhahorAdau liptAH syuH prabhuriha navAMzaH // 23 // SaNNAM tryAdiSu vargeSu 1 candrabalaM kila tithyAdibalebhyaH zataguNaM, tato'pi lagnaM sahasraguNabalam , tato'pi horAyAH sarve'pi yathottaraM paJcapaJcaguNabalAH iti bRhjjaatkvRttau| 2 gRhAdiSaDvargo'natisthUlasUkSmatvAtpratiSThAvivAhAdisarvakAryeSvadhikArI navAMza evetyarthaH / yalalaH-khArdhe nakSatraphalaM vidhyardhe tithiphalaM samAdezyam / horAyAM vAraphalaM lamaphalaM lazaMke spaSTam // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #54 -------------------------------------------------------------------------- ________________ jaina jyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau dvitIya vimarze rAzidvAram / 45 yo grahaH sveSvavasthitaH / sa svavargagato jJeya evamevAnyavargagaH // 24 // agni IzAna pUrva ravi zukra guru grahAH syuraindyAdyadhipA dine - zukrorairAhnaoNrkiza zijJajIvaH / pApAH kRzendvarkatamo'sitArAstaiH saMyuto jJazca, pare saumyAH tu // 25 // uttara budha digIza- dakSiNa grahayantram maMgaLa zani rAhu nairRtya caMdra vAyavya pazcima tathA aho navAMzasya prAdhAnyam tathAhi - lagne zubhe'pi yavaMzaH krUraH syAnneSTasiddhidaH / lagne krUre'pi saumyAMzaH zubhado'Mzo balI yataH // iti daivajJavalla me / tathA krUrAMzasthaH saumya praho'pi krUraH syAt saumyAMzasthastu krUro'pi saumyaH syAditi lallaH / tathA krUrAMzasthasya saumyagrahasyApi dRSTirduSTA saumyAMzasthasya ca krUrasyApi dRk zubhA / tathA grahagocarazuddhivicAraNAvasare graho rAzigocareNAzubho'pi navAMzagocareNa yadi zubhaH syAttarhi zubha evetyAdi lallIpatI / 3 SaNNAmiti nirdhAraNe SaSThI / vyAdiSviti anyatareSu triSu caturSukarSataH paJcasu vA svakIyeSu yaH sthitaH, na tu kadApi SaTsu saMbhavati, arkaindvostriMzAMzasya kujAdInAM horAyAzcAbhAvAt sa svavargasthastata eva ca sabalaH / evameveti yastu tryAdiSu parakIyeSu sthitaH so'nyavargasthastata eva vibalazca / vizeSa yatra navAMze SaSNAM paJcAnAM caturNAM vA gRhAdyanyatareSAM saumya eva grahasvAmI labhyate sa navAMzaH SaDvargasya paJcavargasya caturvargasya vA saumyatvAt pratiSThAdilagneSu vizeSato grAhyaH / sa caivaM nirdhAritaH tathAhi--"sattamanavamA mese paMcamataiA vise mihuNi chaiTho / paDhamataiA ya ka~kke siMhe chaiTho kaNI taIo // 1 // aTThamanavamA ya tule vicchiyalagge cautthaya narvaso / dhaNulaggi chaThThasattamanavama mayarambha paMcamao // 2 // chaThThaThThamA ya kunai Dho taio a mI lagga / caupaNavaggachatraggo eesu navaMsaesu suho" // 3 // atra caupaNavaggatti eSu navAMzeSu caturvargazuddhistAvadastyeva, paJcavargazuddhiSaDvargazuddhI tu keSu cinnavAMzeSu saMpUrNeSu staH keSAJcittu kiyatyapi bhAge staH, tadyaktizca granthaprAnta kAvyavRttau likhitA'sti tato'bhyUhyA / iha ca kecitrivargazuddhyA'pyanye tu navAMzasyaiva prabhutvAttamevaikaM saumyasatkamAdAya zeSavargazuddhiM vinA'pi lagnamAdriyante, tadatredaM tattvam - lagne dhruvagrAhyanavAMzazuddhau satyAM yathA yathA zubhabahuvargalAbhastathA tathA pratiSThAdau zubhakArye tadviziSya grAhyam // 1 digvAcyA kendramatairasaMbhave vA vadedvilagnarkSAt / caurAdInAmiti zeSaH / 2 kRSNacaturdazyAdidinatraye'kalaH kRzaH zazI krUraH / 3 prayojanaM pApasaumyagraha baliSThatvAjjAtakAdestAcchIlyAdi vizeSastu raktazyAmo bhAskaro, gaura indurnAtyuccAGgo raktagaurava vaikaH / dUrvAzyAmo jJo gururgauragAtro'zyAmaH zukro, bhAskariH kRSNadehaH // 1 // asyApi prayojanaM balinaH sadRzI jAtakAdermUrttiH / yadvA lagne tatkAlaM yo navAMza svatsvAmitulyA tanmUrtiriti / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #55 -------------------------------------------------------------------------- ________________ 46 janajyoMtimranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau dvitIyavimarza rAzidvAram / pRcchAdiSvapare ketuM tamasaH saptamaM viduH| zukrendU yoSitau mandabudhau klIbo paire narAH // 26 // varNAnAM jIvasitau ravibhaumovindurindujaizcaizAH / 3 saMkarajAnAM tu zanirjIvasitArendujAoM vedAnAm // 27 // te sthAnabalino mitrasvagRhoccanavAMzagAH / strIrAziSvindubhRgujau purAziSu punaH pare // 28 // lagnAdyutkramakendrAkhyadikSu prAcyAdiSUdvalAH / jIvajJau bhAska6 rakSmAjau zaniH sitasitadyutI // 29 // balino'hni gurusitArkAH, sadA budho, nizi tu candrakujamandAH, / svadinAdiSu ca, sitAsitapakSadvitayeSu zubhakrUrAH // 30 // ravicandrAvudagayane vipulasnigdhAzca vakragAzcA'nye / 9 balino yudhi cottaragA vyarkenduyutAzca ceSTAbhiH // 31 // saumyaiIgba___ 1 anena jAtake grahagocare pratiSThAdilagneSu ca keturna tathopayogItyasUci / 2 'rAhucchAyA smRtAH keturyatra rAzau bhavedayam / tasmAtsaptamake ketU rAhuH syAdyannavAMzake // tasmAdaMze saptame syAt keturaMzo nvaaNshkH'| 3 striyAvityeke / 4 pare ravikujaguravaH / prayojanaM janmani cintAyAM hRtanaSTAdau vA balavantaH svavargameva jnyaapyntiiti| 5 mUrdhAvasiktAdirathakArAntA nighaMTUktatrayodazamedA yathA tathA jAtidvayajAtAH / prayojanaM tu jIvAdInAmudayAstAdau tattajjAtInAM tattadvedavatAM ca sukhaduHkhAdi / 6 gRhasyopalakSaNavAmUlatrikoNe'pi / mitra 5 varla 10 trikoNo 15 caiH 20 phalaM datte'hrivRddhitaH / iti trailokyprkaashe| 7 lagnaM prAcI, dazamaM dakSiNA, saptamaM pazcimA, turyamuttarA / antarAlasthitavyayA 12''yA 11''di gRhadvayadvayarUpamAgneyAdividikcatuSkaM tu mAt pUrvAdicaturdiksamaphalameva vidizAM diganugAmitvAt / 8 khadinavavarSakhamAsasvakAlahorAsu tattadadhipagrahA balinaste caivam-'yasya vArasya madhye syAcchuklapratipado mukham / tanmAsezaH sa vijJeyazcaitre varSAdhipaH punaH' // 'caitrAdimeSasaMkrAntikarkasaMkrAntivAsarAH / prativarSa kramAjjJeyA rAjAno maMtrisasyapAH' iti vyavahArasAre / dinezasastaddinavAra eva / 'varSamAsAhorezairvRddhiH paJcottarA phale' iti muhUrtasAre / 9 natu bAlA vRddhA astamitA vA / 'bAlye vArddhake ca sarve grahAH saptAhaM nirbalAH' iti saptarSayaH prAhuH / 10 arkAddaratarasthatvena khe lkssymaannaaH| 11 vakragatve kila sarvagrahANAM mUlatrikoNatulyaM balamiti pAkazriyAm / 12 rviindvorvkrgtybhaavaatpnycaanye| bhaumAdigrahANAM gatayazcaivam-'sUryamuktA udIyante zIghrA arke dvitIyage / samaM tRtIyage yAnti mandA bhAnau caturthage // 1 // vakrAH paJcamaSaSThe'rke te'tivakA nagASTage / navame dazame mArgAH saralA lAbhariSpage' // 2 // atra paJcamaSaSThe'rke iti zanikujagurUnapekSyoktam , budhazukrau varkasyAsannasthAveva vakrI syAtAm / evaM mArge'pi vAcyamiti praznazatakavRttau / 13 jayitvAt / 'sarve balina udaksthA dakSiNadikstho balI zukraH' iti tu vraahsNhitaayaam| 14 khe ekasminakSatrapAde mithastArAgrahANAM yogo Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #56 -------------------------------------------------------------------------- ________________ jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhI dvitIya vimarze rAzidvAram / 47 10 lino dRSTA, bale naisargike punaH / mandArajJejyazukrendubhAskarAH syurbalo - ttarAH // 32 // pazyanti pAdato vRddhyA bhrAtRvyomnI, trikoNake, 5-9 // caturasre, 4-8 striyam, strIvanmatenAyadimAMvapi // 33 // pazyetpUrNaM 3 zanirbhrAtRvyomnI, dharmadhiyau guruH / caturasre 4 -8 kujo, 'rkendubudhazukrAstu saptamam // 34 // raveH zukrazanI zatrU, jJaH samaH, suhRdaH pare / candrasyAbudhau mitre, kujagurvAdayaH samAH // 35 // kujasya jJo ripurmadhyau zani - 6 zukra pare'nyathA / budhasya mitre zukrArkau zatrurinduH samAH pare // 36 // jIvasyArkAtrayo mitrANyArkirmadhyaH parAvarI / kaveramitrau mitrendU mitre jJArkI samAvubhau // 37 // mandasya jJasitau mitre gururmadhyaH pare'rayaH / 9 grahANAM ravi zava: zukra - zani mitrANi caM-maM-gu candra maMgala budha ra-caM-gu zu za maM-gu-za ra- zu 2 3 0 ra-bu madhyasthAH bu maM. gu zu za budha candra guru zukra zani bu-zu ra-caM ra-caM-maM ra-caM-maM| bu-za bu-zu za maM-gu gu 10 tatkAlasuhRdo dvitrisurkhelAbhantye karmagAH // 38 // mitramadhyArayo ye'tra nisargeNoditAH kramAt / adhimitrasuhRnmadhyAste syustatkAlamaitrayataH 11 yuddhamucyate / 15 arkaviyutAH santa indunA ekarAzisthAH / 16 upalakSaNatvAnmitraizca pAdArdhapAdonapUrNAbhirhagbhirdRSTAH kramAttAvattAvadvizopAn balinaH / 1 yadA grahayorgrahANAM vA'nyabalasAmyaM syAttadA svAbhAvikabalenaiva sabalAbalavaM vibhAvyate / rAhustvarkAdapi baliSThaH / 2 paJcabhiH paJcabhirvizopakaiH / 3 keSAMcinmatena / 4 zaneH pAdadRk, gurorarddhadRk, kujasya pAdonadRgnAstItyAgatamanena granthena / jyotiSasAre tu sarvagrahANAM dvirdvAdazayorna dRk, SaDaSTamayoH pAdadRk, tryekAdazayorardhadRk, navapaJcamayoH pAdonadRk, kendreSu tu caturSu pUrNA dRgityuktam / tAjike tu dvirdvAdazaSaDaSTameSu mUlato'pi neSTA / 5 tatkAletyAdi janmani pRcchAdilane vA yatra sthAne kazcideko graho'sti tasmAddvitIyAdisthAne yo'nyo grahaH syAtsa tatkAle dvitryAdisthAna sthiti kAlAvadhItyarthaH tasya maitrI syAt / iyaM tAtkAlikI maitrItyucyate // 6 adhikaM mitramadhimitraM, arthAdeva ca mitrasthAnebhyo'nyAni prathamapazJcamaSaSTha saptamASTamanavamasthAnAni tatkAlavairasthAnAni / tatphalaM caivaM--"ye'trArimadhyamitrANi nisargeNoditAH kramAt / adhizatrudviSanmadhyAste syustaH tkAlarvairataH" // 1 // bhuvanadIpake tu grahANAM mitrazatrusvarUpaM pakSadvayamevoktaM, tathAhi" ravIndUmau maguravo jJazukrazanirAhavaH / khasmin mitrANi catvAri parasmin zatravaH Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #57 -------------------------------------------------------------------------- ________________ 48 jaina jyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau dvitIyavimarze rAzidvAram / // 39 // syAdgocareNAtra zubho'pi viddhaH kheTo'nyakheTairazubhaH krameNa / duSTo'pi ceSTazca sa vAmavedhAnmitho na vedhaH pitRputrayostu // 40 // 3 vedha triSaMga garnalA bhagatasya bhAnoH, kheTaiH krameNa navamAnya sukhAtmajai 3 3 12 5 sthaiH / indostanau triripuMmanmathakhAyasya dhIrdharmariSpadhanabandhurmRtau sthitaizca // 41 // syAnmaGgalasya sahajadvirSadAyasya saurestathA vyeya tapaH sukhagaizca 6 vedhaH / cAndreH svarSaindhuripumRtyurkhelA bhaMgasya putratrirdharmatanurnirvyathanA'ntyagaizca // 42 // vAcaspateH svetanayAstana vAyagasya vedhastathAnyasukha vikramakhASTa8 gaizca / zukrasya SaTkhamadanAnyajuSo 1-2-3-4-5-8-9-11-12 saptA smRtAH" // 1 // rAhuravyoH paraM vairaM gurubhArgavayorapi / himAMzabudhayorvairaM vivasvanmandayorapi // 2 // atimaitrI rAhuzanyorindugurvoH kujArkayoH / sitajJayoH" iti evaM ca prahANAM mitrAtmagRhANyuccAni vizeSAddharSadIptisthAnAni, yathA ravermeSaH suhRd gRhamucaM ca, budhasya kanyAgRhamucaM cetyAdi / arigRhANi taccAnyapi prabhAdAyI ni syuH paraM nAntaHsukhadAni, yathA zukrasya mInaH / nIcAnyapi ca suhRdagRhANi kiJcitprabhAdAyIni yathendovRzcikaH / ripugRhANi tu nIcAni nAnA'narthAn prabhAhAniM ca kuryuriti bhuvanadIpakavRttau // 1 gocareNa zubho'pi graho vakSyamANakrameNAnyagrahairviddhaH sannazubhaH syAt / duSTo'. pItyAdi apicetyakhaMDamavyaya samudAyaH krameNetyetadatrApi yojyaM gocareNa duSTo'pi ca grahaH krameNa vAmavedhAdiSTaH syAt / iha kila tRtIyAdisthAnasthasya ravernavamAdisthAnasthaprahairyo vakSyate sa vedhaH / yastu navamAdisthAna sthArkasya tRtIyAdisthAnasthagrahaiH syAt sa vAmavedhaH / ko'rthaH ? tRtIyAdisthAnastho'rkaH zubhaH cennavamAdisthAnasthairanyagrahairna vidhyeta / navamAdisthAnasthazcAzubho'pyarkaH zubho yadi tRtIyAdisthAnasthaiH parairvidhyeta / evamanye'pi bhAvyAH / uktaM ca yativallabhe - "ebhirvadhairviddhA viphalAH syurgocare grahAH sarve / viparItavedhaviddhAH pApA api saumyatAM yAnti" // 1 // " yatrasthena graheNeSTagraho vidhyate taMtrasthasyaiva svasya phalaM zubhamazubhaM vA sa dadAtIti tattvam" iti ratnabhASye / ye tu gocaraphalameva pramANayanto vedhavidhau mAdhyasthyamAdriyante tanmataM na bahusaMmatam / yadAha sAraGgaH---- - "yatra gocaraphalapramANatA, tatra vedhaphalamiSyate na vA / prAyazo na bahusaMmataM vida, sthUlamArga phalado hi gocaraH " // 1 // yativallabhe'pyuktam - "ajJAtvA vedhavidhiM grahagocarapAkajAta guNadoSam / ye nirdizanti mUDhAsteSAM viphalAH sadAdezAH " // 1 // vaidhau ca vAmo'vAmazca janmarAzita eva gaNyau / mitho na vedha iti ravizanI candrabudhau ca pitAputrau / atra pitRputrayoriti pAThazcintyaH, Rta AtvabhavanAt tena "mitho na pitrAGgajayostu vedhaH" iti pATho'stu // 2 nirvyathanaM chidramaSTamamityarthaH / 3 SaTkhetyAdi SaSThadazama saptama varjana vasthAnajuSaH / 1 , Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #58 -------------------------------------------------------------------------- ________________ jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau dvitIyavimarza rAzigocaradvArau / 49 dyAkAMzadharmatanayAyatRtIyaSaSThaiH // 43 // prahANAM vedhasthApanAyatram / guroH / zukrasya / raveH // candrasya bhaumazanyoH|| budhasya / / : m m , , m m s >> m :: 5 mro un : tm @ m m m *6 // ityukaM saprasaGga rAzidvAram // zreyAn gocarato'zumAnupacaye3-6-10-11 candrastu sAdyAne3-6-1011-1-7, vakrALa triSaDAyagAvatha budhastvantyAnyayuglAbhagaH2-4-6-3 8-10-11 / jIvaH strIdhanadharmalIbhasutagaH zukro'rikhAstAnyago1-23-4-5-8-9-11-12, janmendograhaNe tamo'pyupacaye3-6-10-11'nyeSAM tvanAyenduvat3-6-7-10-11 // 44 // ___1 lakSaNayA gavAM caraNabhUmiriva grahANAmapi crnnbhuumigocrH| 2 pUrNabhadreNa vaSTamamapi varjitam / 3 janmendorArabhya sarvagrahANAM gocaro gnnyte| 4 arkendvorgrahaNadinAdanyatra rAhugocaro na gaNyate / nakSatragocaramAzrityAnyadApi gaNyate iti jyotisssaare| 5 mte| 6 rAhuH / vizeSastu janmalagnAdapyeSu sthAneSvevaite zubhA iti ratnabhASye / 'gahaNe tamarAsIo niyarAsI ticauachigAra suhA / paNanavadahanta majjhima, chasattaigadunni aiahamA' // iti jyotiSasAre // 'yAdRzena zazAMkena saMkrAntirjAyate raveH / tanmAsi tAdRzaM prAhuH zubhAzubhaphalaM nRNAm' // etenArko dvAdazASTamAdyazubhasthAnastho'pi gocareNa tArAbalena zubhAvasthAdinA ca zume candrabale sati jAtasaGkramaH zubha eveti ratnabhASye / 'yAdRzena praheNendoyutiH sAttAdRzo hi saH // azubho'pi zubhazcandraH saumyamitragRhAMzake / sthito'thavA'dhimitreNa baliSThena vilokitaH // iti daivajJavallabhe // sarvagrahasAdhAraNaM tu daivajJavallame-'asatphalo'pi yaH saumyaidRSTo yaH satphalo'pi vA / krUreNa dRSTo'riNA vA sana kiMcitphalapradaH' // 1 // 'nIce'ste'rigRhe vApi niSphalo grahagocaraH' iti lallaH / vizeSastu vArtike'valokyaH / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #59 -------------------------------------------------------------------------- ________________ 5. jainajyotimranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau dvitIyavimarza gocaradvAram / janmAdidvAdazagRhagatagocaraphalayaMtraM varAhasaMhitAnusAreNa 2 | 3 | 4 5 6 7 8 9 10 11 12 siddhiH dhana / vyaya kSaya saruga candra tuSTiH AdhiH dhana AjiH bhItiH| sukha dhana | kSaya atiH vividha zuga lAbha duHkha mahA sokhya artha vitta nAza zrIdaH aprIti lAbha hRduHkha vastra asukha Aya lAbha zani asthAna ___vRddhiH | nAza | bhara pdd| ma atiH zrIH duHkha | candro janmatriSaTsaptadazaikAdazagaH zubhaH / dvipaJcanavamo'pyevaM zuklapakSe balI yadi // 45 // hInamadhyoccabalatA tithivattuhinadyuteH / 3 balahAnAvidaM tvasya grAhyaM tArAbalaM budhaiH // 46 // janibhAnava. 1 'candre ca zubhe sati zeSagrahAH zubhaphaladA evaM prAyo na lazubhaphaladAH' iti vyava. hAraprakAze / harSaprakAze 'cadasseva balAbalamAsajja gahA kuNaMti suhamasuha' / vizeSastu 'yAtrAyuddhavivAheSu janmendau rogasaMbhave / krameNa taskarA bhaGgo vaidhavyaM maraNaM bhavet / iti nAracandraTippaNyAm / 2 ghyAdigagururiva zubhada iti rtnbhaassye| 3 saumyagrahaidRSTasvinduH sadApi balavAnityapi jAtake / anye tu kRSNASTamyardhAdanu zuklASTamyadhaM yAvaccandraH kSINaH zeSaM pakSaM puSTazcatyAhuH / 'udite ca tathA candre zubhayoge zubhe tithau / kRSNasya dazamI yAvat sarvakAryANi sAdhayediti nakSatrasamuccayagranthe // zukla dvitIyAyAM divA udito'pI. ndurna grAhyaH // 'udeti cAyaM pratipatsamAptI kRzo'pi vardhiSNutayA prazastaH / dvIpAntarastho viphalastu tAvadyAvanna pRthvInayanAdhvanInaH' iti vivaahvRndaavne| 4 vakSyamANam / 'kRSNasyASTamyardhAdanantara tArakAbalaM yojyam / pratipatprAntotpannaM sandhyAkAlodayaM yAvaditi vyavahAraprakAze // 'tArAbale zazibalaM zazibalasaMyutasaMkramAdalaM bhAnoH / sUryabale sati sarve'pyazubhA api khecarAH zubhadAH' iti lllH| 5 candrAdbalavatI tArA kRSNapakSe tu bhartari / vikale proSite ca strI kArya kartuM yato'rhati // 1 // 6 tadaparijJAne nAmamAt / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #60 -------------------------------------------------------------------------- ________________ jainajyotimranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau dvitIyavimarza gocaradvAram / 51 keSu triSu janirmAdhInasaMjJitAH prathamAH / tAbhyastri3-12-21 paMca 5-14-23 saptama7-16-25 tArAH syuna hi zubhAH kacana // 47 // janma 1 saMpat 2 vipat 3 kSemA 4 yamA 5 sAdhanA 6 nidhanA 7 maitrI 8|paramamaitrI karma 10 saMpat11 vipat 12 kSemA 13yamA14 sAdha0 15/nidha016 mai017 parama0 18 AdhAna 19)saMpat20 vipat21kSemA22 yamA23|sAdha0 24 nidha025mai026)parama0 27 janmAdhAnAnvitAstisrastAstyajetkSaurayAtrayoH / zukle'pyAsUtthite roge| dIrghaklezo'thavA mRtiH // 48 // candrAvasthA proSitaMhRtamRtajayaMhAse harSaratinidrAH / muktiMjabhiyasukhitI rAzyaMzA dvAdaza yathArthAH // 49 // mandarbhataH prathamavedeSarDabdhibANatrivyekacandramitabheSu yathAkrameNa / pIDA 6 1 pratyarA iti paryAyA // 'RkSaM nyUnaM tithiyUnA kSapAnAtho'pi cASTamaH / tatsarva zamayettArA SaTcaturthanavasthitA,' iti lallaH // AdyA dvitIyA aSTamyazca mdhymaaH| 2 yAtrAyuddhavivAheSu janmatArA na zobhanA / zubhA'nyazubhakAryeSu praveze ca vishesstH||1|| janmaGkSavadAdhAnaM karmasu zasteSu zastameva syAt / yacca na janmani kArya vivarjanIyaM tadAdhAne // 2 // iti lllH| 3 yadyapi syAdbalI candrastArA tathApyaniSTadA / janmAdhAne tRtIyA ca paMcamI saptamI tathA // 1 // zeSAsu tu tArAsu vyAdhiH sAdhyo nRNAM bhavati jAtaH / vyAdhivadavaboddhavyAH sarvAraMbhAzca tArAsu // 2 // iti lllH| 4 grahAntaraprAtikUlyAbhAve / 5 yadA yAvadghaTImAnazcandrasyeSTarAzibhogaH syAttadA tAvAn Tippana vilokya nirNayaH / yathA sAmAnyena paJcatriMzadadhikazata 135 mitasyendo rAzibhogasya dvAdazabhirbhAge ekAdaza ghaTyaH paJcadaza palAni ca syuH / iSTasamaye ca paJcatriMzadadhi. kazatamadhye yAvatyo ghaTyo bhuktAH syustAsAM sapAdairekAdazabhirbhAge yallabdhaM tA bhukkAH, zeSAGkena bhujyamAnadvAdazAMzA jJeyAH / atra ca sAmAnyoke'pyayaM bhAvaH-rAzau rAzau dvAdazAM. zarItyA indu'dazAvasthA bhuGkte / uktaM ca yativallame-"rAzau rAzau dvAdazAmU te - vasthAzca candramAH / dvAdazAMzakramAtsAhilyahenAkhyAsakphalAH" // 1 // tato'yamartha:meSe sthitasyendoH proSitAta Arabhya dvAdazAvasthA gaNyAH / vRSasthasya tu hRtAtaH, mithuna. sthasya mRtAta ityAdi yAvanmInasthasya sukhitAta iti lokavyavahAroktaM ratnamAlAbhASye / yathArthA iti khakhasaMjJAsadRkphaladA iti bhAvaH / tena proSita 1 hRta 2 mRta 3 nidrA 4 jarA 5 bhayA 6 khyAH SaDavasthAstyAjyA iti nAracandraTippaNyAm / ata eva dinazuddhAvapyuktam-"pairAsi bArasaMsA asuhAo cae jao suho vi sasI / eAhiM hoi asuho suhAhiM asuho vi hoi suho" // 1 // 6 zanyAkAntabhAtkhajanmabhaM yAvaddaNyam / abhibhUtiH praabhvH| Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #61 -------------------------------------------------------------------------- ________________ 52 jainajyotirpranthasaMgrahe udayaprabhadevIyA yAmArambhasiddhau dvitIyavimarze gocaradvAram / 3 vimUrtipathaibandhenaidharmalAbha pUjA'bhibhUryaipamRtIH phalamUcurucaiH // 50 // zaninaraH atra cAnukto'pi zanirnarAkAro'bhyUhyaH / yaduktaM yativallabhe mukhe 1 pIDA dakSiNakare 4 lakSmI pAdadvaye 6 paMthAH vAmakare udare masta ke netradvaye gude baMdhanaM 5 dharmaH gu pAdayoH lAbha: pUjA mRtyuH candrapuruSaH 1 netrayoH | 3 | sukhaM dakSiNaka 3 | lAbhaH vAmakare 3 lAbhaH mukhe hRdaye 7 sukhaM 4 maraNaM bhramaNaM 3 | atipIDA bhImapuruSaH 2 mukhe 3 | roga: netrayoH 3 lAbhaH mastake 3 yazaH vAmakare 2 rogaH dakSiNakare 2 zokaH kaMThe 2 hikAdi hRdaye 5 lAbhaH guhye 3 parastrIrataM pAdayoH 4 bhramaNaM " yasmin zanizcarati vaktragataM tadRkSaM, catvAri dakSiNakare'hiyuge ca SaTkam / catvAri vAmakaragANyudare ca paJca, mUrdhni trayaM nayanayordvitayaM gude ca // 1 // navaramatra dvitayamiti yadA narAkAraH paTTikA dau kvacidA likhyate tadA gudaguhyayoraikyameva dRzyata iti kRtvA guda eva dvayaM vivakSitam, sUtrakRtA tu tayoH pArthakyavivakSayA sthAnadvaye'pyekaikaM nakSatramUce / 'rudrayAmale tu navagrahANAmapi narAkArasthApanA nakSatragocaraphalAnyUcire' tatra ravinaraM sUtrakRdeva jAtakAdhikAre vakSyati, zeSagrahamarAstvevam / dRg 3 bAhuyugma 6vaktreSu 3 bhAnAM pratyekatastrikam 12 / hRdi sapta19 tathA guhye catuSkaM 23 paJcakaM padoH 28 // 1 // vaktre pIDAM bhRzaM cakSurhRdayeSu zubhaM sukham / bAhvorlAbhaM mRtiM guhye bhramaM datte padoH zazI // 2 // trayaM trayaM trirmukhadRk chirassu 3-9, dvayAni vAme2 tarabAhura kaMThe 2-15 paJcorasi syu20 stritayaM ca guhye23, catvAri cAMhayoH 27 kujacakrametat // 1 // kIrti zirasi hRnnetre lAbhaM caraNayorbhramam / guhye'nyastrIratiM date kujaH zeSeSu cAzubham // 2 // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #62 -------------------------------------------------------------------------- ________________ jainajyotirmanthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau dvitIyavimarza gocaradvAram / 53 budhapuruSaH 3 jJAnaM rAjyaM kaMThe hRdaye | vaktra5 netra5 galo5 rassu5 pAdayoH5 paJca paJca c25| bAhu1 yugme tathA guhye 1 trINyamUni bhavanti c28|| vaktrahRvAhuSu jJaptiM guhyapAdeSu saMkSayam / gale sukharatAM datta netre rAjyaM budho grahaH // 2 // susvaratA jJAnaM pAdayoH kSayaH vAmakare 1 jJAnaM dakSiNakare , jJAnaM 1/ kSayaH gurupuruSaH 4 / 05 .. guhya mastake 4 rAjyaM / | dakSiNakare 4 lakSmIH kaMThe 1 dhanaM 5 prItiH | pAdadvaye 6 asukhaM / | vAmakare |4|mRtyuH netrayoH |3| lAbhaH | zukrapuruSaH 5 zIrSe catvAri rAjyaM yugaparigaNitA savyahaste ca lakSmIrekaM kaMThe vibhUti madanazaramite vakSasi prItilAbham / SadbhiH pIDAMhriyugme jaladhiparimite vAmahaste ca mRtyu. dRgyugme trINi kuryupatisamasukhaM vAkpatezcakrametat // hRdaye mastake | 4 | saumyatA mukhe | 2 maraNaM hRdaye | 4 saumyatA hastadvaye 10 pUjA guhye 3 duHkhaM jAnudvaye 2 duHkhaM pAdadvaye | 2 duHkhaM rAhupuruSaH 6 yugaM zIrSe dvayaM vaktre catuSkaM hRdaye'pi ca / daza bAhvostrayaM guhye jAnvaMhriSu dvayaM dvayam // 1 // jAnumuSkakapAdeSu duHkhaM bAhvorgepArhaNAm / hRcchIrSe saumyatAM vaktre maraNaM kurute sitaH // 2 // mukhe | jayaH dakSiNakare 4 lakSmIH pAdayoH 6 bhramaNaM vAmakare 4 klezaH hRdaye 3 lAbha: 1/klezaH |3| rAjyaM netrayoH |2| saubhAgyaM | | guhye 2 maraNaM / | vaktre trINi jayAya dakSiNakare catvAri lakSmyai padoH, / | SaD bhrAntyai na sukhAya vAmakakare catvAri hRtsthaM trayam / labdhyai kaMThagamekamAmayakaraM zIrSe trayaM rAjyadaM, | saubhAgyaM yugale'kSige mRtiratho guhyadvaye rAhubhAt // 1 // 'tamarikrkhAmuhi 1 tiphullia 4 cauphalia 8 tiahala 11 tijhaDiya 14 gudikaM 15 / tiarAyasa 18 tia tAmasa 21 causuha 25 tia asuhaM 28 tamacakaM // 1 // phulliaphalie lAhaM apANilacchI suhaM ca muharirake / muha ahalajhaDiyarAyasa tAmasa asuhea asuhatama' // 2 // iti jyotisssaare| atrApi rAhAkAntabhAtkhabhaM yAvadgaNyam / mastake Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #63 -------------------------------------------------------------------------- ________________ 54 jainajyotirmanthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau dvitIyavimarza gocaradvAram / ketupuruSaH 7 mukhe 2/bhayaM mastake 5 jayaH phaNe 5 mahAbhayaM hastadvaye 4 jayaH pAdadvaye 5 sukhaM hRdaye 2 zokaH | kaMThe 4 pIDA vaktra dve bhayade jayAya zirasi syAt paJcakaM paJcaka, bhItyai tatphaNagaM jayAya karayomugme catuSkaM sthitam / aMhayoH paJca sukhAya hRtsthayugalaM zokAya kaMThe vyathA bhItyai syAca catuSTayaM phalamidaM ketau tadAkrAntabhAt // gocareNa grehANAM cedAnukUlyaM na dRzyate / janmalagnagrahebhyo'STavargeNAloka yettadA // 51 // arkaH svamandabhaumebhyo navavyAyASTakendragaH9-2-1138-1-4-7-10 / trikoNAyorigojIvAcchukAdanyaurikAmagaH // 52 // candrAdupacayastho 3-6-10-11 jJAddhIdharmopacayAntyagaH 5-9-3-6-1011-12 / pAtAlopacayAntyeSu 4-3-6-10-11-12 lagnAcca taraNiH 6 zubhaH // 53 // // iti ravyaSTakavargaH // 14 candrazcopacaye 3-610-11 lagnA-dbhAnoH sASTasmare sthitaH 3-6-1011-8-7 / vAtsAdi saptame 3-6-10-11-1-7vArAtsadravyanavamAtmaje 3-6-10-11-299-5 // 54 // chidratrilAbhAtmajakendrago 8-3-11-5-1-4-7-10 budhAdgurostu riSyASTamalAbhakendragaH12-8-11-1-4-7-10 / zukrAtripaJcAstanavAyakhAMbugaH3-5-7-9-11-10-4, zubhaH zaneH SaTvisutA12 yagaH6-3-5-11 zazI // 55 // // iti candrASTakavargaH // 2-9 kuja indorupacayabhe3-6-10-11 sAye3-6-10-11-1lagnAtsa paJcame 3-6-10-11-5 sUryAt / vyAyASTakendragaH 2-11-8-1164-7-10 vAtsaumyAtrisutArilAbhasthaH3-5-6-11 // 56 // jIvA tkhAnyAyAriSu10-12-11-6 zukrAcchidrAntyalAbhazatrugataH 8 __ 1 sAmAnyokte'pi ravIndujIvAnAmAnukUlyAbhAve iti jJeyam / yaduktaM nAracandre 'ravi. zazijIvaiH sabalaiH zubhadaH syAdgocaro'tha tadabhAve / grAhyASTavargazuddhirjananavilamagrahebhyastu // 1 // 2 janmani yallagnaM ye ca grhaastebhyH| 3 aSTavargeNeti; ayamarthaH-prahasya rAzau saMcarataH SaDbhyo'paragrahasthAnebhyaH khasthAnAlamAca vicAraNayA'STakavarga ucyate / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #64 -------------------------------------------------------------------------- ________________ jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau dvitIyavimarza gocaradvAram / 55 12-11-6 / mandAlAbhanavASTamakendrasthaH11-9-8-1-4-7-10zobhano bhaumH|| 57 // 8 // iti bhaumASTavargaH // 38* budho'rkato'ntyAyanavAridhISu12-11-9-6-5, sthitaH svataH satridazAdimeSu 12-11-9-6-3 5-3-10-1 / dviSaDdazAyASTasukheSu2-6-10-11-8-4 candrA-lagnAttu teSvAdyayuteSu2-6-10-11-8-4-1zastaH // 58 // kujazanito vyanyAriSu1-2-3-4-5-7-8-9-10-11 jIvAdarinidhanalAbhariSya-6 sthaH 6-8-11-12 / zukrAdAputrASTamanavamAyastho 1-2-3-4-5-8-911 budhaH zubhadaH // 59 // * // iti budhASTavargaH // 4) guruH kendrasvarandhrAye 1-4-7-10-2-8-11 dhvArAtsvAtsatriSUttamaH1-9 4-7-10-2-8-11-3 / arkotsatrinavavi 1-4-7-10-2-811-3-9 ndoH svadhIkAmanavAyagaH2-5-7-9-11 // 60 // svAdikhAyasukhadhItapo'riSu2-1-10-11-4-5-9-6, jJAdguruH smarayuteSu 12 2-1-10-11-4-5-9-6-7 lagnataH / svatrikoNaripukhAyagaH2-9-5-610-11 sitAt, tryantyadhIripuSu 3-12-5--6 mandataH zubhaH // 61 // // iti gurvaSTavargaH // 51 zukro lagnAdAsutadharmAyASTasu 1-2-3-4-15 5-9-11-8mataH khataH sAbhraH 1-2-3-4-5-9-11-8-10 / zazinaH sAnyaH1-2-3-4.5-9-11-8-12 zanitaH khAyatapatrisukhadhImRtiSu 10-11-9-3-4-5-8 // 62 // AyavyayASTago'rkA 11-12-8 18 budhAtrikoNAyaSadvigaH 9-5-11-6-3 zubhadaH / dhyApoklimAptiSu 5-3-6-9-12-11 kujAdgurotrikoNASTakhAyagaH 9-5-8-1011 zukraH // 63 // // iti zukrASTavargaH // 6K zaniH svAdhyAya.21 putrAri 3-11-5-6 dhvArAtsavyayakarmasu 3-11-5-6-12-10 / kendrASTAyArthagaH1-4-7-10-8-11-2 sUryAcandrAt SavyAyago 6-3-11 mataH // 64 // AdyAmbUpacaye lagnAt 1-4-3-6-24 10-11 kaverAyavyayAriSu11-12-6 / guroH sadhISu11-126-5sAbhrASTa-dharmeSu11-12-6-10-8-9jJAcchanirmataH // 65 // 26 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #65 -------------------------------------------------------------------------- ________________ 56 jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau dvitIyavimarze gocaradvAram / 1-- // iti zanyaSTavargaH // 71555 sarvatrenduH kujaH saMkhye bodhe 555 eSAM caturdazavRttAnAM 52-65 piMDArtho'yaM - AdyavRtte'rka iti yadA yAtrAdikAryacikIrSA'sti tasmin kAle yaH sa tAtkAliko'rkaH / khamandetyAdi khazabdene ha janmakAliko'rko grAhyaH / evaM mandabhaumAdayo'pi janmakAlikA eva tatastAtkAlika rkAdyA janmasatkArkamandAdibhyazcennavadvyAdInAmanyatarasthAne syustadA zubhAH / te sarve'pi rekhAM dadatIti paribhASA / tatazca yAvadbhyo lagnagrahebhya uktAnyatarasthAne tAtkAlikA arkAdyAH prApyante tAvatyo rekhA deyAH, yAvadbhyazca na prApyante tAvanti zUnyAni deyAni evamekaikagrahasyASTASTa rekhAH saMbhaveyuH, tAsAM madhye yadi catasro hInA adhikA vA rekhAH syustadA madhyA adhamAH zreSThAzca kramAt / evaM ca yasya grahasya rekhAbAhulyaM sa gocareNAzubho'pi zubhaH, zUnyabAhulye tu gocareNa zubho'pyazubhaH / ke'pyAhuH - kArya kAle'STakavargarekhA na mIlyante, kiMtu yadA tadA vA janmakuMDalikAmeva saptazaH saMsthApya AdyakuMDalikAyAM yatra sthAne'rko'sti tasmAnnavamAdiSvaSTasthAneSvaSTau rekhA deyAH / evaM mandabhaumAbhyAmapi pratyekamaSTASTa, gurutazcatasraH, zukrAttisraH, budhAtsapta, lagnAt SaT, evaM tasyAmarkASTavargakuMDalikAyAM sarvarekhA raveraSTacatvAriMzat / evameva dvitIyAdiSu candrAdyaSTakavargakuMDalikAsu kramAt sarvarekhAH, evaM candrasyaikonapaJcAzat bhaumasya catvAriMzat, budhasyASTapaJcAzat, guroH SaTpaJcAzat, zukrasya dvApaJcAzat, zanerekonacatvAriMzazceti / uktaM ca - " vasuvedau 1 nandavedau 2 khavedau 3 vasusAyakau 4 / SaDbANau 5 dvizarau 6 nandavahI 7 rekhA inAdijAH " // 1 // evaM caikaikagrahASTavargakuMDalikAyAM dvAdazasvapi rAzisthAneSu pratyekaM yAvatsaMbhavaM rekhA deyAH, zeSANi zUnyAni ca / utkarSatazcaivamekatra sthAne yathAyogamaSTau rekhAH saMbhaveyuH / tataH kAryakAle yo graho yatra rAzau syAttatsthAnaM vIkSyate, tatra sthAne rekhAdhikye saMgrahaH zastaH, zUnyAdhikye tvazubha iti dvidhA'pi caikameva tattvaM / athAsAmupayoga evaM - " catUrekhe madhyaphalaM hIne hInaM tato'dhike zreSTham / viphalaM gocaragaNitaM tvaSTakavargeNa nirdiSTam " zrityedamuktaM / tAtkAlikInAM sarvagraharekhANAM mIlane tu SoDazamadhye saptadazabhya ArabhyotkRSTAH SaTpaJcAzataM yAvattu syuH / tatra SaDviMzatiM yAvadazubhA eva saptaviMzatyA samatA, aSTAviMzatyAdayastu SaTpaJcAzataM yAvadyathAbahutvaM zubhazubhatarazubhatamAH / "rekhAdhikyaM zastaM zUnyAdhikyaM tathA'dhamaM kathitam / etatsaMyoge syuH SaTpaJcA zanna jAtu adhikAstAH " // 1 // atra SaTpaJcAzaditi ravyAdisaptakasya pratyekamaSTASTarekhAsaMbhave SaTpaJcAzat eva tAsAM melanAditi bhAvaH / vizeSastu - " catUrekhaM madhyaphalaM " iti yadyapyuktaM, tathApi yasya grahasyASTakavargazuddhistadAnIM vilokyamAnA'sti tasya zuddhipatergrahasya svataH samutthA rekhA yadi saMpadyate tadA catUrekhamapi zreSTham, tadabhAve SaDvidhAdibalAlaGkRtasya tanmitragrahasya svataH samutthA rekhA yadi saMpadyate tadApi catUrekhaM prazasyam / tasyA apyabhAve sa eva zuddhipatirbraho yadi vAmavedhena zubhaH syAttadA'pi // 1 // ekagrahamA - kadApi na syAt Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #66 -------------------------------------------------------------------------- ________________ jainajyotirmanthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau dvitIyavimarza gocaradvAram / 57 jJaH sthApane guruH / yAne zukraH zaniauNDye balI bhAnurnupekSaNe // 66 // jJo'khile phalado rAzAvAdAvAdityamaMgalau / madhye surAsurAcAryoM prAnte 2 catUrekhaM zubhaM / prakAratrayasyApyabhAve tvadhikarekho'pi graho na zubha iti vyavahAraprakAze / tathA SaTpaJcAzaditi rekhAsarvAgraM yaduktaM tadAhoH sarvathA rekhA na santIti matena / kecittu rAhorapi rekhAH prAhuH / tathAhi-"kendrASTadvitrigaH 1-4-7-10-8-2-3 sUryAdrAhU rekhApradaH smRtaH / indostanutridhIcyaSTa dharmakarmavyaye 1-3-5 7-8.9.10.12 sthitaH // 1 // bhaumAttanutridhIriSye 1-3-5-12 svAmbukhyaSTAntime 2.4-7-8.12 budhAt / jIvAtsaprathame 2.4.7.8-12.1 zukrAdariyUnAyariSyagaH 6-7-11-12 // 2 // zanestri. dhIvadhUlAme 3.5-7.11 lagnAdAhustu zobhanaH / tripaJcasaptanavamAnyaiSu 3-5-7-9-12 rekhA'sya na khtH||3|| tricatvAriMzadevaM syU rekhA raahRssttvrggaaH|" ___ * sarvakAryeSu kAryakartuzcandro gocarAdibalI vilokyata iti zeSaH / yaduktaM-"ega 1 cau 2 aThTha 3 solasa 4 battIsA 5 saThi 6 sayaguNa 7 phalAI / tihi 1 rirukha 2 vAra 3 karaNa 4 jogo 5 tArA 6 sasaMkabalaM 7" // 1 // ata evoktaM-"karturanu. kUlayogini zubhekSite zazini vardhamAne ca / tArAyoge'bhISTe sarve'rthAH siddhimupayAnti" // 1 // tatra cAyaM vibhAga:-"grAme nRpatisevAyAM saMgrAmavyavahArayoH / caturyu nAmabhaM yojyaM zeSaM janmani yojayet // 1 // " idaM narapatijayacaryAyAm / tAtkAlikalagne'pi ca sarvakAryeSu candrabalaM niyamena prakalpayet yatsAraMgaH-"lagnaM dehaH SaTkavargo'jakAni, prANazcandro dhAtavaH khecrendraaH| prANe naSTe dehadhAlaganAzo, yatnenAtazcandravIrya prakalpyam" // 1 // saMkhyaM yuddhaM / bodho vidyA / sthApanaM padapratiSTAvivAhAdi / yAnaM prasthAnaM / maujyaM dIkSA / nRpekSaNe iti yo yasya khAmI sa tasya nRpaH tasya darzane / ayaM bhAvaHyadaitAni kAryANi lagnabalAt kriyante tadaiSAM grahANAmuditatvena vA lagnasthatvena vA lagnAdhikRtaSaDvagodhipakhena vA kendropacayasthatvena vA SaDvidhAdibalAlaGkRtvena vA sabalavaM lagne kArya, kAryakartuzcaiSAM gocarabalaM grAhyam / yadA tu muhUrtamAtrabalAt kriyante tadaiSAM gocarabalaM vArahorAdi ca prAhyam // 1 phalada iti zubhagocarasthaH zubhaM phalaM datte, azubhagocarasvazubhamiti bhAvaH / rAzAviti yakhana khayamAkrAnto'sti tasmin / AdAviti AdyadreSkANe / madhye iti dvitiiydresskaanne| prAnte iti tRtIyadreSkANe / idaM ca sahajagatau vartamAnAnAM grahANAmuktaM / yadA tu vakreNAvicAreNa vA grahA rAzyantaraM gatAH syustadaivam-"pakSaM 1 dazAhaM 2 mAsaM 3 ca dazAhaM 4 mAsapaJcakam 5 / vakre'ticAre bhaumAdyAH puurvraashiphlprdaaH||1|| iti lallaH / atra pUrvarAzIti vake satyagretanarAzeH,avicaritAstu pAzcAtyarAzeH phalaM dadatItyarthaH / praznaprakAzakarasvAha-"vakre'ticAre bhaumAdyAH puurvraashiphlprdaaH|jiivH zanizca yatrasthau tasya rAzeH phalapradau // 1 // " vizeSastu-"rAzyantagataH kheTaH parabhAvaphalaM dadAti pRcchaasu| bhanyaghaTI yAvadasAvAsInaphalaM vivAhAdau ||1||bhtr rAzyanto'nyatriMzAMzarUpaH // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #67 -------------------------------------------------------------------------- ________________ 58 jainajyotimranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau dvitIyavimarze gocaradvAram / vinduzanaizcarau // 67 // arkArayoIsya guroH sitendvormandasya rAhUragayozca tuSTyai / sadA vahedvidrumahemamuktArUpyANi lohaM ca virATaMjaM ca // 68 // 3 pUMSAditoSAya ca padmarAgamuktIpravAlAni sagAruDAni / sapuSparAgaM kurliMzaM ca nIla~gomedavaiDUryamaNIn vaheta // 69 // ailAzilApadmakayaSTyuzIrasurAhakazmIrajazoNapuSpaiH / arke vidhau kairavapaJcagavyaiH, sazaMkhazukti6 sphaTikebhadAnaiH // 70 // bhaume balAhiMgulabilvakesarairmAsyA phalinyA'ruNapuSpacandanaiH / suvarNamuktAmadhugomayAkSataiH, sarocanAmUlaphalaibudhe punaH // 71 // jIve sajAtikusumaiH sitasarSapayaSTimallikApatraiH / 9 mUlaphalakuMkumailAmanaHzilAbhistu daityagurau // 72 // kRSNatilAJjanalAjaiH zatapuSpIrodhramustakabalAbhiH / taraNitanaye ca gocaraviruddharAzisthite 11 snAyAt // 73 // * // iti gocaradvAram // 6 *- iti vArtikAnusAreNa dvitIyo vimarzaH samAptaH / __ 1 vidrumAdInAM SaNNAM pUrvArdhasthairArayorityAdipadairyathAsaMkhyaM yogaH / uragaH ketuH / virATajo rAjAvartamaNiH / nanu saptAnAM grahANAM sarvadA vicArya gocaraphalamuktaM, dinamAsavarSahorAdhipatyamapyeSAmeva, tatkathaM rAhukekhorgrahavaM kathaM vA tayoH pratikUlagocaratvaM, yacchAntyarthaM virATajAdivahanaM kriyate ? ucyate-tayodinAdhipatyAdyabhAvo'stu, grahatvaM vastyeva, rAzyAdicArasyAnyathA'nupapatteH / rAhugocarazca grahaNadine vicAryaH ityuktaM, tatastadA tatpratikUlatve tacchAntikamupayujyate / keturapi yadoditaH syAttadA tadutthAriSTazAntaye tacchAntikasyopayogaH // 2 spaSTA // 3 zilA manaHzilA / yaSTiryaSTImadhurAho devadAruH / zoNeti raktakaNavIrapuSpairiti / snAyAditipadena trisaptatitamavRttasthena saha yojniiymidm| bhAvazcAyaM-etAni jalamadhye prakSipya mantrapUrva snAnaM kArya ravivAre / evamagre'pi tattadrahasya vAro'nukto'pyUhyaH / paJcagavyaM caivaM parAzaroktam- "kRSNAyA gomayaM mUtraM nIlAyAH kapilAghRtam / suramerdadhi zuklAyAstAmrAyAH kSIramAharet" // 1 // ibhAnAM dAnaM madavAri // 4 baleti baladhAnyaM / bilveti bilvaphalaM / kesaro bakulanuH / mAMsI muramAMsinAmnI / phalinI priyaMguH / aruNapuSpaM japAkusumaM / candanaM raktacandanaM / mUlaphalairiti nAraMgasthati vasiSThaH // 5 malliketi vicakilapatraiH / mUlaphaleti bIjapUryA iti vasiSThaH // 6 aJjanaM sauvIrAjanaM lAjA vrIhidhAnAH / zatapuSpIti soA nAma / bhAskarasvidamapyAha"rodhragarbhatilapatrakamustAhastidAnamRganAbhipayobhiH / snAnametadaparodhati rAhoH, sAjamUtramidameva ca ketoH" // 1 // pIDAmiti zeSaH "sapriyaMgurajanIdvayamAMsIkuSTalAjasitasarSapacandraiH / vAribhiH saha vacaiH saha ro]H, snAnamatti nikhilagrahapIDAm" // 2 // snAnaM ca nRpAdInAmevocitaM / anyo janastu-"rattaM 1 seyaM 2 rattaM 3 nIlaM 4 pIaM5 siaM6 tisu a kinhaM 9 / pUaM baliM ca kujjA sUrAINaM viruddhANaM" // 1 // iti harSaprakAze // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #68 -------------------------------------------------------------------------- ________________ jainajyotirmanthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau tRtIyavimarza kAryadvAram / 59 // tRtIyo vimarzaH // 3 kArya vitArendubale'pi puSye, dIkSAM vivAhaM ca vinA vidhyAt / puSyaH pareSAM hi balaM hinasti, balaM tu puSyasya na hanyuranye // 1 // 3 adhomukhAni pUrvAH syurmUlAzleSAmaghAstathA / bharaNIkRttikArAdhAH siddhyai khAtAdikarmaNAm // 2 // tiryamukhAni cAdityaM maitraM jyeSThA karatrayam / azvinIcAndrapauSNAni kRSiyAtrAdisiddhaye // 3 // UrdhvAsyAnyuttarAH 6 puSyo rohiNI zravaNatrayam / ArdrA ca syujacchatrAbhiSekatarukarmasu // 4 // RtvAdyAcatuSTayavarjI viSamAsu rAtriSu na yoSAm / seveta putrakAmaH pauSNamaghAmUlabheSvapi ca // 5 // sImantaH syAnRvAreSu mAsi SaSThe'STa-1 me'pi vA / hastamUlamRgAdityapuSyazrutiSu yoSitAm // 6 // viSakaumArajanma syAd dvitIyAzanisArpabhaiH / saptamyArazata:zca dvAdazyAgnibhaistathA 711 ___ 1 prastAvAt saumyam / 2 gocareNASTakavargeNa vA viruddha candre janmapratyarAnaidhanAditArAsu cetyarthaH / satArendubale tu viziSyeti bhAvaH / apizabdAt puSyaH paJcarekhe saptarekhe vA cakre duSTagraheNa viddho yadi syAt , pApagraheNAkrAnto vA bhukto vA bhogyo vA pazcimAyAM dakSiNasyAM vA gamane'ntarA parighadaNDapAtena taddigviparIto vA, tadApi puSye candrayukta sati puSyasyodayasamaye puSyasatke muhUrte vA pratiSThAyAtrAkSaurAnaprAzanopanayanavidyAraMbhazveta. vanaparidhAnAdi sarvaM zubhakArya kuryAditi ratnamAlAbhASye / 3 kutithikuvArakuyogAdInAm 4 vAratithyAdayaH puSyasya balamiva puSyasya grahavedhaviruddhatArAdikharUpaM doSamapi na hanyuH / puNyastu khayameva khadoSaM hantIti bhAvaH / ata evAhuH-'siMho yathA sarvacatuSpadAnAM tathaiva puSyo balavAnuDUnAm' / 5 AdipadAdvApIkUpataTAkaparikhAdikhanana nidhAnoddhArakSepAtavivarapravezadhAtukarmanRpavigrahagaNitAraMbhAdIni / 6 AderazvagajagavAditiryagdamanavANijyanRpasandhipravahaNanaukarmazakaTarathayaMtrapravAhAdIni / 7 bhuvcnaardurgpraakaartornnocchryaaraamvidhipttttaabhissekaadissvpi| 8 'garbhAdhAne maghA vA revatyapi yto'nyoH| putrajanmadine mUlAzleSe staste ca duHkhade' // 1 // atra mUlAzleSe sta iti AdhAnAddazame janmeti vacanAt / 'ratnAnIva prazaste'hni jAtAH syuH sUnavaH shubhaaH| ato mUlamapi tyAjyaM garbhAdhAne zubhArthibhiH' // 2 // 9 ravikujajIveSu / 10 ete 'nksstraaH| vizeSastu 'arvAvivAhakAlAca pitRcandrabalaM sadA / strINAM sImanta udvAhe grAhyamanyatra tatpateH // iti vyavahAraprakAze 11 'viSakanyAkhyA prathamaM pitrovaMzakSayaMkarI / hanti pazcAtpati zvazrU zvazuraM devaraM tathA' // vizeSastu abhijiti kRtaM sarva kArya zubhaM syAt , jAtamapatyaM tu prAyo na jIvatIti vyvhaarprkaashe| Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #69 -------------------------------------------------------------------------- ________________ 60 jenajyotirpranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhI tRtIyavimarze kAryadvAram / mUlasyAMhnicatuSke pitRmArtRdravyanAzaM saukhyAnaM / bAlasya janmani syuH kramataH sArpasya tUtkramataH // 8 // mUrdhAsyaiskandhaM bAkarehRdaryakaiTI3 gujArnukrameSu, syurghaTayaH paJca paJcoragakaraTikarASTadviditarkatarkAH / bAlazchatrI pitRghno 'MsaladRDhabalavAn rAkSaso brahmaghAtI, rAja nAzasva5 saukhyAvarha iha capalo narzvaraMzvAsu jAtaH // 9 // tyajenna vIkSeta samA 9 88 1 saukhyAnIti, varAhastu mUlaturyapAdaphalamevamAha - " kSetrAdhipasaMdRSTe rAzini nRpastatsuhRdbhirarthapatiH / dreSkANAMzakapairvA prAyaH saumyaiH zubhaM nAnyaiH " // 1 // idaM tAtkAlikajanmalagne vicAryam / atra kSetrAdhipeti tadAnIM yatra rAzau candro'sti tadrAzIzo yadInduM pazyettadA mUlaturyapAdajo nRpaH syAt, tadrAzIzasya suhRdaH pazyeyustadA'rthaMpatiH syAt, candrAkrAntasya dreSkANasya navAMzasya vA svAmI yadi saumyazcandraM pazyettadA zubhaM krUreNa tvazubhamiti / bAlasyeti, ke'pyAhuH - "mUlasyAM hicatuSke krameNa pazunAzinI 1 sukhakarI 2 ca / pitRpakSamatha kSapayati 3 mAtulapakSaM ca 4 jAtA strI // 1 // mUle jAto'dhamaH syAnnA strI tu puNyavatI bhavet / jyeSThA maghA viparItA'zleSA tadubhaye'dhamA // 2 // tRtIyA dazamI kRSNA zanibhaumajJasaMyutA / zuklacaturdazI mUlajAtaH saMharate kulam // 3 // sArpasya tUtkramata iti / yaduktam - " sAryAMze prathame rAjA dvitIyAMze dhanakSayaH / tRtIye jananIM hanti caturthe pitRghAtakaH " // 1 // 2 skandhAdidvikeSu samaM vibhajya ghaTyaH sthApyAH / 3 vivekavilAsAdau tu mUlAzleSayormuhUttaiH phalamUce, tathAhi - " AdyaH SaSThastrayoviMzo dvitIyo navamo'STamaH / aSTAdazazca mUlasya muhUrtA duHkhadA janau // 1 // trayoviMzapaJcaviMzau dvAviMzo'STatrayodazau / ekonatriMzatriMzau ca sArpe syurazubhAH kSaNAH // 2 // " kuta idamevamiti ceducyate-eSAM muhUrtAnAM krUrakhAmikatvoktaH, tathAhi - " rAkSaso 1 yAtudhAnazca 2 somaH 3 zakraH 4 phaNIzvaraH 5 / pitR 6 mAtR 7 yamAH 8 kAlo 9 vaizvadevo 10 mahezvaraH 11 // 1 // sAdhyadevaH 12 kuberazca 13 zukro 14 megho 15 divAkaraH 16 / gandharvo 17 yamadevazca 18 brahmaviSNumayastataH 19 // 2 // Izvaro 20 viSNu 21 rindrANI 22 pavano 23 munaya 24 stathA / SaNmukho 25 bhRMgirITI 26 ca gaurI 27 mAtR 28 sarakhatI 29 // 3 // prajApatizca 30 mUlasya triMzanmuhUrttanAyakAH / viparItAH punarjJeyA azleSAjAtabAlake // 4 // 4 tyajediti svagRhAditi zeSaH / samA varSANi / zatauSadhIti mUlazata mRttikA saptakayutatIrthodakapaJcaralaiH sAhacaryAt paJcagavyadantimadasabIjakaSAyapazcaka sarvauSadhiyuteH sauvarNamUlanakSatreNa rAkSasarUpeNa saha zatacchidra kumbhamadhyakSiptaistajjJoktavidhinA havanapUrvam / sazizuprasUka iti mUlajAtazizunA tajjananyA ca saha snAyAt / azleSAjAte'pyevameva navaraM tatra sauvarNasarparUpeNa saheti jJeyam / etacca mUlAzleSAvidhAnaM savistaraM gRhasthadharmasamuccayAdigrantheSUktamapi bahusAvadyatvAnneha pratanyate / bahusAvadyAraMbhapAtakabhIruNA tu mUlAzveSAjAte bAlake sati sarvanakSatra bhoktRnavaprahasatata P Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #70 -------------------------------------------------------------------------- ________________ jainajyotirmanyasaMgrahe udayaprabhadevIyAyAmArambhasiddhau tRtIyavimarza kAryadvAram / 61 mastake skandhayoH bAhvoH hastayoH hRdaye kaTyAM 5 / rAjA pitRhantA skandhilaH daityaH brahmanaH rAjyadharaH alpAyuH sukhI capalaH alpAyuH --mUlapuruSasthApanA __ ke'pyAhuH-'brahmahatyAkaraH pANau yadvA mAtulaghAtakaH / guhyajAto dhanaM hanyAd vRddhatve ca sukhI bhavet // 1 // na jIvedvAmajavAyAM pAntho vA jAyate nrH|dkssinnsyaaN tu jaGghAyAM jAtakaH syAnmahAdhanI // 2 // kRcchrAjjIvati vAmehI dakSiNe dhanapuNyavAn' / iti / guhye jAnvoH pAdayoH sthuDe khaci zAkhAyAM patre mUlapAtaH arthahAniH bhrAtRnAzaH mAtRnAzaH / 10 -mUlavRkSasthApanA ___ anye mUlavRkSakharUpamevamAhuH |-paatslaimbchailishaakhaadlkusumle syuH zikhAyAM ca ghaTyo, mUladrovardhisaptA'STakadazakanaverudrapramANAH / mUlArthabhrAtRmAtRn kSapayati paMtati prauDhaMmatrI naeNpazca, syAdetAsu prasUtaH zrayati kRzataraM cAryuretacchiMkhAyAm // 1 // kecicchikhAyAM prmaayuraahuH| mriyate puSpe phale dikhAyAM maMtrI syAt / rAjyAptiH khalpAyuH pAdayoH maraNaM gude sukhaM rAjyaM bAhoH -azleSAnarasthApanA jAnvoH bhramaNaM zAstrAntare tu mUlanarAdviparItozleSAnaro'. * pyevamUce / tathAhi-azleSApaTikASaSTirevaM nAbhau vyAdhiH sthApyA nraakRtiH|aadau pAdadvaye paJca jAnvoH hRdaye paJca gude'STa ca // 1 // nAbhAvaSTau hRdi dvau ca hastayoH hatyAkRt pANyoraSTau dvayaM bhuje / skandhayordazakaM vaktre daityaH SaT zIrSe SaDiti kramAt // 2 // mRtibhramaH skandhayoH 10 skaMdhilaH sukhaM vyAdhI rAjyaM hatyA ca daitytaa| skandhilaH pitRnaH pitRhA netI phalaM jJeyaM yathAkramAt // 3 // mastake | 6 | rAjA sevyamAnapAdapIThasya zrImadarhato viziSya ca mUlanakSatrajAtasya zrIsuvidhijinasyASTottarazatIyavidhinA zAstrokena samahotsavaM nAtraM kAryam / evamapi sakalakSudropadravopazamasya sarvatra sAkSAddarzanAt / atra ke'pyAhu:-"viSkaMbhAdikuyogeSu kulike stripusskre| saMkrAntau durdine viyai mUlA ThevAjabAlake // 1 // gaNakainaiva kartavyaM pauSTikaM muulsaarpyoH|" iti.|| Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #71 -------------------------------------------------------------------------- ________________ 62 jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau tRtIyavimarza kAryadvAram / azleSAvakSasthApanA zikhAyAM 4 | khalpAyuH // evaM mUlavRkSAdviparIto'- zAkhAyAM 9 / mAtRnAzaH phale / 7 rAjyAptiH / zleSAvRkSaH zAstrAntarIya- tvaci / 5 bhrAtRnAzaH puSpe / 8 maMtrI syAt statrApi ghaTIkramo'| sthuDe | 6 | arthahAniH patre | 10 | mRtyuH // bhyUhyaH mUlavRkSavadeva | mUle | 11 | mUlanAzaH STakaM vA, bAlaM pitA mUlavikArazAntyai / zatauSadhImUlamRdamburatnaiH, snAyAcca hutvA sazizuprasUkaH // 10 // kulabhAnyazvinI puSyo maghA mUlottarA3 trayam / dvidaivataM mRgazcitrAkRttikAvAsavAni ca // 11 // upakulyAni bharaNI brAhmaM pUrvAtrayaM krH| aindramAdityamazleSA vAyavyaM pauSNavaiSNave 12 pUrveSu jAtA dAtAraH saMgrAme sthAyinAM jayaH / anyeSu tva'nyasevArtA 6 yAyinAM ca sadA jayaH // 13 // kulopakulabhAnyA'bhijinmaitrANi vAruNam / phalantyetAni pUrvoktadvayasAdhAraNaM phalam // 14 // gurvarkArkIndavaH kulyA upakulyaH kujaH sitaH / tamazvAtha budho mizrastatra 9 nakSatravatphalam // 15 // * * * mUrdhAsyAsaMbhujokaroraudadhiobhAgaMjArnukramedhvanitridviyamadvipaJcakukudRktarkeSu bheSvarkabhAt / bhUpaiH svAdvazano'salo'dhikabalazcauro dhanI zIlavAna jAraH syAtpathikace bhikSurapi cotpannaH kramAd 12 bAlakaH // 16 // syAjjAtakarma caralaghumRdudhruvarbheSvamISu nAmApi / taccA 1 zravaNam / 2 upakulyeSu / 3 jAtA iti shessH| 4 tamo rAhuH / ayaM vAravAbhAve'pi grhprsnggaaduuce| mizraH kulopakulaH / kecittithivAravelArAziyogena kulyasamAhuH, tathAhi-"sUryodaye kujasyAhni nandA vRzcikameSayoH1 / kulIrayugmakanyAnAM bhadrAyAme budhAhani2 // 1 // " atra yAme iti praharadinacaTanasamaye ityarthaH / "cApasiMhaghaTAnAM ca madhyAhne vAkpatI jayA3 / vaNigvRSabhayo rikA triyAmAnte bhRgordine 4 // 2 // " triyAmAnte iti tRtIyapraharaprAnte / "sUryAste zanivAre tu pUrNA syAnakramInayoH5 / kulajAstithayo vAre velAyAM rAziSu kramAt // 3 // " ebhiryogairjAtAH kulyAstata eva cottamAH syurityaashyH|| 5 jAtakarma SaSThIjAgarAdi / caretyAdi eSu candrayukteSu vA eSAmudayasamaye vA etatsaMbandhiSu muhUrteSu vA kAryam / asmin prakAratraye'pi pUrvapUrvasyAlAme uttarottaraH prakAra AdaraNIyo na vanyathA / yaduktaM vyavahAraprakAze-"dhiSNyAnAM mauhartikamudayAt zitarazmiyogAca adhikabalaM yathottaramiti" / yadi ca tadeva dinabhaM kSaNe'pi ca tasyaiva kArya kriyate tadA zubhataraM yacchaunakaH-"nakSatravatkSaNAnAM balamuktaM dviguNitaM vanakSatre" / iti / evaM sarvakArye meSu vAcyaM / amISviti nAmApyeSu sthApyaM / ubhayoriti prastAvAddampatyoH guruziSyayoH khAmibhRtyayozcetyAyudham // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #72 -------------------------------------------------------------------------- ________________ jainajyotirmanthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau tRtIyavimarza kAryadvAram / 63 ___ * * * mastake Ww guhye jAnvoH pAdayoH -ravinarasthApanA SoDazachaMdavarNitA mukhe miSTAzI ___ arkAkrAntabhaM ravinarasya mUrdhni dalA kramAskandhayoH skandhilaH bAhvoH jjAtakasya janmabhaM yAvadgaNyam / bAhudvaye sthAnabalavAn bhraSTaH syAdityapi kacit / vizeSastu 'zataM hastayoH cauryarataH hRdaye mUrdhni mukhe skandhe caashiitirbhujhstyoH| sapta dhanavAn nAbhI suzIlaH saptati varSANi hRnnAbhyoraSTaSaSTikA // 1 // guhye SaSTistathA jAnvoraSTa ssttpaadyostthaa| paradArarataH ravicakre krameNaivamAyurjeyaM vicakSaNaiH // 2 // videzagamanaH 6 / bhikSAcaraH viruddhamubhayoryonIgaNarAzitArovagaiH // 17 // uDUnAM yonyo'zvadvipaMpabhujaGgA~hizunautvA~mArjArAMkhudvaya 10-11vRSemahavyAmahiSAH tathA vyAgheNaNazvakapinakuladvandva21-22kapayo, harirvAjI dantAvalaripu-3 (haviripu )rajaH kuJjara iti // 18 // zvaiNaM harIbhamahibabhru pazuplavaGgaM govyAghramazvamahamotukamUSakaM ca / lokAttathA'nyadapi dampatibhartRbhRtyayogeSu vairamiha vaya'mudAharanti // 19 // divyo gaNaH kila punarvasupuSya-6 hastasvAtyazvinIzravaNapauSNamRgAnurAdhAH / syAnmAnuSastu bharaNIkamalAsanakSapUrvottarAtritayazaMkaradaivatAni // 20 // rakSogaNaH pitRbharAkSasavAsave.. 98 1 yonya iti utpattisthAnAni, etAzca guruziSyadampatyAdiyogArtha pUrvAcAyaH kalpitA eva, na tu pAramArthikya iti ratnamAlAbhASye / pazura'jaH / oturmArjAraH / dvayeti maghApUrvaphalgunyorAkhuH / evamagre'pi // 2 vyAgheNam / shvmaarjaarmityaadypi| 3 upalakSaNavAdguruziSyAdiyoge'pi / vizeSastu 'vihAya janmabhaM kArye nAmabhaM na pramANayet / janmabhasyAparijJAne nAmabhasya pramANatA // 1 // dvayorjanmabhayormelo dvayornAmabhayostathA / janmanAmabhayormelo na kartavyaH kadAcana' // 2 // evameva gaNarAzyAdisarvaprakAreSu jJeyam / etau vyvhaarprkaashe| 4 rohinnii| 5 pUrvANAmuttarANAM ca tritayam / 6 abhijidvidyAdharagaNe iti kvacit / vizeSastu mukhyasya varAde rakSogaNo gauNasya ca kanyAdenuMgaNastadApyubhayoH sadAzikUTatve 1 tatvAmimaivye2 yonizuddhau3 nADIvedhazuddhau ca satyAM suyoga eva / yadrgaH-rakSogaNo yadA puMsaH kumArI nRgaNA bhavet / sadbhakUTaM1 khagaprItiH2 yonizuddhasvadA zubham // 1 // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #73 -------------------------------------------------------------------------- ________________ 64 jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau tRtIyavimarza kAryadvAram / ndracitrAdvidaivavaruNAgnibhujaMgabhAni / prItiH svayorati narAmarayostu madhyA vairaM palAdasurayotirentyayostu // 21 ||raasherojaanmRtiH SaSThe sarvAH 3 syuH saMpado'STame / rAzau dviAdaze naiHsvyaM svAmimaitrye punaH zriyaH // 22 // prIti karka kanyA meSa haantu yatra dvayo rAzI mithaH SaSThASTamau syAtAm , 6 / 8 dhanuH tayoH SaDaSTamakAbhyAM rAzikUTam , evaM meSa vRzcika kuMbha dvidvAdazanavapaJcamAdiSvapi bhAvyam / mithuna makara mRtiriti yatraujAnmeSamithunAditaH|| siMha mIna vRzcika | mithuna || sakAzAt SaSTho rAziH syAttatkila tulA | vRSa makara | siMha zatruSaDaSTamakam , rAzInAM mitho vaira-|| dhanuH / // mIna | tulA sadbhAvAt / yasyASTamo rAzistasya || kuMbha / kanyA mRtyuH syAditi ratnamAlAbhASye / saMpada' iti ojAdeva sakAzAdaSTame rAzau sati yatsyAtta. prItiSaDaSTamakam , rAzIzAnAM mithaH prItisadbhAvAt / tadayaM bhAvaH-makaravRSamInakanyAvRzcikakarkASTame riputvaM syAt / ajamithunadhanviharighaTatulASTame mitratA'vazyam // 1 // kaka __1 nRrksssoH| 2 nanu vairamaitryAdidvayorjanmalagnayorvicArayitumucitaM, tasyaiva sarvatra balavattvAt , tatkiM janmarAzyorihoktam ? ucyate-"janmalamamidamaGgamaGginA, menire mana itIndumandiram / sauhRdaM ca manasorna dehayormelakastadayamindugehayoH // 1 // nanu yadyevaM tadA'stu rAzimaitryAdivicAraH, paraM sthUlamAnaM hyadastato janmarAzisthanavAMzayostadvicAro yuktaH "prabhuriha navAMza" ityukteH, maivam , sthUlasyaivAtra pUrvAcAryaiH pramANIkaraNAt , no cetkarkasthe makarAMze'pi gato'rkaH kiM nottarAyaNItyucyate ? tathA yathokadaivasikanakSatravirahe'pi tadudaye tanmuhUrteSu vA jAtakarmakSaurAdikAryANIva karapraho'pi kimiti nAnumanyate ? ataH sthUlasyaivAtra prAmANyam / nApi sUkSmatvamapramANameva / yataH-"bhinnabhinnaphalabhAgbhuvi bhUyAnekadhiSNyadinajo'pi jano'yam / sUkSmatApi nanu tena gariSThA, kiMtu mUlamanurudhya vidheyA // 2 // " atra dhiSNyadinetyupalakSaNam , tenaikalamajo'pItyapi jJeyam / tadayamAzayaH-lagne kila navAMzadvAdazAMzatriMzAMzakalAvikalAdIni yathottara sUkSmANi santi tataH-"atyantasUkSmaH sa kalaikadezo yenAkhilAnAM bhidurA phalarddhiH / nAsmAdRzAM dRgviSayaH sa tasmAnmUlAnukUlA vyavahArasiddhiH // 3 // " idaM vivAhavRndA. bane / atra mUlAnukUleti pUrvAcAryatra yatpramANIkRtaM tattatra mUlam , tato janmAdilameSu kalAdikaM yAvadvicAryate, iha tu rAzereva maitrI vicAryA, tathaiva pUrvAcAryaiH pramANIkaraNAt, ityalaM prsnggen| Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #74 -------------------------------------------------------------------------- ________________ jainajyotirmanthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau tRtIyavimarza kAryadvAram / 65 | tulA 12 meSa mIna | mainyupalakSaNalAdeka- kanyA siMha svAmilamapi grAhyam / idamapi zubham | mithuna vRSa siMha karka sAraGgastu prItirAyu vRzcika mitho maitryAM sukhaM syAt tulA kanyA makara samamitrayoH / dvayoH dhanuH dhanuH vRzcika mIna | kuMbha kuMbha samave na sneho na sukhaM makara vRSa / meSa etAni SaD dvidazAni zreSThAni samavairiNoH // ityAha | etAnyazubhAni karka | mithuna | idamazubhataram zreyomaicyAt pare tvAhuH kailikRnnavapaJcamam / ekaRkSe ca bhinnAMze zreyaH / ____1 atrAyeSu paJcasu rAzIzagrahayormiyo maitrI, SaSThe ekakhAmikatvaM, saptame tvekasya mAdhyasthyamitarasya maitrI, tenaitAni sapta prItidvidvAdazAni / zeSe khAdyacatuSke svAminomitho mAdhyasthyaM, paJcame tvekasya mAdhyasthyamanyasya vairaM "himAMzubudhayorvairaM" iti mate mitho vairaM vA, tenaitAni paJca zatrudvidvAdazAni / trivikramo'pyAha-"siMhavarjaviSamarAzito dvitIyatve sati yAni dvidvAdazAni syustAnyazubhAni, yAni tu samAtsiMhAca dvitIyatve sati syustAni zubhAnyeveti" / kecinnADyAdicatuSkAnukUlye sati mitho mAdhyasthyamapi zubhamAhuH / yatsAraMgaH-"nADI 1 yoni 2 rgaNa 3 svArA 4 catuSka zubhadaM yadi / tadaudAsye'pi nAthAnAM bhakUTaM zubhadaM matam // 1 // " atraudAsyamudAsInatA mAdhyasthyamiti yAvat / nADItArAkharUpaM khagre vakSyate / siMhadvidvAdazaM muktA zeSANi sarvANi dvidvAdazAnyazubhAnIti tu vyavahAraprakAze // 2 kalikRditi navapaJcamaM khabhAvAt kalahahetuH / vivAhe lapatyahAnikaramiti vyavahArasAre / zreyomaitryAditi anye bAhuH-rAzIzayomiyo maitryAM tu satyAM zreSThameva / yatra tvekasya maitrI anyasya tu mAdhyasthya tanmadhyamam / sthApanA pRSTha 67-vizeSastu-prItinavapaJcamAt prItidvidvAdazakamuttamaM tato'pi prItiSaDaSTamakam / tathA-"Asannastu varo grAhyo nAsannA kanyakA punH| mRtai. kamAtApitaraM saMgrAhya navapaJcakam // 1 // " asyArthaH-yadi kanyAyA rAzito gaNane varasya rAzirAsanno vararAzitazca gaNane kanyAyA rAzidUMraH evaM sati navapaJcamAdIni sarvANi zubhAni / mRtaiketi varakanyayormadhye ekasya mAtApitarau mRtau tadA navapaJcamaM zubhameveti nAracandraTippaNyAm / ekaRkSe ceti RkSazabdo'tra rAzyarthe tato dvayorapi yadyeka eva janmarAzistadA navAMzabhedAcchubhameva, dvayorapyekaM yadi janmabhaM tadA tu na zubham / yatrivikramaH-"ekalaM jAyate yatra vivAhe varakanyayoH / mUlavedhastu sa prokto mahAduSTaphalapradaH // 1 // " lallo'pyAha-"ekanakSatrajAtAnAM pareSAM prItiruttamA / dampatyostu mRtiH putrA bhrAtaro vA'rthanAzakAH // 1 // " api ca RkSazabdo nakSatrArthe'pyasti, jai0 9 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #75 -------------------------------------------------------------------------- ________________ 66 jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau tRtIyavimarzI kAryadvAram / 1 zeSeSu ca dvayoH // 23 // cakre trinADike dhiSNyamekanADigataM zubham / tenaikanakSatre'pi pAdabhedAcchubhameva, ekapAdatve tu na zubham / yaduktam-"nakSatramekaM yadi bhinarAzyorabhinnarAzyorapi bhinnamRkSam / prItistadAnIM nibiDA nRnAryozcetkRttikArohiNivanna nADiH // 1 // " atra kRttikArohiNivaditi yathA kRttikArohiNyomitho nADIvedho'sti tathA nADIvedho yadi syAdityarthaH / tathA-"nAgnidahatyAtmatanuM yathA vA, draSTA khadRSTena hi darzanIyaH / ekAMzakatve samataiva tadvanna bhartRbhAryAvyavahArasiddhiH // 2 // ekapAdatve'pi zubhamevetyanye / yaduktam-"parAzaraH mAha navAMzabhedAdekakSarAzyorapi saumanasyam / ekAMzakatve'pi vaziSThaziSyo naikatra piMDe kila nADivedhaH // 3 // " zeSeSu ca dvayoriti zeSeSUbhayasaptama 1 dazamacaturtha 2 tRtIyaikAdazeSu 3 dvayorapi saMbandhinoH zreya eva rAzyorevAtra maitrItyato na tadIzayomaitrI vicAryA / yadgadAdharaH--rAzikUTe zume labdhe grahamaitrIM na cintayet / alAme rAzikUTasya grahamaitrI tu cintayet // 1 // " tatrApi khAmimaitrye ekakhAmikatve ca zreSThatarameva / sarveSAmeSAM kramAt sthApanA pRSTha 67-atro. bhayasaptameSu tRtIyaikAdazeSu ca khAmimaitryacintA nAstyeva / dazamacaturtheSu khAye catuSTaye maitrI antyadvayorekezavaM, tenaitAni SaT zreSThatarANyuktAni, zeSANi SaT svabhAvAdeva zreSThAni / vizeSastu-Adau tAvadbhayonyAdizuddhirbalinI, tato'pi rAzyorvazyatvaM vakSyamANaM, tato'pi rAzIzagrahayomaitrI, tato'pi rAzyoH khabhAvamaitrI balinI / yaduktam"khabhAvamaitrI 1 sakhitA khapatyo 2 rvazikha 3 manyo'nyabhayonizuddhiH 4 / paraH paraH pUrvagame gaveSyo, haste trivargI yugapadyutizcet // 1 // paraM tArAmaitrI nADIvedhazuddhizca sarvatra vilokye eveti| grAmadhAraNAgati ke'pyevamAhuH-"janmarAzisthito grAmaniSaSThaH saptamo'pi vA / khakIyo dravyanAzAya ApadA ca pade pade // 1 // caturtho'STamako grAmo dvAdazo yadi vA bhavet / yatraivotpadyate arthastatraivArtho vilIyate // 2 // paJcamo navamo grAmo dvitIyo yadi vA bhavet / dazamaikAdazazcaiva zubhadaH sa phalapradaH // 3 // ___ 1 janmano'bhidhAnasya vA / vizeSastu-sutasuhRdAdInAM nADIvedhasadbhAve viruddhayonikabhayogo'pi na duSyati / dampatyornADIvedhe tu phalamevam-"hRnnADIvedhato bhartumadhyanADIvyadhe dvyoH|pRsstthnaaddiivydhe nAryA mRtyuH syAnnAtra sNshyH||1||aadynksstrsNgtaa yA sA hRnnaaddii| "samAsanne vyadhe zIghraM dUravedhe cireNa vA / vedhAntarabhamAne'tra varSe duSTaM prajAyate // 2 // " api ca yadi nakSatravedhastyaktuM na zakyate tadA'pi pAdavedhastyAjya eva / uktaM ca narapatijayacaryAyAm-"etaccakra samAlikhya azvinyAyahripaGkitaH / vedho dvAdazanADIbhiH kartavyaH patikanyayoH // 1 // evaM nirantaro yeSAM dampatInAM bhavejhyadhaH / teSAM mRtyu saMdehaH sAntarasvalpaduHkhadaH // 2 // " tathA tatraiva granthe dampativaddevatAmaMtrayorguruziSyayoge ca nADIvedho duSTa ityuktam / tathAhi-"ekanADIsthitA yatra gurumaMtrazca devatA / tatra dveSaM rujaM mRtyu krameNa phalamAdizet // 1 // " sarveSAM caiSAM maitrIprakArANAM nADIvedho blisstthH| yaduktam-"sadA nAzayatyekanADIsamAjo, bhakUTAdikAn sarvabhedAn prazastAn" // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #76 -------------------------------------------------------------------------- ________________ jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau tRtIyavimarza kAryadvAram / 67 mithuna vRSa karka meSa siMha kanyA mithuna tulA siMha dhanuH tulA vRzcika / mIna dhanuH / meSa makara / vRSa zreSThAni navapaMcamAni kuMbha | mIna karka vRzcika kanyA makara etAni madhyamAni tulA 3 / 11 | siMha vRSa vRzcika kanyA zubha mithuna dhana tulA kaka vRSa makara vRzcika siMha mithuna dhana kanyA karka mIna | makara ubhayasaptamaM | dazamacaturthazreSThataraM || dazamacaturthazreSThaM 104 10 tulA vRSa kuMbha meSa | makara vRSa vRzcika karka meSa mithuna mIna mithuna dhana vRzcika siMha siMha vRSa karka makara meSa tulA tulA siMha kuMbha kanyA mithuna dhanuH kanyA kanyA / mIna / mIna dhana || kuMbha | vRzcika guruziSyavayasyAdene vadhUvarayoH punaH // 24 // dvayeSu guruziSyAdeH meSa / karka trinADIcakrasthApanA Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #77 -------------------------------------------------------------------------- ________________ 68 janajyotimranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau tRtIyavimarza kAryadvAram / prItihetoH parasparam / tripaJcasaptamI tArAM sarvatra parivarjayet // 25 // catvAro'kacaTA vargAH kramAttapayazAstathA / yatnato varjanIyA syuritare3 tarapaJcamAH // 26 // nAmAdivargAGkamathaikavarge, varNAGkameva kramato' 1 pUrvoktena tArANAM navakatrayakalpanavidhinA guruziSyAditArAsu tripaJcasaptamatvaM bhAvyam , viziSya ca guruvaraprabhuprabhRtInAM tArA tripaJcasaptamI na vilokyate / yaduktaM bhIrupAdacala7 paJca5 tRtIyA3 zokavairivipade vrtaaraaH'| sarvatreti sarveSu dvyessu| 'puMstrIrAzIzayomaitryAmekezave ca vazyame / SaDaSTamAdiSvapi syAttArAmaitryA karagrahaH' iti daivajJavallame'pi tArAprAdhAnyamuktam / 2 vainateyautu siMhazvA'himUSakamRgoraNAH / kramAdakacaTAdInAM khAmino'mI smRtA budhairiti harSaprakAze / vRkasajAtIyatvAcchuna uraNena meSeNa saha vairam / vizeSastu yoni 1 gaNa2 rAzi3 tArAzuddhi4 nADivedhA5janmabhe parijJAyamAne janmabhenaiva vilokyAH anyathA tu nAmamenaiva / vargamaitrI1 labhyadeyajJAnera tu prasiddhanAmnaiva vilokye| 3 labhyaM ca stokaM varyam , dAtuM lAtuM ca suzakatvAditi nAracandra TippaNyAm / rAzi1 grahamaitrIra gaNa3 yonI 4 tArai5 kanAthatA6 vazyam / strIdUranADI8 yuti 9 varga10 labhya 11 varNa 12 yujayo 13 dvayeSUhyAH' iti gargoktaH saMgrahazlokaH / vadhUrAzirvararAzito dUragaH zubhaH / vararAzistu vadhUrAzita AsannaH zubhaH / 'mInAdyAzcatvArastrirdvijAdivA' iti sArAvalyAm / yatra varNAdhikA nArI tatra bhartA na jIvati / yadi jIvati bhartA syAttadA putro na jIvati / iti mahAdevaH / yujiH prAguktA "pUrvArdhayogiSUDhastrINAmativallabho bhavedbhartA" ityAdinA / vizeSastu-munInAM kila jinabimbakArayitustaddhAraNAgatijJAne zaikSasya nAmakaraNe ca bhayonyAdibhirviziSyopayogaH, tatra zaikSasya nAmni nADIvedho varyaH, jinasya tu nAgni tyAjya eva / tArAvirodhazca jinabimbAdhikAre prAyo na vicAryaH / yaduktam-"yoni 1 gaNa2 rAzibhedA3labhyaM4 vargazca5 nADivedhazca6 / nUtanabimbavidhAne SaDvidhametadvilokyaM jJaiH // 1 // " tatra yasya dhanikasya jinasyeva janmabhaM jJAyate tasya janmabhena yonigaNarA. zayo nADIvedhazca vilokyaH, na tu vargalabhye, yato vargayormithaH paJcamavaM mitho labhyadeyaM ca jinasyeva tasyApi prasiddhenaiva nAmnA vilokyete, sarvatrApIyaM rItiH / janmabhAparijJAne tu tasya yonyAdyapi sarva prasiddhanAmabhenaiva vilokyam / tatra pUrva tAvajinadhanikayo>nigaNavargANAM mitho vairaM tyAjyameva / vairasadbhAve'pi vA dhanikasatkA yonyAdayo devasatkebhyastebhyazcedvaliSThAH syustadA grAhyA api / ayaM bhAvaH-alpabalena baliSTho nAbhibhUyate ityabhiprAyeNa dhanikasya okhAdirbaliSTho devasya condurAdiralpabala ityetAvatA na doSaH / jAtivairAbhAve ca dhanikayonivargayorabalave'pi na viziSya doSaH, zAstre yonivargayorjAtivarasyaiva varjanAt , loke'pi ca tathaivAdaraNAt / tathA yatra devarAzito dhanikarAzirAsanno dhanikAzitastu devarAzidUre tatprItiSaDaSTamakAdi grAhyam , itarattu na / tathA tAdRkzuddhAparAlAme tu tadapi kvacidrAhyam / devarAkSasarUpaM gaNavairamapyevameva, yato loke varakanyA Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #78 -------------------------------------------------------------------------- ________________ jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau tRtIyavimarza kAryadvAram / 69 kramAcca / nyasyobhayoraSTahRtAvaziSTe'rdhite vizopAH prathamena deyaaH||27|| karNavedho'hni saumyasya mArge maitrye zrutidvaye / hastacitrottarApauSNAzvinAdityadvaye zubhaH // 28 // AdyATanaM prAthamakalpikasya, mRdudhruvakSipracareSu3 bheSu / pUrvAzanaM mAsi zizozca SaSThe, bhaM vAruNaM svAtimirtazca muktvA // 29 // pAtrabhogo'zvinIcitrA'nurAdhArevatImRge / haste puSye ca gurvinduvArayozca prazasyate // 30 // kSauraM zubhasyAhani tArakAbale tithau ca riktASTamiSaSThya-6 derapi zuddhAparalAme devarAkSasarUpaM gaNavairamapyAdriyamANA dRzyante / ziSyanAmakaraNe tu guruziSyayormithastArAvirodhaH zatruSaDaSTamakAdIni ca sarvANi tyAjyAni / yonivirodho'. pyevameva / nADIvedhasadbhAve basau na duSTaH / uktaM ca harSaprakAze-"dubbArasa navapaMcama chakkaThThaga ti paNa sattamI tArA / annunnaM gurusIsANaM nAmakaraNe vivajinA // 1 // gurusIsANa karijA nAmaM na viruddhajoNie riskhe / jai huja na taM rikhkhaM ArUDhaM eganADIe // 2 // " gaNavargavirodhau tu tyAcyAveva / labhyadeyaM ca mitho vilokyam , mitho rAzimaitryAdyabhAve rAzInAM vazyatvaM ca grAhyaM, tadbhAve zatruSaDaSTamakAdInAmapi viziSTataradauSTyA. saMbhavAt / putrAdinAmakhapi sarva prAyaH zaikSanAmavajjJeyam / evaM ca sati-"jIvendarkeSu baliSu triSu gocarazuddhitaH / nAmaprathamavarNasya nRNAM nAma vidhIyate // 1 // " iti pUrNabhadraH / asya zlokasyAnvaya evaM-nAmAdyavarNasya gocarazuddhyA jIvendarkeSu baliSu satsu nRNAM nAma vidhIyate / ayaM bhAvaH-nAmakarturAcAryAderye ke'pi varNA maitrIbhAjaH santi teSAM varNAnAM madhye yasya varNasya jIvendarkagocarazuddhyA baliSThAH syuriSTadine taM varNamAdau nyasya ziSyAdInAM nAma deyam // 1 budhasya / gurAvapIti vyvhaarsaare| 2 hiNDanaM gocaracaryAbhramaNaM ca / 3 bAlasya, zaikSasya / vAre'nukte'pi kujazanI sarvatra tyAjyau / ariktatithAviti ca sarvatrAbhyUhyam / 4 boTaNAkhyam / 5 puMsaH SaSThe mAsi putryAstu paJcame mAsIti bhojaH / mAsaniyamo na pucyA iti hriH| 'zazizukre ca mandAgniH, zanibhaume blkssyH| budhArkaguruvAreSu prAzanaM tu hitaavhm'| 6 pUrvokanakSatrebhyaH zatabhiSakkhAtI tyaktvA, co bhinna kramavAt khAtiM cetyevaM yojyH| 7 kSauramiti bAlAnAM prathamaM yasya muMDana miti nAma / zaikSANAM tu prathamalocaH, zeSakSaurANi tu vArabhamAtrazuddhyAdinA'pi syuH| zubhasyeti akrUravAre / yataH- "kSaure mAsaM dunotyarko bhaumo'STau sapta suuryjH| Sada prINAtInduraSTau jJo gunava bhRgurdaza // 1 // " iti vyavahArasAre / tAraketi, uktaM hi-"janmAdhAnetyAdi / tArAbalaM ca kSaure'vazyaM grAhya, yataH-"tArAsuddhaM khauraM" iti harSaprakAze / candrabalamapyavazyaM grAhyamiti vyavahAraprakAze / aSTamIti "DyApo bahulaM nAmni" iti hkhH| amA amaavaasyaa| cara khaatyaadi| aindavaM mRgaziraH / tulyapatAviti-yadyuktabhAni nApyante kSauraM cAvazyaM kArya tadokta. bhAnAM yaH patiH sa eva yasya kSaNasya patiH syAttasmin kSaNe kSauraM kArya, kSaNazca muhUrtA Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #79 -------------------------------------------------------------------------- ________________ 70 jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambha siddhau tRtIyavimarza kAryadvAram / khyo'ho rAtrI paJcadazo'zaH / tadIzAstAvadevam-"ziva1 bhujagara mitra3 pitR4 vasu5 jala6 vizva viraJci8 paGkajaprabhavAH9 / indrA 10 nIndra 11 nizAcara12 varuNA13 ryama14 yonaya15 zcAhni // 1 // rudrA1 jA2 hirbudhAH3 pUSA4 dasrA5 ntakA6 ni dhAtAraH8 / indva9 diti 10 guru11 hari 12 ravi 13 tvaSTra 14 nalAkhyAH15 kSaNAdhipA rAtrau // 2 // " kSaNanAmAni punarevam-"ArdrA 1 zleSA2 nurAdhA3 ca maghA4 caiva dhani. SThikA5 / pUrvASADho6 tarASADhe7 abhijiTa drohiNI9 tathA // 3 // jyeSThA vizAkhikA 11 mUlaM 12 nakSatraM zatatArakam 13 / uttara 14 pUrve phalgunyau 15 kSaNAstithisamA dine // 4 // " eSAM madhye ca-"dakkhiNadisi muttu gamaM dikkhapaiThThAgamAgamAikayaM / jaM taM savvaM suhayaM abhijimuhuttaMmi aThThamae // 5 // " yataH-"uppAya-vihi-vaivAya-daDDatihi-pAvagaha vihiadose / majjhaNhagao sUro savve vavaNIya sukhkhakaro // 6 // " iti harSaprakAze / pUrNabhadro'pyAha- "grasate grahacakramasau ravirudaye yAvadeva yAmayugam / udvamati vamanakA. le vAntaM tadvihvalIbhavati // 1 // vihvalatAmupagatavati tasmin vijayAhvayo bhavati yogH| yasmin vihitaM kArya na calati kathamapi yugAnte'pi // 2 // " lallo'pyAha-"ravau gaganamadhyasthe muhUrte'bhijidAhvaye / chinatti sakalAn doSAMzcakramAdAya mAdhavaH // 1 // " kecittu-"dupaharaghaDiA UNe dupahara ghaDiega ahia majjhaNhe / vijayaM nAma muhuttaM pasAhagaM savvakajANaM // 1 // " ityAhuH / sAyaM sandhyAyAmapi vijayayogo harSaprakAze uktaH / tathAhi-"Isi saMjhAmaikato kiMci ubhinntaaro| vijao nAma jogo'yaM savvakajjappasAhao // 1 // " lallena prAtastyasandhyAyAmapi yAtreSTA, tathAhi-"Ava. zyake tathA yAne saumye'ste nidhane'pi vA / vrajedoMdaye vA'pi madhyAhne vA'vizaGkitaH // 1 // " atra saumye'ste iti yadyarkodayasamaye madhyAhne vA tAtkAlikalagnakuMDalikAyAM saptame'STame vA bhavane saumyagrahaH syAttadA niHzaMkaM prayANaM kuyoditi / prAtastyasandhyAyA uSAtritArasaMjJe api / yatpUrNabhadraH-"uSAbhidhAnaM varayogamevaM tritAramAhumunivRndavandyAH" iti / tathA-"uSAM prazaMsayedgarga iti"| evaM ca sandhyAstisro'pi zastA iti tAtparyam / tathA-"rAtrAvArdA 1 tathaivASTau pUrvabhadrapadAdayaH 9 (kramAt ) / Aditya 10 puSya 11 zrutayo 12 hastAdyAzca trayaH 15 kramAt // 1 // yasmin dhiSNye yacca karmopadiSThaM, tadaivajJaistanmuhUrte'pi kAryam / dikzUlAdyaM cintanIyaM samastaM, tadvaddaNDaH pArizca kSaNe. Su // 2 // " atra dikzUlAdyamiti nakSatradikzUlakIlAdikaM vakSyamANasvarUpaM muhUrteSvapi nakSatravadvicArya, yasyAM dizi ca tadutpadyamAnaM syAt sA dik prayANAdau tyAjyA / tathA carasthirAdayaH sapta dhiSNyamedA dhiSNyasaMbandhikSaNeSvapi iSTakAryAnurUpatAmapekSya vicAryAH / pArighazcati vakSyamANaparighadaNDaM muhUrteSvapi nakSatravadvicArya yAtrAdyaM kuryAditi ratnabhASye / paurANikakSaNAstvevam-"raudraH 1 zveto 2 maitra 3 zcArabhaTaH 4 paJcamastu sAvitraH 5 / vairAjo 6 gAndharva 7 stathA'bhiji 8 drohiNa 9 balau 10 ca // 1 // vijayo 11 'tha nairRtAkhyo 12 mAhendro 13 vAruNo 14 bhaga 15 zcaiva / ete purANakathitA divasaShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #80 -------------------------------------------------------------------------- ________________ jainajyotirgranthasaMgrahe udayaprabhadevIyA yAmArambhasiddhau tRtIyavimarze kAryadvAram / 71 mojjhite / citrAcaraindrAzvinapuSyarevatIhastaindavaistulyapatau kSaNe'thavA // 31 // abhyaktasnAtAzitabhUSitayAtrAraNonmukhaiH kSauram | vidyA''dinizAsandhyAparvasu naivame'hni ca na kAryam // 32 // SaTkRttiko'STavairaMca strimaitracaturuttaraH / paJcapaitraH sakRnmUlaH kSaurI varSaM na jIvati // 33 // zmazrukarma narendrANAM paJcame paJcame'hani / kSaurabheSu nakhollekho vyarke, krUre vizeSataH // 34 // vidyAM surAdhyApakarAjaputrasitArkavAreSu samArabheta / pUrvAzvi- 6 nImUlakaratrayeSu zrutitraye vA mRgapaJcake vA // 35 // niryamAlocanAyo - gataponandyAdi kArayet / muktvA tIkSNogramizrANi vArau cA''razanaizcarau 8 muhUrttAstathA'bhijitkutupaH // 2 // eSu - abhiji 1 dvijayo 2 maitraH 3 sAvitro 4 balavAn 5 sitaH 6 / virAja 7 zceti sapta syuH kSaNAH sarvArthasAdhakAH // 3 // raudro 1 gandharvo 2 'rthapa 3 zcAraNAkhyo 4, vAyu 5 vahnI 6 rAkSaso 7 dhAtR 8 saumyau 9 / brahmA 10 jIvaH 11 pauSNa 12 viSNU 13 samIro 14, rAtrAvete nairRtAkhyaH 15 kSaNo'nyaH // 4 // " ityukto bahUpayogitvAtsaprasaGgaH kSaNavicAraH // 1 praarNbhH| 2 tisraH / 3 dIpotsavAdiH / 4 pUrvakSaura dinAt / gRhapravezAdiSvapi navamadivaso niSiddhaH / yallallaH - 'nirgamAnnava me cAhi pravezaM parivarjayet / zume nakSatrayoge'pi pravezAdvA'pi nirgamam // amaGgalyakSaurANi tu navame'pyahni syuH / nirAsanAnAmapi kSauraM na kAryamiti lallaH / 5 yaH SaT kSaurANi saMlagnAni kRttikAyAmeva kArayat sa SaTkRttikaH / evamanye'pi / gaNividyAyAM tu kRttikAvizAkhAmaghAbharaNISveva locakarma niSiddhaM / vizeSastu-"sarvadA'pi zubhaM kSauraM rAjAjJAmRtisUtake / bandhamokSe makhe dAra * karmatIrthavratAdiSu // 1 // sarvadApIti sarveSu vAranakSatreSvityarthaH / dArakarmeti kulAcAro'yaM keSAJcit / tathA ca durgasiMha :- " muNDayitAraH zrAviSThAyino bhavanti vadhUmUDhAm" / iti // 6 kSaurabheSvityasyobhayato'pi yojanAdayamarthaH - kSaurameSu tripaJcasaptamatArAdyabhAve krUravAreSvapi ca zubhagrahasya kAlahorAyAM paJcame paJcame dine zmazrukarma kAryam, nakhollekho'pyevameva paraM vyarke ityuktestatra ravivArastyAjyaH, kujazanI tayorhorA ca viziSya grAhyAH // 7 guruH / 8 budhaH / vidyArambhe nRNAM vArAH kurvate bhAskarAdayaH / Ayu 1rjADyaM 2 mRtiM3 lakSmIM4 buddhiM5 siddhiM6ca paJcatAm7 // iti vyavahArasAre / 9 kaizcicchutireva kevaloce / 10 niyamAH samyaktvadvAdazatratAdyAzritAH, AlocanA dharmagurUNAmagre prAyazcittamArgaNAya svapApaprakAzanaM, yogAH zrutArAdhanatapovidhi vizeSAH tapaH siddhAntokta zreNyAdi SaDvedam, teSAM nandiH pratipattisamaya kriyamANo vidhivizeSo jainarSiprasiddhaH / Aderanyadapi dharmamayotsavakAryaM gRhyate / vizeSastu - "zAntikaM pauSTikaM kAryaM jJejyazukrArkavAsare / kanyAvivAhanakSatre puSyAzvizravaNe tathA // 1 // " iti trivikramaH // " Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #81 -------------------------------------------------------------------------- ________________ 72 jainajyotimranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau tRtIyavimarza kAryadvAram / // 36 // mauJjIbandho'STame garbhAjanmato vA'grajanmanAm / rAjJAmekAdaze ca sthAdvatsare dvAdaze vizAm // 37 // zAkhAdhipe balopete kendrasthe'hni ca tasya 3 vA / bale sUryendujIvAnAM varNanAthe balIyasi // 38 // mAghAdau paJcake mAsAM pauSNAzvinyoH karatraye / zrutidvaye mRgAdityapuSyeSUpanayaH zriye // 39 // yugmam // parAjite'rivezmasthe nIcasthe'staMgate gurau / site'pi copanItaH 6 syAt zrutismRtibahiSkRtaH // 40 // kramAdezeSu sUryAdeH krUro mando'tipAtakI / paryuryajvA ca yajvA ca mUrkhazcopanayAdbhavet // 41 // catuSTaye' rkAdiSu rAjasevI, syAdvaizyavRttiH kramato'stravRttiH / adhyApakaH karmasu 9Sadsu vidvAna , vidyArthayukto'ntyajasevakazca // 42 // lagne gurau trikoNe site sitAMze vidhau ca vedajJaH / bhavati yamAMze gurusitalaneSu jaDo vizIlazca // 43 // vidhuguruzukraiH sArdhanaguNahInaH kujAnvitaiH krUraH / 12 sabudhairbudhaH sazauraiH syAdupanIto'laso viguNaH // 44 // candre SaSThASTame mRtyurmUrkhatvamathavA baToH / vratamokSe'tha kezAnte caule caivaMvidho vidhiH // 45 // vahnaH parigrahaM prAhuH kRttikArohiNImRgaiH / uttarAtritayajyeSThA15 puSyapauSNadvidaivataiH // 46 // kendropacayadhIdharmeSvanduM jJasurArcitaiH / zeSaitriSaDdazAyasthairAdadhyAjAtavedasam // 47 // udaye'tha navAMze vA rAzInAM jalacAriNAm / udayasthe ca zItAMzau vahniragAya zAmyati // 48 // 18 krUrAH kuryurdhane niHsvamADhyaM santo'nnadaM vidhuH / hanyuzchidre grahAH sarve lagne ca jJayamau dvijam // 49 // jitairastamitairnIcazatrukSetragatairapi / somabhaumasurAcAryairAhitAgnirna nandati // 50 // candre'rke vA trizatrusthe lagne dhanuSi vA gurau / meSasthezAstaMge vAre yajvA syAdAttapAvakaH // 51 // 22 navavAsasaH pradhAnaM vAsavapauSNAzvinAditidvitaye / karapaJcakadhruveSu ca ___ 1 navavAsasaH paridhAnaM pradhAnaM syAditi yogaH / vAsavetyAdiH yaduktam- "naSTaprApti 1 stadanu maraNaM2 vahnidAho3'rthasiddhi4-zvAkhobhIti5ma'tidaratha dhanaprAptiAMgamazca8 / zoko 9 mRtyu 10narapatibhayaM 11 saMpadaH 12 karmasiddhi 13-vidyAvAptiH 14 sadazana 15 matho vallabhavaM janAnAm 16 // 1 // mitrApti 17rambarahRtiH 18 salilaplutizca 19, rogo 20'timiSTamazanaM 21 nayanAmayazca 22 / dhAnyaM 23 viSodbhavabhayaM 24 jalabhI25rdhanaM ca 26, ratnApti27rambaradhRteH phalamazvibhAt syAt // 2 // " na ca kevalaM zvetasyaiva Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #82 -------------------------------------------------------------------------- ________________ manuja jainajyotirmanthasaMgrahai udayaprabhadevIyAyAmArambhasiddhau tRtIyavimarza kAryadvAram / 73 budhaguruzukreSu paridhAnam // 52 // yoSidbhajeta karapaJcakavAsavAzvipauSNeSu vakraguruzukradinezavAre / muktApravAlamaNizaGkhasuvarNadantaraktAmbarANyavidhavAtvamatiH satI cet // 53 // vAsaH prAptaM vivAhAdau rAjJA 3 dattaM ca yanmudA / viruddhe'pi hi vAraH tava'sItAvizaGkitaH // 54 // kRtanavabhAge vAsasi koNeSu surAstathAntayorma- | deva / asura | deva nujAH / asurAstu madhyayoH syurmadhyatamo rAkSasa | manuja rAkSaso bhAgaH // 55 // suraMnaradanujapalAdIH zreSThatamazreSThahInahInatAH / antAH sarve'pya. | deva | asura deva zubhA evaM zayanAsanAdye'pi // 56 // kSite dagdhe'tha lipte'smin 9 gomayAJjanakardamaiH / abhukte bhUri, bhukte'lpaM phalametacchubhAzubham // 57 // sulabhaM khaM bhavennyastaM nikhAtaM dattameva vA / mRduzrutitra-11 yadraktasyApi vastrasya bhoge etAnyeva bhAni zubhAnIti vyavahAraprakAze / raktavastrabhoge puMsAmapi tAnyeva bhAni zubhAni yAni yoSito vakSyante, imAni tu zvetavastramevAzrityoktAnIti tu vyavahArasAre / budhetyAdi, yaduktam-'navAmbaraparIbhoge kurvantyarkAdivAsarAH / jIrNa 1 jalAI 2 zokaM 3 ca dhanaM 4 jJAnaM 5 sukhaM 6 malam 7 // 1 // " kambalabhoge ravirapi zubhaH tatra tasyokalAt / ke'pyAhu:-'vyApAryate ravI pItaM budhe nIlaM zanau ziti / gurubhArgavayoH zvetaM raktaM maGgalavAsare // 1 // ___1 viziSya ca-'puSyaM punarvasuM caiva rohiNI cottarAtrayam / kausumme varjayedvastre bhartRghAto bhavedyataH // 1 // upalakSaNavAtpravAlaraktAMbarahemazaGkhAdiSvapi puSyAdibhAni tyAjyAni / 2 upalakSaNakhAcandrAdiprAtikUlye'pi / 3 paridadhIta 4 rugrAkSasAMzeSvathavApi mRtyuH puMjanmavejazca manuSyabhAge / bhAge'marANAmatha bhogavRddhiH, prAMteSu sarvatra bhavatyaniSTam // 1 // atra rAkSasazabdena asurA api saMgRhItAH, ata eva rugathavA mRtyurityuktam / asurAMze rug, rAkSasAMze tu mRtyurityarthaH / zrIkalpAkhyachedagraMthavRttau tu zrIgurugacchayogyavastraiSaNArthanirgatasAdhUnAmAdau tAhagvastralAme evameva navabhAgakalpanayA nimittajJAnamukkaM tathAhi devesu uttamo lAbho mANusesu amjjhimo| asuresu agelannaM maraNaM jANa rakkhase / 5 zayyAdiSvapi navabhAgairevameva phlmuuhymityrthH| 6 bahu / vizeSastu 'chedAkRtiH zriye spAcchatrAdisamAgatA'pi rkssoN'she| kAkolUkAdisamA na devabhAgAzritA'pi punH'| 7 nyastaM sthApanikAyAM vANijyavyavasAyAdau vA muktam, nikhAtaM bhUmyAdau, dattaM vyAjenArpitam , naSTamajJAnAdtaM tadapi vAzabdena saMgRhItam / zume'hanIti kujshnivrjvaare| vizeSastu-"RNadAnamathAdAnaM kSipradhiSNyairvidhIyate" / tathA-"nidhilabdhidhanavivardha. namAdityAdrAhmaNaH karAt pauSNAt / dvitaye zravaNatritayottarAsu mitrAdhideve ca // 1 // " jai0 10 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #83 -------------------------------------------------------------------------- ________________ 74 jainajyotirgranthasaMgrahe udayaprabhadevIyA yAmArambhasiddhI tRtIyavimarza kAryadvAram / yAdityalaghubheSu zubhe'hani // 58 // naSTaM caturbhirandhAdyairgacchet pUrvAdiSu kramAt / taccApyate sukhAd yatrottadvAtaiva na sA'pi ca / / 59 / / revatyA dizA phala aSTAviMzatinakSatranAmAni uttarA phAlgu nI kANAM azvinI mRgazira azleSA hasta cillAM bharaNI ArdrA dekhatAM kRttikA punarvasu 3 dicatuSkeSu nAmAni pratibhaM jaguH / andhe mAkekara' cillaM sulocanemiti kramAt // 60 // na pretakarma kurvIta yamale sa~tripuSkare / krUramizradhruvArdrAsu tathA mUlAnurAdhayoH // 61 // mRte sAdhau paJcadazamuhUrtenaiva 6 putrakaH / ekatriMzanmuhUrttastu kSepyaH zeSaistu bhairubhau // 62 // sarpadaSTaH suparNena rakSito'pi na jIvati / mUlArdrAbharaNIyugmamaghAzleSAdvidaivataiH // 63 // jAtarogasya pUrvArdrAsvAtijyeSThAhibhairmRtiH / bhavennIrogatA revatyanurAdhAsu 9 kaSTataH // 64 // mAsAnmRgottarASADhe viMzatyahnAM maghAsu ca / pakSeNa tu AMdhalA revatI rohiNI puSya maghA pUrvAphAlgunI vizA - pUrvA khA SADhA anu- uttarA- zata- dakSiNa yatnathImale rAdhASADhA bhiSak citrA jyeSThA dhaniSTA pUrva zIghramale abhi- pUrvAjit bhAdrapada svAti mUla zravaNa uttarA bhAdrapada pazcima khabara mile uttara khabara paNa na male 1 kANam / 2 cippaTAkSam atra dinazuddhergAbhA 110 vilokyA / 3 paMcake tu tadvarjana prAgapyUce, ravikujavArau cAtra tyAjyAviti dinazuddhau 'puSyAzvinI svAtihastA jyeSThA zravaNarevatI / eSu pretakriyA kAryA ravivAraM vinA budhaiH' / 4 abhijityapi na kAryaH putrakaH 'avaddRabhiI na kAyavvo' ityukteH / 5 na jIvatIti zeSeSu jIvatItyarthaH / mUletyAdi, vivekavilAse tvevam--"mUlAzleSAmaghAH pUrvAtrayaM bharaNikAzvinI / kRttikArdrA vizAkhA ca rohiNI daSTamRtyudAH // 1 // " tathA - "tithayaH paJcamI SaSThyaSTamI navamikA tathA / caturdazyapyamAvAsyA'hinA daSTasya mRtyudAH // 2 // daSTasya mRtaye vArA bhAnubhaumazanaizvarAH / prAtaHsandhyAstasandhyA ca saMkrAntisamayastathA // 3 // " ityAdi // 6 abhijijAtarogasya mAsadvayena mRtyurArogyaM ceti vRddhAH / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #84 -------------------------------------------------------------------------- ________________ jainajyotirmanyasaMgrahe udayaprabhadevIyAyAmArambhasiddhau tRtIyavimarza kAryadvAram / 75 dvidaivatye dhaniSThAhastayostathA // 65 // bharaNIvAruNazrotracitrAkhekAdazAhataH / azvinIkRttikArakSonakSatreSu navAhataH // 66 // AdityapuSyAhirbudhnarohiNyAryamaNeSu tu / saptAhAdiha tArIyA yadi syAdanukUlatA // 6 // bhujaGgasthApanA wngwwwwwwwwwwwwwwwwwwwww - 1 tArAyA iti "zukle'pyAsUtthite roge" ityuktaH // atra prasaGgAnmRtyujJAnaM likhyate-"AiccAi dhare vibhu aMgaha, panarahamAhi Thave viNu aMgaha / bAraha bAhiritassa ya dijjai, jIviyamaraNa phuDaM jANivaha // 1 // " ravyAkrAntabhamAdau dattvA bhujaGgasthApanA kAryA tatra ye ye grahA yeSu yeSu meSu syuste te teSu teSu meSu deyAH, tato'rkabhAdroginAmabhaM yAvadgaNyate, yadyAdyanADImadhye prathamaM 1 navamaM 9 trayodazaM 13 ekaviMzaM 21 paJcaviMzaM 25 vA syAttadA maraNaM / yadi dvitIyanADImadhye dvitIyaM 2 aSTamaM 8 caturdazaM 14 vizaM 20 SaDviMzaM 26 vA syAttadA bahuklezaH / yadi tu tRtIyanADImadhye tRtIyaM 3 saptamaM 7 paJcadazaM 15 ekonaviMzaM 19 saptaviMzaM 27 vA syAttadA'lpaklezaH / zeSadvAdazabheSu Arogyam / zubhAzubhaprahavedhAca viziSya zubhAzubhaM vAcyam / yativallame tvevameva cakramAAmAdau dattvA sthApyamUce-"ArdrAdyaiH paJcadazabhistrINi trINyantarA tyajan / trinADicake candrA 1 ka 2 janma 3 vedhe na jIvati // 1 // " trinADikacakrasthApanA yathA-(samIpasthapatre vilokyA) candrArkajanmeti, ayaM bhAvaH'sUryendobhaM rogiNazcaikanADyAM cetsyAnmRtyU rogakAle narasya" iti / dinazuddhigranthe tu trayatrayatyAgaM vinA'pyAdicakrasthApanaM phalaM caivamUce, tathAhi-"AI ahA migaM aMte majjhe mUlaM paiTThiaM / raviMdUjammanakkhattaM tividdho na ha jIvaI // 1 // " etatsUcitatrinADikacakrasthApanA (samIpasthapatre vilokyA) tatazca-"raviMdajammanakkhataM ekanADIgayA jayA / tayA diNe bhave macU nanahA jiNabhAsi // 2 // " ke'pyatraivamapyAhuH-"rogiNo janmaRkSasya ekanADyAM yadA raviH / yAvadRkSaM rave gyaM tAvatkaSTaparaMparA // 1 // rogiNo janmaRkSasya ekanADyAM yadA zazI / tadA pIDAM vijAnIyAdaSTaprAharikI dhruvam // 2 // krUragrahAstadA'nye tu yadi tatraiva saMsthitAH / tadA'kAle bhavenmRtyuH satyamIzAnabhASitam // 3 // etairanyaizva prakArairvibhAvya krUragrahadazenduprAti. kUlyatithyAdicchedAdibhiryathAmnAyaM rogiNo mRtyusamayo nirNeyaH // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #85 -------------------------------------------------------------------------- ________________ 76 jainajyotirpranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau tRtIya vimarze kAryadvAram / yativallabhe trinADIcakra sthApanA o amapUu ha cisvAvi ajyempU u zradha dinazuddhau trinADIcakra sthApanA civA bhaiSajyamiSTaM mRgavAruNAnurAdhAdhaniSThAzrutirevatISu / puSyAzvinIrAkSasahastacitrApunarvasusvAtiSu dehapuSyai // 68 // snAnamullAghanasyeSTaM vArayortendu3 zukrayoH / brAhmapauSNottara | zleSAdityasvAtimaghAsu ca // 69 // abhyaMga - markakujajIvasiteSu parvasaMkrAntiviSTiSu vivarjitayogayu~gme / kuryAd dvirSaiDbhujarga ditithiM zairRvizvasaMkhye tithau ca na kadAcana bhUtikAmaH // 70 // 6 bhuJjItAnnaM navaM dattvA zubhe'hni dhruvacAndrabhe / punarvasukara zrotrarevatInAM dvayeSu ca // 71 // rAjAvalokanaM kuryAnmRdukSipradhruvoDubhiH / vAsavanavaNAbhyAM ca sudhIH sarvArthasiddhaye // 72 // gaMja- vAjikarma neSTaM raudre pUrvottarA~ vizAkhAsu / bharaNitritayAzleSAdvitayajyeSThAdvayeSu tathA // 73 // 10 gaMvAM sthAnaM ca yAnaM ca pravezazca na zasyate / tithau bhUtASTadarzAkhye zrotra 1 1 bhaiSajyaM rasAyanAdi / vAravizeSe'nukte'pi sarvatra saumyavArA grAhyAH, iha tvarko'pi, bhaiSajyasya tatrokteH / evaM haya 1 garjakarma 2 pazuvidhi 3 nATaka 4 vApI 5 kUpA 6 ssrAmA 7 bAlanAmasthApana 8 vezmakaraNa 9 hayavAhana 10 bIjopti 11 nagarAditoraNocchraya 12 surapUjAdi 13 sarvamAMgalyakarmakhapi vizeSAnukte saumyavArA ravivArazca grAhyA ityUhyam / 2 nIrujIkaraNasya / paurNabhadre budhagurU harSa prakAze zanizca tyAjyA uktAH / 3 svAsthye sati / 4 vyatipAtavaidhRtyoH / vraNamuktasya tu vyatipAta viSTayorapi na snAnaniSedhaH uktaM ca 'ravimandAravAreSu viSTau vA vyatipAtake, snAtavyaM vraNamuktena zazinyazubhatArake' / 5 evamaSTau bhAni / 6 yo yasya svAmI / 7 zAntikadantakartanAdi / 8 zAntikanIrAjanAdi / sAmAnyokte'pi cAyaM vizeSo dRzyaH / azvinI - punarvasu-puSya - hastatrayeSu gajAnAm, tathA'zvinI mRga punarvasu puSyahasta svAtidhaniSThAzatabhiSagrevatISvazvAnAM ca karma kAryamiti / 1 pazUnAM / 10 bandhanArthaM / 11 gocarAdau / 12 gRhAdau / 13 caturdazI / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #86 -------------------------------------------------------------------------- ________________ jainajyotirgranthasaMgrahe udayaprabhadevI yA yAmArambhasidvau tRtIyavimarze kAryadvAram / 77 citrAdhuve ca me // 74 // krayavikrayau na hi gavAM hastajyeSThAzvinIdhaniSThAbhyaH / anyatra pauSNavAruNarAdhAdityadvayebhyazca / / 75 / / halasya vAhanAraMbhaM na hi kurvIta karhicit / pUrvAsu kRttikAsArpajyeSThArdrAbharaNISu ca 3 // 76 // halacakre'rkamuktAdbhAtrayaM neSTaM zubhaM trayam / tyajennava zubhAya syuH kRSau bhAni trayodaza // 77 // bIjoptau pratiSiddhAni pUrvAbharaNIzadha zra lakSmIH T| daMDikA, gavAM hAniH a bha kR re upU svAmino bhayam | azvinIM bhuktabhaM prakalpya kalpanayA hala ra ro mR A lAMgala svAmino bhayam pu pu a udara lakSmI aupUmUjye bharaNIsthArka cakra sthApanA yUpa lakSmI dvayam / sArpAdityazrutijyeSThAvizAkhAvAruNAnyapi // 78 // mukha galuM puccha dhyA~rthaduHkhekRtkramazaH // 79 // jalAzayaM na kurvItAzvinIbharaNimizrabhaiH / AjapAdazrutisvAti bhAgyadAruNabhaistathA // 80 // Aa m pUu ha cisvAvi amUpu u zra trinADI kasarpasthApanA kRSirUce sUryarkSAdiSu kurasendvegnirbhUrasendu- | mukhe yugaiH / asukhaMsurkhamadhya~lA bhAratiraitima- pAdadvaye vAmakare udare mastake netradvaye gude guhye daMDikA mapUuhaci ki lakSmI yotra kRSipuruSaH asukhaM dakSiNakare 1 sukhaM madhyamaM lAbhaH 3 aratiH 1 | ratiH 6 madhyamaM 1 lakSmIH 4 duHkhaM Pei Guan 1 ' tIkSNeSu pazuM damayet dAru (ra) NyaM na dhruveSu saMgrAhyam / pazupoSaNaM vidheyaM careSu dIkSA rataM mRduSu' / iti lallaH / 2 pUrva bhadrapadA / 3 bhagadaivataM phalgunI / 4 AzleSAdIni / Shree Sudharmaswami Gyanbhandar-Umara, Surat 19 www.umaragyanbhandar.com Page #87 -------------------------------------------------------------------------- ________________ 78 jainajyotirmanthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau caturthavimarza gamadvAram / na vRkSaropaNaM kuryAtkrUrA'dityavahnibhaiH / azleSAmArutajyeSThAdhaniSThAzravaNairapi // 81 // nRttaM maitre syAddhaniSThAdvaye vA, hastajyeSThApuSyapauSNo. 3 ttare vA / saMdhAnAcaM nAcarekiM ca muktvA, dhiSNyaM krUraM dAruNaM vAruNaM vA // 82 // iti kAryadvAram // 7 // iti vArtikAnusAreNa tRtIyo vimarzaH smaaptH| // caturtho vimrshH||4| prasthAnamantariha kArmukapaJcazatyAH, prAhurdhanurdazakataH paratazca bhUtyai / sAmAnyamAMDalikebhUmibhujauM krameNa, syAt paJca sapta daza cAtra dinAni sImA // 1 // zrutau tadaharanyeArdhaniSThApuSyapauSNabhe / tRtIye maitramRgayo10 haste turye'hani vrajet // 2 // yAtrI dinatithitArAbalazuddhau mRgakarAnu__1 punarvasu / 2 khAti / 3 nATakaM kartuM 'zikSituM' vA praarbhyte| 4 madirAdikaM / 5 na kAryam // 'rittatihi asuijoge kUravilaggAikUravAre a|aayrh kasiNapakkhe asuhe annattha vivarIaM' // 1 // iti pUrNabhadroktaH zubhAzubhakAryasaMkSepaH, na caiteSu kazcillamasyAgrahaH 'lagnaM vivAhe dIkSAyAM pratiSThAyAM ca zasyate' iti vakSyamANatvAt / eteSvapi lagnAdaravatAM kiJcitpradaryate / 'saumyairdazamopagatairlagne candrAtmaje gurau vApi / vidyAzilpArambhau jIve. ndujavargage candre' // 'budhe vilagne zazini, jJarAzau guruvIkSite / hibukasthaiH zubhainityaM kAvyaM cArabhyate budhaiH // ' 'zItAMzI budharAvisthe zumeSUdayavartiSu / maMtrAdigrahaNaM kArya hitvA pApagrahodayam // pitryezayAmyamUlendumeSu zuddhe'STame'pi ca / vetAlasiddhiH pAtAle bhRgau se kuMbhalagnage' // 'hibuke'rke gurau lagne dharmAraMbho raverdine / guruzalamavarga vA zubhAraMbhAstayobale' // dharmAraMbhanandyAdikAH / 'mokSArthinAM ca dIkSA sthirodaye karmage tridazapUjye / pApairdharmaprAptairbalahInaH prvrjityoge||' atra pravajiteti caturAdibhirghahai rekasthAnasthaiH prvrjyaayogH| tathA janmani yatra rAzau candrastadrAzIzo'nyagrahairadRSTaH san zaniM pazyettadA pravrajyAyogaH / yadi vA tadrAzIzaM tathAvidhaM zaniH pazyettadA'pi pravrajyAyogaH // 'vyayanaidhanasaMzuddhau sadRSTopacayodaye / sarvArameSu saMsiddhizcandre copacayasthite // ' "iTapuMso janmalammAjanmarAzervopacayasthA ye rAzayasteSu lagnastheSu' 'prAyaH zubhA na zubhadA nidhanavyayasthA dharmAntya. dhInidhanakendragatAzca paapaaH| sarvArthasiddhiSu zazI na zubho vilagne saumyAnvito'pi nidhanaM na zivAya lagnam" iSTapuMso janmalagnAjanmarAzito vA'STamaM lagnaM kApi kArye na prAhyamityarthaH / vistarastu vaartikaadvlokyH| 6 saMsAdhyaikAM yAtrA vIryAdavahIyate prahaH sarvaH' ata ekena prasthAnena ekaiva yAtrA kaaryaa| 7 dineti "rayachanna 1 manbhacchannaM 2 payaMDapavaNaM 3 tahA sanigghAyaM 4 / suradhaNu 5 parivesa 6 disAdAhAi 7 juaM diNaM duttuN||1||" iti harSaprakAze / atra duTuMmiti prAvRSaM vineti sarvatrAbhyUz2a, etadrahitatve dinazuddhiH syAt saumyavAreNa vA / yaduktaM-"gamane'rkAdayo vArAH kramazaH kurvate Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #88 -------------------------------------------------------------------------- ________________ jainajyotirpranthasaMgrahe udayaprabhadevI yA yAmArambhasiddhau caturthavimarze gamadvAram / 79 rAdhAsu / AzvinapauSNadhaniSThAzrutyAdityadvaye zreSThA // 3 // madhyA tu dhruvapUrvAjyeSThAdvayavAruNeSu yAtrA syAt / nindyArdrAbharaNIdvayacitrAtrayasArpa - paitreSu // 4 // nai divAdye dhruvamitraistIkSNairmadhye'tha laghubhirantye'ze // 3 aMzeSviti rAtrerapi maitrocarairna bhairyAtrA // 5 // sarvadigdvArakau puSyahastau maitrAzvinI yutau / tAveva sarvakAlInau mRgazrutisamanvitau // 6 // sapta sapta gamane vasuRkSAdutarAprabhRti dikSu zubhAni / vahnivAyuparigho'tra 6 3 phalam / naiH svyaM 1 dhanaM 2 rujaM 3 dravyaM 4 jayaM 5 caiva zriyaM 6 vadham 7 // 1 // " iti vyavahArasAre / rAjAdInAM tu ravivAro'pi zubha iti vyavahAraprakAze / tathA-" paDivainavamaThThamicaudasIsu gamaNaM kare na buhavAre" iti harSa prakrAze / yadvA - " caitrAdyA dviguNA mAsA vartamAnadinairyutAH / saptabhistu haredbhAgaM yaccheSaM taddinaM bhavet // 1 // zrIdina 1 kalaha 2 zcaiva nandanaH 3 kAlakArNikA 4 / dharmaH 5 kSayo 6 jayazceti 7 dinA nAmasadRkphalAH // 2 // " iti yativallame / tithIti pakSacchidrAvamaphalgudagdhakrUrAkhyatithInAM tyAgAttithizuddhiH pUrNimA'pi ca tyAjyA / yataH - ' :- " pUrNimAyAM na gantavyaM yadi kAryazataM bhavet" iti vyavahArasAre / tAreti, yaduktaM - "janmAdhAnAnvitA" ityAdi / tArAbalaM ca yAtrAyAmavazyaM prAhyaM / zreSTheti abhijityapi yAtrA zreSThaiva / yallallaH- "abhijiti kRtaprayANaH sarvArthAn sAdhayenniyatam" / vizeSastu - " dasami terasi paMcami bIago, bhigusuoM gamaNe'tisuhAvaho / guru puNavvasu pussavisesao, sayabhisA aNurAha buhe tahA // 1 // " iti dinazuddhau / tathA candrasatkagocarAdeH zivabhujagetyAdyuktadinarAtrimuhUrtAnA lagnasyApi ca balaM saMbhave grAhyameva / yaduktaM - "pahi kusala laggi, tihi kajjasiddhi, lAbhaM muhuttao hoi / rikkheNaM AruggaM, caMdeNaM sukkhasaMpattI // 1 // " iti dina zuddhau / tathA - ' -"tithyAdiguNAH sarve zumena labhyante" iti lallaH // I 1 kRtaprayANo'STAkheSu kadAcinna nivarttate' iti vyavahArasAre / nAracandre tu jyeSThA' mUlayoH zreSThA, citrAkhAtizravaNadhaniSThAsu madhyA, uttarAtraye tu nindyA yAtrA' ityuktam, vizeSastu 'azu me me zume ghatre divA yAtrAdi sAdhayet / zubhe me tvazume ghase rAtrau yAtrAdisAdhayet // ' yataH 'nakSatraM balavadrAtrau dine balavatI tithi:' iti lallaH / 2 dhanahAnirmRtyurvA niyato bhaGgaH parAjayazcaiva / yasmAdebhiH kAlaiH prAyeNa vivarjayettasmAt' iti lallaH / 3 eSu parigho bhadikzUlaM ca na syAdityarthaH / 'zravaNarevatyAvapi sarvadigdvArake' iti nAracandre | 4 eSu 'nadivAdye -' ityAdi na prayojyam / dinazuddhikArastu 'savvadisi savvakAlaM riddhinimittaM vihArasamayammi / pussassiNi migahatthArevaisavaNA muNeyavvA' // ityAha / 5 vidigyAtrA tu 'yAyAt pUrvadvArabhairabhikASThAM prAdakSiNyenaivamAMzA vipUrvAH' iti daivajJa - ballame / AzA vipUrvA iti vidiza ityarthaH / vizeSastu 'svAminaH sapta bhaumAyAH kramataH Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #89 -------------------------------------------------------------------------- ________________ 80 jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau caturthavima zaiM gamadvAram / na laMghyo, madhyamAni tu mithaH svadizo syuH // 7 // ullaMdhyaH parigho'pi kuro mRApupua pUrva dhaza pUure abha uttara vAyavya, T dakSiNa mapUu ha cisvAvi kkah hak lagnabalataH zUlaM tu bhAnAM sadA, heyaM tacca punaH surezvaradizi jyeSThAmbuvizvoDubhiH, / rAdhAvaiSNavavAsavAjapadabhairyAmyAM, pratIcyAM punarbrAhvayA mUla4 yujA, tathottaradizi syAdaryamarkSeNa ca // 8 // kRttikAdiSu / prAcyAdau tatsanAtheSu teSu yAtrA mahAphalA 'prAcyAdiSu caran bhAnuH saptake kRttikAdike / vitanoti dizAmastaM yAtrA tAsu kRtA zriye // dvAvapi pUrNabhadrasya / 1 ullaMghya iti ekAntikeSu kAryeSu paracakrAgamAdiSu zuddhe yAtavyadiGmukhe grahabalopete yAtrAlagne sati parighalaMghanaM na doSAyetyarthaH / sadeti zUlanakSatreSu satsu lagnazuddhAvapi na gacchet, yato bhazUladoSaH zuddhalagnenApi na Talati / uktaM ca- - "tyajellane'pi zUlakSaM zUlarkSe nAsti nirvRtiH" iti vyavahAraprakAze / surezvaradizA pUrvA aMbuvizvoDunI pUrvottarASADhe, yAmI dakSiNA / " puvvAi jiusADhA, dhaNiThapuvvabhadda dAhiNa disAe / rohiNimUlavarAe, visAha puvvaphagguNuttarao // 1 // " iti tu pUrNabhadraH / puSye pratIcyAM hasta udIcyAM ca bhazUlamiti tu nAracandre / yativallame tu nakSatrakIlA uktAH / tathAhi--"jyeSThA 1 bhadrapadA pUrvA 2 rohiNyu 3 taraphalgunI 4 / pUrvAdiSu kramAt kIlA gatasyaiteSu nAgatiH // 1 // autsukyAdyapi pUrvoktadaMDalaMghana varjane / asamartha - stadA'vazyaM dikkIlAn varjayedimAn // 2 // loke svevamapi - " uttara hatthA, dakhiNa cittA, puvvA rohiNi, suNire puttA / pacchima savaNA ma karasi gamaNA, hariharabaMbha - puraMdaramaraNA // 1 // " Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #90 -------------------------------------------------------------------------- ________________ jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau caturthavimarza gamadvAram / 81 zUlaM some zanau ca prAg , gurau dikzUla koSTaka - vidikzUla koSTaka dakSiNatastyajet / ravau zukre ca | pUrva / somazani | agni ravi guru vAruNyAmuttareNa kujjnyyoH||9|| | dakSiNa | guru | nairRtya soma zukra 3 AgneyyAdividikzUlaM kramAdA- pazcima ravi zukra | vAyavya maMgala zani dityajIvayoH / zItAMzuzukrayobhauM- | uttara maMgala budha IzAna budha mamandayo ya ca tyajet // 10 // dikzUladhvaMsi bandeta candainaM dadhi / mRttikAm / tailaM piSTaM ca sarpizca khalaM vA(cA)rkAdiSu kramAt // 11 // syAMdyoginI zakraMku- | yoginyAH koSTakam || matAntare yoginyAH koSTakam berevahnirakSo'nta- | dizA | tithi || dizA kRSNapakSanItithI zuklapakSanI 9 kA~ppyatyanilezadi. | pUrva / 1-9 // pUrva / 1-6-11 1-6-11 kSu / yAturna bhavyA uttara 2-10 dakSiNa | 2-7-12 2-7-12 pratipannavamyAdito | agni / 3-11 | pazcima | 3-8-13 3-8-13/12 vinA pazcimavAma- | nairRtya uttara bhaagau||12|| pAzo | dakSiNa adhodizi 10 5-15 mAsasyeSTastithiraSTa- | pazcima | 6-14 / Urdhva dizi 5-15 10 ], hRtAvaziSTa ainyA- | vAyavya / 7-15 dau / tatsaMmukhastu | IzAna | 8-30 |4-12 | 4-9-14 4-9-14 / 5-13 17 1 vidizo'pi grAhyAH / 2 tilakaM kuryAt / 3 yadA ca yadizi yoginI tadA dakSiNapArzvasthavidizikare katrikA vAmapArzvastha vidizikare tu karparaM, tAstisro'pi ca dizo yuddhAdau pRSThata eva zubhA ityAhuH / uktaM ca vyavahAraprakAze-"yogini(nI) devI pRSThe dakSiNavAme sthitA vijayadAtrI / saMmukhasaMsthA yuddhe parAjayaM nAzamAdatte // 1 // " vizeSastu-avazyakartavye gamane'syA dRgeva saMmukhI tyAjyA, sA caivaM-"Urca tithi 15 mitanAcyo daza cAdho 10 vAma 10 dakSiNe pArzva / ghaTikAH paJcadazApi ca 15 yoginyAH saMmukhI dRSTiH // 1 // " iti nAracandre / tathA tatkAlayoginyavazyaM tyAjyA, sA caivam-"diNadisi dhuri cau ghaDiA purao puvvuttadisisu annukmso| tatkAla joiNI sA vajeavvA payatteNaM // 1 // " iti dinazuddhau / atra diNadisi dhuri tti yadA yadvartamAnadinaM tasya yA yA dik proktA tasyAM tasyAM dizi dhuri prabhAte yoginI vasati, tadanu yathAkramoktAsu zeSadikSu bhramati, tato'yaM bhAvaH-pratipadi prAcyAM prathamaM yAmAdha vasati zeSA jai0 11 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #91 -------------------------------------------------------------------------- ________________ 82 jainajyotirgranthasaMprahe udayaprabhadevIyAyAmArambhasiddhau caturthavimarza gamadvAram / kAlaH sa tu dakSiNa eva saukhyAya // 13 // pAzasthApanA 11 Urva pUrva AgneyI dakSiNa | nairRtya pazcima vAyavya | uttara IzAna | 10 zu.1 / 2 11 / 12 / 13 / | 14 | 15 | kR. 1 kAlasthApanA pazcima vAyavya | uttara IzAna pUrva AgneyI dakSiNa nairRta adhaH kR. 6 7 8 9 10 11 12 | 13 zu. 1 2 3 4 5 6 7 8 9 10 / 11 / 12 / 13 | 14 | 15 | kR. 1| 2 | * rAhucAra sthApanA ahorAtre dvirAvRttiH rAhuraIsaMmukhavAmo'STasu yAmArdhe IzAna 4 / pUrva 1 AmeyI 6 3dhvaharnizaM (mukhAt / kramazaH uttara 7 ardhaprahara / dakSiNa 3 SaSThyAM SaSThyAmiSTaH prAcyAdiSu pracaran // 14 // | vAyavya / pazcima naiRtya 2 1 * jAmaddhe rAhugaI pU 1 vA 2 dA 3 I 4 pa 5 A 6 u 7 nai 8 disAsu sUttarAmeyyAdiyathoktaM kramAccheSANi yAmArdhAni / evaM dvitIyAyAM prathamaM yAmArdhamuttarasyAM, zeSANyAgneyyAdiprAcyantasaptadikSu ityAdi / evaM cAhorAtreNa digaSTake'syA dvirAvRttiH // 1 kaalH| 2 pAzastu vAme / 'kunjA vihAri vAmo pAso kAlo a dAhiNao' iti dinazuddhau / vAstuvidyAvidasvAhuH-"zukla pratipadAditithicatuSke pUrvAgneyyAdidikcatuSke pAzaH, paJcamyAmUrdhvam / tataH SaSThyAditithicatuSke pazcimavAyavyAdicaturdikSu pAzaH, dazamyAM badhaH / punarekAdazyAditithicatuSke pUrvAgneyyAdicaturdikSu rAkAyAM tUrdhvam / punaH kRSNapratipadAditithicatuSke pazcimavAyavyAdicaturdikSu pAzaH, paJcamyAM vadhaH / evameva tRtIyA'pyAvRttirvAcyA / tatsaMmukhazca sadApi kAla iti ata eva pUrNAtithiSu prAsAdAdeH khAtadhvajAropAdi tairneSyate, adha Urca vA'pyasya kAlasya vA'vazyasaMbhavAditi" / tathA"diNavAra puvvAIkameNa saMhAri jattha ThANi saNI / kAlaM tattha vi mANasu tassamuhu pAsa bhaNai ige // 1 // " iti jyotiSasAre / atrezAnavarja gaNanIyaM, IzagRhatvena tatra kAlasya pravezAbhavanAditi te prAhuH / eSAM mate vArapratibaddhAveva kAlapAzau, na tithipratibaddhau // 3 yAtAM pRSThato dakSiNatazca / 4 prabhAtAt / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #92 -------------------------------------------------------------------------- ________________ jainajyotirmanthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau caturthavimarza gamadvAram / 81 meSa siMha dhana pUrva candrazcarati pUrvAdau kramAtrirdika | catuSTaye / meSAdiSveva yAtrAyAM | saMmukhastvaitizobhanaH // 15 // karka vRzcika mIna uttara candracAra yaMtra dakSiNa vRSabha kanyA makara ravidvauM dvau tu pUrvAdau yAmau rAjyanyayAmataH / yAtrAsmin dakSiNe vAme 4 1 dinazuddhau basya zukravatrividhamapi saMmukhatvaM grAhyamuktaM yathA 'udayavasA 1 ahavA disi 2 dArabhavasao 3 havai sasI samuho / so abhimuho pahANo gamaNe amiyAI parisaMto // ' 2 uktaM ca nAracandre 'jayAya dakSiNo rAhuryoginI vAmataH sthitA / pRSThato dvayamapyetacandramAH saMmukhaH punaH' atizabdAddakSiNo'pInduH zubhaH yathA nAracandraTippanake 'saMmukhIno'rthalAbhAya dakSiNaH sarvasaMpade / pazcimaH kurute mRtyu vAmazcandro dhanakSayam // 3 rAmyantyeti rAtrerantyaM dinasya prathamaM yAmaM cArkaH prAcyAM tiSThati, dinamadhyamayAmau tu dakSiNasyAm, dinAntyayAma rAvyAdyayAmaM cAparasyAm, rAtremadhyamayAmau tUdIcyAm / nAracandre tu sarvagrahANAmudayasamayAdArabhya bhramaNavazAdaSTadiksparzanamUce / tathAhi"khasyodayasya samayAtpUrvayAmAditaH kramAt / saMcaranti grahAH sarve sarvakAlaM digaSTake // 1 // " yAtreti dakSiNe'rke yAtrA kRtA zubhA / yallallaH-"na tasyAhArako viSTirna zanaizvara bhayam / vyatIpAto na duSyeca yasyArko dakSiNasthitaH // 1 // " nakSatrasamuccaye'pyata evoktam-"pUrvAhna cottarAM gacchet prAcyA madhyaMdine tathA / dakSiNAmaparAhne tu pazcimAmardharAtrake // 1 // " evaM gamane'rko dakSiNa eva syAditi bhAvaH / lallaH punarapi candrArkavArAnukUlyamevamAha-"ravizazikarapradIpAM makarAdAvuttarAM ca pUrvA ca / yAyAca karkaTAdau yAmyAmAzAM pratIcI ca // 1 // ayanAnukUlayAnaM hi tamandvordvayorasaMpattau / dhunizaM pragRhya yAyAdviparyaye kleshvdhbndhaaH||2||" anayorarthaH-yadA'ndU makArAdiSaTke uttarAyaNe svaH tadA pUrvAmuttarAM ca sarvadA gacchet / yadA ca tI karkAdiSaTke dakSiNAyane khastadA dakSiNAM pazcimAM ca sarvadA gacchet / sarvadevi ko'rthaH ? divA rAtrau ceti / arkendvorekAyanAsaMbhave tu yathAsaMkhyaM divAnizaM gacchet / ayamarthaHyadA'rko makarAdau tadA dine uttarAM pUrvA ca gacchet , yadA karkAdau tadA dine dakSiNAM pazcimAM ca gacchet / evaM cande makarAdisthe rAtrAvuttarAM pUrvA ca gacchet , karkAdisthe tu rAtrau dakSiNAM pazcimAM ca gacchediti / viparyaye lazubhaM ko'rthaH ? ravIndrormakarAdi Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #93 -------------------------------------------------------------------------- ________________ 84 jainajyotirmanthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau caturthavimarza gaMmadvAram / pravezaH pRSThage dvayam // 16 // 'haMse'ntarA vizati dakSiNato'tha pRSThe, kRtvA raviM pravahanADipadaM purazca / siddhyai bajedatha vijetumanA vipakSa3 pakSaM svatastu vidadhIta vinA na pakSam // 17 // zukrastu yatrodayati sthayodakSiNApazcime yadi gacchet karkAdisthayozcottarApUrve yadi gacchet , tadA sUrye makarAdisthe divA dakSiNApazcime yadi gacched, candre vA karkAdisthe rAtrAvuttarApUrve yadi gacchettadA yAtudhabandhAdidoSAH // ___ 1 adhyAtmazAstrarItyA haMsaH prANavAyustasmin vizati sati na tu niHsarati sati / yadAhurAdhyAtmikA:-"SaTzatAbhyadhikAnyAhuH sahasrANyekaviMzatim / ahorAtre nare vasthe prANavAyogemAgamaH // 1 // " pravahA pravizatpavanA pUrNA nADI nAsArandhrarUpA yasya syAttatpadaM vAmaM dakSiNaM vA'hiM puraH kRtvA ca siddhayai kAryasyeti zeSaH / uktaM ca vivekavilAse-"dakSiNe yadi vA vAme yatra vAyurnirantaraH / taM pAdamagrataH kRtvA niHsarennijamandirAt // 1 // na hAnikalahodvegAH kaMTakairnApi bhidyate / nivartate sukhenaiva kSudropadravavarjitaH // 2 // dUradeze vidhAtavyaM gamanaM tuhinadyutau / abhyarNadeze dIpte tu taraNAviti kecana // 3 // " atra tuhineti vAmadakSiNanAjyoH kramAcandrasUryasaMjJeyam / vizeSastu-"dakSiNanADyAM pUrNAyAM viSamapadaiH 1-3-5-7-9 gantavyam , pratIcIdakSiNayozca na gantavyam / vAmAyAM tu pUrNAyAM samapadaiH 2-4-6-8-10 gantavyam , pUrvottarayozca na gantavyamiti" kharodayavidaH / vrajediti prastutahaMsacArAdizuddhau satyAM jinaM pradakSiNIkRtya vrajato viziSya sarvArthasiddhiH syAt / uktaM ca yativallame"prANapraveze vahanADipAdaM, kRtvA puro dakSiNamarkabimbam / pradakSiNIkRtya jinaM ca yAne, vinApyahaHzuddhimuzanti siddhim // 1 // " upalakSaNavAcca praveze'pyayameva vidhiH / yaduktaM dinazuddhau-"punnanADidisApAyaM agge kiccA sayA viU / pavesaM gamaNaM kujjA kuNaMto sAsasaMgahaM // 1 // " atha vijetumanA iti ariM jigISuH san arthAttameva khataH sakAzAt Ano vAyustasya pakSaM pArzva vinA, etAvatA zUnyapAdhaM kuryAt / kecit vitAnapakSe iti peThastatra vitAnazabdaH zUnyArthaH / ko'rthaH ? rikte'Gge ripuH kAryoM, na tu pUNe, yathA sukhAjIyate arthAcceSTavargaH pUrNAGge kAryaH / uktaM ca vivekavilAse"aricaurAdhamarNAdyA anye'pyutpAtavigrahAH / kartavyAH khalu riktAGge jayalAbhasukhArthibhiH // 1 // gurubandhunRpAmAtyA anye'pIpsitadAyinaH / pUrNAGge khalu kartavyAH kAryasiddhimabhIpsatA // 2 // " dakSiNato'tha pRSThe kRtvA ravimityetadatrApi yojyam / yaduktaM yativallabhe-"vahanADigato vAcyo dakSiNe'rke'rthalabdhaye / riktanADIgataH zatrurjIyate pRSThage ravau // 1 // " 2 zukro yatreti yasyAM dizi prAcyA pratIcyAM vodeti taddizi yAtAM saMmukhaH syAdityagre yojyam / bhraman veti yathA raverdhamaNavazAccaturdiksparzanamUce tathA zukro'pi bhraman yasyAH prAcyAdidizo yAM dizaM yAti yadA meSAdyAzcatvArazcatvAraH pUrvAdyA. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #94 -------------------------------------------------------------------------- ________________ jainajyotirmanthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau caturthavimarza gamadvAram / 85 bhraman vA, yAM yAti yaddvArakameti bhaM vA / itthaM tridhA tadizi saMmukhaH svAttyAjyastu tatrodayasaMmukhInaH // 18 // pratizukraM tyajantyeke yAtrAyAM trividhaM budhAH / tasmAtpratikujaM kaSTaM tato'pi pratisomajam // 19 // 3 zcatasrazcatasro diza iti teSu bhraman prApta ityarthaH / yadvArakamiti parighacakroktarItyA yadigdvArakaM bhaM sametIti tridhA saMmukhatvabhavane'pi zukrasyodayadigeva prAcI pratIcI vA saMmukhI tyAcyA / vizeSastu-dakSiNo'pi zukrastyAjyaH / yaduktaM nAracandre-"aprato locanaM hanti dakSiNo hyazubhapradaH / pRSThato vAmanazcaiva zukraH sarvasukhAvahaH // 1 // " kecit-"poSNAzvinIpAdamekaM yadA vahati candramAH / tadA zukre(ko) bhavadandhaH saMmukhaM gamanaM zubham // 1 // " ityaahuH| asya pUrvArdha-'azvinyA vahnipAdAntaM yAvaccarati candramAH" ityeke paThanti / tathA "kAzyapeSu vaziSTeSu bhRgvavyAGgiraseSu ca / bhAradvAjeSu vAtsyeSu pratizukraM na vidyate // 1 // ekagrAme pure vApi durbhikSe rASTravibhrame / vivAhe tIrthayAtrAyAM vatsazukrau na cintayet // 2 // svabhavanapurapraveze dezAnAM vibhrame tathodvAhe / navavadhvAgamane ca pratizukravicAraNA nAsti // 3 // " iti lallaH / atra khabhavaneti svabhAvena gRhapravezamAtre, na tu navyagRhapravezo'tra grAhyaH, tatra pratizukraM tyAjyamiti vakSyamANakhAt / tathA zukrasya bAlyavArdhakavanIcatkhAstamitatvavakragAmitvagrahaparAjitavAdiSvapi satsu yAtrA duSTA, "yAne zukraH sabalo'nveSya' ityuktaH / tathA ca ratnamAlAyAm-"nIcage grahajite'tha vilome, bhArgave kaluSite'stamite vA / prasthito narapatiH sabalo'pi, kSiprameva vazameti ripUNAm // 1 // " zukrasyodayAsta dinasaMkhyA cautsargikyevaM nAracandraTippanake"prAcyAM bhRgurjaladhitattva 254 dinAni tiSThet , tatrAstagastu nayanAdri 72 dinAnyadRzyaH / tiSThecca SoDazakRti 256 divasAn pratIcyAmastaMgatasviha sa yakSa 13 dinaanydRshyH||1||" tathA khajanmanakSatranAthe'pyastamite yAtrA duSTeti daivajJavallabhe // 1 saMmukho'pyaniSTavAt pratikUlazukraH pratizukraH, evamagre'pi / trividhamiti idamapi mataM granthakRtaH saMmataM, tena yatprAguktaM tyAjyastu tatrodayasaMmukhIna iti tadaikAntikakAryaviSayaM sausthye tu yathAzakti trividhamapi saMmukhatvaM tyAjyamiti draSTavyam / tathA cokaM daivajJavallabhe-"dhaniSThAdikamazleSAparyantaM bhagaNaM bhRguH / yadA carati nodIcI na prAcI ca tadA vrajet // 1 // maghAdizravaNAntAni bhAni zukro yadA caret / nApAcI na pratIcI ca tadA gacchejijIviSuH // 2 // " tasmAt pratikujamiti zukrAdapi bhaumaH saMmukhaH kaSTadattvAtkaSTaH, tamapi trividhaM tyajantIti yogaH / tasmAdapi somajo budhaH saMmukhaH kaSTaH / uktaM ca daivajJavallame-"pratizukre'pi nirgacchedanukUlo budho yadi / gataH pratibudhenAnyaiH zakyate rakSituM grahaiH // 1 // " zukravadbhaumabudhayorapi saMmukhatvaM dakSiNabhujasthatvaM ca tyAjyamiti trivikramaH / budhaH saMmukha eva tyAjya iti tu ranamAlAbhASye // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #95 -------------------------------------------------------------------------- ________________ 86 jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau caturthavimarza gamadvAram / vatsaH prAcyAdiSUdeti kanyAditritrige ravau / pravAsavAstudvArA pravezAH 2 saMmukhe'tra na ||20||'sNmukho'yN haredAyuH pRSThe syAddhananAzanaH / vAma 10 / 15 30 15 | 10 12 kanyA tula vRzcika uttara 1015/30/15/10 vatsacAra tathA vatsanI sthitinuM cakra namakara kubha 10/15/30/15/10 dakSiNa 3 876 - ARIA ___ 1 pravAso dUradezayAtrA, vAstu gRhAdi, tasya dvAraM na nivezyate, arcyate ityarcA jinAdipratimA tasyAH pravezo dhanikagRhAnayanam / atreti vatse / nAracandraTippanake vatsarUpamevaM proce-"vapurasya zataM hastAH zRGgayugaM SaSTisaMyutA trizatI / pannAbhipuccha. zirasAM bhUpa 16 nava 9 tri 3 zara 5 karamAnam // 1 // " sthApanA pR087 / vizeSastu"paJca 1 dik 2 tithi 3 satriMza 4 tithi 5 dik 6 zaravAsarAn 7 / vatsasthitirdikcatuSke pratyeka saptabhAjite // 1 // " tathaiva sthApanA'sminpRSThe, idaM jyotisssaare| kecidvatsasya vAstusaMjJAmAhuH // 2 iha prasaGgAt zivacakraM likhyate yathA-meSe'rkAduttarAdau dizi vidizi zivo mAsamekaM tathA dvau, saMhatyA saMsthito dvibhramati bhRzamahorAtramadhye tu sRssttyaa| adhyardhe nADike dve dizi vidizi ghaTIpaJcake caiSa tiSThan , candrAdeH prAtikUlyaM harati kirati zaM dakSiNaH pRSThago'sau // 1 // atra candrAderityAdizabdAttArANAmavasthAnAM cetyUhyam / zivacArasthApanA pR0 87 / iyaM ca sthApanA sthUlamAnena / sUkSmekSikA punarevam"saMkrAnterAdyaghasre khadizi zara 5 palAnyeSa bhuktvA bhramAbhyAM, pazcAtsRSTyA taTasthAM dizamaTati dazaivaM palAnyanya ghane / vRddhiH paJcottaraivaM pratidivasamaho tAvadetasya yAvat , saMkrAnterantyaghasne sthitiradhikakubhaM sArdhanADIdvayaM syAt // 2 // " atra bhramAbhyAmiti ahorAtreNa tAvat zivo dvirdhamati / tatra prathamabhramaNe sArdhapaladvayaM khadizi tiSThati, dvitIyaMbhramaNe'pi punaraparaM sArdhapaladvayaM, evaM palapaJcakaM saMkrAnteH prathamadine bhramaNadvayena khadizi zivaH sthitvA tataH sRSTyA'nyadizi yAti, evaM dvitIyadine'para palapazcakamiti daza Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #96 -------------------------------------------------------------------------- ________________ jaimaNyotirmanyasaMgrahe udayaprabhadevIyAyAmArambhasiddhau caturthavimarza gamadvAram / 87 pUrva hastAH 100 | 360 | 16 / 9 / 3 / 5 / dehaH / bhaMge | padAH nAbhiH pucchaM zIrSa / dakSiNayoH kiMtu vatso vAJchitadAyakaH // 21 // utsavamazanaM snAnaM 1 ravicAra cakra rAhucAra cakra anye'rkAdisarvagrahANAM mIna meSa vaSa7 vatsavadgRhANyevamAhuH na makarakuMbha 'mInAditrayamAdityo vatsaH kanyAdikatraye h dhanvAditritaye rAhuHE zeSAH siNhaadiktrye'| ARBIDDIN atra pUrvA didikSu vasaH ntIti zeSaH / uttara dhana makarakuMbha kanyAtulA vRzcika mInameSavaSaH dakSiNa IzAna ghddii2|| sanI pava candra maMgaLa budha guru zukra zanicAra cakra pUrva siMha kanyAtulA agni | ghaDI 2 // agni ghaDI 2 // makare'rkaH ghaDI 2 // IzAna ghaDI 2 // uttara vRSamithuna karka/ vRzcika dhanamakara/ dakSiNa uttara meSe'rkaH ghaDI 2 // zivacAra cakra ghaDI 2 // tulArkaH dakSiNa ghaDI 2 // vAyavya nairRtya ghaDI 2 // mA karke'rkaH ghaDI 2 // pazcima nairmatya vAyavya ghaDI 2 // ghaDI 2 // palAni sthitiH| evameva tRtIyadine paJcadaza palAni / evaM pratyahaM paJca paJca palAni tAvadvardhanIyAni yAvatsaMkrAntezvarame triMze dine sArdhazatapalaiH sAdhaM ghaTIdvayaM pUrNa zivasya khadizi sthitiH syAt / tadanu punaH saMhAreNa dvitIyadizyapyAgatasyAyameva kramo jJeyaH / "vivAde zatruhanane raNe jhagaTake tathA / dyUte caiva pravAse vA pRSThe muSTau zive jyH||3|| svarAzca zakunA duSTA bhadrA grahabalaM tthaa| digdoSA yoginImukhyA abhayAH syuH zume zive // 4 // " tathA-"sUryarAzyAditaH savye lagnaM tatkAlasaMbhavam / pRSThadakSiNagaM kRtvA jayedyuddhe na saMzayaH // 1 // asyArthaH-yatra rAzAvarko'sti tatpUrvasyAM dattvA tata Arabhya sRSTyA gaNyate, tatazca tadAnIM yadvartamAnaM lamaM syAttat pRSThato dakSiNato vA kRlA yuddhAdi kurvan jayI syAt // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #97 -------------------------------------------------------------------------- ________________ 88 jainajyotimranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau caturthavimarza gamadvAram / preguNaM copekSya maGgalamazeSam asamApite ca sUtakayuge'Gganattau ca no yAyAt // 22 // avamanya mAnanIyAnnirbhartya strI ca kamapi saMtADya / 3 bAlamapi rodayitvA jijIviSu va nirgacchet // 23 // kSutagRhakalahajvalanautuyuddhadurvacanavasanasaGgAdyam / azubhaM yAtrAvasare zubhamapi zakunAgamAdvindyAt // 24 // AkAlikISu vidyudgarjitavarSAsu vasumatInAthaH / 6 utpAteSu ca bhaumAntarikSadivyeSu na prasavet // 25 // lagnasya digmukhacakram pUrva yAtavyaM digmukhe lagne siddhyai zIrSodaye meSa siMha dhana tthaa| etadvilomayorjAtu yAtrA yAtuna 9 siddhaye // 26 // janmalagne zubhA yAtrA janmarAzyudaye tu na / tayozvopaca"yastheSu rAziSviSTA pareSu n||27|| uttara karka vRzvika mIna vRSa kanyA makara dakSiNa 1 praguNalaM sarveSu yojyam / utsavaH kaumudyAdiH / snAnamullAghanasya sAmAnyena vA / magalaM vivAhaputrAnnaprAzanAdi / sUtakayugaM jAtamRtasUtakabhedAt // 2 atraitadapi lalloktaM lakSyam-"pramatto vyAdhito bhItaH zrAntaH kruddho bubhukSitaH / adhvAnaM na prapadyeta klIbaveSastathaiva ca // 1 // rAtrau tu maithunaM kRtvA prabhAte yo'bhigacchati / yAtrAkAle'thavA prApte maithunaM yo niSevate // 2 // yo vA prasthAnake gatvA punargrahamupAgataH / ityevamAdiceSTAbhiH siddhirnAstyabhigacchataH // 3 // " 3 AkAlikyo'kAlajAH garbha varSAkAlaM vA vinA saMjAtA ityarthaH / vasumatInAtha iti upalakSaNavAtsAmantAderAcAryAdInAM ca grahaNam / utpAteSu ceti cakAradAhuyoginyAvapi cintayediti ratnabhASye / bhaumetyAdi bhaumo bhUmikampadhaDahaDAdiH / yacca carANAM sthiratvaM sthirANAM vA caravaM puSpaphalAdivaikRtaM vA sa sarvo'pi bhauma utpAtaH / AntarikSA ulkAnirghAtapavanagandharvapurazakacAparohitairAvata. pariveSadaMDaparighAdayaH / divyAzcandrArkoparAgAdigrahaHvaikRtaketudarzanAdayaH / lAlATaM dhanuraindraM na zubhakRdanyatra zastaphalamiti tu lallaH / na pravasediti A saptAhAditi daivajJa. vallame / ekAhaM tu tyAjyameveti sAraMgaH / dRSTaH ketuH SoDazAhaM vivarNyazcaitre vaizAkhe ca dRSTaH zubho'sau iti tu varAhaH // 4 yAtrAyAM lagnaM prAyazcarameva grAhyam / 5 'aniSTadaM dikpratilomalamaM pRSThodaye vaanychitkaarynaashH|' iti lllH| 6 janmalame iti yAtrAkartu. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #98 -------------------------------------------------------------------------- ________________ jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau caturthavimarze gamadvAram / 89 pApairastAmbugaiISTe yute vA janmalagnabhe / saumyagrahaistu naivaM cettadA yAtuH parAbhavaH // 28 // aSTamaM khendulanAbhyAM tAbhyAM SaSThamatha dviSaH / tadrAzinAthayuktaM vA lagnaM yAturanarthakRt // 29 // karkavRzcikamInAnAmudayeze ca na vrajet / mUrtisthe'harbale rAtrau rAtrivIrye'hni ca grahe // 30 // siddhyai saumyeza-4 nRpAderyajanmalagnaM tasmin lagne yAtrA zubhA, evamagre'pi bhAvyam / anena cedaM sUcayatiAdau tAvajjanurlagne jJAte sati yAtrAlagnaM deyaM, nAnyathA, yato janmalagne jJAte sati dazAyurgrahabalAnyavalokya dattaM yAtrAdimuhUrta phaladaM syAt / "ajJAtajanmano'pyanyairyAnaM yojyamiti smRtam / praznalagna nimittAdyairvijJAte sadasatphale // 1 // " iti ratnamAlAyAm / atra yAnaM yojyamiti yAtrAlagnaM deyamityarthaH / janmarAzIti janmani yonduH sa janmarAziH sa evodayo lanaM tatra yAtrA na zubhA / ratnamAlAyAM tu janmarAzilagne'pi zubhA yAtretyuktam / tayoriti janmalagnajanmarAzyorapekSayA ye upacayasthAstriSaDdazaikAdazA rAzayaH pareSu dvayorapyanupacayastharAziSu yAtrA neSTA / vizeSastu-rAzerjanmarAzirjanmalagnaM vA tadadhipo vA tatkAlalagnAccaturthe saptame vA sthAnake bhavatastadA'pi yAtrAkarturjayaH / yadi ca zatrusatkajanmarAzijanmalamayorupacayagRhANi caturthe saptame vA syustadApi jaya eveti ratnamAlAyAm // 1 yAtrAlagnakuNDalyAm / vizeSastu yAtrAsamaye janmakuNDalikasaMbadhinI aSTamaSaSThabhavane krUrasaumyagrahAdhiSThite azubhe / yaduktaM daivajJavallame 'vadhaH prayAtustvaribhiH prasUtau randhrAdime krUrazubhAnvite cet' / 2 SaSThamasyApi / 3 navAMze / AdyayoHkITatvena yAtrAyAmakSamatAdarjanam / mIne tu prasthito vakreNa pathA bhrAnvA bhrAnvA'siddhakAryaH sameti / 4 yaatraalgnsthe| 5 siddhyai iti kAryeSviti zeSaH / nauyAnamiti jalacaralagne, upalakSaNakhAjalacaranavAMze vA nauyaatraasiddhiH| pravahaNapUraNe ca nirvighnatAlAbhau syAtAM / vazyatAmiti, uktaM hi daivajJavallame-"catuSpadA dvayaMhivazA visiMhAH, sarIsRpazcAmbucarAstu bhakSyAH / siMhasya vazyA visarIsRpAH syurUhyaM janokavyavahArato'nyat // 1 // sthalAmbusaMbhUtasarIsRpAkhyA, bhavanti vazyA balinA khakAnAm / samA dyusaMsthA viSamAn bhajante, vazyA rajanyAM viSamAH samAnAm // 2 // " anayorarthaH-ajavRSasiMhA dhanuraparAdha makarAdyAdhaM ca catuSpadAH, mithunakanyAtulAkuMbhA dhanurAdyAdhaM ca manuSyAH, karkamInau makarapazcAdhaM ca jalacarAH, sarIsRpo vRzcika iti / tatazca siMhaM vinA'nye meSavRSavRzcikakuMbhA mAnuSANAM vazyAH, jalacarAH karkamakaramInA manuSyANAM bhakSyAH, siMhasya vRzcikaM vinA sarve vshyaaH| anyaditi vRzcikasya siMho'pi vshyH| sarve purAzayaH kanyAyA vazyAH, dhanuSaH sarvo'pi vazya ityAdi / sthalAmbusaMbhUteti yadi dvAvapi rAzI sthalajau jalajau sarIsRpau vA tadA dvayormadhye yo baliSThastasyaitaro vazyaH,yathA vRSasya meSo vazyaH, makarasya mInakauM vazyau, vRzcikasyAparo vRzciko balahInatve sati vazyaH syAt , meSadvayavRSadvayAdInAM saMbhave'pi ca jai0 12 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #99 -------------------------------------------------------------------------- ________________ 90 jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau caturthavimarza gamadvAram / lagnAni nauyAnaM jalabheSvapi / jAnIyAllokatazcAtra rAzInAM vazyatAM mithaH // 31 // janmakAle zubhairyuktA dvitIyAstaraNezca ye / niSkrUrA nirvikArAzca 3 te lagne rAzayaH shubhaaH||32|| yacca vazyaM svalagnendvorna ca vazyaM dvissstyoH| zatrorevASTamaM tAbhyAM lagnaM yAturjayAvaham // 33 // vimuktAkrAntabhogyAni rAzyardhAnyuSNarazminA / Urdhvatiryagadhomukhyo horAH syurudayAvadhi // 34 // jayaMmUrdhvamukhI horA vipadastiryagAnanA / adhomukhI raNe yAturbhaGgaM dizati 7 lagnagA // 35 // dreSkANaH phalaratnADhyaH zubhanAthaH zubhekSitaH / zubho' vRzcikavadeva balAdhikyaM vicArya vazyatA bhAvanIyA / samA dyusaMsthA iti iSTalagnaM kila divA syAdAtrI vA, tatra divA samarAzayo viSamarAzInAM vazyAH, rAtrau tu viSamarAzayaH samarAzInAM vazyA iti / asya prayojanaM tu "yacca vazyaM khalagnendroH" iti ( 33 chaMdasi ) vakSyati // 1 sUryAdvitIyamRkSaM veziH' iti jAtake saMjJA / 2 krUrabhuktarAziH savikAraH, candreNa bhuktastu nirvikaarH| 3 yAtrAlagnam / 4 yA horA'rkeNa bhuktA muktA sA UrdhvamukhI, bhujyamAnA tiryamukhI, bhokSyamANA badhomukhI, punastadanetanyastisraH kramAdUrvatiryagadhomukhyaH punastathaiva tisraH kramAdUrvAdimukhyaH, evaM punaH punarudayAvadhIti sUryodayaM yAvat / yadvA udayo lagnaM tatrAdhikRtA horetyarthaH, taM yAvat evaM trividhA horAH kalpyAH / evaM cAhorAtre caturviMzatihorAtmake trividhahorANAmaSTASTAvRttayaH syuH // 5 jayamiti evaM kalpyamAne satyabhISTA lagnahorA yayUrdhvamukhI syAttadA jayadA // 6 rAzau rAzau yatrayabhAvAt SatriMzadreSkANAH syuH, teSu yaH phalena ratnairupalakSaNakhAtpuSpai DairvA''nyaH saumyasvAmikaH saumyena pUrNadRzA dRSTa evaM saumyAkAro vA yaH syAtsa yAtrAlagne zubhaH / azubhasviti yastu zastrasagnibhiryutaH, kecit pAvakasthAne pAzakaM paThanti, tena pAzaibandhanairvA yutaH, tathA krUradRSTaH upalakSaNatvAt krUrayutaH krUrezaH krUrAkAro vA so'zubhaH / uktaM ca-"dreSkANAkAraceSTAguNasadRzaphalaM yojayevRddhihetorTeSkANe saumyarUpe kusumaphalayute ratnabhANDAnvite ca / saumyaidRSTe jayaH syAtpraharaNasahite pApadRSTe ca bhaGgaH, sAno dAho'tha bandhaH sabhujaganigaDe pApayukte'pi vA'zrIH // 1 // " teSAM rUpANi caivaM bRhajAtake-meSe prathamadreSkANo naro'bhyudyatapazuhastaH kRSNo raktAkSo raudraH 1 / ayaM dreSkANo manuSya eva, vizeSAnabhidhAnAt , evaM yeSu vizeSo na vakSyate te manuSyA eva ksseyaaH| dvitIyaH strI zoNAmbarA'zvAsyA dIrghamukhorupAdI (padI) ekenAMhiNopalakSitA, catuSpado'yaM, tattulyAsyatvAt , evamagre'pi yathAyogaM bhAvyam 2 / tRtIyo naraH krUraH kapilo raktAmbaro'bhyudyatadaMDahastaH 3 // 1 // vRSe AyaH strI kuJcitalUnakezI sthUlodarA'gnidagdhavastrA bhUSaNAnIcchati 1 / dvitIyo naro'jAsyo dhAnyakSetravAstuhalazakaTakarmaNi dakSazcatuSpado'. yam 2 / tRtIyo naro bRhatkAyapAdaH 3 // 2 // mithune AdyaH strI surUpA dInaprajA ucchrita Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #100 -------------------------------------------------------------------------- ________________ jainajyotimranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau caturthavimarza gamadvAram / 91 zubhastu sAvAhipAvakaH pApavIkSitaH // 36 // zainyakeMndukujA~styaktvA 1 ___ atra vRSe dvitIyasya kanyAdreSkANasya khAmI budhaH saumyastasya mInamUrtisthayoH zukrajIvayozca pUrNA dRSTiH, evaM pApakhAmikatvaM pApadRSTatvaM ca bhAvyaM / evaM vakSyamANe udayAsta. zuddhyAdau navAMzAdInAmapi saumyakrUradRSTatvaM ca bhAvyam // zu bhujA RtumatyAbharaNArthe sAdarA 1 / dvitIyo naro garuDAsya udyAnastho bANakavacadhanuSmAn khago'yam 2 / tRtIyo naro ratnamaMDitaHpaMDito baddhatUNakavaco dhanuSmAn 3 // 3 // karke Ayo naro hastisamAGgo'zvakaMThaH sUkarAsyaH patramUlabhRt catuSpado'yam 1 / dvitIyaH strI yauvanasthA sasI vanasthA 2 / tRtIyo naraH sarpaveSTito nausthaH varNAbharaNAnvitaH 3 // 4 // siMhe AdyaH zAlmalivRkSopari gRdhraH zRgAlaH zvA narazca malinavAsAH ayaM naraH khagazcatuSpadazca 1 / dvitIyo naro'zvAkRtiH kRSNAjinakambalabhRt dugharSoM dhanuSmAnnatAmanAsaH catuSpado'yam 2 / tRtIya RkSAsyo vAnaraceSTo naraH kUrcI kuzcitakezo daMDaphalAmiSahastaH catuSpado'yam 3 // 5 // kanyAyAmAdyaH strI puSpapUrNaghaTayutA malinAmbarA guroH kulaM vAJchati 1 / dvitIyo naro lekhinIhastaH zyAmo lomazo vastrAGkitazirA vistIrNadhanvapANiH 2 / tRtIyaH strI gauroccA sudhautApadukUlAcchAditA kuMbhakaDucchukahastA devAlayaM pravRttA 3 // 6 // tulAyAmAdyo narastulA. hastazcatuSpathastho mAnonmAnacaturo bhAMDaM vicintayati 1 / dvitIyo naro gRdhrAsyo ghaTAnvitaH kSudhitastRSitaH khago'yam 2 / tRtIyo naraH phalAmiSadharo haimatUNavarmabhRdvAnararUpo ratnacitrito dhanurhasto vane mRgAn bhISayate catuSpado'yam 3 // 7 // vRzcike AdyaH strI nagnA sthAnacyutA sarpanibaddhapAdA manoramAbdhitaH kUlamAyAti 1 / dvitIyaH strI bhartRkRte sarpAvRtAGgI kUrmakuMbhAkRtiH sthAnasukhAni vAJchati 2 / tRtIyo naraH siMharUpazcipiTakUrmatulyAsyaH ayaM kUrmazcatuSpadazca 3 // 8 // dhanuSi Adyo nara AyatadhanvapANimukho'zvakAyaH catuSpado'. yam 1 / dvitIyaH strI surUpA'bdhiratnAni vighayantI gaurAgI 2 / tRtIyo naro gauro niSaNNo daNDahastaH kUcI kauzeyakacarmavAhI 3 // 9 // makare Adyo naro romazaH sUkarAkRtiH sthUladaMSTro bandhanabhRt raudrAsyaH catuSpado'yam 1 / dvitIyaH strI zyAmA sAlaGkArA lohA. bharaNabhUSitakarNI 2 / tRtIyo naraH kinnarAGgastUNI kavacI dhanuSmAn sakambalaH skandhe ratna. citritaM kuMbhaM vahati 3 // 10 // kuMme Adyo narazcarmabhRdgRdhrAsyaH sakambalaH khago'yam 1 / dvitIyaH strI malinAmbarA zIrSe bhAMDavAhinI agninA dagdhe zakaTe lohAni gRhNAti 2 / tRtIyo naraH siMharUpazca zyAmaH saromakarNaH kirITI lapatraniryAsaphalabhRt 3 // 11 // mIne Adyo naraH sragmauktikazaMkhapANiH sAbharaNo naustho'bdhi tarati 1 / dvitIyaH strI gaurAgI nausthA'ndhitaH kUlaM yAti 2 / tRtIyo naro nagno bhIruzcaurAgnibhyAM vyAkulitaH sarpAvatAgo gAntikasthaH ayaM vyAkuladreSkANaH 3 / iti 12 / eSAM cintAnaSTAdiprazna prayo. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #101 -------------------------------------------------------------------------- ________________ 92 jaina jyotirgranthasaMgrahai udayaprabhadevIyA yAmArambhasiddhau caturthavimarze gamadvAram / zubho'nyeSAM navAMzakaH / lagnavadvAdazAMzastu triMzAMzastu navAMzavat // 37 // 1 3 7 10. 12 1 janmakuMDalikAyAM zubhAH / tanuH kozo bhaTo yAnaM maMtro'rivartmajIvitam / maneH karmArjanI maMtrI bhAvAH 3 syurudayAdayaH // 38 // ha'nti yodhA''yakairmA'nyAna'saumyaH, karma cAsitaH / saumyo'pyarim, sito'dhvAnam, candrazca tanujIvite // 39 // janmanyaniSTaH saumyo'pi na lagnasthaH zubho grahaH / tatreSTadastu pApo'pi yAtrAlagnasthitaH zubhaH // 40 // pApo'pyabhISTado janmalagnarkSasvAminoH suhRd / mUrtisthitaH | saumyo'pi yo janmasamaye mRtyuvyayabhavanasthatvAdinA azubhaH sa yAtrAlagne mUrtI na zubhaH / tatreSTada iti yastu krUro'pi ripu 6 lAbha 11 sthatvAdinA janmanISTadaH sa yAtrAlagne mUrtI zubha eva / janmazubhAzubhagrahAzva vistarato jAtakAjjJeyAH / samAsena tvevam - " krUrAstriSaDAyasthAH sitenduguravo'ntimASTaripuvajaH / dhyaSTAntimaripuvarjI budhaH prazasyo jananamamaye // 1 // " zubho'pi syAdazubho'rAtiretayoH // 41 // suhRddazApateH sadyaH saphalo 7 ravi candra maMgala budha guru zukra zani 3-6-11 1-2-3-4-5-7-9-10-11 3-6-11 E 1-2-3-4-7-9-10-11 1-2-3-4-5-7-9-10-11 1-2-3-4-5-7-9-10-11 3-6-11 rAhu 3-6-11 janaM "dreSkANaistaskarAH smRtA" iti / rogiprazne " gRdhrakoloragatryaM zairuditai rogiNo mRtiriti" / bandhamokSaprazna "dhRtorage tryaMze sazRMkhalApAzo bandhaH" ityAdi / yAtrAyAM tu yathopayogastathoktameva / zubhanAtha iti dreSkANezAH prAguktA eva / zumekSita iti yo dreSkANo lagne'dhikRto'sti tannAmA rAziryAtrAkuMDalikAyAM yatra tatra sthito yadi zubhagrahairdRzyeta tadA sa dreSkANaH zubhairdRSTa ityucyate / * 'lagne'rkasya navAMze vAhananAzaH kujasya vahnibhayam / indoH pratApahAniH zanairnavAMze maraNameva' iti daivajJavallabhe / 1 kha 10 sthazanivarjamupacayagAH krUrAH sarvagAH zubhAH saumyAH / hitvA'ste sitamaSTamalagnagazazinaM ca yAtrAyAm / 2 yAtrAkAle yasya grahasya dazA'sti sa dazApatistasya suhRnmitram | vizeSastu - dazApatirapi yAtrA samaye sabalo vilokyate / yallalaH - " yAtrA naiva dazApata|vupahate naivAstage nAbale, nIcasthe na ca naiva vaRiNi nRNAM deyA kadAcidUbudhaiH / " iti / dazAkramatatpramANata dvibhAgAdikharUpaM ca jAtakAdibhyo jJeyam, iha tvaprastutatvAdativistaratvAcca na pratanyate, sthAnAzUnyArthaM tu vArSikaM dinadazApramANaM sthUlaM darzyate, tathAhi --- " nijanAmarAzitaH prabhRti gaNyate vartamAnasaMkrAnteH / gatadivasAvadhyevaM divasa Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #102 -------------------------------------------------------------------------- ________________ 9 jainajyotimranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau caturthavimarza gamadvAram / 93 janane balI / ro'pi vividho bhadrastanau saumyo'pi netaraH // 42 // janmakAle vidhoryadvA'nyo'nyenopacayasthitAH / tAnAkhyAH saumyavatkrUrA ye grahAH khaH khoce khatrikoNe vA sthitAH3 6 > 4 gu.caM. 2 kendreSu syuste sarve'pyanyonyaM kArakasaMjJAH, teSAM madhye dazamakendrastho grahaH zeSagrahANaM viziSya kArakaH, sarveSAM caiteSAM candrayutiSTyA balavattvam, yathA karke lagne tasthe candreDabhairagurumandAH khakhocasthAH santo mithaH kAra kAH syuH| jAtakoktAzca kArakAH // 43 // janmalagnezayostAnaH kArako vA'pi dazAH syuH kramAdetAH // 1 // ravI 1ndu 2 bhauma 3 jJa 4 zanI 5 jya 6 rAhu 7 saketu 8 zukreSu 9 nakhAH 20 khabANAH 50 / aSTAzvi 28 SaDbANa 56 rasAgni 36 deva 33 devA 33 tizItya 34 bhrahayA 70 dazAhAH // 2 // " sarve dinAH SaSTyadhikA trizatI 360 / "hAniM 1 dhanaM 2 rujaM 3 lakSmI 4 dainyaM 5 lakSmI 6 ca bandhanam / bhayaM 8 zriyaM 9 cArkAdInAM dadyudinadazAH kramAt // 3 // " atrAyamAnAyaH-khanAmarAzau. yadine'rkaH saMkrAntastaddinAdArabhya vartamAnadinaM yAvaddinA gaNyante iyanto dinA gatA iti, tatrAdyA viMzatirdinA raverdinadazA, agre pazcAzaddinA indorityAdi, evaM gaNane yasya grahasya dinadazA tadAnIM sameti sa dazApatiriti / sadyaH saphala iti yastadAnIM gocareNa pratikUlavedhena vA zubhaH sa sadyaH saphalaH, yastu gocareNAnukUlavedhena vA'zubhaH sa sadyo'phalaH / tathA janmapatrikAyAM yo balI, rUpavAnityAdivadatizAyane matvarthIyo'yam, tato yaH sarvotkRSTabala ityarthaH / itara iti yo vartamAnadazezasyAriH, yo vA tadAnImaphalaH, yo vA janmakAle nirbala iti / nanu yadi janane balItyuktaM tadA janmani sarvotkRSTabalo'pi yo mRtyusthalAdinA'niSTadastasyApi mUtau grAhyalaprasaGgaH / maivam , "janmanyaniSTaH saumyo'pi" ityanenaiva tasya niSedhabhavanAt // __ 1 tathA lagnasthagrahasya dazamaturyastho grahaH sarvo'pi khagRhakhoccakhatrikoNeSvasthito'pi kArakAkhyaH syAt / tathA lagnaM kendraM vA vinA'pi sthitasya grahasya yadi kazcidgraho dazamasthAne kharvocatrikoNAnAmanyatamastho nisargamaitryA tAtkAlikamaitryA ca saMpannaH syAttadA so'pi tasya kArakAkhyaH syAt / uktaM ca-"kharkocca (kSatuM)gamUlatrikoNagAH; kaMTakeSu yAvanta AzritAH / sarva eva te'nyo'nyakArakAH, karmagastu teSAM vishesstH||1||" atrodAharaNam-"karkaTodayagate yathoDupe,khoccagAH kujymaarksuuryH|kaarkaa nigaditAH parasparaM 1, lagnagasya sakalo'mbarAmbugaH 2 // 2 // " atra sakala iti khagRhocatriko. geSvasthito'pIti bhAvaH / "kharzakoNoccagaH kheTaH kheTasya yadi karmagaH / suhRttadguNasaMpannaH kArakazcApi saMsmRtaH // 3 // " 2 nAyakAH syuH prasUtau ye rakSakA ye ca vardhakAH / ve krUrA api yAtrAyAM lagnasthAH zubhadA grahAH' iti daivajJavallame, kharUpaM caiSAM bRhjjaatke| Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #103 -------------------------------------------------------------------------- ________________ 94 jainajyotirbranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau caturthavimarze gamadvAram / lagnagaH / asaumyo'pi zubhAya syAdvyastaH saumyo'pi cAnyathA // 44 // art kendre'tha tadvargo labhe yAturjayApahaH / gatipramANavarNairvA vikRtazca 3 nabhazvaraH / / 45 / / uttarAntazcaro bhAnoH zubho nAnyastanau grahaH / phalena 1 arkaindvorvakrAsaMbhavAdbhaumAdyanyataro yo grahastadAnIM vakrago'sti sa eko'pi yAtrAlagne kendrastho jayaM hanti, kiM punardvitrAH ? atheti tasyaiva vakriNo grahasya vargoM horAyA asaMbhavAd gRhadreSkANanavAMzAdirUpazvellane'sti tadA so'pyazubhaH / vakramArgadina saMkhyA ceyaM jyotiSasAre - "paNasaTThi 65 ikkavIsA 21 bArasa ahiyaM sayaM ca 112 bAvannA 52 / cautIsa sayaM ca 134 kamA vakkadiNA maMgalAINaM // 1 // saga saya paNAla 745 biNavai 92 cuAlasaya 144 paMcasayacauvvIsA 524 / do a sayA cAlIsA 240 maMgalamAINa maggadiNA // 2 // " gatItyAdi gatyAdyairvikRto'pi graho yAtrAlagne mUrtI na zubhaH, aticarito graho gativikRtaH / aticArasvarUpaM caivaM lalloktam - "pakSaM 1 dazAhaM 2 tripakSI 3 dazAhaM 4 mAsaSadatayI 5 / aticAraH kujAdInAmeSa cArastvito'paraH // 1 // " pramANeti pUrvapramANAt hrasvo mahAn vA khe lakSyamANaH pramANavikRtaH, evaM varNavikRto'pi bhAvyaH / lallasvAha - " yasya grahasya janmakSaM krUra graholkAdyaiH pIDitaM syAtso'pi graho yAtrAlagne mUrtI na zubhaH / grahajanmakSaNi caivaM - " vizAkhA 1 kRttikA 2 pyAni 3 zravaNo 4 bhAgya 5 mijyabham 6 / revatI 7 yAmya 8 mazleSA 9 janmakSaNya * rkataH kramAt // 1 // " 2 iSTe'hni yatrArkaudayAste syAtAM tatsthAnaM samyagnirNIya cihna - yitavyaM, yatra ca vivakSitagrahasyodayAste syAtAM tadapi / evaM ca yo'rkAdudIcyA mudetyastameti ca sa uttaracaraH / yazcArkasthAna evodetyastameti ca so'ntazcaraH / etau yAtrAlagne mUrtI zubhau / anya iti arkAddakSiNacarastvazubhaH / idaM ca mUrtigrahasvarUpamiha yadyapi yAtrAmuddizyoktam, tathApi vivAhAdisarvakAryalagneSvapi yojyam / vizeSa-- "lagne'rkArau zanerdhAni zubhAvanyatra bhaGgadau / zItAMzurudayaprAptaH sarvakAryeSu nAzadaH // 1 // jIvazukrazanisthAne sthito lagne jayArthadaH / sthAneSvarkendubhaumAnAM zazisUnuranarthadaH // 2 // mandArabudhasUryANAM sthAneSu zubhado guruH / zukrendusthAnago lagne dhanayodhavinAzakaH // 3 // saumyasthAne zitaH zasto lagnastho'nyatra neSTadaH / chAyAputro ravisthAne prItido'nyatra nAzadaH // 4 // svasthAne na zubho mando lagne'nyatra zubhAvahaH / yAtrAyAM candramAH zasto digbalena vivarjitaH // 5 // " iti daivajJavallabhe / ityuktA sArdhaSaT zlokairmUrtisthagrahavyavasthA / atha yAtrAlagne SaDvargaM vAraM ca niyamayati- phaleneti vargaH SaDvargA yAtrAdine vArazca tanugo mUrtistho yo vyomago grahastattulyaphalo jJeyaH / ayaM bhAvaH - janmanyaniSTa ityata Arabhyaitacchloka pUrvArdhaM yAvaduktayA rItyA yAdRzo graho mUttauM zubho'zubho vA nirdhAritastAdRzasyaiva grahasya SaDvargo grahahorAdimUttau zubho'zubho vA jJeyaH / yAtrAdine vAro'pyevameva nirdhAryaH / vizeSastu - " upacayakarasya vargaH krUrasyApi prazasyate lagne / candro vA tadyukto na tu viparItasya saumyasya // 1 // upacayakaragrahRdine siddhiH Shree Sudharmaswami Gyanbhandar-Umara, Surat - www.umaragyanbhandar.com Page #104 -------------------------------------------------------------------------- ________________ jainajyotirmanthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau caturthavimarza gamadvAram / 95 . vargoM vArazca tanugavyomagopamaH // 46 // kendreSu grahazUnyeSu lagne vIryeNa / krUre'pi yAyinAM bhavati / saumye'pyanupacayakare na bhavati yAtrA zubhA yAtuH // 2 // " iMti lallaH / tathA-"saumyo'pi na zubhaM datte riporvAre vilagnapaH / vAre mitrasya pApo'pi bhavecchubhaphalapradaH // 1 // iti daivajJavallame / tathA yeSAM vAraH zubho'zubho vA teSAM kAlahorA'pi tathaiva / tatphalaM caivam- "rUpaM grahasya varge skhadine dviguNaM khakAlahorAyAm / triguNamarivargayoge phalasya prAtyastRtIyAMzaH" // 1 // iti zaunakaH / tathA-"balinaH kaMTakasaMsthA varSAdhipamAsadivasahorezAH / dviguNazubhAzubhaphaladA yathottaraM te parijJeyAH // 1 // " iti lallaH // __ 1 grahazUnyeSviti prathamaM tAvadekasminnapi kendre yadi kazcitsaumyagrahaH syAttadaiva yAtrAyAmanyakAryeSu ca zubhaM, na banyathA / saumyagrahAbhAve yadyekamapi kendramupacayakareNa krUreNApyadhiSThitaM syAttadApi zubham / sarvakendrANAM zUnyalaM tu sarvathA'niSTam / yaduktam"pApo'pi kAmaM balavAnniyojyaH, kendreSu zUnyaM na zivAya kendram / ' iti ratnamAlAyAm / vizeSastu-saumyagrahAzvetkendreSu pApagrahayutAH syustadA mahatA kaSTena yAtrA sidhyet / yallallaH- "saumyaizca pApaizca catuSTayasthaiH, kRcchreNa saMsiddhimupaiti yAtrA / " vIryeNeti khAmisaumyagrahayutidRSTyabhAvena krUrANAM tatsadbhAvena ca lagnaM nirvIryaM syAt / balahInairiti aSTAdazadhA kila prahANAmabalatA bhuvanadIpakavRttAvuktA, tathAhi-"kha 1 mitranIcago2 vakraH 3 kharAzyastA 4 'rivargagaH 5 / lagnAdvAdazagaH 6 SaSThaH 7 krUraiyukto'tha vIkSitaH 9 // 1 // yAmyo 10 rAhAsya 11 pucchastho 12 bAlo 13 vRddho 14'stago 15 jitaH 16 / muthuzile 17 mUzariphe pApai 18 rityabalo prahaH // 2 // " atra nIcagA iti nIcagRhastho nIcAMzastho'pi ca prAhyaH / vakra iti vakrAbhimukho'pi vakravat / kharAzyasteti svagRharAzeH saptamarAzisthaH / arivargagaH zatroradhizatrorvA prahasya gRhahorAdiSaTkasthaH / yAmyaH karkAdiSaTkarUpadakSiNAyanavartI / rAhAsyapuccheti "yatra RkSe sthito rAhurvadanaM tadvinirdizet / mukhAtpaJcadaze RkSe tasya pucchaM vyavasthitam // 1 // " bAlaH khlpdinoditH| vRddho'stAbhimukhaH / anena hrasvarUkSabimbo nirdIptikazcetyAdyapi saMgRhItam / astagaH ravirazmiSu pravezAdastamitaH / jito yo grahayuddhe dakSiNagAmI, zukrastUttaragAmI san jitaH syAditi varAhaH / muthuzile ityAdi zIghro graho mandagatiprahasyaikAMze yadA milito'dyApi pazcAtstho vA tadA muthuzila ithizAlA'parAkhyo yogH| yadA tu zIghro graho mandagatigrahasyaikAMze milikhA tamaMzamatikramyAgrato yAti tadA mUzariphayogo rAzyantaM yAvat / yathA kalpanayA tRtIye triMzAMze mandagatirgururakhi tatrAgato ravyAdiH krUragraho yAvattamaMzamatikramya na yAti tAvanmuthuzilaH, yadA tu caturthAze gatastadA mUzariphastAvadyAvadrAzyante yAtIti, etau ca yogau zIghro graho yadi krUra Agatya kurute tadA mandagatigraho nirbalaH syAditi / praznaprakAze tu navadhaiva nirbalavamuktaM tathAhi-"pApaH zIghraH 1 zubho vakrI 2 bAlo 3 vRddhA 4'ribhA 5 khagaH 6 / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #105 -------------------------------------------------------------------------- ________________ 96 jainajyotirmanthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau caturthavimarze gamadvAram / : varjite / balahInaizca saumyaiH syAdabhiSeNayato bhayam // 47 // digIzaH kendragaH zreyAn digbalI bhAlagaMstu na / balinau janmalagnezau kendropaca3 yagau zubhau // 48 // sitejyovindurArkijJatamo'ntyAH sUryamaGgalau / IzAnyA agni patra ravi uttara yAtrAlagne lalATasthagrahacakrasthApanA maMgala dakSiNa caMdra pazcima vAyavya naRtya sAmAdisAdhakAH kendropacayeSu balotkaTAH // 49 // paurauM jJajIvamandAH syurapare yAyino grahAH / saphalA yAyibhiryAtrA balibhiH sthitiranyathA 6 // 50 // caurANAM zaMkunairyAtrA nakSatraizca dvijanmanAm / muhUttaiH siddhaye'nIcaH 7 pApAntare 8 'STastha 9 ityukto balavarjitaH // 1 // evamanyatrApi yathAsaMbhavaM daurbalyaM bhAvyam / abhiSeNayata iti senayA'bhimukhaM prastAvAdvairiNo vijayAya gcchtH|| 1 digIzvaro lalATastho yadi vA digbalAnvitaH / vadhabandhaprado yAtuH kendragastu zubhAvahaH' iti daivjnyvllbhe| 2 lalATagrahaphalaM caivam-"zastrAgnibhayaM 1 vyAdhi 2 rdhanakSayo 3 bandhanaM 4 mRti 5 rvyAdhiH 6 / hAriH 7 sainya vimardo 8 bhAlagadigadhipaphalaM krmshH||1||" vizeSastu keturuditaH san yAtavyadiksaMmukhanatAno yAtrAyAM zubhaH / tathA upacayakarasya prahasya dizaM gacchet na vapacayakarasyeti lallaH / balinau janmalagnezAviti janmezalagneza. yogaDAntasthala 1 gocarAdiprAtikUlya 2 gatipramANavarNavaikRtya 3 sUryato dakSiNacArikha 4 prAgukASTAdazavidhadurbalakhAnA 5 mabhAvena SaDvidhabalasaMpannakhavijitaripuvAdInAM bhAvena ca baliSThavaM bhAvanIyam / kendrati sAmAnyoktAvapi saptamavarje eva kendra lagnezaHzubha iti jnyeym| vizeSastu-"krUrAvapi janmalagnezau saumyavadeva vyavahartavyau sarvakAryeSu sabalakhavidhAnena" iti lallaH // 3 bhAgye maitre zItarazmau sapuSye dvAdazyAM vA zukradRSTe ca lagne / aSTamyAM vA taitilAkhye pradiSTA pUrvAcAryairatra saMdhAnasiddhiH' iti ratnamAlAyAm / 4 sthAyinaH / 5 shaantprdiiptdigvibhaagaanuruupphlairmrudeshiiyvRddhaanaamnubhvsidairaagntukshkunaiH| 6 teSA gunnaiH| 7 zivabhujagAdibhiH zuddhadvighaTikArUpaiH / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #106 -------------------------------------------------------------------------- ________________ jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau caturthavimarza gamadvAram / 97 nyeSAM rAjJAM yogaizca te tvamI // 51 // arkArkizazinaH siddhyai rAjJAM lagnArimadhyagAH (1) / sitejyamandajJArAzca lagnAstatrisukhAriMgAH (2) // 52 // zukrajJArkAzca lagnasvabhrAtRSu kramazaH zriye (3) / lagnA-3 riMgau ca jIvArkI jayadau vyaSTame vidhau (4) // 53 // mandArau tryAyaSaTsu jJasitejyAzcotkaTAH zriye (5) / kendre ca balinau jJejyAvindau tvApoklime'bale (6) // 54 // zriye vidhuH sukhe'ste tu 6 sitajJau (7) vyatyayena vA (8) / yAne trikoNakendrasthAH saumyAH SaT AyagAH pare (9) // 55 // jayAya mUrtI mArtaNDaH saumyaH skhe saptamo vidhuH (10) / bRhaspatirvA kendrasthaH zeSeSu svAyavartiSu (11) 9 // 56 // yAMtuH prAgdakSiNayorjasitAntarjayakaraH sukhe cenduH (12) / gururekAntara Arke (13) jJoM vA zukrAca (14) bhaumAvA (15) // 57 // gururjayAya lagnasthaH krUrairlAbha bhogataiH (16) / tathA candre-12 'STame SaSThe zukre lagnagato guruH (17) // 58 // siddhyai dhIdharmakendreSu budhavAkpatibhArgavaiH / yogo'dhiyogo yogAdhiyogaizcaikaidvitaMtrikaiH // 59 // zukra vyAyAmbugaM pazyan jIvo yAtrAsu kendragaH / rAjJAM datte jayaM krUraiH 15 ___ 1 vaizyazUdakArvAdInAm / tithivArabhalagnAdizuddhinirapekSamapi / 2 ardhadvaye'pi yathAsaMkhyaM yojanA // 3 kramaza ityuttarArdhe'pi yojyam / vyaSTame iti yadInduraSTamagRhe na syAt // 4 utkaTA iti yatratatrasthA api balina ityarthaH / candre Apoklimasthe nirbale ca sati // 5 sitajJau sukhe, candro'ste iti vyatyayaH / yAne iti yAtrAyAM zriye syuriti yogaH / pare krUrAH // 6 khaM dvitIyaM / zeSeSu krUrasaumyeSu sarveSu / evaM yogA ekAdaza // 7 prAcyA dakSiNasyAM vA cedyAtrA tadA jJazukrayormadhye'ntarAle tiSThanninduH zubhaH / paraM yadi sukhe-turyasthAne syAttadaiva zubhaH, nAnyathA / pratIcyudIcyostu yAtrAyAmayaM yogo nApekSyaH / tathA gururekAntara iti zanito gururekAntaragRhe sthita isako yogaH / jJo veti zukrAd budha ekAntaragRhe sthita iti dvitiiyH| bhaumAd budha ekAntaragRhe sthita iti tRtIyaH / daivajJavallabhe'pyuktam-"bhRgujAdathavA mahIsutAd budha ekAntarame sthito yadA / ravijAdathavA gurustadA, vrajato yAntyarayaH kSayaM raNe // 1 // " tadevamatra zloke yogaashctvaarH| 8 ete sarve pratyekayogAH saptadaza // 9 yogena yo yAti nRpo'. ridezaM sukhena so'bhyetya'dhiyogayAtA / prApnoti kIrti vijayaM dhanaM ca, yogAdhiyogena mahImazeSAm // iti daivajJavallabhe / vizeSAmnAyastu sudhIzRGgAravArtike'valokyaH / jai0 13 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #107 -------------------------------------------------------------------------- ________________ 98 jainajyotirmanthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau caturthavimarza gmvaastudvaare| kalatrAditrAyanyagaiH // 60 // budho vapuHsurkhadveSivyomastho vIkSitaH zubhaiH / jayAya rAjJAM pApeSu lagnAstavyayavarjiSu // 61 // iti saptarUpa3 kArdheH sakalazlokatrayeNa cokteSu / yogeSu, rAjayogeSvapi zubhadA bhUbhujAM yAtrA // 62 // sa~kaleSvapi kAryeSu yAtrAyAM ca vizeSataH / nimittAnyapyatikramya cittotsAhaH pragalbhate // 63 // ainyAdidikSu mAtaGgarathI6 zvanaravAhanaiH / vrajetkrameNa bhUpAlo dikapAlollAsimAnasaH // 64 // // iti gamadvAram // 899 vAstu navyaM vibhUtyAyuHkIrtikAmo niveshyet| jJAtvA''yavyayAzAstu candretArAbale api // 65 // dhvajodhUmo9 hariHzvAgauHkharohastIdvikaH kramAt / pUrvAdibalino'STAyA viSamAsteSu "vRSa siMha gaja caiva khaTakabaTakATyAH / dvipaH kAkaH 8 | dhvajaH 1 dhUmnaH 2 punaH prayoktavyo vApIkUpasarassu ca // 1 // mRgendra | IzAna | pUrva / agni mAsane dadyAcchayaneSu gajaM punaH / vRSaM bhojanapAtreSu cchatrAdiSu punardhvajam // 2 // agnivezmasu sarveSu gRhe vahayupajIvinAm / dhUmaM niyojayet kiMci. cchvAnaM mlecchAdijAtiSu // 3 // kharo vezyAgRhe zasto dhvAMkSaH zeSakuTISu ca / vRSaH siMho gajazcApi vAyavya | pazcima | nairRtya prAsAdapuravezmasu // 4 // ' ityAdi vivekavilAse kharaH 6 | vRSaH 5 | vA 4 ___ 1 vRttAdvaiH / 2 bRhajjAtakoktameSAmativistRtakharUpaM vArttikAdavaseyam / 3 yadyapi nimittaM kila daihikaM vAmadakSiNAGgasphuraNAdi / uktaM hi daivajJavallabhe-"syandanaM dakSiNe pArzve vipRSThahRdaye hitam / vAmapArzva tu nArINAM manasazcAnukUlatA // 1 // " agasparzAdi viGgitam , durgAdizca zakunaH, lagnAdi tu jyotiSam , tathApyatrAbhedakalpanayA sarveSAM nimitttvmevoce| cittotsAha iti "aGgirA manotsAhaM" ityukteH prAgavisaMvAditayA'nubhUtaM prAtibhajJAnaM lagnAdibhyo'pi balavadityarthaH // 4 indrAgniyamanairRtavaruNavAyukuberezAnA dikpatayaH / 'dhyAyannAzAdhIzvaraM hRSTacetAH kSoNIpAlo nirvilamba prayAyAt' iti ratnamAlA. yAm / 5 vAstu gRhahaTTaprAsAdAdi / vibhUtItyAdi anenedamasUci-'kAryasiddhisukhAyUMSi nimittazakunAdibhiH / jJAtvA praSTuhArame kIrtayet samayaM sudhIH // 1 // " atrAdizabdAdaGgasparzAdi gRhyate / nanu kathamaGgasparzanena nirNayaH ? ucyate-"zIrSa 1 mukha 2 bAhu 3 hRdayo 4 darANi 5 kaTi 6 basti 7 guhya 8 saMjJAni / UrU 9 jAnu 10 jaMghe 11 caraNA 12 viti rAzayo'jAdyAH // 1 // " iti laghujAtake / atrAjAdyA ityuktaM tathApi yattAtkAlikaM lagnaM tadeva ziraH, tato'nyAMgAni / tatazca-"kAlapuMso yadaGgaM tatspra(pra) yA spRzati cecchubhaiH| yuktaM vilokitaM vApi sadmanirmANamAdizet // 1 // " iti daivjnyvllme|| Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com gajaH 7 uttara dakSiNa siMhaH 3 Page #108 -------------------------------------------------------------------------- ________________ jainajyotimranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau caturthavimarze vAstudvAram / 99 zobhanAH // 66 // dhvajaH pade tu siMhasya tau gajasya vRSasya te / evaM nivezamarhanti svato'nyatra vRSastu na // 67 // Ayo daiAnyayorghAtaH phalamaSTahRte'dhikaH / phalamaSTaguNaM bhApte bhaM tatrASTahRte vyayaH // 68 // phaile 3 vyayena vezmAkhyAkSaraizcAnye tribhAjite / aMzAH zakrAntakakSmApAsteSu syAdadhamo yamaH // 69 // dhruvaM dhanya jayaM nandaM kharaM kAntaM manoramam / sumukhaM durmukhaM krUraM supakSaM dhanadaM kSayam // 70 // AkrandaM vipulaM 6 ___1 yava 6 aMgula=1 / 24 aMgula hAtha 1 / cArahAtha daMDa 1 / "na hastamAnena guNAnvitaM syAdyadA tadA tadgaNitoktayuktyA / pradAya hilA yadi vAGgulAni, prasAdhayetkSetraphalaM zubhAyam // 1 // " atra zubhAyamityupalakSaNaM, tena nakSatrAdyapi yathA tasmin gRhe'nukUlamutpadyate tathA kSetraphalaM sAdhyam / nakSatrAnukUlyaprakArazcAgre vakSyate-"prArabdhaM saMmukhe candre" (71 pRSThe) ityAdinA / vizeSastu-"gRheSu karmikahastena mAnaM khAmikaraNa vaa| devatAnAM tu dhiSNyeSu karmihastena kevalam // 1 // " atra karmihastaH kAMbika (kArmika)hasta ityarthaH / tathA devagRhe bhittibAhulyaM kSetraphalamadhye gaNyate, anyatra tu bhittayaH kSetraphalAt pRthaggaNyAH / uktaM ca-"kSetraphalAntabhittIrdevagRhe'pi prakArayedvidvAn / Akramya bAhyabhUmi kSetrAdbhittIrnRNAM gehe // 1 // " iti vyavahAraprakAze / ityukkA AyAH / atha janmabham-tatra sAmAnyena vAstunastAvajanmabhaM kRttikA / yaduktaM vyavahAraprakAze-"bhAdrapadatRtIyAyAM zanidivase kRttikAprathamapAde / vyatipAte rAtryAdau viSTyAM vAstoH samutpattiH // 1 // " iSTavAstunastu janmabhAnayanamevam-phalamaSTaguNamiti adhikazabdo'pre sarvatra saMbadhyate, phalAko'STaguNo bhApte iti bhaiH saptaviMzatyA bhAge yadadhika zeSaM tiSThattadiSTavAstuno janmabham / asmAdeva bhAt gRhANAM khAminA saha SaDaSTamakAdi cintyate / tatrASTeti / tasmin bhAGke'STabhirbhake zeSAGkena vyayaH syAt, aSTabhirbhAgAprAptau tu bhAGka eva vyayAGkaH, vyayazca tredhA-paizAca 1 yakSa 2 rAkSasa 3 bhedAt / yatsAraMga:"paizAcastu samAyaH syAdrAkSasazcAdhike vyaye / AyAttanataro yakSo vyayaH zreSTho'STadhA layam // 2 // zAntaH 1 krUraH 2 pradyotazca 3 zreyAna 4 tha manoramaH 5 / zrIvatso 6 vibhavazcaiva 7 cintAtmako 8 vyayo'STamaH // 2 // " atraikazeSe zAnto vyayaH, dvizeSe krUraH yAvat zUnyazeSe cintAtmaka iti bhAvanA // 2 kSetraphalAGke vyayAGke tadgRhanAmAkSarasaMkhyAM ca kSitvA tribhirbhAge yaccheSaM so'zaH / tathAhi-ekazeSe indrAMzaH dvizeSe yamAMzaH zUnyazeSe rAjAMzaH // 3 etAH kila dhruvAdisaMjJAH sAnvarthAH, tena khara 1 durmukha 2 krUra 3 kSayA 4 krandA 5 khyAni gRhANi azubhAni / taduktaM vAstuzAstre- "sthairya 1 dhanaM 2 jayaH 3 putrA 4 dAridyaM 5 sarvasaMpadaH 6 / manohlAdaH 7 zriyo 8 yuddhaM 9 vaiSamyaM 10 bAndhavA 11 dhanam 12 // 1 // kSayazca 13 mRtyu 14 rArogyaM 15 sarvasaMpadi 16 ti kramAt / dhruvAdInAM phalaM jJeyaM" iti| kecitsupakSasthAne vipakSanAmAhuH / pastyAni gRhANi // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #109 -------------------------------------------------------------------------- ________________ 100 jaina jyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau caturthavimarze vAstudvAram / 16 caiva vijayaM ceti SoDaza / saMpratyamISAM pastyAnAM prastAraH pratipAdyate 71 yugmam // guroradho laghuM nyasyet pRSThe tvasya punargurUn / agratastUrdhvavaddeyAdyAvatsarvalaghurbhavet // 72 // pUrvAdito gRhadvArAddikSva lindairlaghUditaiH / prastArasthApanA 9 SS SS RISSS 3 s Iss 4||'' 45515 6 / '|' VSIIS 8 |||' 13 ''|| 14 / '|| 15'||| 16 / / / * pradakSiNasthairvezmAni syurbhuvAdIni SoDaza // 73 // prArabdhaM saMmukhe candre 1 yasyAM dizi gRhadvAram / 'pUrvAdidigvinirdezyA gRhadvAravyapekSayA / bhAskarodaya - dikpUrvA na vijJeyA yathA kSute' iti vivekavilAse / 'gRhasya mukhataH prAcIM prakalpya tatpradakSiNam / paryaTadbhiralindaiH syuH prastArAdvezmanAM bhidA' iti daivajJavallabhe / 2 parighacakravat kRttikAdIni sapta sapta bhAni caturdikSu nyasya yaddhaM gRhasyotpadyamAnamasti tadvicAryate, yadi taddhaM gRhasya dvAradizi sameti tadA tasya gRhasya saMmukhazcandraH syAt, sa cAzubhaH, yato'grataHsthe candre kartustatra na nivAsaH / yadi tu pAzcAtyabhittidizi sameti tadenduH pRSThasthaH syAt so'pyazubhaH / yataH pRSThasthendau caurakRtAni khAtrANi bahuzaH patanti / yadi tUbhayapArzvabhittidizoH sameti tadA bhavyam / prAsAdeSu tu saMmukhenduH zubhAya / uktaM ca vAstuzAstre - prAsAdanRpasaudha zrIgRheSu purataH zazI " / ata evAtra gRhItyuktam / iti candrabalam / prItiSaDaSTamakAdikaM rAzibalamapi tattvatazcandrabalameva / tArAbalaM pRthag tviha noktaM, paraM nakSatrakathane tadapi sujJAtatvAtsUcitaM jJeyam / tathAhi - guruziSyAdivadatrApi tripaJcasaptamI tArA tyAjyA, kevalaM tatra mitho gaNyate, iha tu gRhezabhAd gRhabhaM yAvadgaNyaM gRhezasyaiva prIteriSTatvAt / Aha ca sAraMga : - " gaNayet svAminakSatrAdyAvaddhiSNyaM gRhasya ca / navabhistu haredbhAgaM zeSaM tArA prakIrtitA // 1 // zAntA 1 manoramA 2 krUrA 3 vijayA 4 kalahodbhavA 5 / padminI 6 rAkSasI 7 vIrA 8 AnandA 9 ceti tArakAH // 2 // athAyAdyA udAhiyante yathA kasyacid gRhasya dairghyaM sapta hastA navAGgulAni ca = hasta 7 aMgula 9 / vistArazca paJca hastAH saptAGgulAni == hasta 5 aM. 7 / dvAvapi hastAGkau caturviMzatyA saMguNyAGgulAni madhye yojyante, jAto dairdhyAGkaH saptasaptatyadhikaM zatamaGgulAni 177 / vistArAGkastu saptaviMzaM zataM 127 / dvayorapyaGkayormitho ghAte jAtaM dvAviMzatisahasrAH catuHzatye konAzItizca 22479, idaM kSetraphalam / asyASTabhirbhAge zeSaM sapta 7 / saptamo gajAyastasya gRhasyetyAgatam 1 / atha bhaM-- kSetraphala 22479 maSTabhirguNitaM jAtaM lakSamekonAzItisahasrA aSTazatI dvAtriMzaca 179832 / asya saptaviMzatyA 27 bhAge zeSaM dvAdaza 12 / azvinIto dvAdaza bhamuttara " Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com SSSSI 10 |''| 11'|'| 12 ||'| Page #110 -------------------------------------------------------------------------- ________________ jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau caturthavimarze vAstudvAram / 101 dhruva 1 dhanya 2 jaya 3 nanda 4 5555 ISSS . IISS SISS 7 khara 5 kAnta 6 manorama 7 sumukha 8 / / SSIS ISIS SIIS lllS supakSa durmukha 9 krUra 10 vipakSa 11 dhanada 12 SSSI | ISSI SISI kSaya 13 Akranda 14 vipula 15 vijaya 16 1511 |SSI| -SIF na vastuM vAstu kalpyate / pRSThasthe khAta(tra) pAtAya dvayostena tyajed gRhI // 74 // vaizAkhe zrAvaNe mArge pauSe phAlguna eva ca / kurvIta phalgunI tasya gRhasyetyAgatam / tacca gRhaM kalpanayA pUrvAbhimukhaM, tenottaraphalgunI bhaM dakSiNabhittau samAgatavAdbhavyam 2 / atha vyayaH-bhAko dvAdaza, tasyASTabhirbhAge zeSaM catvAraH 4, caturthaH zreyAn vyayaH3 / athAMzaH-tasya gRhasya kalpanayA dhruvasaMjJA, tadvarNAGko dvau, vyayAGkazca calAraH, AbhyAM yojitaM kSetraphalaM jAtaM 22485 / asya tribhirbhAge zUnyazeSatvAdrAjAMzastadgRhasya 4 / candrabalaM nakSatroktyavasare uktam 5 / rAzibalaM vagre vakSyate / tArAbalaM tvevam-gRhezasya janmabhaM kalpanayA dhaniSThA, tato gaNane uttaraphalgunyaSTamI tArA 6 // 1 vAstuprAraMbhamiti sUtrapAtakhAtAdikarmakaraNenetyarthaH / na viti, yadukkaM-"zokaM 1 dhAnyaM 2 mRtyudaM 3 paJcatAM ca 4, khAptiM 5 naiHsvyaM 6 saMgaraM 7 vittanAzam 8 / khaM 9 zrIprAptiM 10 vahnibhItiM 11 ca lakSmI 12, kuryuzcaitrAdyA gRhAraMbhakAle // 1 // " iti daivajJavallame / navaramete zukla pratipadAdyAzcAndramAsA eva grAhyAH // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #111 -------------------------------------------------------------------------- ________________ 102 jainajyotimranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau caturthavimarza vAstudvAram / vAstuprAraMbhaM na tu zeSeSu saptasu // 75 // dhAmArabhennottaradakSiNAsyaM, tulAlimeSarSabhabhAji bhAnau / prAkpazcimAsyaM mRgakuMbhakarkasiMhasthite dyaMgagate na kizcit // 76 // bhAdrAditritrimAseSu pUrvAdiSu caturdizam / bhave4 dvAstoH ziraH pRSThaM pucchaM kukSiriti kramAt // 77 / / samAdhikavyayaM 1 tulAlItyAdyukte'pi pUrvoktacAndramAsapaJcake eva, na zeSamAseSviti khayaM jJeyam / dvaSaMgA dvisvabhAvA raashyH| na kiJciditi caturdigmukhamapi nArametetyarthaH / 'meSadhanasiMhasthe'rke pUrvAmukhe gehe kRte rAjabhayaM / vRSakanyAmakarasthe'rke dakSiNAmukhe gehe kRte putrAdimRtyuH / mithunatulAkuMbhasthe'ke pazcimAmukhe gehe kRte saMtApAdi / karkavRzcikamInasthe'rke uttarAmukhe gehe kRte kulakSaya" iti tu nAracandraTippanake // 2 atra vAstuno dakSiNapArthopapIDaM suptasya nAgasyAkAreNa sthApanA, tato bhAdrapadAdimAsatrike prAcyAM vAstoH ziraH, dakSiNasyAM pRSThaM, pazcimAyAM pucchaM, uttarasyAM kukssiH| mArgAdimAsatrike dakSiNAdicatudikSu zIrSAdIni, phAlgunAtrike pazcimAdicaturdikSu, jyeSThAdimAsatrike tUttarAdicaturdikSu / ayaM bhAvaH-kukSAveva prathamaM khananAraMbhaH kAryaH, nAnyadikSu / yaduktaM-"ziraH khanenmAtRpitRnnihanyAt , khanecca pRSThe bhayarogapIDAH / pucchaM khanetstrIzubhagotrahAniH, strIputraratnAnavasUni kukSau // 1 // " iti daivjnyvllbhe| kecidvAstorvatsanAmAhuH / anena ca vAstoraGgAdikathanena khAtAdau digniyama uktH| vidigniyamaH punarevam-"IzAnAdiSu koNeSu vRSAdInAM trike trike / zeSAherAnanaM tyAjyaM vilomena prasarpataH // 1 // " asyArthaHsaMhAreNa zeSastribhitribhirmAsa4mati, tato yadA mAsatrayaM tanmukhamIzAne tadA Agneye mAsatrayaM nAbhiH, nairRte mAsatrayaM pucchaM, vAyavyaM mutkalaM, zreyaH / yadA vAyavye mukhaM tadezAne nAbhiH, Agneye pucchaM, naiRtaM mutkalaM, evaM saMhAreNa zeSo bhramati / vRssaaditrike| IzAne mukham , siMhAditrike vAyavye, vRzcikAditrike nairRte, kuMbhAditrike khAneye mukham evaM ca-"vidiktrayaM spRzastiSThet khavaktra 1 nAbhi 2 pucchakaiH 3 / zeSastatritayaM tyaktvA bhUkhAtakAryamAcaret // 1 // nAbhau ca mriyate bhAryA dhanaM pucche mukhe patiH / iti matvA zilAnyAse bhUkhAte tatrayaM tyajet // 2 // " iti vAstuzAstre // 3 yatrAyena samo'dhiko vA vyayastadgRhaM tyAjyamiti sarvatra bhAvyam / etena vyayAdadhika AyaH zreSThaH, so'pi viSamo'tizreSThaH sthiratvAt / yallalla:-"kuryAt sthirAdhikAyaM khayonibhaM zuddhatArAMzam" / iti / yasya gRhasya nAma karturnAmnA samam / yatra yamAMzotpattiH / yasya rAzinA saha khAmirAzeH zatruSaDaSTamakaM dvidvAdazAdikamutpadyate / yasya ca tArA svAmitArAtastripaJcasaptamI syAt / cakArAdyasya bhaM rakSogaNe svAmibhayonyA saha viruddhabaliSThayonikaM vA, tadgRhaM tyAjyam / yallallaH- "Ayaviruddha bhavane na sukhaM SaDaSTake sthite maraNam / na dhanaM dvidvAdazake navapaJcamake khapatyamRtiH // 1 // nidhanaM saptamatAre paJcama. tAre ca tejaso hAniH / vipadastRtIyatAre yamAMzake gRhapatermRtyuH // 2 // " nADIvedhastatra Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #112 -------------------------------------------------------------------------- ________________ jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau caturthavimarze vAstudvAram / 103 kartuH samanAmayamAMzakam / viruddharAzitAraM ca vinA'nyadvezma zobhanam // 78 // kramAdviprAdivarNAnAM viSamAyairdhvajAdibhiH / dhImadbhirdhAma nirdiSTaM pratIcyAdimukhaM kramAt // 79 // ye gRhe'lindaniyUhanirgamAdyA-3 zcaturdizam / na teSvAyAdikaM yojyaM bAhyabhUSAsu vAstunaH // 80 // sUtrasya siddhirvasunAthahastamaitrasthirasvAtizatarbhapuSyaiH / nyAsaH zilAyAH karapuSyamArgapauSNadhruveSu zravaNe ca zastaH // 81 // carAdanyatra lagnendvoH 6 zubhaiH saMyuktadRSTayoH / karmasthiteSu saumyeSu gehAraMbhaH zubhAvahaH // 82 // kendratrikoNagaiH saumyaiH krUraiH zatrutrilAbhagaiH / zubhAya bhavanAraMbho'STamaH / zreSTha eva, tadbhAve yonivirodhAdidoSANAmapyaduSTavasaMbhavAt / nanvastvevaM, paraM yatra gRhe dvipAdaM tripAdaM vA bhaM syAttatra kathaM gRhasya rAziH kalpyate, tatkalpanAM ca vinA kathaM SaDaSTamakAdirvicAryate ? ucyate-tadA bhapAda AnIyate / tathAhi-"kSetraphale rada 32 guNite bhakta vakhabhrabhUmibhiH 108 zeSAt / vyekAnavabhiH zeSaM pAdo labdhaM vRSAdbhagaNaH // 1 // " iti vyavahAraprakAze / udAhRtagRhasya bhamuttarAphalgunIti tripAdaM, tatastatraivA. syArtho bhAvyate-prAgAnItaM kSetraphalaM 22479, idaM dvAtriMzatA guNitaM jAtaM saptalakSA ekonaviMzatisahasrAstrizatyaSTAviMzatizca 719328 / eSAmaSTazatena bhAge zeSamaSTacavAriMzat 48 / vyekaM 47 / tasya navabhirbhAge labdhaM paJca / vRSAt paJcamo rAziH kanyA / zeSaM ca dvau / uttaraphalgunIbhasya dvitIyaH pAdaH tasya gRhasyetyAgatam / tatazca dhanikasya dhaniSThottarArdhajanvA janmarAziH kuMbhaH, sa ca viSamaH tasmAdaSTamasya kanyArAzeH prItiSaDaTamakaM "ojAtsyAdaSTame prItiH" ityukteH // ___1 dhaniSThA / tithivArazuddhistu rikaadivrjnaatsphuttaiv| rvivaarstvissttH| 2 sthire dvikhabhAve vA lagne / candre'pi ca sthiradvikhabhAkarAzisthe / 3 mRtyave iti gRhakhAmina iti zeSaH / vizeSastu-"gururlagne jale zukraH smare jJaH sahaje kujaH / ripau bhAnuryadA varSazatAyuH syAdgRhaM tadA // 1 // sito lagne guruH kendre khe budho ravirAyagaH / niveze yasya tasyAyurvezmanaH zaradAM zatam // 2 // trizatrusutalagnasthaiH sUryArejyasitairbhavet / prAraMbhaH sadmano yasya tasyAyuTTai samAzate // 3 // vyoni candraH sukhe jIvo lAme bhaumazanaizcarau / yasya dhAnaH samAzIti sthitistasya zriyA yutA // 4 // khoccasthe lagnage zuke 1 hibukasthe'thavA gurau 2 / khoce mande'thavA lAme 3 dhAmnaH sazrIH sthitizviram // 5 // " ciramiti amitAyurityarthaH / ye'mI gRhAraMbhalagne vizeSA ucyamAnAH santi te jinAlayAdiprAraMbhalaneSvapi yojyaaH| tathA-"khaH candre vilagnastha jIve kaMTakavartini / bhavelakSmIyute dhAni bhUrikAlamavasthitiH // 6 // khamitroccagRhAMzasthaistadvaMzyAzciramAsate / khagairanyagatairanye nIcagaizcApi nirdhanAH // 7 // anastagaiH sitejyendujanmarAzivilagnapaiH / khoca. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #113 -------------------------------------------------------------------------- ________________ 104 jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau caturthavima vAstudvAram / krUrastu mRtyave // 83 // varNezo durbalaH kuryAdAvarSAdanyahastagam / eko'pi yUnakarmastha: perAMze syAdyadi grahaH // 84 // gRhapravezaM suvinItaveSaH, 3 saumye'yane vAsarapUrvabhAge kuryAdvidhAyAlayadevatArcA, kalyANadhIbhUtabalikriyAM ca // 85 // vizedvezma vAreSu hitvArkakSitinandanau / bhaica puSyadhruvasvAtidhaniSThAmRduvAruNaiH // 86 // vidhAya vAmataH sUryaM pUrNakuMbha6 purassaraH / gRhaM yaddiGmukhaM taddidvAradhiSNye vizeSataH // 87 // janmarAzivilagnAbhyAM prathamopacayasthitam / lagnaM sthiraM tadaMzAzca praveze 8 sadbhiriSyate // 88 // 5 // iti vAstudvAram // 99 iti vArttikAnusAreNa caturtho vimarzaH samAptaH / svakSetrabhAgasthairbhavecchrIsaukhyadaM gRham // 8 // gRhiNIndau gRhastho'rke gurau saukhyaM si dhanam / vibale nAzamAyAti nIcage'staMgate'pi ca // 9 // " iti daivajJavallabhe / tathA"gRheSu yo vidhiH kAryo nivezanapravezayoH / sa eva viduSA kAryoM devatAyataneSvapi // 1 // " iti vyavahAra prakAzai / I 1 parakIyanavAMze / 2 uttarAyane / 3 candre gocarASTakavarga vidhinA'nukUle'rakta tithau viSkaMbhAdiyogAbhAve ceti svayamUhyam / 4 roga raktaprakopakAritvAt / 5 "vizAkhAsu rAjJI - suto dAruNeSu, praNAzaM prayAtyugrabheSu kSitIzaH / gRhaM dahyate vahninA vahnidhiSNye, caraiH kSipradhiSNyaizca bhUyo'pi yAtrA // 1 // " iti daivajJavallabhe / 6 pUrNakuMmeti jalakalazAnagrataH kRtvetyarthaH / gRhaM yaddigmukhamiti ayaM bhAvaH- pUrvAbhimukhe gRhe pUrvadvArakeSu kRttikAdi saptameSu praveSTumadhikAraH, tena pUrvoktaguNayutamapi pravezabhaM yadi gRhAbhimukhadigdvArakaM syAttadA'tIva zubhaM / vizeSastu - " sarvagrahairvimuktaM pravezabhaM zasyate prayatnena / kaizcitsaumyasametaM zubhapradaM kIrtitaM munibhiH // 1 // " iti lallaH / tathA navyagRhapraveze zukraH saMmukhastyAjyaH / yat trivikramaH--"tyajet kutArAM prasthAne zukrajJau gRhavezake / yAtrAsu ca navoDhastrIvarja saMmukhadakSiNI // 1 // " atra gRhaveza ke iti navyagRhapraveze // 7 prathamaM janmarAzijanmalagnarUpameva lagnaM praveze zreyaH / yalalaH - "khanakSatre svalagne vA khamuhUrte va tithau / gRhapravezamaGgalyaM sarvametattu kArayet // 1 // " kSurakarma vivAdaM ca yAtrAM caiva na kArayet / " tAbhyAmupacayastho'pi rAzirlagne zastaH / yallala:-' - " Arogyado 1 dhanaharo 2 dhanadaH 3 sukhanaH 4, putrAntako 5 'rigaNahA 6 'tha nitambinImnaH 7 / prANAntakRt 8 piTakado 9 'rtha 10 dhanaugha 11 bhIdo 12, janmarkSatastadudayAcca vilagnarAziH // 1 // " sthiramiti sAmAnyokte'pi grAmyaM sthiraM grAhyaM, na tvAraNyam / anena vRSakuMbhayoranyatare lagne tannavAMze ca pravezaH zreSThaH, tayoreva grAmyatvAditi bhAvaH / tadaMzazceti cakArAdvikhabhAvAvapi lagnAMzau praveze duSTau na / carANAmeva lagnAMzAnAM doSokteH, tathAhi - " punaH prayANaM meSe syAnmRtyuH karke tule rujaH / dhAnyanAzo mRge lagnairaMzaizca phalamIdRzam // 1 // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #114 -------------------------------------------------------------------------- ________________ jainajyotirbranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau paJcamavimarze lamadvAram / 105 dIkSA zukrAste'pi na duSTeti dikzuddhigraMthe grahasaMstheyaM gRhaniveza pravezayoH caturtha vimarzo jyotiSasAroktA uttama budha guru zukra zani | 3-6-11 rAhu 3-6-11 madhyama ravi 3-6-11 9-5 candra |1-4-7-10-9-5 -3 - 11 | 8-2-6-12 maMgala | 3-6-11 9-5 1-4-7-10-9-5-3-11 | 8-2-6-12 1-4-7-10-9-5-3-11 | 8-2-6-12 1-4-7-10-1-5-3-11 8-2-6-12 9-5 9-5 -- Shree Sudharmaswami Gyanbhandar-Umara, Surat adhama 8-1-4-7-10-12-2 * 8-1-4-7-10-12-2 8-1-4-7-10-12-2 8-1-4-7-10-12-2 // paJcamo vimarzaH // 5 lagnaM vivAhe dIkSAyAM pratiSThAyAM ca zasyate / ravau makarakuMbhasthe meSAditrayage'pi ca // 1 // mAghaphAlgunayo rAdhajyeSThayozcApi mAsayoH | 3 1 upasthApanAyAmapi / 2 jinabimba prAsAdAdInAm / 3 rAjyAbhiSekasUripadAbhiSekayorapi / 4 avazyAdaraNIyatayA bahumanyate / tathA 'pAkasvAmini lagnage suhRdi vA vargasya saumye'pi vA prArabdhA zubhadA dazA tridazaSaDDAmeSu vA pAkape / mitroccopacayatrikoNamadane pAkezvarasya sthitazcandraH satphalabodhanAni kurute pApAni cAto'nyathA' // atra pAkasvAminIti dazApatau / api ca prANinAM janmalagnamazubhamapi tatkAlavivAhAdi lagnabalAcchubham / 5 rAdho vaizAkhaH / ete zukla pratipadyAzcAndramAsA eva grAhyAH / jyeSThayoriti, nanu jyeSThe tAvanmithunasaMkrAntiH syAt sA ca prAgapi grAhyoktA, tataH kimiti punarjyeSThopanyAsaH ? ucyate-ASADhamAse mithunasaMkrAntyAmapi satyAM sarvathA niSedhArtham / kaizcinmithunasaMkrAntau satyAmASADhasya zukladazamIM yAvadAdyastribhAga AdRto'pi / tathA ca trivikramaH - "kaizcidiSTatryaMzaH shucerpiiti"| kArtiketi kArtikamArgazIrSayormadhyamatvAt hInajAtivivAhaH syAditi bhAvaH, paraM kArtikazuklaikAdazyanantaramevetyUhyam / yaduktam - " kArtikamAse zuddhirgurorvilokyA ravezca candrabalam / akrUrayute dhiSNye devotthAnAddazAhaM syAt // 1 // " iti vyavahAra prakAze / etena zeSeSu SaTsu cAndramAseSu lagnaM na grAhyamevetyarthaH / pAkazrIkArastvAha"caturSu kArtikAdimA satrikeSu kramAccatvAri sthirarAzilagnAnya mRtasvabhAvAni, tathA hi-kArti kAdimAsatraye vRSalagnaM zubham mAghAdimAsatraye siMhalagnam, vaizAkhAditraye vRzcikalagnam, zrAvaNAditrike kuMbhalagnaM ca / eSAM vargottamasya madhyamAMzasyodaye sarvakAryasiddhiH // jai0 14 www.umaragyanbhandar.com Page #115 -------------------------------------------------------------------------- ________________ 106 jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau paJcamavimarza lmmishrdvaare| lagnaM zreyaH pare tvAhustadvatkArtikamArgayoH // 2 // jIve siMhasthe dhanvamInasthite'rke viSNau nidrANe cAdhimAse ca lagnam / nIce'staM vApte lagnanA3the'zape vA, jIve zukre vAstaMgate vApi neSTam // 3 // jIrNaH zukro'hAni paJca pratIcyAM prAcyAM bAlakhINyahAnIha heyaH / trinAnyevaM tAni digvaiparIye, pakSaM jIvo'nye tu saptAhamAhuH // 4 // // iti lamadvA6 ram // 1. lagne gurorvarasyAtha grAhyaM cAndrabalaM budhaiH / ziSyasthApaka 1 bahavo'pyevaM jagaduH siMhArUDho'pi vRtrazatruguruH / samatikrAntamaghoM na viruddhaH sarvakAryeSu // siMhasthajyAnusiMhAzAjAhnavItIrayordvayoH / na duSTo gaMgayormadhyadezeSu tu sa duHkhadaH // bhAgIrathyuttare tIre godAvaryAzca dakSiNe / vivAho vratabaMdho vA siMhasthajye na duSyati // siMhaTThiyajIvo mahabhuttaM hoi aha ravi mese / tA kuNaha nivvisaMkaM pANigahaNAI kallANaM / pratiSThAdIkSAdizeSakAryeSvapyevameva // jhaSo na nidyo yadi phAlgune syAdajastu vaizAkhagato na niMdyaH / madhvAzritau dvAvapi varjanIyau, mRgastu pauSe'pi gato na niMdyaH" kecidatra ajastu caitre'pi gato na nindyaH ityAhuH / 'asaMkrAntimAso'dhimAsaH sphuTaM syAt dvisaMkrAntimAsaH kSayAkhyaH kadAcit / kSayaH kArtikAditraye nAnyataH syAt tato varSamadhye'dhimAsadvayaM syAt / ravikiraNamadhyavartI carati sadA savitRmaMDale zazijaH / tasmAnna doSakRt syAt so'staM yAto'pi bhAMzapatiH // chassayasaha 36. chatIsA 36 tinnibahuttara 372 duegapannAsA 251 tinibayAlA 346 aMgArayamAI udayadivasa kamA // sunaravi 120 sola 16 dasaNA 32 naMda' 9 bayAlIsa 42 pacchimatthadinA / bhomAI taha pugve buha siya battIsa 36 sagasayarI 77 // 2 gururapi tryahaM bAla paJcAhaM vRddha ityeke / 3 saptAdyA ubhayorapi guruzukrayorubhayorapi dizorudaye'ste ca bAlyaM vArddhakaM ca saptAhamevAhuH / arigaya nIe vakke atthamie laggarAsi nisinAhe / abale ravigurusukke sAmiadiTuM cayaha laggaM // 4 lagne iti lagnasamaye / guroriti dIkSApratiSThAlagnayorguroH vivAhalagne tu varasya / cAndrabalamiti prAguktavidhinA rAzigocara 1 navAMzagocarA 2'STavargazuddhi 3 zubhatArA 4 zubhAvasthA 5 vAmavedha 6 zukletarapakSaprAraMbha mitrAdhimitragRhasthiti 8 saumyagRha sthiti 9 mitrAdhimitrAMzasthiti 10 saumyAMzasthiti 11 mitrAdhimitragrahayuti 12 saumyagrahayuti 13 mitrAdhimitragrahadRSTi 14 saumyagrahadRSTi 15 prakArANAmanyatamenApi prakAreNa candrAnukUlyabalaM grAhyameva / yaduktaM-"sarvatrAmRtarazmerbalaM prakalpyAnyakheTajaM pazcAt / cintyaM yataH zazAMke balini samastA grahAH sabalAH // 1 // " ziSyeti-ziSyo dIkSaNIyaH pade sthApyamAno vA, sthApako yaH zrAddhAdivyaM vyayati / jIvendvati etAnyavazyagrAhyANi / yaduktaM-"ravizazijIvaiH sabalaiH zubhadaH syAdgocara" iti / grahANAM balatAratamyAdivibhAgazcaivam-"pUrNa 20 kheTASTakabalamUnaM pAdena 15 gocaraM proktam / vedhotthamardhamAnaM 10 pAdabalaM 5 dRSTitaH khacare Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #116 -------------------------------------------------------------------------- ________________ jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau paJcamavimarza mizradvAram / 107 kanyAnAM jIvendvarkabalAni ca // 5 // jyeSThApatyasya na jyeSThe mAsi syAtpANipIDanam / na punasrayamapyetanmAsAharbheSu janmanaH // 6 // sAdima grahaNasyAhaH saptAhaM ca tadagrataH / tyajetriMzAMzamekaikaM prAk pazcAcApi saMkramAt // 7 // bhadrArdhayAmagaNDAntakulikotpAtadUSitam / dinaM tapasi 4 // 1 // " idaM sAmAnyena sarvagrahAnAzrityoktam / candrasya tu viziSyAha-"eNAMke gocarabala 1 maSTaka 2 tArottha 3 vedha 4 pakSabhavam 5 / kramazastArA 1 vedhaja 2 pakSabhavAnI 3 ha gauNAni // 2 // " kramaza iti etAni balAni yathottaraM nyUna 1 nyUnatara 2 nyUnatamAni 3 / Ayabalayostu kharUpamAha--"grahagocarA 1 STavargo 2 tulyabalau shuddhikaarnnaadnyoH| ekenApi balena prAptena bhavetsuzuddhiriha // 3 // cengocarAnna hi bhavettadA'STavargAdvilokyate zuddhiH / gocarato'STakavargo balavAnudvAhadIkSAdau // 4 // tasmAdaSTakazuddhimurorvilokyA ravezca candrasya / nidhanA 8 nyA 12'mbu 4 gateSvapi rekhAdhikyAtsuzuddhiH syAt // 5 // samazuddhirapi zreSThA zuddhipateryadi bhavecchubhA rekhA / zuddhIzasya na rekhA yadA tadA SaDvidhAdivIryavataH // 6 // mitragrahasya rekhA samarekhAM zuddhimuttamAM kurute / tAmantareNa munibhirna hyadhikA'pi prazasyate rekhA // 7 // samazudhyAmaSTakataH zuddhipate rekhikAmRte vedhAt / zubhade grahe sati zubhA zuddhiH syAt procyate vibudhaiH // 8 // tathA-navamadvipaJcamagataH samarekho'pyadhikazubhaphalaH sUryaH / saMkramakAlendubalAt samo'pi sarvatra zubhado'rkaH // 9 // tathA-dazamAdUcaM kevalalagnabalena striyA vivAhaH syAt / zuddhi vAlokyA ravIjyayoH pUjayodvAhaH // 10 // " atra dazamAditi varSAditi zeSaH / itIdaM sarva vyavahAraprakAze / "janmadvipazcanavamadhunagaH kharAMzuH, pUjA ca vAJchati na cASTacaturvyayasthaH / jIvastrijanmadazamArigatastu pUjAmicchetkadAcidapi nASTacaturvyayasthaH // 1 // " iti tu vyavahArasAre / atra na ceti yatrasthaH pUjAM necchati tatrAtyantamazubhavAt pUjayA'pyanukUlo na syAditi bhAvaH / gargasvAha-"gocaraviruddha jIve vaidhavyameva, pUjA khapramANam // 1 dIkSApratiSThodvAharUpam / 2 janmamAsiviparItapakSayorvyatyaye dinanizorjanusthitau / janmame'pi kila rAzimedataH pANipIDanavidhina duSyati / janmatitherAktithigrahaNe'pi na doSaH / no janmabhaM ca kArya balini zubhaM kendrage saumye // 3 trayodazIto dazAha sUryendugrahaNe tyajediti kecit / sarvaprasteSu saptAhaM paMcAhaM syAilAhe / tridvakArdhAGgula mAse dinatrayaM vivarjayet / rAhI dRSTe zubhaM karma varjayeddivasASTakaM / tyaktvA vetAlasaMsiddhiM pApadambhamayaM tthaa| 4 ekAntikakArye tu dinatrayasya tyaktumazakyatve prAk pazcAt SoDazAvazyaM tyAjyA nADyo'kasaMkramAta ityapi bahUnAM matam / 5 na tu pratiSThAyAm / tejakhinI 1 kSemakRd 2 amidAhavidhAyinI 3 syAdvaradA 4 dRDhA 5 ca / AnandakRt 6 kalpanivAsinI ca 7 sUryAdivAreSu bhavet pratiSThA / eSAM lagne SaDvarge'pyayameva phalam / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #117 -------------------------------------------------------------------------- ________________ 108 jainajyotirmanthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau paJcamavimarza mizradvAram / rAkAM ca sthApane ca kujaM tyajet // 8 // udvAhe mRgapaitraH pratiSThAyAM tu te ubhe / AdityapuSyazravaNadhaniSThAbhiH samaM zubhe // 9 // dIkSAyAM 3 tvAzvinAdityavAruNazrutayaH zubhAH / triSu maitraMkaraH svAtirmUlaH pauSNadhruvANi ca // 10 // striyaH priyatvamudvAhe mUlAhirbudhavaizvabhaiH / pauSNa jainapratiSThAyAM | ro ma| pu | pu ma | u.phA | ha svA | dIkSAyAM azvi ro puna | u.phA | ha | khA | anu | mU | vivAhe roma ma u.phA| ha | khA | anu | mU jainapratiSThAyAM | anu | mU / u.SA | zra dIkSAyAM u.SA| zra | za | u. vivAhe u.SA | u.bhA | re / brAhmamRgaiH puMsAM mithaH zeSaistu paJcabhiH // 11 // varNakAdyaM vivAhaH 6 kumAryA varaNaM punaH / svAtipUrvAnurAdhAbhirvaizvatrayahutAzabhaiH // 12 // lagnAdarvAna kurvIta triSaSThanavame dine / kusuMbhamaNDapAraMbhavedIvarNayavArakAn // 13 // nAnye pratiSThAM janmaH dazame SoDaze ca bhe / aSTAdaze 1 dIkSodvAharAjyAbhiSekAdiSvapi tyaajyH| 2 prstaavaajainnimbaadeH| 3 eSAmevaikAdazabhAnAM vaivAhikatvAccheSabhAnAM na parigaNanam / 4 janmaH iti pratiSThApyasya pratiSThAkArayituzca janmabhe, tadaparijJAne nAmame vA, tasmAddazamAdiSu ca meSu pratiSThA na kAryA / zrIharibhadrasUribhisvevamUce-"kArAvayassa jammaNa rirakaM dasa solasaM tahahAraM / tevIsa paMcavIsa biMbapaiTThAi vajijjA // 1 // " vizeSatastu eSAM bhAnAM saMjJA imA:-"janmAcaM dazamaM karma saMghAtaM SoDazaM punH| aSTAdazaM samudayaM trayoviMzaM vinAzabham // 1 // mAnasaM paJcaviMzaM bhamiti SaDbho'khilaH pumAn / jAtidezAbhiSekaizca nava dhiSNyAni bhuupteH||2||" tatra jAtidhiSNyAnyevam-"viprANAM kRttikApUrvI 3 rAjJAM puSyastathottarAH 3 / sevakAnAM dhaniSkaindracitrAmRgazirAMsi ca // 1 // ugrANAM bhAni vaayvymuulaardaashttaarkaaH| karSakANAM maghAH pauSNamanurAdhAviracibham // 2 // vaNijAmazvinI hasto'bhijitAdityameva ca / caNDAlAnAM zrutiH sArpa yamadevaM dvidaivatam // 3 // " dezabhAni tu yathA padmacake / rAjyAbhiSekabhaM khabhiSekakSam / nanu janmAdInAM tyAgaH kasmAt kriyate ? ucyate-prAyo bhAni krUragrahAdyaiH pIDyante, yadi ceSTapuMso janmAdIni pratiSThAdiSvadhikriyante tadA teSu krUragrahAdyaiH pIDiteSu satsu tasya puMso'niSTaM syAt, yadi tu nAdhikriyante tadA tAni pIDitAnyapi nAniSTaphalaM dAtumalam / kathamevamiti ceducyate yathA-"vilamastho'STamo rAzirjanmalagnAt sajanmabhAt / na zubhaH sarvakAryeSu lagnAcandrastathA'STamaH // 1 // " ityAdi daivajJavallame / evaMvidhAzca lagnAdiyogA bahuzo'pi milanti, na ca kimapyaniSTaphalaM ddyuH| Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #118 -------------------------------------------------------------------------- ________________ jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau paJcamavimarze mizradvAram / 109 trayoviMze paJcaviMze ca manvate // 14 // krUreNa muktamAkrAntaM bhogyaM 1 " yadi tu yAtrAdiSvadhikriyante tadA'niSTaphaladAH prAyaH syureva tathA'trApi janmarkSAdInAM pIDA tatphalaM caivam -- "kevarkArkibhirAkrAntaM bhaumavakrabhidAhatam / ulkA grahaNadagdhaM ca navadhA'pi na bhaM zubham // 1 // tatazca - dehavinAzo janmarkSapIDane karmaNazca karma / utsavabAndhavanAzau samudayasaMghAtayorhatayoH // 2 // svatanuvinAzo vainAzike hate mAnase manastApaH / kuladezastrInAzo jAtibhadezAbhiSekeSu // 3 // rAjyAbhiSekadivase'bhiSekadhiSNyaM ca dezanakSatram / padmavibhAge jJeyaM prAdakSiNyena bhUmadhyAt // 4 // " padmacakrasthApanA caivam-- "karNikASTadalairADhye ca / prAcyAdistheSu tryAditaH // 5 // " "tritayairAgneyAdyaiH meNa nRpaaH| pAJcAlo kAliMgazca 3 kSayaM vantyo 4 thAna sindhusauvIraH 6 / madrezo 8 'nyazca atra kSayaM yAntIti a bha zapU u u zradha A 6969 mR ro kR ` lr`w a ma pU svAvi a Shree Sudharmaswami Gyanbhandar-Umara, Surat hava padme nAbhau daleSu bhAnIha nyasyAgnibhatathAhi- - tatazvakrUragrahapIDitaiH kra1 mAgadhikaH 2 yAnti // 6 // A5 mRtyuM cAyAti rAjA ca hArahUro 7 kauNindaH 9 // 7 // " eSAM dezAnAM karNa kAyAM pUrvAgneyyAdyaSTadikpatreSu ca sthitatvAditi bhAvaH / diGmAtraM cedaM dezezAnAM nAmaparigaNanaM, tena navakhaMDakalpitorvyAM yatra khaMDe ye ye dezAH sthitAH syuste te dezAstattadbheSu pIDiteSu pIDyante ityUhyam / narapatijayacaryAyAM tu padmasthAne kUrmasthApanayA'yamevArtho varNitaH / anye janmabhavadekonaviMzamA dhAnabhamapi krUragrahapIDitatve sati pravAsadAyitvAdvarjayanti / sarvamidaM lallakRte ratnakoze // 1 krUreNeti krUratvamatra khAbhAvikaM prAhyam, na laupAdhikam, yathA kSINatvenendoH pApayutatvena budhasya ceti / tato'yamarthaH - yad bhaM krUreNa ravikujazanirAhvanyatareNa bhuklA muktam, AkrAntaM tenaiva bhujyamAnam, bhogyaM tu tadanantarameva bhokSyamANam / eSAM phalAni tvevam -- "krUrAzritakrUravimuktakrUragantavyadhiSNyeSu kumArikANAm / vadanti pANigrahaNe munIndrA, vaidhavyamabdaistribhira trimukhyAH // 1 // " iti sAraMgaH / anye tvAhuH - " bhuktaM bhogyaM ca no tyAjyaM sarvakarmasu siddhidam / yatnAttyAjyaM tu satkArye nakSatraM rAhusaMyutam // 1 // " grahaNabhamiti yatra dinabhe'rkendvorgrahaNaM jAtam / grahodayeti yatra diname grahA udayamastamayaM vA'kArSuH / Agame ca vakrigrahAkrAntamapi bhaM tyAjyamUce, tathAhi - "viDDeramavaddAria" atrApadvAritaM vakrigrahRAkrAntamityarthaH / grahairbhinnamiti bhaumAdyAH paJca tArAgrahA yasya www.umaragyanbhandar.com Page #119 -------------------------------------------------------------------------- ________________ 110 jainajyotirmanthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau paJcamavimarza mizradvAram / grahaNamaM tathA / duSTaM grahodayAstAbhyAM grahaibhinnaM ca bhaM tyajet // 15 // kR | ro | bhR | A | pu | pu | a bha | a | re u ma | pU / u | ha / ci | khA | vi za | pU / le " | | kRttikArohiNyAdemadhyena bhittvA yayukhadrahabhinnam / ukaM ca lamazuddhau-"majjheNa gaho jassa u gacchada taM hoi ghbhinnN|" nAracandraTippanake khevam-yatra prahANAM vAmadakSiNA dRk pate. tagRhabhinnaM / hagjJAnAyAtra saptarekhacakravatkRttikAdisaptasaptabhAnAM caturdiA sthApanA yathAtra pRSThe tatazca-"yasmin dhiSNye sthitaH kheTakhato vedhatrayaM bhavet / grahadRSTiprabhAveNa vAmadakSiNasaMmukham // 1 // vakrage dakSiNA dRSTimidRSTizca zIghrage / bhaumAdipaJcakasya syAnmadhyadRSTizca madhyame // 2 // rAhuketU sadA vakrau sadA zIghrau vidhUSNagU / krUrA vakA mahAkrUrAH saumyA vakrA mahAzubhAH // 3 // vedhadvayaM bhajati dhiSNyamibhAridaMSTrAsaMsthAnadigdvayagatoDugatagrahAbhyAm / eka tathA'bhimukhasaMsthitamadhyanAsAparyantabhAgadhRtadhiSNyagatagraheNa // 4 // " iti narapatijayacaryAyAm / udAharaNaM yathA-mRgazIrSe kAryacikIrSA, citrAyAM ca kazcidbhaumAdisaptakAnyatamo vakrI prahaH syAttadA tasya vakragatitvena dakSiNA dRgmRgazIrSe ptitaa| revatyAM cArkAdisaptakAnyatamaH kazcidaticArI prahaH syAttadA tasya zIghragatitvena vAmA dRgityubha. yato grahadRkpAnAttadA mRgazIrSa prahabhinnaM syAt / uttarASADhAyAM ca bhaumAdipaJcAnAM madhye kazcinmadhyagavigrahaH syAttadA sammukhaDazA tRtIyastadvedho'pi / evamanyatrApi bhAvyam / parameSa tRtIyo vedho vedhenaikArgalelyasmin zloke'dhikariSyate, zeSAbhyAM khtraadhikaarH|| Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #120 -------------------------------------------------------------------------- ________________ jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau paJcamavimarza mizradvAram / 111 dhiSNyaM kAryAya paryAptaM candrabhogAdhAhatam / zuddhaM SaDbhirbhavenmAsairuparAgaparAhatam // 16 // vedhenaikArgalotpAtapAtalattAmidhairapi / doSairupagrahA-2 1 paryAptamiti yogyaM bhavediti saMTaMkaH / prahAhatamiti krUragraheNa vimuktAkrAntabho. gyatvena prahairudayAstakaraNena vakrigrahAkrAntabAdinA vA dUSitam / candrabhogAditi grahakRtadoSApagamAdanu yadi candreNa bhuktaM syAttadA''daraNIyamityarthaH / yadAha varAhaH-"doSairmuktaM yadA dhiSNyaM pazcAcandreNa saMyutam / tataH pazcAdvizuddhaM syAnnAnyathA zubhadaM bhavet // 1 // " lallasvAha-"tatsUryendro gAtkarmaNyatvaM prayAti bhUyo'pi / dhiSNyaM karmasu zuddhaM tApaniSekAtsuvarNamiva // 1 // " atra sUryendvornogAditi sUryeNa tApyate pazcAccandreNa nirvApyate ityarthaH / uparAgo'rkendvorgrahaNaM(tena) parAhataM dUSitaM grahaNabhamityarthaH, tat ssnnmaasaaNstyaajym| yAvannArko bhuMkta tAvattyAjyamityanye / vizeSastu-"pakSAntareNa grahaNadvayaM syAdyadA tadAdyagrahaNopagaM bham / pakSAdvizuddhaM bhavati dvitIyagrahopagaM zudhyati mAsaSaTkAt // 1 // " iti saptarSayaH / yatra me ketorudayaH syAttatraiva SaNmAsAn keturiti tadapi SaNmAsA~styAjyam / yasmin diname tArAgrahayobhImAdipaJcakAntarayomitho bhedanaM syAttadapi bhaM SaNmAsA~styAjyam / ukaM ca vivAhavRndAvane-"yasmin dhiSNye vIkSitau rAhuketU, bhedastArAkheTayoryatra ca syAt / ASaNmAsA~statra lagnendubhAji, bhrAjiSNu syAnno zubhaM karma kiJcit // 1 // " yatra diname'rkendrograhaNaM syAttatra rAhuvIkSita ityucyate, yatra me ketorudayaH syAttatra keturvIkSitaH kathyate / nanu kathaM ketUdayabhaM jJAyate iti ceducyate-"meSe'rke sati revatyAM yadi yAti vidhuntudH| bhAdramAsottarArdha syAt puSye ketUdayastadA // 1 // sUrye vRSasthite'zvinyAM yadi yAti vidhuntudaH / AzvinasyottarArdhe tadrohiNyAM keturIkSyate // 2 // bharaNImithunasthe'rke yadi yAti vidhuntudaH / kArtikasyottarArdhe tadA yA ketudarzanam // 3 // karkasthe'rke kRttikAyAM yadi yAti vidhuntudaH / mArgazIrSAparArdhe tatketUdayaH punarvasau // 4 // siMhe'rke sati rohiNyAM yadi yAti vidhuntudH|paussmaasaapraardhe tadazleSAyAM nikhIkSyate // 5 // kanyAsthe'rke mRgazIrSa yadi yAti vidhuntudaH / mAghamAsottarArdhe taccitrAyAM dRzyate zikhI // 6 // tulArke sati AdroMyAM yadi yAti vidhuntudaH / phAlgunasyottarArdhe syAnmUle ketUdayastadA // 7 // vRzcike'rke punarvakhoryadi yAti vidhuntudaH / caitramAsottarArdhe syAt khAto ketUdayasvadA // 8 // dhanuHsthite ravI puSyaM yadi yAti vidhuntudH|vaishaakhsyottraardhe syAnmUle ketUdayastadA ||9||ashlessaaN makarasthe'rke yadi yAti vidhuntudH|jyesstthmaasottraardhe tajyeSThAyAM dRzyate zikhI // 10 // kuMbhasthe'rke maghA dhiSNyaM yadi yAti vidhuntudH| ASADhamAsottarArdhe zrutau ketUdayastadA // 11 // mIne'rke'paraphalgunyAM yadi yAti vidhuntudH| zrAvaNasyottarArdhe tadvAruNe dRzyate zikhI // 12 // idaM trivikramazatakaTIkAyAm / ulkApAtapariveSahatamapi bhaM SaNmAsA~styAjyamityeke // 2 vedhena saptarekhapaJcarekhacakrAbhyAM varNitena / utpAtA bhaumAdyAste yasmin diname''bhUvastadbhamutpAtadUSitam / apizabdAdgrahayuddhAdyairapi eta. doSaduSTAnyapi ca bhAni tadoSApagamAdanu candrabhuktyA zuddhAni syuriti ratnabhASye // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #121 -------------------------------------------------------------------------- ________________ 112 jainajyotirmanthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau paJcamavimarza mizradvAram / 1 dyaizca nakSatraM duSTamutsRjet // 17 // arkendvorbhuktAMzakarAziyutau krAnti ____1 sphuTArkendvoH sAyanayorbhuktarAzyaMzamilane rAzyaMkasthAne SavaM dvAdazakaM vA yadi syAttadA krAntisAmyasaMbhavaH, tadvelA ca tyAjyA / sa ca krAntisAmyanAmA doSo yadi cakradale cakrArdhe SaDrarUpe syAttadAsya vyatIpAta ityAhA, yadi ca cake dvAdazarUpe syAttadAsya pAta iti vaidhRta iti cAhvAdvayam / asya velAyAstAdAvikaM karaNakutUhalAdyuktavidhernirdhAyam // syurvedhaH 1 pAta 2 latte 3 grahamalinamuDu 4 krUravArA 5 grahANAM, janmalaM 6 viSTi 7 rardhapraharaka 8 kuliko 9 pagraha 10 krAntya 11 vasthAH 12 / karkotpAtAdi 13 ghaMTo 14 vigatabalazazI 15 duSTayogArgalAkhyA 16 gaMDAnto 17 dagdharikApramukhatithi 18 ratho nAmato'STAdazaite // ete doSAH zuddhanakSatrabalena chAyAlagnAdau yadA pratiSThAdIkSAdikArya kriyante tadApyavazyaM tyAjyA eva, ghaTikAlagneSu ca kiM vAcyam / eSu ca keSAMciddoSANAM bhaMgavidhiH pUrvAcAryerevamUce, tathAhi "lagne guruH saumyayutekSito vA, lagnAdhipo lagnagatastathA vA / kAlAkhyahorA ca yadA zubhA syAdbhavedhadoSasya tadA hi bhaMgaH // 1 // " iti vaziSThaH / atra bhavedheti nakSatravedhasyaiva bhaMgo na tu tatpAdavedhasyeti bhAvaH / vyavahAraprakAze vanayA rItyA vedhaH pratyuta zubho'pyuktaH, tathAhi-"saumyaizcaraNAntaritaH zubhaH zubhaiH kendragairvedhaH" / iti vedhadoSabhaMga: 1 / "ekAgalopagrahapAtalattAjAmitrakartaryudayAdidoSAH / lagnerkacandrajyabale vinazyantyarkodaye yadvadaho tamAMsi // 1 // " iti saptarSayaH / tathA-"aMgeSu vaMgeSu vadanti pAtaM, saurASTrayAmye khacarasya lattAm / upagrahaM mAlavasaindhaveSu gaNDAntayuktiM sakale pRthivyAm // 1 // " iti kecit / vAmadevasvAha-"lattAM baMgAladeze ca pAtaM kauzalike tyajet / upagrahaM gauDadeze vedhaM sarvatra varjayet // 1 // " iti pAtalattaupagrahaikArgalAnAM bhaMga: 5 / "horAH krUrAH saumyavargAdhike syurlagne moghAH saumyavAre ca rAtryAm / pApAriSTaM niSphalaM zaktibhAjAM, syAt SaDvarge lagnage sagRhANAm // 1 // " trivikramo'pyAha-"krUrasya kAlahorAM ca krUravAre divA tyajet" iti, asyArtha:-yadi krUro dinavAro divA ca kArya tadA krUrahorAM tyajet , kiM tu saumyayA kAlahorayA krUravAradoSasthApagamAtsA grAhyA, saumyavAre tu divA rAtrau vA horayA nAstyadhikAra ityarthaH / iti sUryendugrahaNavarjagrahamalinoDu 1 krUravArahorA 2 doSayobhaMgaH 7 / janmalaMdoSabhaMgastu vakSyamANakarkAdibhaMgasama eva 8 / viSTestu nAsti bhaMgaH, asti vA "viSTipucche dhruvaM jaya" ityAdi 9 / avasthAdoSabhaMgastu vakSyamANavigatabalendudoSabhaMgavacchivacakrabalena kAryaH 10 / karkotpAtAdIti-"ayogAstithivArakSajAtA ye'mI prakIrtitAH / lagne grahabalopete prabhavanti na te kvacit // 1 // yatra lagnaM vinA karma kriyate zubhasaMjJakam / tatraiteSAM hi yogAnA prabhAvAjjAyate phalam // 2 // " iti vyava. hArasAre / iti karkotpAtAdidoSabhaMga: 11 / ghaMTa iti asya duSTaghaTya evaM-"panarasa 1 tera 2 ThArasa 3 egA 4 saga 5 sata 6 a 7 ghaDiAo / jamaghaTassa u duTThA ravimAisu sttvaaresu.||1||" idamarthataH shriihribhdrphlgrnthe| anye khAhuH-"tithi 15 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #122 -------------------------------------------------------------------------- ________________ jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau paJcamavimarza mizradvAram / 113 sAmyanAmAyam / cakradale vyatipAtaH pAtazcakre ca vaidhRtastyAjyaH // 18 // lagnaM zreSThaM pratiSThAyAM kramAnmadhyamathAvaram / vyaMgaM sthiraM ca bhUyobhirguNairADhyaM caraM tathA // 19 // aMzAstu mithunaH kanyA dhanvAdyAdhaM ca 3 rasa 6 rudrA 11 mbaraguNa 30 sArghahayA 7 // bhartu 60 khaguNa 30 mitaghaTikAH / tyAjyA ghaMTe ravyAdiSvAdyA uttarAstu zanibudhayoH // 1 // " zeSaghavyasvaduSTA eveti yamaghaMTadoSabhaMgaH 12 / vigatabalazazidoSastu "lagne gurorvarasyeti" zlokoktapaJcadazAnyatarasyApi candrAnukUlyaprakArasya sarvathA'pyalAme zivacakrabalena hanyate, candrAdeH prAtikUlyaM haratItyukteH 13 / duSTayogAnAM tu viSkaMbhAdInAM duSTaghaTya evAvazyaM heyAH, zeSANAM tyAge tu kAmacAra ityuktaH sphuTa eva doSabhaMgaH 14 / gaMDAntasya tu lagnatithyuDUnAM tritribhAgAntare jAyamAnasya nAsti bhaMgaH / yastu sarvatithibhayogAnAM sandhiSu sandhinAmA doSa utastaddhaMga evam-"dhiSNyasyAdAvante tyajecatasro ghaTIH karagrahaNe / yadi zuddha dve dhiSNye vivAhayogye tadA zreSThe // 1 // " iti vyavahAraprakAze / tathA-"guru guvoM kendra vA trikoNe vA yadA bhavet / bhasandhistithisaridhazca yogasandhirna doSadaH // 1 // ye'nye sandhikRtA doSAste sarve vilayaM yayuH / iti proktaM tu gargeNa vaziSThAtriparAzaraiH // 2 // " iti bhatithiyogAdisandhidoSabhaMgaH 15 / tithidoSastu "tithirekaguNA prokA" itivacanAtsubhaJja eva, yadvA "dine balavatI tithiH" iti "tithyadhai tithiphalaM samAdezyaM" iti vA 16 / api ca-"sarveSAM tu kuyogAnAM varjayed ghaTikAdvayam / utpAtamRtyukAmAnAM sapta SaT paJca nADikAH // 1 // " iti nAracandraTippanake / kecinmRtyuyoge dvAdaza ghavyastyAjyA ityAhuH / tathA-"yamaghaMTe navASTau ca kAlamukhyAM vivarjayet / dagdhe tiyo kuvAre ca nADikAnAM catuSTayam // 1 // " ityapyanye / tathA-"kutihi kuvArakujogA viTThI vi a jammarikkha dabRtihI / majjhaNhadiNAo paraM savvaM pi subhaM bhaves. vasaM // 1 // " iti harSaprakAze / lallo'pyAha-"viSTyAmaGgArake caiva vyatIpAte'tha vaidhRte / pratyare janmanakSatre madhyAhnAt parataH zubham // 1 // " atra pratyare iti saptamatArAyAm / upalakSaNaM cedaM tRtIyapaJcamAdhAnatArANAm , tena tAsvapi madhyAhnAtU parataH zubhameva iti sAmAnyena pratiSThAyAM bahudoSabhaMgaH // 1 dhanvAdyAmiti dhanuraMzasya prathamA tallamasyASTAdazAMzarUpaM / madhyamA iti devasya supUjyalabhavane'pi kartRsthApakAdInAM hAnikarakhAt / sAmoccedaM labhyate zeSA meSakarkavRzcikamakarakuMbhAMzA dhanurezAntyA cAdhamAnyeva / uktaM ca nAracandraTippanake-"meSAMze sthApito devo vahnidAhabhayAvahaH 1 / vRSAMze mriyate kartA sthApakazca Rtutraye 2 / mithunAMzaH zubho nityaM bhogadaH sarvasiddhidaH 3 ||1||ssttpdii // kumAraM tu hanti karkaH kulanAza Rtutraye / vinazyati tato devaH SaDbhirabdaina saMzayaH 4 // 2 // siMhAMze zokasantApaH kartRsthApakazilpinAm / saMjAyate punaH khyAtA loke'rcA sadaiva hi 5 // 3 // bhogaH sadaiva kanyAMze devadevasya jAyate / dhanadhAnyayutaH kartA modate suciraM jai0 15 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #123 -------------------------------------------------------------------------- ________________ K20 krUratadAna 114 janajyotirmanthasaMprahe udayaprabhadevIyAyAmArambhasiddhau paJcamavimarza mizradvAram / zrIjinezvarapratiSThA- | 3 | 6 | 9 | 12 | uttama / dvikha0 | lagnasthApanA 19 | 2 | 5 | 8 | 11 | madhyama | sthira chandagatA 1 | 4 | 7 | 10 | adhama / cara zobhanAH / pratiSThAyAM vRSaH siMho vaNigmInazca madhyamAH // 20 // betAya rAzayo byaMgAH sthirAzcApi vRSaM vinA / makarazca prazasyAH syula3 mAMzAdiSu netare // 21 // vivAhe nAgrahaH ko'pi lagnAnAmiha kevalam / navAMzA dhanurAdhArdhayugmakanyAtulAH zubhAH // 22 // triSvapi krUramadhyasthI, 5zukrakrUrAzritadhunau / neSTau lagnavidhU, kendrasthitasaumyau tu tau matau // 23 // 2/ 12 za/ nA lagnasyendozca dvayorapi pArzvayordvitIyadvAdaza| gRhayoH krUragrahasattve dvidheyaM krUrakartarI tridhAyadA dhanasthaH krUragraho vakrI vyayasthastu madhyagatiH krUrastadobhayataH saMghaTamAnAtkrUrakartaryatiduSTA / yadA tu vyayasthA krUro'ticaritastadA viziSyAti duSTA zIghrameva saMghaTamAnasAt 1 / yadA dhanavyayorapi madhyagatI krUrau, yadvA dvayorapi tayorvakragatI krUrau tadA madhyaduSTA sA, ekata eva saMghaTamAnatvAt 2 / yadA tu dhane madhyagatiH krUro, vyaye ca vakrI, tadAlpaduSTA, kartaryA ubhayato'pi vighaTamAnakhAt / bhuvi 6 // 4 // uccATanaM bhavetkarturvadhazcaiva sadA bhavet / sthApakasya bhavenmRtyustulAMze vatsaradvaye 7 // 5 // vRzcike ca mahAkopaM rAjapIDAsamudbhavam / agnidAhaM mahAghoraM dinatraye vinirdizet 8 // 6 // dhanvAMze dhanavRddhiH syAt sadbhogaM ca sadA suraiH / pratichApakakartArau nandataH suciraM bhuvi 9 // 7 // makarAMze bhavenmRtyuH kartRsthApakazilpinAm / vajrAcchanAdvA vinAzastribhirabdaina saMzayaH 10 // 8 // ghaTAMze bhidyate devo jalapAtena vatsarAt / jalodareNa kartA ca tribhirabdaivinazyati 11 // 9 // mInAMze varcyate devo pAsavAdyaiH surAsuraiH / manuSyaizca sadA pUjyo vinA kArApakena tu 12 // 10 // " ranamAlAyAM tu bhaumavarjasarvagrahANAM SaDvargAH pratiSThAyAmanujJAtAH // 1 mRgorudayavArAMzabhavanekSaNapaMcake 5 / candrAMzodayavAre ca darzane 4 ca na dIkSayet iti nAracandre / udayo lagnam jIvamandabudhArkANAM SaDvargoM vAradarzane / zubhAvahAni dIkSAyAM na zeSANAM kadAcana / harSaprakAze tu vRSAMzaH zukrasatko'pi vargottamatvAdanujJAtaH tathAhi 'mesavisANaM muttUNa sesarAsINa paMcame aNse| naya dikkhina jao so viNasai tahataha pogaao| 2 krUragrahasyAntaragA tanurbhavenmRtipradA zItakarazca rogaH / zubhairdhanuHsthairathavAnyage gurau, na kartarI syAdiha bhArgavA viduH / trikoNakendrago gurustrilAbhago raviryadA / tadA na kartarI, bhavejagAda bAdarAyaNaH / api cAnyalamAbhAvena yadi krUrakartarI tyaktuM na zakyate, tadA Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #124 -------------------------------------------------------------------------- ________________ jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau paJcamavimarza mizradvAram / 115 gururbudhazca zItAMzusaptamakrUradoSahRt / puSTayenduM dRzA pazyan lagnakhA~ buMtrikoNegaiH // 24 // dIkSAyAM kurute candraH krmaadbhaumaadibhiryutH| kaliM bhiyaM mRtiM naiHvyaM vipadaM bhUmibhRdbhayam // 25 // vivAhadI-1 kSayorlane yUnendU grahavarjitau / zubhau kecittu jIvajJayuktaminduM zubhaM viduH // 26 // paJcapaJcAzamevAMzaM jAmitraM paramaM pare / aMzAdunjhanti lagnendro-5 lagnasyobhayapArzvayoH pratyekaM paMcadazAnAM triMzAzAnAM madhye yadi krUraprahau syAtAM tadA sA krUrakartaryavazyaM tyAjyA / evaM candrasyApi // sukaM 1 gAraya 2 maMdANa 3 sattame sasahare ghiadikkho| pIDijae avassaM satthakusIlattavAhIhi / 3 caturvapi kendreSu saumyaprahAzvet syustadA tadA kcidaadrnniiympiityrthH| 1 kalimiti bhaumAdArabhyAkaM yAvatkrameNAmUni phalAni / vizeSastu nIce'staM vAste ityatra ye prahANAmastamayaviSaye kAlAMzA uktAH santi teSAmardhavibhAge yadi grahANAM yogaH syAttadA sA yutirdRSTA / yadi tu kAlArdhavibhAgaprAptA atItA vA syurgrahAstadA yathoktadoSA utpadyante paraM nivartante / yacchaunakaH-"yogA yathoktaphaladAH kAlArdhavibhAgasaMzritAnAM tu / aprAptAtItAnAmicchAmAnaM phalaM teSAm // 1 // " 2 grahavarjitAviti saptamaM gRhaM grahazUnyaM zubham , yadAhuH saptarSayaH- "vaidhavyaM 1 sApatnyaM 2 vandhyAvaM 3 niSprajavaM 4 daurbhAgyam 5 / vezyAvaM 6 garbhacyuti 7 raudyA lagnato'stagAH kuryuH // 1 // " candrazcaikAkisthitaH zubhaH / keciditi te hIndorbudhaguruvarjagrahayuteH phalamevamAhuH, tathAhi-"raviNA 1 saNi 2 bhomehiM 3 sukka 4 keUhiM 5 rAhuNA 6 / egarAsigae caMde juidoso pavuccai // 1 // dariddA 1 samaNI 2 ceva marae 3 sasavattiA 4 // kavAliNI a5 dussIlA 6 kamA nArI vivAhiA // 2 // " zukrendvoryutirvivAhe sarvathA tyAjyeti vyavahArasAre / satyasUrisvAha- "anyarve'nyagRhe vA kujabudhaguruzukrazauribhiH sArdham / na bhavati doSAya zazI pradakSiNaM yAti yadi caiSAm // 1 // " vizeSastu"cyAyaiH krUrairyute candre vyasuH pravajitaH shubhaiH|" iti daivajJavallame // 3 aMzAditi lamendoH satkAdadhikRtAdaMzAt paJcapaJcAzamevAMzam / garhitagrahadUSitaM santaM tata eva hetoH paramajAmitrAkhyaM taM doSaM pare ujjhantItyanvayaH / bhAvanA tvevam-yatsaMkhyo navAMzo lagne 'dhikRtastatsaMkhyaH saptamasthAnastharAzyaMzaH paJcapaJcAzaH syAt , indurapi rAzau yatsaMkhye'. ze'sti tatsaptamarAzestAvatsaMkhyoM'zazcandrAkrAntAdaMzAt paJcapaJcAzaH syAt , tato lagnAM. zAcandrAMzAdvA paJcapaJcAze'ze cetkUragraho'sti zukro vA tadA paramaM jAmitram / yathA-meSasthAdyAMze lamaM candro vA tulAyAzcAdye'ze krUragrahaH zukro veti, meSasya dvitIye cettadA tulAyA api dvitIye, evaM dvayorapi tRtIye turye cetyAdi / etattyAjyameva / yaduktam"lamendusaMyutAdaMzAt paJcapaJcAzadaMzake / graho'nyo yadyasau doSo na guNairapi hanyate // 1 // " Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #125 -------------------------------------------------------------------------- ________________ 116 jainajyotirbhanthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau paJcamavimarze mizradvAram / garhitagrahadUSitam // 27 // sthApane syurvidhau yukte dRSTe vA''rAdibhiH kramAt / agniMbhIRddhisiddhA ca zrI paJcatvA'bhibhItayaH // 28 // janmarAziM janerlagnaM tAbhyAmantyaM tathASTamam / lagnalagnAMzayovezau lagnAt SaSThISTamau 4 tyajet // 29 // indukrUrayutaM lagnaM tathA laignoditAMzakAn / adhikAMzagrahaM iti daivajJavalame / yadi tu paJcapaJcAzAcyUno'dhiko vA syAttadA sa jAmitrAkhya eva doSo na tu paramajA mitrAkhyaH / yathA meSasya tRtIye'Mze lagnamindurvA tulAyAzcAye dvitIye vA krUragrahaH zukro vA sthitastadA so'MzastripaJcAzazcatuHpaJcAzo vA syAt / yadA ca meSasyAdye'ze lagnamindurvA tulAyAzca dvitIye tRtIye turye vAMze krUragrahaH zukro vA tadA sa tasmAt SaTpaJcAzaH saptapaJcAzo'STapaJcAzo vA syAdityAdi / ayaM ca doSo nAtiduSTa iti tanmataM / bahumatam caitat // 1 puSTyA dRSTyA / 2 pratimA sAdhiSThAyikA, sarvapUjitA ca syAt / 3 idaM nAracandre na varjitam // 4 kecitturyamapi / tathA janmagRha janmabhAbhyAmaSTamabhavanaM mRtipradaM lagne / vyayahibukakendrasaMsthaiH zubhagrahaiH zobhanaM balibhiH / 5 cakArAdreSkANasyApi lagnAt SaSThASTamau tyajediti / 'lagnasthe'pi gurau duSTaH SaSThastho lagnanAyakaH / iti lallaH / 'vilagnAdhipatau SaSThe vaidhavyaM syAttathAMzape / dreSkANAdhipatau mRtyurvilagne balavatyapi' iti lakSmIdharaH / lagnezo'STamo yadi lagnadreSkANAd dvAviMze dreSkANe syAttadA bhRzamazubhaH / yadi ca lagnapatimRtyupatI ekadreSkANasthau syAtAM tadA bhRzataramazubham / 'varSamAsadinairgehadreSkANanavamAMzapAH / rAzimAnena dAsyaMti phalamityAha zaunakaH' / 6 anayorapavAdastu 'na vRzcikaM hanti kujo'javartI, vRSaM na zukospi tulAdharasthaH / tathaiva kuMbhaM ravijo na haMti, mRgasthito vA tanugaM vyayasthaH ' / ekasvAmikatvAt / anayaiva yuktayA meSe tulAyAM vA janmalagne sati janmarAzau vA savi tAbhyAmaSTamAvapi vRzcikavRSau lagnatvena gRhyamANau na doSAya / upalakSaNatvAdvAdazo'pi lagnezo na zubhaH / 7 'saumyagrahayuktamapi prAyaH zazinaM vivarjayellane / krUragrahaM na lagne kuryAnnavapaJcamadhane vA' // iti lallaH / 'lagnasthe tapane vyAlo 1 rasAtalamukhaH kuje 2 kSayo mande 3 tamo rAhau 4 ketAvantakasaMjJitaH 5 // 1 // 'yogeSveSu kRtaM kAryaM mRtyudAridryazokadam' / iti daivajJaballame / 8 lagnakathitakanyAdinavAMza kAnapIndukrUragrahayutAn tyajet / induyutAdAvarSAdvaidhavyaM krUra prahayutAtpaMcame'bde niHsaMzayaM mRtyuriti gadAdharaH / 9 yAvatitho'Mzo lagnasatkaH kArye vartamAnatayA'dhikRtastAvatitha evAMzo dvAdazaskhapi bhAveSu vartamAnatayohyate / evaM ca sati yatra tatrApi bhAve yo graho vartamAnamaMza mulaMdhya sthitaH so'gretanabhAvastha eva jJeyaH / tatazca dUSyagRhAdarvAgapi tyajedityasyAyaM bhAvaH / anayA'pi rItyA'pretanabhAvastho'sau graho yadi tyAjyatvenoktaH syAttadA tAdRzaM lagnaM na grAhyam / yathA praviSThAyAM kanyAla ne SaSThe mithunAMze gRtyamANe sati kuMbharAzau yadi saptamAdyaMzeSu kujaH syAttadA Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #126 -------------------------------------------------------------------------- ________________ jainajyotirpranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau paJcamavimarze mizradvAram / 117 dUSyagRhAdarvAgapi tyajet // 30 // bhavejjanmani janmarkSAnmRtyudhAmani yo grahaH / zubho'pi lagnavartyeSa sarvakAryeSu no zubhaH // 31 // zanistrikoNakendrastho balIyAn suhRdIkSitaH / kujaH kendrAntyadharmASTasthito vA3 bhadrabhaJjanaH // 32 // raviH kujo'rkajo rAhuH zukro vA saptamasthitaH / hanti sthApakakartArau sthApyamapyavilambitam // 33 // lombusmaraMgo rAhuH sarvakAryeSu varjitaH / triSaDekAdazaH zasto madhyamaH zeSarAziSu 6 bhAvarItyA mInasthatvAt saptama evetyatastallagnamapi tyAjyameva / tatsthApanA yathA 10 6 aMza 6 12 5 4 evamanyatrApi bhAvyam / nanu yadyevaM dUSyagRhaM tyAjyamUce tadA'nayaiva rItyA yadgRhaM praheNa bhUSyamANaM syAttasyAdaraNIyatayA'pi bhaviSyati, maivam IdRgguNAnAmAhAryatvenAnAdaraNIyatvasyaibArhatvAt / uktaM ca--- - " nAGgIkAro bhAvajAnAM guNAnAM taddoSANAM tattvatastyAga eva / bhAva > . maM11 aM 7 , vyaktAvaSTamatvaM gato'pi tyAjyo lagnAtsaptamaH saptasaptiH // 1 // " tathA "saptamastho yadA candro bhavedbhAvaphalASTamaH / na tadA dIyate lamaM zubhaiH sarvaprahairapi // 1 // " tathA-- "pratyAkhyeyaH pAkSiko'pIha doSaH samyagvyApI yo guNaH so'nugamyaH / yasmAdaMzairdehabhAvAdikaH sanna syAdbhUtyai bhArgavaH paJcamo'pi // 1 // idaM vivAhamAzritya vivAhavRndAvanAdau // , 1 RkSo rAzirlagnazca, 'janmarkSajanmalagnAbhyAM yau randhrezAvathASTame / lagne tAMzca tadaMzAMzca tadrAzInapi tyajet / ' iti bhAskaraH / 2 idaM kuje'pi yojyam / 3 'lagnAgaume'STamage dampatyorvahinA mRtiH samakam / janmani yo vA'STamagastasmi~llagnaM gate vApi ' // 1 // 4 sAnvartheyaM saMjJA / 5 kartA pratiSThAyA gurvAdiH / ayaM zlokaH pratiSThAmA - zritya jJeyaH // 6 sarvakAryeSviti dIkSA pratiSThAdiSu / ketustu janmasaptamasthaH zaziyutazca tyAjyaH, triSaDekAdazo grAhyaH, zeSasthAneSu madhyama iti nAracandroktiH / anayA ca rAhurnavabhadvAdazo'pi zreSTha ityAgatam / anyathA keto viSaSThatva saMpatyasaMbhavAt / ityuktAH sAmAnyena ghaTikAlabheSu tyAjyA doSAH // atha sarvakAryeSu ghaTikAlabheSu sAdhAraNI bhaGgadA prahasaMsthA tAvadevam - zaniravIndubhImA lagnasthAH, candrabhaumabudhaguruzukA aSTamasthAH, candrazukralagneza zezAH SaSThagAH sarve saptamagAzcAzubhAH / yatrivikramaH " tyAjyA labheSbdhayo 4 mandAt SaSThe zukrendulamapAH / randhre 8 candrAdayaH paJca sarve'ste'bjagurU samau // 1 // " atra mandAditi rAhurapi mandavajjJeyaH / samAviti sarve'pyaste'zubhAH. keSAJcinmate tu candragurU saptame udAsInAvityarthaH / sarvakAryeSu zubhagrahasaMsthA tvevam"lamAdupacayasthe 3-6-11 'rke'ntyA 12 sva 7 karmA 10 ya 11 me vidhau / kSoNI ? Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com - Page #127 -------------------------------------------------------------------------- ________________ 118 jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau paJcamavimarza mizradvAram / // 34 // dIkSAyAM taraNirdhanaMtritanayoristhaH zazI dvitriSaIM, vyomasthaH putre'rkaputre ca duzcikya 3 ripu 6 lAbha 11 ge // 1 // tyaktariSpA 12 STame 8 saumye jIve'STA 8 ri6 vyayo 12 jjhite / sarvakAryANi sidhyanti tyataSaTsaptame site||2||" iti daivajJavallame / etatprakAraddhayottIrNA tu madhyamA grhsNsthaa| trividhAnAmapyAsAM sthApanAuttamA __ madhyamA adhamA raviH 3-6-10-11 2-4-5-8-9-12 | 1-7 candraH 12-7-10-11 3-2-4-5-9 3-8-1 maMgala:3-6-11 2-4-5-9-10-12 1-7-8 budhaH 1-2-3-4-5-6-7-9-10-11 12 guruH 1-2-3-4-5-6-7-9-10-11 / 6-12 zukraH 1-2-3-4-5-8-9-10-11-12 zaniH |3-6-11 2-4-5-8-9-10-12 1-7 rAhuH 3-6-11 2-5-8-9-10-12 / 1-4-7 | ketuH 3-6-11 2-5-8-9-10-12 / 1-4-7 1 ete yathoktasthAnasthA dIkSAlagne zreSThalAdekhApradAH / harSaprakAzAdiSu tu prahANAmutamAditribhaMgyevamUce-"du paNa cha ravi du cha sasI kuja ti cha daha buha ti cha paNa dsmo| kiMda tikoNe ya gurU sukko ti a cha nava baarsmo||1|| maMdo du paNa cha aDamo sukka viNA savigArasahA suhyaa| caMdAu kUra sattama aiasuhA dikkhasamayammi // 2 // ravi ti 3 sasi satta dasamo buhega cau satta nava gurU ti cha do / sukko du paMca saNi tia majjhima sesA asuha savve // 3 // " sthApanAuttamA madhyamA adhamA raviH | 2-5-6-11 1-4-7-8-9-10-12 candraH | 2-3-6-11 7-10 1-4-5-8-9-12 maMgala: | 3-6-10-11 1-2-4-5-7-8-9-12 budhaH 3-2-6-5-10-11 | 1-4-7-9 8-12 guruH 1-4-7-10-9-5-11, 3-6-2 8-12 zukraH 3-6-9-12 1-7-4-8-10-11 zaniH 2-5-6-8-11 | 1-4-7-9-10-12 rAhu-ketU 3-6-11 2 -5-8-9-10-12 1-4-7 idamiha tattvam-"ahavA vi majjhimabalaM kAUNa saNiM guruM ca balavaMtaM / avalaM sukaM lagge to dikkhaM dijja sIsassa // 1 // " iti zrIharibhadrasUrivacaH / ete ca kramAnmadhyamotkRSTahInabalA evameva syuH, tathAhi-zanirdvipazcASTaikAdazaH paNapharasthatvAnmadhyamabalaH / SaSThastu Apoklimasthatve'pi digbalADhyavAnmadhyamabalaH / gurustu kendratrikoNeSu baliSTha iti sphuTameva / ekAdazaM tu guroharSasthAnaM vakSyate tena tatrApi baliSThaH / zukrastu triSaDnavadvAdazeSvApoklimasthavAddhInabalaH / ukaM ca trailokyaprakAze-"rUpA 20dhai 10 pAda Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #128 -------------------------------------------------------------------------- ________________ jainajyotimranthasaMprahe udayaprabhadevIyAyAmArambhasiddhau paJcamavimarza mizradvAram / 119 kSitibhUkhiSaDdazamago jJejyau vyayASTojjhitau / 1-2-3-4-5-6-7-910-11 zukro'ntyaurisutaMtridharmadhanago mando dhanaMbhrAtRRSad, putracchidraMgatazca zobhanatamaH sarve ca lAbhasthitAH // 35 // vivAhe tvarkArkI niri-3 enidhIMyeSu zubhadau, vidhuH khaMtryAyeSu kSititanaya AryatriripuMgaH / budhejyau saptASTavyayavirahitAvAsphujidari-smarISTInyonmuktvA vitanusuba~kAmedhvatha tamaH // 36 // vivAhe nASTamAH zreSThAH paJca sUryazanI 6 vinA / SaSThau cendusitau tadvadanye'nya iti kecana // 37 // candre ca vivAhakuNDalIgrahasaMsthA uttamA madhyamA adhamA raviH 3-6-6-11 2-4-5-9-10-12 1-7 candraH 2-3-11 4-5-7-9-10-12/ 1-6-8 3-6-11 2-4-5-9-10-12/ 1-7-8 budhaH 1-2-3-4-5-6-9-10-11 12 7-8 guruH 1-2-3-4-5-6-9-10-11 7-12 zukraH / 1-2-3-4-5-9-10-11 / 12 6-7-8 zaniH / 3-6-8-11 | 2-4-5-9-10-12 1-7 | | rA0 ke0 2-3-5-6-8-9-10-11 12 / 1-4-7|| lagne ca care'GganAgrahai!STe ca, kendre balimiH zrita caraiH1 / yugmaLege vA'tha vidhau vilokite pApagrahaiH2 sthAyuvateH patidvayam // 38 // ravicandrakujai-9 rnIcai 1 lagneze zatrurAzigera / nirvIrye cApi jAmitre3 yuvatyA nirapatyatA ||39||jaamineshH patiH strINAM zvazurau bhRgubhAskarau / tairuccAdisthitaisteSAM " maMgalaH 5 vIryAH syuH kendrAdisthA nabhazvarAH" / tenaite uttamabhaGge nyastAH / zeSaprahAstu tatrasthAH sarvasammatatvena rekhApradAste'pyuttamabhaGge / yeSAM tu rekhApradave pranthAntaravisaMvAdakhe madhyamabhaGge / candrastu saptamaH prastutagAthAnusaraNArthameva madhyamabhaGge'lekhi / etadbhagadvayottIrNAsvadhamabhaGge / zukrastvekAdazaH, sUtre rekhApradakhenoko'pi nAracandralamazuddhyAdiSu niSiddhalAdadhamabhaGge'lekhi // __1 ketuH| 2 ekasminapi kiM punardvitriSu / 3 yaayisNjnyaiH| 4 khAmisaumyaprahayutidRSTyabhAvakrUratadbhAvAdinA niyitvam / 5 zvazurAviti bhRguH zvazrUH, raviH zvazuraH, ekazeSe zvazurau / tairiti jAminezAdyaiH / uccAdIti khoce dIptaH 1 / khaH khasthaH 2 / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #129 -------------------------------------------------------------------------- ________________ 120 jainajyotirmanthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau paJcamavimarza mizradvAram / zreyaH syaadnydnythaa||40|| laignoditAMzaH vezena yuto dRSTo'thavA nRNAm / tadvajAmitragaH strINAmiSTo'niSTo viparyaye // 41 // lAbhe'rkArau zubhA 3dharme zrIvatso yaIrau raviH1 / ardhendurvikrame mando ravi bhe ripau kujaH2 // 42 // zaMkhaH zubhagrahaibandhudharmakarmasthitairbhavet3 / dhvajaH saumyairvilagnasthaiH krUraizca nidhanAzritaiH4 // 43 // gurudharme vyaye zukro lagne izcettadA 6 gajaH5 / kanyAlame'lige candre harSaH shukrejyyormNge6||44||dhnurssttmgaiH saumyaiH pApairvyayagatairbhavet 7 / kuThAro bhArgave SaSThe dharmasthe'rke zanau vyaye 8 // 45 // muzalo(laM) bandhuge bhaume zanAvanye'STame vidhau9 / cakraM ca prAci suhRdgRhe muditaH 3 / khavargagaH zAntaH 4 / sphuTakiraNabhRt zakaH 5 / khaM nIcamatikAntaH khoccAbhimukhaH pravRddhavIryaH 6 / khAMzasthaH saumyaidRSTo'dhivIryaH 7 / sUryahato vikalaH 8 / zatrugRhe khalaH 9 / prahavijitaH pIDitaH 10 / nIcarkhe dInaH 11 / iti lalloktAkhekAdazasu grahAvasthAsu zubhAvasthaiH / teSAM patyAdInAm / anyadanyatheti AkhevAvasthAkhazubhAvasthairjAminezazukrAkaiH kramAtteSAM ptyaadiinaamshreyH|| 1 ayaM bhAvaH-ekaH kilodayAstazuddhiprakAro'yam / yaduktaM yativallame-"lagnovite tatprabhuNA navAMze, dRSTe yute vodayazuddhirutA / tatsaptamAze tu kalatrabhAji, khakhAminaivaM kathitA'stazuddhiH // 1 // " atra tatsaptamAMze khiti ko'rthaH ? lage yAvatitho'za uditaH saptamabhAvasya kalatrAkhyasya tAvatitho'zo lagnoditAMzAdgaNanayA saptama eva syAt , ityeko'yamudayAstazuddhyoH prakAraH / anyazcAgre vakSyate / ubhAvapi codayAstazuddhiprakArau vivAhalagneSvavazyaM grAhyau / bhAskarastu paJcamagRhe tAvatithaM putranavAMzakamapi khezayutadRSTa. micchati / Aha ca-"nAthAyuktakSitA lgnbhaaryaaputrnvaaNshkaaH| kamAt puMstrIsutAn nanti na ghnanti yutavIkSitAH // 1 // " 2 yadyarAviti ye ye prahAH sthAneSu niyamitAste te tathA vilokyante, zeSAstu yatheccham / evaM sarvayogeSu yathAsaMbhavaM jJeyam // 3 kanyeti harSayoge kanyAlagnaM niyamayan jJApayati aparayogeSu lagnaniyamaH ko'pi nAstIti / harSayogasthApanA 4 prAci cakrAdhai iti lagnasya yAvanto'zA || caMTa uditA dazamasya tAvadbhayo'zebhyo'gre pradakSiNaM gamane turyasya tAvadaMzAn yAvaccakrasya prAcyamadhU tatra dhuri candrastasmAdekAntaraM gRheSu pApaH zubha-zukSa zceti prahasaMsthAyAM cakrayogaH / sthApanA 121pRSThe Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #130 -------------------------------------------------------------------------- ________________ jainajyotimranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau paJcamavimarza mizradvAram / 121 cakrArdhe candrAt pApazubhaiH kramAt // 46 // kUrmaH putrArtharandhra(ntyevA cakrayogasthApanA sau 2 0301) ( 4 sau caM10 ramandendubhAskaraiH / vApI pApaistu kendrasthairyogAH syuAdazetyamI // 47 // ebhyaH zrIvatsapUrvAH SaT pUrva sarveSu karmasu / zreyastamA dhanurmukhyAstvanyathA 3 syuH SaDuttare // 48 // AnandajIvanandana~jImUrtajayecirA'mRtA yogAH jJagurusitaiH pratyekaM dvikatrikaizcApi lagnagataiH // 49 // yogA yathArthanAmAnaH sarveSUttamakarmasu / aizvaryarAjyasAmrAjyavidhAtAraH krmaadmii||50|| pratiSThAyAM zreSTho ravirupacaye3-6-10-11 zItakiraNaH, svadharmAtye tatra 7 1 kUrmayoge sthAnAnAM prahANAM ca yathAsaMkhyaM jJeyam / ratnamAlAyAM tu gajAdicatuSka. lakSaNamevamUce-"tanunavabhavagaiH krameNa yogo, budhavibudhArcitapaGgubhirgajaH syAt / " "atra bhavetyekAdaza rudrA itye kAdazaM gRhaM lakSyate / vyayaripuhibukeSu vakrazukradyumaNisutaiH kramazaH kuThAra eSaH // 1 // ravikaviravijendubhiH krameNa, vyayadhanaSanidhaneSu karma eSaH / vyayanidhanatanUSu mandacandrAruNa kiraNairmuzalaM jagurmunIndrAH // 2 // " 2 zrIvasapUrvA iti zrIvatsAdyAH SaT pUrve prathamAH / anyatheti atyantamazubhAH vizeSastu"udayaTThamaMge mammaM 1 navapaMcami kUrakaMTayaM bhaNiyaM 2 / dasamacautthe salaM 3 kurA udayatthitaM chidaM 4 // 1 // mammadoseNa maraNaM kaMTayadoseNa kulakkhao hoi // 2 // " salleNa rAyasattU chidde puttaM viNAsei // 2 // " iti pau (pUrNabhadraH // 3 lagne sthitaiH pratyeka jJAdyaiH krameNAnandAdi trayam 3, jJagurubhyAM jImUtaH 4, jJazukrAbhyAM jayaH 5, guruzukrAbhyAM sthiraH 6, tribhirapi lagnasthairamRtaH 7 / dvikatrikaizceti dvikA dvayarUpAH, trikaastryruupaaH|| 4 sAmrAjyeti "samrAT tu zAsti yo nRpAn" / amI iti kramAtriyakamitA ekakadvikatrikayogAH evamete sarvayogAtrayoviMzatiH // 5 lamamRtyusutAsteSu pApA randhre zubhAH sthitAH / tyAjyA devapratiSThAyAM lagnaSaSThASTagaH zazI / ete bhaMgadAstrivikramoktAH / ekasminnapi bhaMgadasthAnasthe prahe sati rekhAdhike'pi grahe pratiSThA na kAryA, bhaMgadutvaM vinA keSucidiSTeSu keSucidaniSTeSu ca satkhapi rekhAdhike lame pratiSThA jai0 16 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #131 -------------------------------------------------------------------------- ________________ 122 jainajyotirmanthasaMgrahe udayaprabhadevIyAyAmArambhasiddhI paJcamavimarza mizradvAram / 2-3-6-9-10-11 kSitijaravijau vyAyaripugau3-11-6 / budhavAcAryoM vyayanidhanavau 1-2-3-4-5-6-7-9-10-11bhRgusutaH, sutaM 3 yAvallamAnnavamadazamAyeSvapi tathA1-2-3-4-5-9-10-11 // 51 // kAryA, yastu kaizcit SaSThazazI pratiSThAyAM rekhAprada ityukaM tadyogavazAdeva nAparathetyUhyamiti trivikramazatakaTIkAyAm / pUrNabhadrastu grahasaMsthAphalAnyevamAha-"prAsAdabhaMga 1 hAnI 2 dhanaM 3 khajana 4 putrapIDa 5 ripughAtAH 6 / strImRti 7 mRti 8 dharmagamA 9 sukha 10 di 11 zokA 12 stanoH prabhRti sUryAt // 1 // kartRvinAza 1 dhanAgama 2 saubhAgya 3 dvandva 4 dainya 5 ripuvijayAH 6 / zazino'sukha 7 mRti 8 vighnA 9 nRpapUjA 1. viSaya 11 vasuhAnI 12 // 2 // dahanaM 1 suragRhabhaMgo 2 bhUlAbho 3 roga 4 putrazastramRtI 5 / ripu 6 nArI 7 khajana 8 guNabhraMzA 9 rogA 10 rtha 11 hAnayo 12 bhaumAt // 3 // ciramahima 1 dhana 2 ripukSaya 3 sukha 4 suta 5 paripanthimaraNa 6 varakanyAH 7 / zazijena sUrimRtyu 8 vasu 9 karmA 10 bharaNa 11 rainAzAH 12 // 4 // kIrti 1 vRddhiH 2 saukhyaM 3 ripunAzaH 4 sutasukhaM 5 khajanazokaH 6 / strIsukha 7 gurumRti 8 dhana 9 lAbha 10 Rddhayo 11 hAni 12 ramaraguroH // 5 // siddhi 1 dhana 2 mAna 3 tejaH 4 strImukha 5 duSkIrtayaH 6 sutAptiyutA / caityAdi sarvahAni 7 zcAsukha 8 mitareSu 9-10-11-12 pUjyatA zukrAt // 6 // pUjA 1 kartRvighAta 2 bhUrivibhava 3 prAsAdabandhukSayAH 4, putrAkSema 5 vipakSarogavilaya 6 jJAtapriyAvyApadaH 7 / gotraprANi vipatti 8 pAtakapariSvaMgau ca 9 kAryakSatiH 10, kAntAkAzcanaratnajIvitadhanaM 11 mandena mAndyodayaH 12 // 7 // "sakalakuMDalikAsu vidhutudaH, zanisamAnaphalo hi vicAryatAm / " lallastvAha-"balavati sUryasya sute balahIne'GgArake budhe caiva / meSavRSasthe sUrye kSapAkare'rcAhatI sthApyA // 1 // " "meSamRgasthe sUrye" iti kecit paThanti / "balahIne tridazagurau balavati bhaume trikoNasaMsthe vaa| asuragurau cAyastha mahezvarArcA pratiSThApyA // 2 // balahIne basuragurau balavati candrAtmaje vilagne vA / tridazagurAvAyasthe sthApyA brAhmI tathA pratimA ||3||shukrodye navamyAM balavati candre kuje ggnsNsthe| tridazagurau balayukta devInAM sthApayedAm // 4 // budhalagne jIve vA catuSTayasthe bhRgau hibukasaMsthe / vAsavakumArayakSendubhAskarANAM pratiSThA syAt // 5 // yasya grahasya yo vargastena yukta nizAkare / pratiSThA tasya kartavyA khakhavargodaye'pi vA // 6 // asmArakAlAddaSTAste kArakasUtradhArakartRNAm / kSayamaraNabandhanAmayivAdazokAdikartAraH // 7 // " vizeSastu sarvagrahai rekhApradaiH sarvakAryeSu viMzavivizopakaM lagnaM syAt / tathAhi-"adbhuTTha visA raviNo paNa sasiNo vinni haMti taha gurunno| do do buhasukANaM saDDA saNibhomarAhUNaM // 1 // " evaM mIlane viMzativiMzopAH / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #132 -------------------------------------------------------------------------- ________________ jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau paJcamavimarza mizradvAram / 123 6-7-9 pratiSThAyAM gRhasaMstheyam uttamA madhyamA raviH | 3-6-11 10 candraH | 2-3-11 1-4-6-7-9-10 maMgalaH|3-6-11 budhaH | 1-2-3-4-5-10-11 / guruH 1-2-4-5-9-7-10-11 zukraH | 1-4-5-9-10-13 2-3 zaniH |3-6-11 rA. ke. 3-6-11 | 1-4-5-8-9-10-12 / vimadhyamA | adhamA raviH 1-2-4-7-4-9-12 candraH 8-12 maMgala: 1-2-4-7-8-9-10-12 budhaH 8-12 guruH 8-12 zukraH -7-1. zaniH 1-2-4-7-8-9-12 rA. ke. belahInAH pratiSThAyAM rviindugurubhaargvaaH| gRhezaMgRhiNIsaukhyaisvAna hanyuyathAkramam // 52 // tarnubandhusutaiyU dharmeSu timirAntakaH / sakarmasu kujArkI ca saMharanti surAlayam // 53 // saumyavAkpatizukrANAM ya 3 ___ 1 balahInA iti aSTAdazadhA navadhA vA'balatA prAgukkA yadvA nIcaH krUrayuto'stamito vA praho vibala eva // 2 balotkaTa iti grahe kila balaM viMzatidhA, tathAhi-"kha 1 mitra 2auN 3 ca4 mArgastha 5 kha 6 mitravargago 7 ditaH 8|jyii 9 cotaracArI ca 10 suhRt 11 saumyAvalokitaH 12 // 1 // trikoNA 13 yagato lagnAt 14 harSI 17 vargottamAMzagaH 18 / muthucilaM 19 mUriphaM 20 yadi saumyairgrahaiH saha // 2 // sarvayoge bhavedevaM balAnAM viMzatirmahe / yAvadalayutAH kheTAstAvadizopakAH phalam // 3 // " harSIti ko'rthaH ? grahANAM tAvacaturdhA harSasthAnaM, tathAhi-"go 9 vya 3 hai 6 kA 1 ya 11 dhI 5 riSpa 12 sthAnAni bhAskarAdiSu / harSasthAnamidaM pUrva 1 sarveSu khocabhaM param // 1 // nizi sAyaM 1 dine 2 yoSit 1 puMprahaizca 2 para kramAt 3 / turya vyomnastanuM yAvatturyAdyAvacca saptamam // 2 // puMgraheSu tanoryAvatturya saptamato nabhaH / strIgraheSu mudA sthAnaM 4 phalaM tadanumAnataH // 3 // " eSUccaM prAguktatvAna gaNitamiti tridhA harSilam / pUrvoktaikAdazAvasthAsu zubhAvasthaH SaDvidhAdibalayuko vA balI / evamanyatrApi sabalatA Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #133 -------------------------------------------------------------------------- ________________ 124 jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau paJcamavimarza mizradvAram / eko'pi balotkaTaH / krUrairayuktaH kendrasthaH sadyo'riSTaM pinaSTi saH // 54 // baliSThaH svoccago doSAnazItiM zItarazmijaH / vAkpatistu zataM hanti 3 sahasraM cAsurArcitaH // 55 // buMdho vinArkeNa catuSTayeSu, sthitaH zataM bhAvyA / sadyo riSTamiti tAtkAlika riSTayogam / ko'rthaH ? tatkAle yAni lagnatithivArAdIni syusteSAM yogenotpanno riSTayogo madhusarpiSoH samasamAyogena viSayogavat tam / sa caivam-"udayAdgatalagnamiti(ti)saMkrAnte ktadivasamiti yuktAm / saikAM ca vidhAya budhaH pRthaka pRthak paJcadhA nyasyet // 1||kssiptvaa tatra kramazaH tithi 15 ravi 12 daza 10 vasu 8 munIn 7 bhajennavabhiH / zeSAGkaH zarasaMkhyo yadi bhavati tadA vadenipuNaH // 2 // kalaha 1 kRzAnubhIti 2 bhUpabhayaM 3 cauravidravo 4 mRtyuH / kramazo bhavet pratiSThA pariNayanAdau tadA riSTam // 3 // iti jyotiSasArAdau / yadvA-"tithivAramalanAGkAn saMmIlya nyasya pnycshH| rasA 6 rAmA 3 mahI 1 nAgA 8 vedA 4 steSu kramAd dhruvAH // 1 // kSepyAstato grahai 9 rbhAge paJcazeSa phalaM kramAt / rujA 1 mi 2 kSitimR. 3 caurabhayaM 4 mRtyubhayaM 5 tathA ||2||raashipnyckshessaannaaN yoge tu nvbhihte| paJcazeSe bhavennAgabhItirlagne nizAgate // 3 // iti budhapaJcakadoSaH / pinaSTIti jAtakavRttAvapyevamuktam, yaduta budhaguruzukrANAM balotkaTyena yogakartRgrahopari teSAM puSTadRSTayA ca sarveSAM riSTayogAnAM nirbalakhamitIhApi tathaivoce // 1 pAdagatavedhakrAntisAmyAcasAdhyadoSavarjAniti khayamUhyam / 2 vinANeti triSvapi yojyam / vimanobhaveSviti saptamavarjakendreSu / sarvatreti caturvapi kendreSu / ratnamAlAbhASye tu vimanobhaveSviti triSvapi yojitam / tacca vivAhadIne adhikRtyAtrApi samyagyojyam "vivAhadIkSayolagne chUnendupahavarjitau" ityutaH / lakSamiti uktaM ca"tithivAsaranakSatrayogalanakSaNAdijAn / sabalAn harato doSAn guruzukrau vilagnagau // 1 // trikoNakendragA vA'pi bhaGgaM doSasya kurvate / vakranIcArigA vA'pi jJajIvabhRgavaH zubhAH // 2 // zubhAH ityasyAyaM bhAvaH- "vakArinIcarAzisthaH zubhakRtprocyate guruH / khoccAMzasthaH khavargastho bhRguNA zena vA yutaH // 1 // iti vyavahAraprakAze / vizeSastu-doSAH kila dvidhA-ekAkino'pyeke lagnamupananti, kecittu dvitrA mili. vaiva nanti, na khekAkinaH / te caivam-dIkSAyAM pUrNimA tithiH 1 / pratiSThAyAM maMgalavAraH 2 / pratiSThAdau gurozcandrabalaM na 3 / ziSyasthApakayostu jIvendvabalAni samuditAni vilokyante tAni na santi 4 / vivAhe varasya candrabalaM na 5 / kanyAyAstu jIvendrarkabalAni samuditAni vilokyante tAni na syuH 6 / biSyasthApakavarakanyAnA janmarAzilamAni 10, janmalamalamAni 14, tAbhyAmevASTamAni 22, dvAdazAni ca lagnAni 30 / teSAmeva ziSyAdInAM janmarAzito 34 janmalamAdvA'STamasthagrahANAM tAtkAlikalane mUrtAvavasthAnam 38 / teSAmeva janmabhAni 42 / pratiSThAdisarvakAryalagneSu Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #134 -------------------------------------------------------------------------- ________________ jainajyotimranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau paJcamavimarza mizradvAram / 125 hanti vilagnadoSAn / zukraH sahasraM vimanobhaveSu, sarvatra gIrvANagurustu lakSam / / 56 // legnajAtAnavAMzotthAn krUradRSTikRtAnapi / hanyAjIva-2 ca krUrairmukta 43 bhogyA 44 krAntamAni 45 / grahaviddhaM vA 46, prahabhinnaM vA 47, praharudayA 48 stakaraNena dUSitaM vA 49, vakramahAkrAntaM vA 50, ulkAdyutpAtadUSitaM vA bhaM 51 / lagna 52 tithi 53 nakSatragaMDAntAH 54 / ekArgala 55 viSTi 56 vyatipAta 57 vaidhRta 58 krAntisAmyAni 59 / saMkrAnterubhayapArzvayoH SoDaza SoDaza ghaTyaH 60 / ardhayAma 61 kuliko 62 / grahaNabhaM 63 / prahaNadUSitadinAH 64 / lagnAdvA 65 candrAdvA 66 ubhAbhyAM vA paramajAmitrasthaH krUragrahaH 67, zukro vA 70 / azume vArahore yugapat 71 / azubhasthAneSu grahAH 72 / bhAvarItyApi niSiddhasthAnedhvApatanto grahAH 73 / lagnasya 74 candrasya 75 ubhayorapi vA pratyekamubhayataH paJcada. zatriMzAMzamadhye krUramahAviti krUrakartaryaH 76 / lagnezaH 77 aMzezaH 78 ubhAvapi bhAvaSaSThI 79, tathaiva bhAvASTamo vA 82 / anukto navAMzaH 83 / candreNa 84 kureNa vA''zritalenAzuddhaM lagnaM 85, navAMzo vA 87 / udayA 88 stayorazuddhi 89 zveti // "eSAM madhyAdekenApi hi doSeNa dUSyate lagnam / dvitradoSarmilitaiyana zubhaM tAnatho vakSye // 1 // candrasya mRtAvasthA 1 yamAhirakSo'gnipaH kSaNo yatra // 2 // avamaM tridinaspRzvA 3 bhavettadA lagnamazubhAya // 2 // pApagrahalattA 1 cedupaprahaH 2 syAdvarAyudhaH pAtaH 3 / jJAvaM tribhiretairbhavettadA lagnamazubhAya // 3 // dvivyayagAzcet krUrAH 1 saumyAnAM kendre saMsthiti bhavet 2 / lagnapatirduSTayuto 3 bhavettadA lagnamazubhAya // 4 // zubhaghInaM lagnaM 1 prasUtibhaM no zubhairyutaM dRSTam 2 / kendrasthAzvena zubhA 3 bhavettadA lagnamazubhAya // 5 // " atra prasUtibhamiti ziSyasthApakakanyAyanyatarasya janmarAzi: zubhairyutadRSTo na syAdityarthaH // "ravijIvau samarekho zuddhyA 1 lagne'pi madhyabhAvaphalau 2 / kendragato no saumyau 3 bhavettadA lagnamazubhAya // 6 // vyayagaH sauro 1 navame pApa. khagaH sadgrahai viMyuktaH syAt 2 / bhRgusutayuktazcandro 3 bhavettadA lamamazubhAya // 7 // " pratiSThAyAM zukranduyutiH zreSThA / tena vivAhAdAvayaM yogo yojyaH / "antyacaturtha lagnaM janmatithi 2 sa eva janmAkhyaH 3 / phAlgunamInArkayutirbhavetadA lagnamazubhAya // 8 // " ityete samudAyino doSA budhaguruzukraiH kendrAdisthairhanyante, yaduktaM vyavahAra* prakAze-"hanti zataM doSANAM zazijaH samudAyinAM hi kendrasthaH / zukro hanti sahasaM balI gurulakSamekaM hi // 1 // atha ye ekAkino doSAste dvidhA-sAdhyA asAdhyAzca / tatra gaMDAntaviSTiparamajAmitravedhAdayo sAdhyAH, teSu patsu sarvagrahabalAdinAnAguNasadbhAve'pi lagnaM na prAhyam / yaduktaM-"eko'pi dUSayeddoSaH pravRddhaM guNasaMcayam / saMpUrNa paJcagavyena madyabindurghaTaM yathA // 1 // 1 tathA sati darzane yadi svAdazakamadhyagaH krUraH / indolanasya tathA na zubhaH sarveSu kAryeSu / asyArthaH-lagnaM candro'nye'pi ca prahAH khakhatriMzAMzakasthAstAtkAlikAH spaSTI www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat Page #135 -------------------------------------------------------------------------- ________________ 126 jainajyotimranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau paJcamavimarza mizradvAram / stanau doSAn vyAdhIna dhanvantariryathA // 57 // lagnAt krUro na doSAya nindyasthAnasthito'pi san / dRSTaH kendra trikoNasthaiH saumyajIvasitairyadi 3 // 58 / / trikoNakendrAyagataiH zubhagrahairvisaptamenA'surapUjitena ca / syuH krUracandra rieNvikramAyagaiH, kartuH zriyaH sannihitAzca devatAH // 59 // 5paizyannaMzAdhipo lagnaM bhavedudayazuddhaye / aMzAstezastu lagnAstamastazuddhyai kAryAH / tato yairgrahailagnendU dRzyete teSAM lagnendrozca bhuktatriMzAMzAnAM vizleSe kRte cet dvAdaza yAvaduddharati tAvat krUragraho na zubhaH saumyagrahastu zubhaH / yathA zanivAMzastho lagnaM candraM vA'STamasthaM pazyati aMtare kRte dvAdaza, evamekAdazadazAdayo'pi vA dvAdazabhyo'zebhya uparisthasya tu krUrasya dRSTirna duSTeti bhAvaH / 2 krUrayutikRtAnapIyarthaH / 1 puSTyA dRSTayetyarthaH / yadi ca tasya krUrasya saumyajIvasitaiH saha maMtrI naisargikI tAtkA. likI vA syAttadA dRSTeradhikataro vizeSaH / 2 khocagavAdinA baliSThatarairiti bhAvaH / kUrA havaMti somA somA duguNaM phalaM payacchanti / jai pAsaha kiMdaThio tikoNaparisaMThiovi guruu||1|| 3 saptamavajekendreSu trikoNe vA sthitaH zukraH / krUracaMdvairiti krUrAzcandrazceti sa krUraprahAH pratiSThitAdilagne triSaDAyagatA eva zubhA ityatrApavAdo'yam-"pApo'pi kartRjanmezaH kendrasthaH zasyate grahaH / azUnyAni ca kendrANi mUrtI jIvajJabhArgavAH // 1 // " asyArthaH-kartuH pratiSThAkArayituH zrAvakasya dIkSaNIyasya dIkSAdAturgurorvA janmani nAgni vA yo rAzistatvAmI pApo'pi kendrastho'pi zasyate, kendrANi ca zubhagrahai revAdhiSThitAni zreyAMsi na tu zUnyAnIti bhAvaH / sannihitAzceti devatApratimAyAmavatiSThate ityata evaMrUpe lagne pratiSThA kAryeti bhaavH| iha pratiSThoddezenoktaM paramIzI graha saMsthA sarvakAryeSu siddhideti jJeyam // 4 aMzAdhipa iti aMzazabdenAtra sarvatra navAMza eva prAyaH, tatraiva hyudayAstazuddhI anveSye, "prabhuriha navAMza" ityukteH, na tu dvAdazAMzatriMzAMzeSu / udayazuddhaye ityatra tAdarthaM caturthI, evamagre'pi, tata udayinavAMzezaH khasthAnastho lagnaM pazyettadodayazuddhiH syAt, lanavIkSaNe tatsthasya navAMzasyApi tadapRthagbhUtatvena vIkSaNabhavanAdityarthaH / aMzAdhipa ityupalakSaNam , tena pRcchAdilagneSu lagneza eva lagnaM pazyanvilokyate, ziraHzUnya tadA lagnaM yadA khAmI na pazyati" ityukteH / aMzAsteza iti astaM saptamaM tato lagne yadrAzinAmA navAMzastasmAdrAzito yadastaM saptamaM sthAnaM tadIzazcalanApekSayA'staM saptamaM gRhaM pazyettadA'stazuddhiH / iyamatra bhAvanA-kila kalagnasya tRtIye kanyAnavAMze gRhyamANe cenavAMzarAzikanyAsthAnAtsaptamasthAnasthasya mInarAzeH khAmI gururmeSavRzcikavRSakanyAtulamithunakaLaNAmanyatamasthaH karkalamAtsaptamamakararAziM pazyettadA karkalagne kanyAnavAMze'stazuddhiH / evamanyatrApi bhAvyam / anye bAhuH-"lagnanavAMzasamanAmA rAziyetra. tatrasthaH khezadRSTaH syAttadodayazuddhiH syaat"| zrIharibhadrasUrayo'pyAhuH-"udayatthasuddhimihi bhaNAmi udao navaMsago itth| tammi a laggaviiNNe sanAhadiTe udysuddhii||1||" bhasyodAharaNaM yathA-mithunalagne mInanavAMze gRhyamANe tadIzajIvena mInarAzau dRSTe Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #136 -------------------------------------------------------------------------- ________________ jainajyotirmanthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau paJcamavimarza mizradvAram / 127 vilokayan // 60 // vivAheSu dvayomA'hyA vizuddhirudayAstayoH / pratiSThA 4 maM / ra.bu.2 / aMza6 zukra3 kuMDalikeyaM 60 tamachandaHsaMbandhinI dIkSayostAvAnastazuddhau tu nAgrahaH // 61 // madhye meSajhaSau pailaibhanayanai227rmAtaMgatattvai258vRSaH, kuMbho vA mithunaH punarmakaravattarkAbhradhUmadhvajaiH-3 306 / karkI dhanvivadambarAmbudhiguNai340rabhrAbdhirAmairaliH340, siMhazvAtha kanIghaTau graharadai329rudyantyamI rAzayaH // 62 // 5 | meSa 278 mIna ||| meSa 227 mIna vRSa 299 kuMbha vRSa 258 kuMbha laGkAyAM lagna-1 mithuna 323 makara | mithuna 306 makara | madhyadeze lagnamAnasthApanA | karka 323 dhana karka 340 dhana mAnasthApanA siMha 299 vRzcika siMha 340 vRzcika kanyA 278 tulA kanyA 329 tulA | satyudayazuddhiH, sarvatra / sthApanA yathAtraiva pRSThe / vyavahAraprakAze tvetatprakAradvayamapi bahu mene / tathAhi-'aMzAdhipatedRSTiryadAMzake'zAstapasya bhAgAste 1 / bhAgapaterlagne vA'pyaMzAstapatevilagnAste 2 // 2 // udayAstasya ca yadi dRSTeH zuddhirbhavedvilagne'tra / kAntAyA majalyAnyatanUni tanau prajAyante // 2 // " yativallame tvevamapyasti-"udayAkhAMzatulyAkhyarAzyorapi vilokane / yoge'thavA pare prAhurudayAstavizuddhatAm // 1 // " vilokane iti khakhAmibhyAmiti zeSaH / yoge iti udayAstAMzAkhyarAzyoH khakhAmyadhiSThitayoH satorityarthaH / iha codayAstazuddhyadhikAre dRSTimAtreNeva kAryam , tena puSTA'puSTA vA dRSTiriti vizeSo naanvessyH|| 1 himavadvindhyayormadhyamityAdinighaNTUke mdhydeshe| 2 devaH zrIsarvajJo vizvazrIzaH siddhinIkAntaH, kaamdvdrohaanirmaayaadossaabhaakhaaniiraagH| candrazvetazlokaH syAdvAdArAmAbdo lokAryoM vItApAyaH zAnto lokebhyo'saMkhyaM saukhyaM deyAt // 1 // kAmakrIDAchandaH / madhyamagatyA paThamAnasya IdRzasya palapramANavRttasya SaSTivArAn paThane ghaTI syAt / sUkSmekSikayA tu saMgItazAstraprasiddhasya paMcamAtRkAtAlasyAvicchedena caturviMzativArAn hastamukhAbhyAM samyagudghaTTane sarvathApyasaMvAdi jalapalamekaM syAt / tAlasya kharUpaM taduTTanavidhizva saMgItazAstravedinAM mukhAjjJeyaH / carakhaNDAdyAnayanarItistu karaNakutUhalAdibhyo jnyeyaa| Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #137 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat 99424444 cacakaa 4 | lamAnA mAnaM horANAM mAna dreSkANAnAM mAna) navAzAnAM mAna dvAdazAMzAnAM mAna triMzA0 mAna || sthApanA| ghaTI pala palaM-akSare palaM-akSaraM palaM akSaraM vyakSare palaM akSaraM | palaM akSaraM || re 96 miSa 3-45/112-30 75 | 25 / 18-45 u 102 vRSa 4-16 128 8 5-20 28-26-40 21-20 pU 108 8-32 za 115 mithuna 5-5 152-30 | 101-40 33-53-20 25-25 10-10 gha 120 karka 541 170-30 113-40 | 37-53-20 28-25 11-22 zra 134 siMha 5 42 171 114 28-30 11-24 u 148 kanyA 5 31 165-30 110-20 36-46-40 | 27-35 11-2 pU 151 tulA 5 31/165-30 | 110-20 36-46-40 27-35 11-2 mU 153 vRzcika 5 42/171 / 114 |38 / 28-30 11-24 jye 152 dhana 5 41/170-30 113-40 37-53-20 28-25 11-22 a 153 makara 5-5/152-30 1.1-40 |33-53-20 25-25 10-10 vi 148 u kuMbha 4 16/ 128 / 85-20 21-20 8-32 khA 147 ha mIna 3 45/112-3075 146 ci 18-45 7-30 abhijit 248 ___ 1 vizeSastu-"revatyudayAda vyAdInyudgacchanti jalapalaiH kramazaH / citrAntAnyUtunandai 96 vikharUpai 102 raSTakhAvanibhiH 108 // 1 // zarakukubhiH 115 khadvikubhi 120 yugaguNarUpai 134 rvasUdadhimRgAMkaH 148 / zazipaJcakubhi 151 strizarakSmAbhiH 153 karaviSayavasudhAbhiH 152 // 2 // trISukubhi 153 raSTayugakubhi 148 ragacaturekaiH 147 SaDabdhikubhi 146 revam / hastAdeH pratilomaM khAtyAdyudaye kamAnmAnam // 3 // "abhijicca vasujinai 248 riti RkSANAmudayapalasaMsthA / " eSvabhijivarja sapAdabhadvayamAnamIlane yathokaM rAzimAnaM syAt // 5331stulAvadudayaM yAntIti messaadyH|| 63 // | kanyA 331 tulA dalivatsiMho dvivedatrikaiH342kanyendutridazaimArgAnano vA plaiH| karkI kSmAtizayai341rdhanurvaghaTau, SaTtattvaiH256zarakhAgnibhizca305mithuno zrImadgaurjarapattane tvajajhaSau tattvAkSibhi225\- | meSa 225 mIna | vRSa | siMha 342 vRzcika karka 341 | mithuna 305 makara 256 kuMbha dhana KA 128 jainajyotirmanthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau paJcamavimarza mishrdvaarm| 28-26-40 | 25 www.umaragyanbhandar.com Page #138 -------------------------------------------------------------------------- ________________ kanyA 1897 1888 1862 kanyA 1827 tulA 1793 vRzcika 1769 dhana jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddho paJcamavimarza mizradvAram / 129 dvAdezarAzi gaNo rAzistu triMzatA bhavati bhAgaiH / bhAge SaSTirliptA liptA SaSTyA viliptAbhiH // 64 // meSa 1857 vRSa saMkrAnyantaranADikA atha dhRtirmeSAdito- | vRSa_ 1885 mithuna 'zveSubhi-bhUtebhairmunigobhiraSTavasubhirnetrartu siMha . bhirbhastathA / atyaSTi samanvitA trina siMha tulA vabhiH kheTartubhiH khartubhiH, saptAMgairnidhi vRzcika 6 kuJjarairatha dhRtizcandrekSaNaizcai kramAt // 65 // dhana 1760 makara sphuTo'tha bhAnugatanADikAbhyaH, saMkrA makara 1767 kuMbha ntitaH khajvalanahitAbhyaH / bhAgAdibhiH kuMbha 1789 mIna svAntarabhuktilabdha, rAzyAdikaM syAdgata mIna 1821 meSa rAziyuktaiH // 66 // gaNitavidupadezAttatra dattvA'yanAMzAn, punarapi bhagA~dhaM rAtrilagne tu dadyAt / atha hata udayastrirmuktazeSairlavAdyai-12 rupari ca khaguNAMptaH syAtpalAtmAkaMbhogyam // 67 // iSTAdbhuktanavAMzakaidazaguNaiscyAptailavAdyaM phalaM, lagnaM sAyanamUrdhvarAzisahitaM saikapravRttyaMzakam / tadbhuktena lavAdinA tadudayaH kSuNNo hRtastriMzatA, bhAsvadbhogyavadAntarodaya- 15 yutaH kAlaH palAtmA bhavet // 68 // saMkrAntirAzergatanADikAne, mAne divA nizyatha saptamasya / saMkrAntibhogena hRte tadIyavyaMzAnvite zeSamihArkabhogyam // 69 // bhukte'tha lagnasya tadaMzakAca, dadyAtribhAgAvudaya-18 pravRttyoH / tallamabhuktaM ca tathAkaMbhogyaM, kAlo'ntarAlodayayuk palAtmA // 70 // tyaktvA'rkabhogyaM ca palAtmakAlAdbhAgAdibhogyaM taraNau nida-20 ___1 bhAgasya triMzAMza iti nAmAntaram / tanmAnaM caivam-"lamAnAM sarvadezeSu yanmAnaM ghaTikAdikam / tacca dvighnaM palAyaM syAnmAnaM triMzAMzakasya hi // 1 // " liptAviliptayoH kalAvikaleti nAmAntaram / vizeSastu-viliptAyAM SaSTiH paramavikalAstAsAmakSare. tyAkhyAntaram / akSare'pi SaSTiya'kSarANi syustAni cAtisUkSmavAdasaMvyavahAryANi / 2 itaH paraM vRtta 72 yAvat vistarArtho hemahaMsagaNikRtasudhIrAGgAravArtikAdevAvalokyaH / ativistarakhAdviziSTagurugamyasAcAtra na snggRhiitH| jai0 17 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #139 -------------------------------------------------------------------------- ________________ 130 jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau paJcamavimarza mizradvAram / dhyAt / krameNa zeSAnudayAn vizodhya, rAzInnyasettatpramitA~zca bhaanau||71|| zeSAdatha khaguNaguNAdavizuddhodayahRtAdavAptena / bhAgAdinA sanAtho dinanAtho nirayanAMzako lagnam // 72 // saindhyAlagnamapi zreyo gokhurotkhAta4 dhUlibhiH / gopAnAM hInavarNAnAM prAcAM ca syAtkaragrahe // 73 // zIta 1 sUryasyAstasamaye'rdhabimbabhavanAdanu gokhurotkhAtadhUlayo yAvanna zAmyanti tAvadgodhUlikalagnasamayaH, ata eva dhUli bhirityuktaM yAvattArA nekSyante tAvaditi bhAvaH / abhracchanne kharke prapunATapatramIlanazakunikulakolAhalakulAyautsukyAdilinenirNayam / zreya iti lokarUDhyoktam / hInavarNAnAmiti sAmAnyenoktam , yadgadAdharaH- "ghaTikAlamAbhAve'jI. kAyeM gorajo'pi vipraizca" iti // 2 SaSThamiti lagnAt SaSThASTamenduH kanyAmRtyudaH,bhaumo'pi mUrtyaSTamagaH patyuma'nyudatvAttyAjya eveti sAraMgaH / ardhayAmau kulikaM ceti anena godhUlike guruzanivArI tyAjyau tadinayostadAnIM krameNArdhayAmakulikotpattarityasUci / kezavArkasvAha-"sArka zanau ciravicitrazikhaMDisUnau, tatkevalaM kulikyaamdloplNbhaat|" atra sArkamiti zanI sUrye sati godhUlikaM kArya, pazcAt kulikabhavanAt / gurau tu sUryAstAdanu kArya,prathamamardhayAmasadbhAvAditi / khagA grhaaH| vinA'pItyukte'pi ca kila krAntisAmyAdayo bRhaddoSAstyAjyA eva / yaduktaM vyavahAraprakAze-"krUrairyutanakSatraM vyatipAtaM vaidhRti ca saMkrAntim / kSINaM candra grahaNabhazanigurudinakrAntisAmyAni // 1 // dampatyoraSTamabhaM lagnAt SaSThASTamaM ca zItAMzum / ravijIvayorazuddhi vivayaM godhUlikaM zubhadam // 2 // godhUlikapariNayane yeSAM kendropagaHzubho na mRtau| bhaumo nodayanidhane teSAM saukhyAni nAnyeSAm // 3 // prAgraharamiti doSAntarairajayyatvAt pradhAnam / yatsAraMga:-"jAmitraM na vicintayegRhayutaM lagnAcchazAGkAttathA, no vedhaM na kuvAsaraM na ca gataM nAgAmi bhaM paapmbhiH| no horA na navAMzakaM na ca khagAnmUrtyAdibhAvasthitAn , hitvA candramasaM SaDaSTamagataM godhUlikaM shsyte||1||" atra yadyapi SaSThASTamendutyAga evApekSyate, na vanyat kimapItyuktaM, tathApIdaM jJeyamgodhUlikalagne'pi vaivAhikameva bham , tacchuddhivarSamAsapakSa dinazudvaya zvAvazyaM gaveSyanta eveti / atrAha paraH-yadi doSAntarAjayatvAdgodhUlikasya prAdhAnyaM tadA pUrvoktalagnAdiphalAnAmaprAdhAnyApAtaH, satyaM, anulaMdhyakuladezadharmAnusArAtteSAM kacidaprAdhAnyApAto'pi naanissttH| yaduktaM-"na zAstradRSTyA viduSAM kadAcidullaMghanIyAH kuldeshdhrmaaH| deze gato'. pyekavilocanAnAM nimIlya netraM nivasenmanISI // 1 // " evaM yathoktakuladezeSu godhUli kasyaiva prAdhAnyaM, na tu lagnAdiphalAnAmiti na kazciddoSaH / api ca na kevalaM godhUlikaviSayA eva grahagocarAdiviSayA api kuladezadharmAH santi / tathAhi-vivAhe nAgarANAM SaDaSTamakAdyagaNanaM / bhArgaveSu bhAdrapadasitadazamyAmeva vivaahH| ete kuldhrmaaH| dezadharmA yathA-gauDadezIyAH sUrya gocareNa zreSThamapekSante, guruM laTakavargeNa / dAkSiNAtyA guruM gocareNa zreSThamicchanti, sUrya baSTakavargeNa / lATadezIyA raviguriSTakavarga gocara cecchnti|maalviiyaanaaN gocaro na pramANaM, kiM tvaSTakavarga eva pramANam / zeSeSu dezeSu gocaro'STakavargadha pramANam // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #140 -------------------------------------------------------------------------- ________________ jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau paJcamavimarza mizradvAram / 131 ghutiM SaSThamathASTamaM ca, bhadrArdhayAmau kulikaM ca hitvA / vinApi lagnAMzakhagAnukUlyaM, godhUlikaM prAgraharaM vadanti // 74 // syurdIkSAsthApanAdIni dhruvacakre tiraHsthite / Urkhe khAtadhvajocchrAyaprAyANi prAyazaH zriye // 75 / / 3 abhiSikto mahIpAlaH zrutijyeSThAlaghudhruvaiH / mRgAnurAdhApauSNaizca ciraM zAsti vasuMdharAm // 76 // sabalatve janmadazA lagnezAnAM kujArkayorapi ca / rAjJAM zubho'bhiSekaH sitaguruzazinAM ca vaipulye // 77 // bhUtyai 6 svasvatrikoNoccagRhamitrAgairgrahaiH / abhiSeko na nIcArikSetragAstamitaiH punaH // 78 // tArAbale zazibale zuddhau tithivAradhiSNyayogAnAm / / ___ 1 sthApanA pratiSThA, AdizabdAdanyadapi sthirakarma / tira iti tiryak / Urdhva iti Urvasthite dhruvasya paritaH sthitaM zRMkhalakaM hyapradakSiNa kaM bhrAmyadahorAtre dvistiryak syAt dvizcordhvam / tatazca-"tiryagUSa sthite cakre tatprAntagatatArake / samasUtre yadA syAtA dhravalagnaM bhavettadA // 1 // " tatsamayazvAtisUkSmaprAhiNyA khadRzA dhruvabhramayaMtreNa vA nirNeyaH / sthUravRttyA tvevaM pUrvAcAyanito'sti / tathAhi-"udae mahAdhaNiTThANa u8 aNurAhakitti dhua tirio" tti / paramudayamAnavaM bhasya tathA spaSTaM dRggocarIkartu na pAryate, tena ziraHsthanakSatrApekSayA dhruvalagnakharUpaM kathyate, tathAhi-azleSAyAM zravaNe ca mastakAduttarati sati dhruvastirazcInaH syAt / bharaNyAM vizAkhAyAM ca mastakAduttarantyAM dhrava UrdhvaH syAditi tathA-"syAdUoM mRgakarke tu samastiryak tulAjayoH / yathA tathA tu zeSeSu lageSu syAdruvaM dhruvaH // 1 // " tadvelA ca tAdAtvikodayalagnanavAMzamAtrItyeke / tasyApi madhyamatribhAgamAtrIti banye / rAtrijameva tiryagUvaM dhruvalagnamucyate, na tu dinajaM, ravikaraluptatvAt / prAyANIti prAyazabdAdyAtrAdigrahaNam / yaduktaM-"pRSThato vA raviM kRtvA gaccheddakSiNagaM tathA / uttAnapAdaputrasya zekhare cordhvasaMsthite // 1 // " atrottAnapAdaputro dhruvaH / harSaprakAze'pi dhruvalanamUce, tathAhi-"jai puNa turiaM kajaM havijja laggaM na labbhae suddhaM / tA chAyAdhuvalaggaM gahiavvaM sayalakajesu // 1 // " 2 evamabhiSekabhAni trayodaza // 3 janmani yatrendustadrAzIzo janmezaH / abhiSeka. samaye yasya grahasya dazA'sti sa dazezaH / jnmlgnptirlmeshH| vaipulyaM bahadinoditakhena vizAlabimbavaM satkiraNalaM ca // 4 khakheti padaM trikoNAdicatuSke'pi yojyam / etairIdRzairevAbhiSekaH zreSThaH / yataH-"suhRtrikoNakhagRhoccasaMsthAH, zriyaM ca kIrti ca dizAnti kheTAH / astaMgatAH zatrubhanIcagA vA, bhayAya zokAya bhavanti rAjJAm // 1 // " grahairiti sAmAnyokte'pi viziSya gurvinduzukairjanmadazAlagnezadinavAraizca / yallallA"vizeSAjanmalagnezadazeza dinabhartRSu / yasmAttasmAt prayatnena sausthyameSAM prakalpayet // 1 // " 5 tArendvordvayorapi balaM rAjyAbhiSeke'vazyaM grAhyam , tena zuklakRSNapakSApekSayobhayorbalamiti na vyAkhyeyam / titheH zuddhirdagdharikAdityAgAt / vArazuddhiH saumyavAraiH / www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat Page #141 -------------------------------------------------------------------------- ________________ 132 jainajyotirmanthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau paJcamavimarza mizradvAram / triSaDAyasthaiH pApaiH saumyaistryAyatrikoNakendragataiH // 79 // janmaduipapacayabhe sthire'tha zIrSodaye'thavA bhavane / saumyarvilokitayute na tu pApai3 bhUpamabhiSiJcet // 80 // yamArkayostyAyagayorgurau tu, sukhAmbarasthe nRpatisthirazrIH / yadvA trikoNo9-5dayage surejye, zukre namaHsthe kSitije ripusthe // 81 // abhiSikto balIyobhigrahai: kendrtrikonngaiH|| krUraH pApaiH 6 zubhaiH saumyo mitraiH sAdhAraNo bhavet // 82 // candre saumye'pi vA'nyasmin ripurandhrasthite grhaiH| krUrairvilokite mRtyurabhiSiktasya nizcitaH ||83||rogii tanusthairadhano dhanAntyagairduHkhI ca paapairnRptistrikonngaiH5-9| padacyuto'stAmbuMgatairmRtisthitairalpAyurAkAsa~gataistvakarmakRt // 84 // 10 IMti vaktavyatA yeyaM bhUpAlasyAbhiSecane / AcAryasyAbhiSeke'pi sA dhiSNyazuddhiH krUrAkrAntAdityAgAt / yogazuddhirduSTayogopayogavarjanAt / vyAyeti upalakSaNavAddhanabhavane'pi saumyagrahai reva sahite / sAmarthyAccedamapi labhyate / aSTamadvAdazagRhe zUnye eva bhavya, tatrasthAnAM zubhAnAmazubhAnAM ca prahANAmaniSTadattvAt // ___ 1 abhiSicyamAnasya puMso janmarAzita upacayame lagnastha sati, yadvA sthire lagne, athavA zIrSodayini / na tu pApairiti krUragrahairadRSTe'yute vetyarthaH // 2 yamaH zaniH // 3 yadi kendratrikoNagA balino prahAH sarve krUrAstadA nRpaH krUraH syAt / sarve zubhAzcettadA saumyaH / yadi mizrAH, ko'rthaH ? kecit krUrAH kecica saumyA iti tadA sAdhAraNo nAtikrUro nAtisaumyazca / api ca "vidhuguruzukaiH sAkaiH" iti yaH zloka upanayAdhikAre proktaH so'trApi yojyH|| 4 vilokite iti puSTadRSTyA // 5 akarmakRditi akiJcitkaro nirudyama ityarthaH // 6 apizabdAdanyatrApi padasthApane / tadevaM rAjyAbhiSekasUripadAdau kuMDalikeyaM siddhaa| uttamA madhyamA raviH | 3-11 |1-2-4-5-6-7-8-9-10-12 candraH 1-2-3-4-5-7-9-10-116 -8-12 maMgalaH| 3-6-11 1-2-4-5-6-7-8-9-10-12 budhaH | 1-2-3-4-5-7-9-10-116-8-12 guruH / 1-2-3-4-5-7-9-10-11 / 6-8-12 zukraH / 1-2-3-4-5-7-9-10-11 6-8-12 zaniH | 3-11 1-2-4-5-6-7-8-9-10-12 rAhuH / 3-6-11 1-2-4-5-6-7-8-1-10-12 tathAhi-vizeSastu-"rAjayogAH khayogAzca candrayogAstathAyuSaH / sarve'pyatra vikalpyAH Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #142 -------------------------------------------------------------------------- ________________ jainajyotimranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau sakalapranthArthasamarthanam / 133 sarvApyanuvartate // 85 // --* // ityekAdazaM mizradvAram // 11* ... atha sakalagranthArtha samarthayatiityuktakheTabalazAlini doSamukte, lagne zubhaizca zakunaiH zazinaH pravAhe / / kAryANi bhUmijalatattvagatau kRtAni, nirdabhamAbhyudayikI prathayanti lakSmIm // 86 // 8 // iti prazastiH // bile syurvAstulanaguNAzca ye // 1 // " iti daivajJavallame / asyArthaH-rAjayogAH prAguktAH / khayogA nAbhasaMyogAH / candrasyAnyaprahaiH saMyogAH candrayogAH / AyuSo yogA iti ko'rthaH ? ye'riSTayogA uktAsteSAM bhannakA ye yogAste AyuSo hitatvAdAyuSo yogA ityucyante / eSAM sarveSAM kharUpaM jAtakAjjJeyam / atreti abhiSekalagne vikalpyA vicaaryaaH| vAstulagnaguNAH prAguktAH / api ca sarvaprahabalAlakRtalagnAlAme sarveSvapi kAryeSvevaM jJeyam-"paJcabhiH zasyate lagnaM prahairbalasamanvitaiH / caturbhirapi cetkendra trikoNe vA gurubhRguH // 1 // " atra paJcabhirityukte'pyayaM vizeSo jJeyaH-gurvandumadhyAdekasyApi balAbhAve'nyaiH paJcabhiH sabalairapi lagnaM nAdriyate iti ratnamAlAbhASye / ke'pyAhuH"trayaH saumyagrahA yatra lame syurbalavattarAH / balavattadapi jJeyaM zeSahInabalairapi // 1 // " 1 khe'TantItyaci tatpuruSe kRtIti saptamyalupi kheTA prahAH teSAM balam , anena tithyAdibalamapi lakSyate / doSamukke iti bRhaddoSarahite iti bhAvaH / sarvathA nirdoSasya lagnasyAkhalpadinairapyalAbhAt , ataH khalpadoSaM mahAguNaM ca lagnamAdAya kAryANi kAryANi, na tu sarvathA nirdoSalagnApekSayA bahutaravilambaH kAryaH, dhanayauvanajIvitAnAM sthairyAbhAvAdityAzayaH / uktaM ca-"yasmAdazeSaguNasaMpadahobhiralporAvidA'pi gaNakena na labhya. te'tra / tasmAdanalpaguNasaMyutamalpadoSaM, lagnaM niyojyamakhileSvapi mAleSu // 1 // khalpo nAnarthakaddoSo lagne bahuguNe bhavet / toyabinduriva kSiptaH samiddhe kRSNavarmani // 2 // " zakunairiti zakunA jAMghikAdayaH / pradhAnaM ca zakunikAH / yaduktaM vyavahAraprakAze"nakSatrasya muhUrtasya tithezca karaNasya ca / caturNAmapi caiteSAM zakuno dNddnaaykH||1||" atrAGgasphuraNamanaHprasattyAdinimittamapi lakSyam / ebhiH zakunAdibhiH zubhairlanazuddhau niNItAyAM tallamAdaraNe kAryakarturjayaH syAt / lallo'pyAha-"api sarvaguNopetaM na grAhya zakunaM vinA / lanaM yasmAnimittAnAM zakuno daMDanAyakaH // 1 // " sazinaH pravAhe iti adhyAtmazAstre kila vAmadakSiNanAse candrasUryasaMjJe / tatazca-"sAdhaM ghaTI. dvayaM nADirekaikArkodayAdvahet / araghaTTaghaTIbhrAntinyAyAnADyoH punaH punaH // 1 // zatAni tatra jAyante niHzvAsocchrAsayonava / khakhaSaTakukaraiH 21600 saMkhyA'ho. rAtre sakale punaH // 2 // SatriMzadguruvarNAnAM yA velA bhaNane bhavet / sA velA maruto nADyA nADyAM saMcarato laget // 3 // " tatra vAmanAsAyAM pravizatpavanApUrNAyAM sarva zubhakArya kAryam / yaduktaM-"lAme dAne'dhyayane gurudevAbhyarcane viSavinAze / 117 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #143 -------------------------------------------------------------------------- ________________ 134 jainajyotirgranthasaMgrahe udayaprabhadevIyAyA mArambhasiddhau sakalagranthArtha samarthanam / 1 puramandira praveze gamAgamAdau zubhA vAmA // 1 // " tathA--' - " pUjAdravyArjanodvAhe durgAsiridAkrame / gamAgame jIvite ca gRhakSetrAdisaMgrahe // 1 // kraye vikrayaNe dRSTau sevAyAM vidviSo jaye / vidyApaTTAbhiSekAdau zubhe'rthe ca zubhaH zazI // 2 // " bhUmijalatattvagatAviti / uktaM hi " vAyorvaherapAM pRthvyA vyomnastattvaM vahet kramAt / vahantyorubhayonajyorjJAtavyo'yaM kramaH sadA // 1 // eSa pravAhA evam - "UrdhvaM vahniradhastoyaM tirazvInaH samIraNaH / pRthvImadhyapuTe vyoma sarvagaM vahate punaH // 1 // " pramANaM tu"pRthvyAH palAni paJcAzat 50 catvAriMzat 40 tathA'mbhasaH / agnestriMzat 30 tathA vAyoviMzati 20 rnabhaso daza 10 // 1 // evaM sArdhazataM 150 palAnyekaikanADIpramANam / evaM ca vAmanAcyAmapi yadA pRthvIjalatattve syAtAM tadA zubhakAryaM kAryaM na tu vahnivAyuvyomatattveSu / yataH - - " tattvAbhyAM bhUjalAbhyAM syAcchAnte kArye phalonnatiH / dIptAsthirAdike kRtye tejovAyvambaraiH zubham // 1 // pRthyaptejomaruyo matattvAnAM cihnamucyate / Adye sthairyaM khacittasya zaityakAmakSayau pare // 2 // tRtIye kopasantApI turye caJcalatA punaH / paJcame zUnyataiva syAdathavA dharmavAsanA // 3 // " tathA "zrutyoraGguSThako madhyAGgulyo nAsApuTadvaye / sRkvaNoH prAntyakopAntyAGgulI zeSe dRgantayoH // 1 // nyasyAntastu pRthivyAditattvajJAnaM bhavet kramAt / pIta 1 zvetA 2'ruNa 3 zyAmai 4 rbindurbhinirupAdhi kham 5 // 2 // pItaH kAryasya saMsiddhiM binduH zvetaH sukhaM punaH / bhayaM sandhyAruNo brUte hAniM bhRGgasamadyutiH // 3 // jIvitavye jaye lAme sasyotpattau ca karSaNe / putrArthe yuddhaprazne ca gamanAgamane tathA // 4 // pRthvyaptattve zubhe syAtAM vahnivAtau cano zubhau / arthasiddhiH sthirorvyA tu zIghramambhasi nirdizet // 5 // api caSoDazAGgulikA pRthvI 1 jalaM tu dvAdazAGgulam 2 | tejazvASTAGgulaM 3 vAyuzcaturaGgulako mataH 4 // 1 // naikamapyaGgulaM vyoma 5 vahatIti vinirNayaH / " atra SoDazAGguliketi yaMdA vAyurvahan SoDazAGgulamAkAzaM vyApnoti tadA pRthvItattvamityAdi jJeyam / yadvA vAkyamidamanyathA vyAkhyAyate, tathAhi - doSamukte lagne bhUmijalatatvagatAviti saMbandhanIyam / bhAvazcAyam-zuddhalagne'pi yadA bhUjalatattve syAtAM tadA zubhaM kAryaM kAryaM, na tvagnivAyuvyomatattveSu / yaduktam -- "pRthvI rAjyaM 1 jalaM vittaM 2 vahnirdvAniM 3 samIraNaH / udvegaM 4 gaganaM datte paJcatAM 5 sarvalagnataH // 1 // " tadutpAdaprakAra zcAyam -- "triMzAMzaM paJcadhA hanyAddazA 10 STa 8 SaD 6 yugA 4 zvi 2 bhiH / bhU 1 jalA 2 mya 3'nila 4vyomnAM 5 samarkSe jAyate mitiH // 1 // dvya 2 bdhya 4 Gga 6 vasu 8 dazabhi 10 stadvatriMzAMza'kAhatiH / khA 1 nilA 2 mi 3 jale 4 lAnA 5 mojarAzau mitiH smRtA // 2 // " anayorarthaH - lagnAnAM palarUpANAM triMzAMzaM triMzo bhAgaH / yathA meSalagnasya paJcaviMzatyadhikadvizatI 225 palamAnasya triMzAMzaH palasaptakatriMzadakSararUpaH 7-30 / imaM paJcavArAvayasya viSamarAzau dvyabdhyAdibhirguNayet kramAdvadhomAditattvAnAM mAnameti / samarAzau tu dazASTAdibhirguNayet kramAt pRthvyAditattvAnAM mAnaM syAt / yadvA yasya lagnasya yatpalamAnaM tasya paJcadazabhirbhAge yallabhyate tatkramAdekadvitricatuSpaJcabhirguNitamojarAzau vyomAdita Shree Sudharmaswami Gyanbhandar-Umara, Surat - www.umaragyanbhandar.com Page #144 -------------------------------------------------------------------------- ________________ jainajyotirmanthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau sakalapanthArthasamarthanam / 135 ttvAnAM mAnaM syAt / samarAzau tu paJcacatustriyevaguNitakramAt pRthvyAditattvAnAM mAnaM syAt / evaM ca yajAyate tasya sthApanAvyaktirevam1 meSamAna pala 225 2 vRSamAna pala 256 3 mithuna mAna pala 305 triMzo'zaH pala 7 akSara 30 triMzo'zaH pala 8 akSara 32 triMzo'zaH pa.10 akSara10 vyomatattvaM pala 15 pRthvItattvaMghaTI1pala25120 vyoma pa. 20 a. 20 pavanatattvaM pala 30 | apatattvaM gha. 1 pa. 8 a. 16/pavana pa. 40 a. 40 tejatattvaM pala 45 tejastattvaM pa. 51 a. 12 teja ghaTI 1 pa. 1 jalatattvaM ghaTI 1 vAyu pa. 34 a. 8 ap ghaTI 15.21 a.20 pRthvItattvaM ghaTI 1 pala 15 vyoma pa. 17 a. 4 pRthvI ghaTI 15.41a.40 4 karkamAna pala 341 5 siMhamAna pala 3426 kanyA mAna pala 331 triMzo'zaH pala 11 akSara 22 triMzo'zaH pala 11 akSara 24 triMzo'zaH pala 11 a. 1 pRthvI ghaTI 15.53 a.40 gagana pala 22 a. 48 pRthvI ghaTI 15.50a.20 apa ghaTI 1 pa.30 a.56 pavana pala 45 a. 36 ap ghaTI 15. 28 a.16 teja ghaTI 1 pa. 8 a. 12 teja ghaTI 1 pa. 8 . 24 teja ghaTI 15.6 a. 12 pavana pala 45 a. 28 ap ghaTI 1 pa. 31a. 12 pavana pala 44 a. 8 gagana pala 22 a. 44 pRthvI ghaTI 1 pa. 54 gagana pala 22 a. 4 7 tulA mAna pala 331 8 vRzcika mAna pala 342 9 dhanumAna pala 341 triMzo'zaH pala-11akSara 2 triMzo'zaH pala 11 pa. 24 triMzo'zaH pala 11 a.21 gagana pala 22 a. 4 pRthvI ghaTI 1 pa. 54 gagana pala 22 a. 44 pavana pala 44 a.8 apa ghaTI 1 pa. 31 a. 12/ pavana pala 45 a. 28 teja ghaTI 1 pa. 6 a. 12 teja ghaTI 1 pa. 8 a. 24 teja ghaTI 15.8 a. 13 ap ghaTI 15. 28 a. 16 pavana pala 45 a. 36 ap ghaTI 11.30 a.56 pRthvI ghaTI 15.50 a. 20 | gagana pala 22 a. 48 pRthvI ghaTI 1 pa.538.41 10 makara mAnaM pala 305 11 kuMbha mAna pala 256 12 mIna mAna pala 225 triMzo'zaH pala 10 akSara10 triMzo'zaH pala 8 a. 32 triMzo'zaH pala 7 a. 31 pRthvI ghaTI 15.41 a. 40 gagana pala 17 a.4 pRthvI ghaTI 1 pa. 15 apa ghaTI 1 pa. 21 a. 20 pavana pala 34 a.8 ap ghaTI 1 teja ghaTI 1 pa. 1 teja pala 51 a. 12 teja pala 45 pavana pala 40 a. 40 apa ghaTI 1 pa. 8 a. 16 pavana pala 30 gagana pala 20 a. 20 pRthvI ghaTI 15.25 a.20 gagana pala 15 evaM lagne lame pazca tattvAni kramotkrameNa syuH / vizeSastu bhUjalatattvAzitAnyapi palAni yadi SaDvargazuddhAni paJcavargazuddhAni vA syustadA'tyantaM zubhAni / tAni cettham, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #145 -------------------------------------------------------------------------- ________________ 136 jainajyotirgranthasaMgrahe udayaprabhadevIyAyAmArambhasiddhau sakalagranthArthasamarthanam / yathA-meSalagne saptamasya tulAMzasyAyeSvaSTAdaza 18 paleSu lagnAzuddhaH paJcavargazuddhiH pRthvItattvaM ca / tathA meSalagne navame dhanuraMze'ntyeSvaSTAdaza 18 paleSu paJcavargazuddhiH pRthvItattvaM ca 1 vRSalagne tRtIye mInAze AyeSu sapta 7 paleSu SaDvargazuddhiH pRthvItattvaM ca / tathA vRSalagne paJcamasya vRSAMzasyAyeSu caturdaza 14 paleSu SaDvargazuddhirjalatattvaM ca 2 / mithunalagne SaSThasya mInAMzasyAyeSvaSTa 8 paleSu SaDvargazuddhirjalatattvaM ca / paJcavargazuddhistu saMpUrNe'pi navAMze'sti dvAdazAMzAzuddhaH 3 / karkalagne Aye karkAze AyeSvaSTAviM. zati 28 paleSu SaDvargazuddhiH pRthvItattvaM ca / tathA karkalagne tRtIye kanyAMze saMpUrNa SaDvagezuddhiH pRthvItattvaM ca 4 / siMhalagne SaSThe kanyAMze dazapalebhyo'nvaSTAviMzati 20 praleSu lagnAzuddhaH paJcavargazuddhirjalatattvaM ca 5 / kanyAlagne tRtIye mInAMze navapalebhyo'nu saptaviMzati 27 paleSu SaDvargazuddhiH pRthvItattvaM ca 6 / tulAlagne'STame vRSAMze AyeSvaSTA. daza 18 paleSu SaDvargazuddhiH pRthvItattvaM ca / tathA tulAlagne navame mithunAMze'ntyeSu saptaviMzati 27 paleSu SaDvargazuddhiH pRthvItattvaM ca 7 / vRzcikalane turye tulAMze AyeSvaTAviMzati 28 paleSu lagnAzuddhaH paJcavargazuddhirjalatattvaM ca 8 / dhanurlagne SaSThe kanyAMze saMpUrNe'pi paJcavargazuddhirdeSkANAzuddharjalatattvaM ca / tathA dhanurlagne saptame tulAMze'ntyeSu nava 1 paleSu dvAdazAMzAzuddhaH paJcavargazuddhiH pRthvItattvaM ca / tathA dhanurlagne navame dhanureze AyeSu nava 9 paleSu dvAdazAMzAzuddhaH paJcavargazuddhiH pRthvItattvaM ca 9 / makaralagne paJcame vRSAMze AyeSu SoDaza 16 paleSu lagnAzuddhaH paJcavargazuddhirjalatattvaM ca 10 / kuMbhalane SaSThasya vRSAMzasyAntyeSu viMzati 20 paleSu lamAzuddhaH paJcavargazuddhirjalatattvaM ca / tathA kuMbhalagne'STamasya vRSAMzasyAnyAni caturdaza 14 palAni navamasya ca mithunAMzasyAyAni sapte 7 yekaviMzati 21 paleSu lagnAzuddhaH paJcavargazuddhiH pRthvItattvaM ca 12 / mInalagne Aye kAze AyeSvaSTAdaza 18 paleSu SaDvargazuddhiH pRthvItattvaM ca / tathA mInalagne tRtIye kanyAMze saMpUrNa paJcaviMzati 25 palarUpe SaDvargazuddhiH pRthvItattvaM ceti 12 / kRtAnIti / atra vRddhAH prAhuH-dIkSA-pratiSThA-tIrthayAtrA-padAropAdikAryeSu yatra kArye yannakSatraM yo vAro yA tithizvAdhikRtAni tAni zuddhAni samyagvilokya raviyogasiddhiyogAdiyutA pUrva dinazuddhistato lagnazuddhirnavAMzazuddhizca vilokye / sarvathApi zuddhalagnAlAme kAryasyAvazyakartavyatve ca zubhadinazuddhau chAyAlagne dhruvalagne vijayamuhUrte zubhacaturghaTike vA kArya kAryamiti sakalaprantharahasyam / prathayantIti evaM kRtAni kAryANi sarvAGgINamabhyudayaM prathayanti / iti zrIjyotirvitprabhuzrIhemahaMsagaNikRta-sudhIGgAravArtikAdyuddhRtaTippanikAyaMtrAdiyutArambhasiddhiH samAptA. uddhRteyaM nyAyAmbhonidhizrImadvijayAnandasUriviSya-cAritranidhizrImaccAritravijayaziSya-zAsanaprabhAvakazrImadamIvijayacaraNopajIvinA, karmasiddhAntaniSNAtazrImadvijayapremasUrIzvarAjJAvartinopAdhyAyakSamAvijayena / Azvinazukla pratipadA vIrasaMvat 2463. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #146 -------------------------------------------------------------------------- ________________ vizvahitabodhidAyaka zrI amIvijayagurubhyo namaH jyotirvidbhUSaNazrInaracandrAcAryaviracitaH zrInAracandraH / zrIgurubhyo namaH // zrIarhantaM jinaM natvA naracandreNa dhImatA / sAramudriyate kiMcit jyotiSaH kSIranIradheH // 1 // tithivAradhiSNyayogA rAziH zazitArakAbalaM bhadrA / kulikopakulika kaNTakArdha praharAH kAlavelA ca // 2 // sthavirazubhAzubharavyupaku- 3 mArarAjAdiyogagaNDAntAH / paJcakacandrAvasthAstripuSkaraM yamalakaraNAni // 3 // iti sAmAnyadinazuddhiH // prasthAnakramadigdhiSNyazUla kI lAzca yoginI rAhuH / haMsara vipAzakAlAvatsazukragatiriti gamane // 4 // snAnAbhidhAna vidyAkSaurAM barapAtra naSTarugvigamAH / 6 paitRkagehArambhaprakIrNakAnyatra vakSyante // 5 // iti dvArANi // nandA bhadrA jayA riktA pUrNA ca nAmataH kramazaH / tithayaH pratipatSaSThyekAdazyAdyAH svanAmaphalAH // 6 // amAvAsyASTamI SaSThI dvAdazI zubhakarmasu / tryahaspRgavame riktA dagdhAH krUrAzca varja - 9 yet // 7 // vAratrayaM spRzantI tu tridinaspRk tithirbhavet / vAre tithitrayasparzinyavamaM madhyamA tithiH // 8 // cApajhaSe 2 vRSakumbhe 4 kakkaje 6 mRgatule 12 mithunakanye / 8 harivRzcike 10 'rkadagdhA dvicatuHSadadvAdazASTadazamadinAH // 9 // 12 meSAdikAnAM kramazazcatasraH pUrNAzcaturNAmapi paJcamI syAt / parA pareSAM paratastathaiva sakrUrarAzerazubhA tithiH syAt // 10 // tithiH // Aditya somamaGgalabudhaguruzukAH zanizcara iti / vArAH saumyAH zazibudhaguravaH zukrazca tathA pare krUrAH // 11 // 15 sArddhaghaTI dvayamAdyA dinavArasyAtha SaSThaSaSThasya / horAH syuH pUrNaphalAH pAdona phalastu dinavAraH // 12 // vAraH // azvinI 1 bharaNI 2 kRttikA 3 rohiNI 4 mRgazira 5 ArdrA 6 punarvasu 7 puSya 8 azleSA 9 mA 10 pUrvAphAlguni 11 uttarAphAlguni 12 18 hasta 13 citrA 14 svAti 15 vizAkhA 16 anurAdhA 17 jyeSThA 18 mUla 19 pUrvASADhA 20 uttarASADhA 21 abhijit 22 zravaNa 23 dhaniSThA 24 zatabhiSak 25 pUrva bhadrapada 26 uttarabhadrapada 27 revati 28 iti nakSatranAmAni // tri 3 tri 321 SaT 6 paJcaka 5 trye 3 ka 1 catu 4 khi 3 rasa 6 paJcakAH 5 / dvi 2 dviH 2 paJca 5 tathaikai 1 ka 1 caturaM 4 budhaya 4 strayaH 3 // 13 // ekAdaza 11 caturveda 4 tri 3 tri 3 vedAH 4 zataM 100 dvikam 2 | dvi 2 dvatriMza 32 dimAstArAstarasaGkhyAM 24 varjayettithim // 14 // azva 1 yama 2 dahana 3 kamalaja 4 zazi 5 zUlabhRda 6 'diti 7 jIva 8 phaNi 9 pitaraH 10 | yonya 11 ryamA 12 dinakU 13 dhvASTu 1426 ne0 0 18 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #147 -------------------------------------------------------------------------- ________________ 138 jenajyotirbranthasaMgrahe zrInara candrAcAryaviracito nAracandraH I pavana 15 zakrAgni 16 mizrAzca 17 // 15 // zakro 18 nirRti 19 stoyaM 20 vizvo 21 brahmA 22 hari 23 rvasuH / 24 varuNaH 25 / ajapAdo 26 hirbunaH 27 3 pUSA 28 cetIzvarA bhAnAm // 16 // zravaNaghaTikA catuSTayamAdyaM caramoMhirauttarASADhA abhijiogo vedhaikArgalalattopayogAdau // 17 // caraM calaM smRtaM svAtiH punarvasuH zrutitrayam / krUramugraM maghA pUrvAtritayaM bharaNI tathA // 18 // dhruvaM sthiraM vinirdiSTaM 6 rohiNI cottarAtrayam / tIkSNaM dAruNamazleSA jyeSThArdrAmUlasaMjJakam // 19 // laghu kSipraM smRtaM puSyo hasto'zvinyabhijittathA / mRdu maitraM smRtaM citrA'nurAdhA revatI mRgaH // 20 // mizraM sAdhAraNaM proktaM vizAkhA kRttikA tathA / nakSatreSveSu karmANi 9 nAmatulyAni kArayet // 21 // prasthAnaM caralaghubhiH zAntirghutra mRdubhiruprabhairyuddham / tIkSNairvyAdhivicchedo mizrarmiMzrakriyA kAryA // 22 // iti dhiSNyam // viSkambhaH prItirAyuSmAn saubhAgyaH zobhanastathA / atigaNDa: sukarmA ca dhRtiH zUlaM tathaiva 12 ca // 23 // gaNDo vRddhirdhruvazcaiva vyAghAto harSaNastathA / vajraM siddhirvyatIpAto varIyAn parighaH zivaH // 24 // siddhiH sAdhyaH zubhaH zuklo brahmA caindro'tha vaidhRtiH / parighArddha vyatIpAtavaidhRtI sakalau tyajet // 25 // viSkambhe ghaTikAH paJca zUle 15 sapta prakIrtitAH / SaT gaNDe cAtigaNDe ca nava vyAghAtavajrayoH // 26 // iti yogAH // meSavRSa mithuna karkasiMha kanyA tulavRzcikadhanuH makarakumbhamIna // azvinIbharaNI kRttikApAde meSaH / kRttikANAM trayaH pAdA rohiNImRgaziroddhuM vRSaH // 18 mRgaziroddhuM ArdrApunarvasupAdatrayaM mithunaH // punarvasupAdamekaM puSya azleSAntaM 'karkaH // maghApUrvAphAlgunI uttarApAde siMhaH // uttarAphAlgunI pAdatrayaM hastacitrAddhaM kanyA // citrArddhaM svAti vizAkhA pAdatrayaM tulA || vizAkhApAdamekaM anurAdhAjye STAntaM 21 vRzcikaH // mUlaM pUrvASADhA uttarASADhA pAde dhanuH // uttarANAM trayaH pAdAH zravaNadhaniSThAM makaraH // dhaniSThArddha zatabhiSak pUrva bhadrapadapAdatrayaM kumbhaH // pUrvabhadrapadapAdamekaM uttarArevatyantaM mInaH // cUcecolA'zvitI, liluleko bharaNI, aIU e 24 kRttikA, uvavivu rohiNI, vevokA ki mRgaziraH, kuvaGacha ArdrA, keko hahi punarvasuH, huhoDA puNyaH, DiduDeDo azleSA, mamimume maghA, moTaTiTu pUrvAphAlgunI, TeTopapi uttarAphAlgunI, puSaNaTha hastaH, peporari citrA, rurerotA svAtiH, tituteto vizAkhA, 27 naninune'nurAdhA, noyayiyu jyeSThA, yeyobhabhi mUlam, bhudhakaDha pUrvASADhA, bhebhojaji uttarASADhA, jujejokhA'bhijit khikhukhekho zravaNaH, gagiguge dhaniSThA, gosasisu zatabhiSak, sesodadi pUrva bhadrapada, duzajhatha uttarAbhadrapada, dedocaci revatiH // 30 cucecolalilulelobha meSaH, iuebhavavivuvevo vRSaH, kaki kudhaDa chakekoha mithunaH, hi ho DaDaDaDeDo karkaH, mamimumemoTaTiTuTe siMhaH, TopapipuSaNaThapepo kanyA, rariruretatitute tulA, tonaninunenoyayiyu vRzcikaH, yeyobhAbhibhudhaphaDhabhe dhanuH, 31 bhojajijjujejo khakhikhu khekhogagi makaraH, gugegosa sisusesoda kuMbhaH, diduzajhathadedo " Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #148 -------------------------------------------------------------------------- ________________ jainajyotimranthasaMprahe zrInaracandrAcAryaviracito nAracandraH 139 caci mInaH / iti rAziH // janmatriSaSThasaptamadazamaikAdazagataH sadA zubhadaH / zukle dvipaJcanavamasthitopi nijarAzitazcandraH // candraH // yatra candrayute janma yasya tattasya janmabham / tatazca dazamaM karma syAdAdhAnaM tato'pi yat // 28 // trirebhyo nava 3 tArAH syustyajetpaJcatrisaptamIH / zubhAH zeSAH kRze candre grAhyamAsAM balaM budhaiH // 29 // janmakSaM gaNayedAdau candrakSaM tu yAvataH / navabhistu haredAgaM zeSAstArA vinirdizet // 30 // AdhAnajanmasaptatripaJcamyo na game zubhAH / etAsu 6 vadite roge ciraklezo'thavA mRtiH // 31 // iti tArAbalam // kRSNe ca tridazA rAtrI divA saptacaturdazI / ekaikatithivRdyA tu zukle viSTiH prakIrtitA // 32 // manu 14 vasu 8 muni 7 tithi 15 yuga 4 daza 10 ziva 11 guNa 3 saGkhyAsu 9 tithiSu pUrvAdau / tadvatpraharezvaSTasu pRSThe zubhadA puro'zubhA viSTiH // 33 // viSTemuMkhe kalAH paJca kaMThe dve hRdaye daza / nAbhau paJca kaTau paJca pucche tisraH kalAH smRtaaH||34|| viSTiraGgeSu SaTsveSu karotyevaM mukhAdiSu / kAryahAniM mRti naisvyaM buddhihAni kaliM 12 jayam // 35 // rAtribhadrA yadAhni syAdaharbhadrA yadA nizi / na tatra bhadrAdoSaH syAtsakAryANi sAdhayet // 36 // bhadrA // manva 14 ke 12 dig 10 vasu 8 Rtu 6 veda 4 pakSa 2 rakAnmuhUtaiH kulikA bhavanti / divA nirekairatha yAminISu te garhitAH 15 karmasu zobhaneSu // 37 // kulikopakulikakaNTakanAmAnaH zaurijIvabhaumAntAH / doSAH syuH prativAraM vAH praharAI miha vibudhaiH // 38 // kulikopakulikakaNTakAH // sadAcapraharAstyAjyA vArezvarkAdiSu kramAt / catuHsaptadvipaJcASTatriSaSThAH zubha-18 karmasu // 39 // arddhprhraaH|| AdyA budhe sUryasute dvitIyA some tRtIyA ca gurau cturthii| SaSThI kuje saptamikA ca zukra sUrye'STamI kAlakalA vivA // 40 // kAlavelA // trayodazyaSTamI riktA sthavire syAdguru zaniH / kRttikAdidyantarANi rogocchedAdikaM 21 zubham // 41 // sthavirayogaH // haskhottarAtrayaM mUladhaniSThe revatIdvayam / puSyaH pratipadaSTamyau navamI ca zubhA ravau // 42 // dvitIyA navamI puSyaH zravaNaM rohiNI mRgaH / anurAdhA zubhAya syAddine kumudinIpateH // 43 // revatI mUlamazleSA uttara-24 bhadrA'zvinI mRgaH / trayodazyaSTamI SaSThI tRtIyA'bhimatA kuje // 44 // zravaNaM rohiNI puSyo'nurAdhA mRgakRttike / dvitIyA dvAdazI saptamyapi siddhipradA budhe // 45 // punarvasuvizAkhAyA revatyA dvitayaM karaH / pUrvaphAlgunikA pUrNaikAdazI 27 ca gurau zubhA // 46 // punarvasuH karazcottarASADhA revatIdvayam / zubhA trayodazI nandAnurAdhA pUrvamA bhRgau // 47 // pUrvAphAlgunIrohiNyau svAtiH zatabhiSak maghA / zravaNaM cASTamI riktA tithi: syAtsiddhaye zanau // 40 // zubhayogAH // Adityahaste gurupuSyayoge budhAnurAdhA zanirohiNI ca / somena saumyaM bhRgurevatI ca bhaumAzvinI 31 1 bhArambhasiddhau tu nAbhau 4 kaTyAM 6 SaTikAH proktaaH| Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #149 -------------------------------------------------------------------------- ________________ 140 jainajyotirgranthasaMgrahe zrInaracandrAcAryaviracito nAracandraH cA'mRtasiddhiyogaH // 49 // bharaNI bhAskare heyA vizAkhAtritayaM maghA / SaSThayekAdazI saptamI dvAdazI ca caturdazI // 50 // ASADhAdvitayaM citrA vizAkhA na zubhA 3 bhavet / saptamyekAdazI some dvAdazI ca trayodazI // 51 // varjayeduttarASADhAM dhaniSThAtritayaM kuje / AdrA pratipadaM kiJcaikAdazI dazamI tathA // 52 // na zubhAya budhe mUladhaniSThe revatItrayam / tithayaH sacaturdazyaH pratipannavamI jayA // 53 // 6 kRttikottaraphAlgunyau rohiNItrayamaSTamI / SaSThI zatabhiSagbhadrA caturthI cAzubhA gurau // 54 // puSyAditritayaM jyeSThArohiNI zukravAsare / dvitIyA saptamI riktA tRtIyA neSyate budhaiH // 55 // revatImuttarASADhAmuttarAphAlgunItrayam / saptamI 9SaSThikA pUrNA zanivAre vivarjayet // 56 // hastamUle-maghArohiNyanurAdhottarAtrayam / vajrapAtaH kramAtsapta-paJcartudvitrike tithau // 57 // caturthaSaSThanavame dazame ca tryodshe| viMze dinezabhAddhiSNye raviyogAH zubhA matAH // 58 // azvinI mRgazIrSa ca AzleSA 12 hasta eva ca / anurAdhottarASADhA zatabhiSak ca raveH kramAt // 59 // etanakSatrato vartamAnavAraHsaGkhyayA / AnandAdyupayogAH syuH svasvanAmasahakphalAH // 6 // AnandaH kAladaNDazca prAjApatyaH zubhastathA / saumyo dhvAjo dhvajazcaiva zrIvasso 15 vajramudrau // 61 // chatraM maitro manojJazca kampo lumpaka eva ca / pravAso maraNaM vyAdhiH siddhiH zUlAmRtau tthaa||62|| muzalo gajamAtaGgau kSayaH kSiprA sthirastathA / varddhamAna zceti nAmnA syuraSTAviMzatiH kramAt // 63 // upayogAH // nandAyAM paJcamyAM zubho 18 dazamyAM kujajJazazibhRgubhiH / byantaritAzvinyAdibhiruDubhiryogaH kumaaraakhyH|| 64 // kumArayogaH // pUrNimA tRtIyA bhadrA bhRgubhaumArkasomajAH / rAjayogaH zubhAya syAt bharaNyAyairdvikAntaraiH // 65 // rAjayogaH // gaNDAntastrividhastyAjyo nakSatra. 21 tithilagnagaH / navapaJcacaturthAnte yekArddhaghaTikAmitaH // 66 // dhaniSThApaJcake vAH tRNakASThAdisaGgrahAH / zayyA dakSiNadigyAtrA mRtakAryagRhodyamAH // 67||pnyckm // pravAso naSTamaraNe jayo hAsyaM ratistathA / krIDA nidrAtha bhuktizca jarA kampo'tha 24 susthitA // 68 // rAzibhogadvAdazAMzavibhAgA dvAdazApyamUH / bhuGkte'vasthAH zazI tAsAM svanAmasadRzaM phalam // 69 // candrAvasthAH // raivibhaumamandavAre bhadrAtithiSu tripAdake dhiSNye / yogastripuSkarAkhyo dvipAdake yamalanAmA syAt // 70 // paJcake 27 paJcaguNitaM triguNaM ca tripuSkare / yamale dviguNaM sarva hAnivRyAdikaM matam // 7 // tripuSkarayamalau // kRSNacaturdazyarddhAt dhruvANi zakuniH catuSpadaM nAgam / kiMstunnamapi pratipat tithya datha bavAdIni // 72 // bavabAlavakaulavataitilAkhya3. garavaNijaviSTisaMjJAni / sapta carANi punaHpunariha tithyarddhapramANAni // 73 // zakuni. pramukhacaturNAmIzAH klivRssbhsrppvnaakhyaaH| saptAnAM svindrAbje mitrAryamabhUzriyaH sayamAH // 4 // viSTiM vinA bavAgreSu karaNeSu dazasvapi / caturvarNAzritAH sarvAH kara. 33 NIyAH zubhAH kriyAH // 75 // karaNAni // * iti sAmAnyadina zuddhiH // 1 Arambhasiddhau tu jIvArazanivAreNvityuktam / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #150 -------------------------------------------------------------------------- ________________ jainajyotirgranthasaMgrahe zrInaracandrAcAryaviracito nAracandaH 141 prasthAnamUrddhamuditaM dazakAddhanuSAmadhinuH zatakapaJcakataH zubhAya / tatraiva maNDalikabhUpatizeSalokaiH stheyaM ca saptadazapaJcadinAH krameNa // 76 // budhenduzukrajIvAnAM dine prasthAnamuttamam / pUrNimAyAmamAvAsyAM caturdazyAM ca neSyate // 77 // azvinI 3 puSyarevatyomRge mUlaM punrvsuH| hasta jyeSThAnurAdhAH syuryAtrAyai tArakAbale // 78 // rohiNI trINi pUrvANi svAtizcitrA ca vAruNI / zravaNastathA dhaniSThA ca prasthAne madhyamAH smRtAH // 79 // vizAkhA cottarAstistrastathA bharaNI maghA / azleSA kRttikAzcaiva 6 mRtya ve'nye tu mdhymaaH||8||dhruvairmitrairn pUrvAhne rairmadhyaMdine na bhaiH| aparAhe na ca kSipraiH pradoSe mRdubhirna ca // 81 // nizIthakAle no tIkSNairnizAnte ca carairna hi / dine zubhe divA yAtrA yAtrA nizi tu bhe zubhe // 82 // prAcyAdidikcatuSkeSu kramAcchu-9 bho'myAdisaptakacatuSkaH / prAguttarayoHpratyagyAmyormadhye mitho'nyathA paridhaH // 83 // sarvadiggamane hastaH zravaNaM revatIdvayam / mRgaH puSyazca sidhai syuH kAleSu nikhilesvapi // 83 // na gurau dakSiNAM gacchenna pUrvA zanisomayoH / zukrAyoH pratIcI 11 na cottarAM budhabhaumayoH / maGgale mArute zUlamIzAne budhamandayoH / naiRte zukra. sUryAbhyAmAgneye gurusomayoH // 85 // zrIkhaNDaM dadhi mRtsarpiH piSTatailakhalAH kramAt / vAre'rkAdau sadA vindyA dikzUlA'zubhabhe dine // 87 // dikazUlam // 15 pUrvasyAmASADhA, zravaNadhaniSThAvizAkhikA yAmyAm / puSyo mUlamapacyAM hasta udIcyA ca dhiSNyazUlAni // 88 // iti nakSatrazUlAni // jyeSThA bhadrapadA pUrvA rohiNyuttaraphAlgunI / pUrvAdiSu kramAkIlA gatasyaiteSu nAgatiH // 89 // kIlA // pUrvottarA-18 gninaitayamavaruNasamIrazaGkarakakupsu / pratipadamAdau kRtvA navamIM ca bhavanti yoginyaH // 90 // yoginIcakram / rAhuH prAcyAM tato vAyau dakSiNezAnapazcime / AgneyottaranairRtyAM praharAddhaM ca tiSThati // 91 // rAhuH // jayAya dakSiNo rAhuyoginI 21 vAmatastathA / pRSThato dvayamapyetaJcandramAH sanmukhaH punH||92|| prANapraveze vahanADipAdaM kRtvA puro dakSiNamarkabimbam / gacchecchubhAyA'rivadhe tu sUrya pRSThe ripuM zUnyagataM ca kuryAt // 13 // zazipravAhe gamanAdi zastaM sUryapravAhe nahi kiJcanApi / praSTurjayaH 21 syAdvahamAnabhAge rikte ca bhAge viphalaM samastam // 94 // hNsH|| yAmayugmeSu rAzyantayAmAtpUrvAdigo raviH / yAtrAsmin dakSiNe vAme pravezaH pRSThage dvayam // 15 // rvicaarH||prtidinmekaiksyaaN dizi pAzaH saMmukho'sya kAlaH syAt / prAcyAM zukla-27 pratipadamArabhya tataH kramAnmAsam // 96 // paashkaalau|| kanyAtraye sthite'ke prAcyA dhanuSatraye tu yAmyAm / mInatraye parasyAM mithunatraye ca kauberyAm // 97 // varasobhyu. deti yasminna sanmukhe zasyate pravAsavidhiH / caityAdInAM dvAraM nArcAdInAM pravezazca // 98 // 30 bhagrato harate AyuH pRSThato harate dhanam / vAmadakSiNato vatsaH sadA sarvasukhapradaH // 99 // vtsH|| udayati dizi yasyAM yAti yatra bhramAdvA vicarati ca bhacake yeSu digdvArabheSu / trividhamiha sitasya procyate sanmukhatvaM munibhirudaya eva tyajyate vatra yavAn // 10 // zukragatiH / na vAnaM rogamuktyartha kArya zukranduvAsare / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #151 -------------------------------------------------------------------------- ________________ 142 jainajyotirmanthasaMgrahe zrInaracandrAcAryaviracito nAracandraH maghAzleSAdhruvasvAtipunarvasuSu pauSNabhe // 101 // azvebhAjaphaNidvayaMzvavRSabhuk meSautu kAmUSakazcAkhurgauH kramazastato'pi mahiSI vyAghraH punaH sairibhI / vyAgheNairmugamaNDale 3 kapiratho babhrudvayaM vAnaraH siMho'zvo mRgarAda pazuzca karaTI yonistu bhAnAmiyam // 102 // govyAghraM gajasiMhamazvamahiSaM zvaiNaM ca babhrUragaM vairaM vAnarameSakaM ca sumahattadvaviDAlondu. ram / lokAnAM vyavahArato'nyadapi ca jJAtvA prayatnAdidaM dampatyornRpabhRtyayorapi sadA 6 vajyaM gurukSulayoH // 103 // akacaTatapayazavargeSvaSTasu garuDo biddaalsiNhaakhyau| kukkara. sapane mUSakahiraNo meSo'dhipAH kramazaH // 104 // pUrvavadvairaM cintyaM nRpabhRtyAbAcAkSaravargAkasya / kramotkramagatasya aSTAbhirapahatasyoddharitAkArddha viMzopakAH 9 syuH // 105 // te cottarAGkavibhunA labhyAH prAcyAdathaikavargeSu / pUrvottarAkSarAGka: sthApyaH syAccheSa AdyavidhiH // 86 // hstsvaatynuraadhaashrvnnpunrvsumRgaashviniipussyaaH| revatyapi devagaNaH pUrvottarayoH traye bharaNyA // 106 // rohiNyapi martyagaNo jyeSThA12 mUlaM dvayaM dhaniSThAyAH / azleSAkRttikAcitrAvizAkhAmaghA palAdagaNaH // 107 // svakule paramA prItirmadhyamA devamAnuSI / devarAkSasayorvairaM maraNaM martyarakSasoH // 10 // makaravRSamInakanyAvRzcikakASTame riputvaM syAt / ajamithunadhanviharighaTatulASTame 15 mitratAvazyam // 109 // zatruSaDaSTake mRtyuH kalaho navapaJcame / dvidvAdaze tu dAridrayaM zeSeSu prItiruttamA // 110 // tripaJcasaptamI tArA cAnyonyaM guruziSyayoH / varjanIyA zubhAya syAdekanADigataM zubham // 111 // nAmakaraNam // vidyArambhe guruH zreSTho 18 madhyamau bhRgubhAskarau / maraNaM mandabhaumAbhyAM na vidyA budhasomayoH // 112 // vidyA rambho'zvinImUlapUrvAsu mRgapaJcake / haste zatabhiSaksvAticitrAsu zravaNadvaye // 113 // vidyArambhaH // aArkibhaumaSadaturyanavASTAntyatithidvaye / neSTaM kSauraM nizAvidyA22 yAtrAdau na ca parvasu / 114 // hastatraye mRgajyeSThe pauSNAdityazrutidvaye / kSurakarma zubhaM proktaM kAyautsukye tu sarvadA // 115 // kSauram // hastAdipaJcakadhruvarevatyazvinI punarvasudhaniSThAH / puSyazukragurujJAH zubhadA vastrasya paridhAne // 11 // vastrapari24dhAnam // mRgaH puSyo'zvinIcitrA'nurAdhA revatI karaH / zazI bRhaspatiH pAtravyApAre zubhadAyakAH // 117 // pAtrabhogaH // rohiNyAdicatuSkeSu pratibhaM cAbhidhA imaaH| andharakkekarAkhyaM ca cippaTAkhyaM ca divyadRk // 118 // nyastaM naSTaM hRtaM dravyaM dAgandhairya27 bataH paraiH / labhyate cippaTairvArtA divyAkhyaiH sApi nApyate // 119 // tadyAtyandhairdizaM pUrvA kekarairdakSiNAM punaH / pazcimAM cippaTairdhiSNyairdivyacakSubhiruttarAm // 120 // datvaM prayuktaM vinyastaM nikSiptaM naSTamapyatha / dhanaM na labhyate kApi mizrogradhruvadAruNaiH // 121 // 30 naSTam / na jIvatyahinA daSTaH suparNenApi rakSitaH / maghAzleSAvizAkhA mUleSu bharaNIdvaye // 122 // svAtipUrvAtrayAzleSAjyeSThA rogiNo mRtiH / revatyAmagurAdhAyAM kaSTAt nIrogatA bhavet // 1.3 // mAsAt mRgottarASADhe maghAsu dinaviMzatiH / vizAkhAbharaNIhastadhaniSThAsu ca pakSataH // 124 // ekAdazAhAcitrAyAM zrutau zata. 10 bhiSajyapi / azvinI kRttikAmUle nairujyaM navanirdinaiH // 125 // pujyottarAbhAdrapadA Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #152 -------------------------------------------------------------------------- ________________ jaina jyotirmanthasaMgrahe zrInaracandrAcAryaviracito nAracandraH 143 phAlgunIrohiNISu ca / punarvasvozca saptAhAttArA cedAnukUlyabhAk // 126 // careSu mRduSu kSipravarge mUle ca bheSajam / roganAzi vayaHsthAyi dehabRMhaNamiSyate // 127 // nIrogatA // pretakriyA na kartavyA yamale ca tripuSkare / ArdrAmUlAnurAdhAsu mizra - 3 krUra dhruveSu ca // 128 // pUrvAMzrayAzvinImUlakRttikAsu zrutidvaye / hastacitrAmaghApuSyAnurAdhArevatImRge // 129 // mRte sAdhau bhavedekaputrako dvau punarbhuve / punarvasvorvizAkhAyAmapi nAnyeSu kiJcana // 130 // pretakriyA // dhruvamRdupuSyadhaniSThA svAtikare 6 vAruNe ca sUtravidhiH / pauSNyabrAhvayayugazrutipuSyayuttare zilAnyAsaH // 131 // puSye mRdudhuvarkSeSu dhaniSThAdvitayAnile / zukre candre gurau gehapravezo'bhyudite zubhaH // 132 // gehArambhaH // mRdudhruvacarakSitraivAre bhaumazaniM vinA / AdyATanataponandyAlocanAdiSu 9 bhaM zubham // 133 // alisiMhe dhanurvakraH zUlAbhaH kanyakA tule / dakSiNAbhyunnato mInameSe kumbhe vRSe samaH // 134 // mithune makare cottaronnato'tha halopamaH / dhanuHkarke ravau zlAghyo navendurazubho'nyathA // 135 // viduraM syAtsame candre subhikSaM 12 cottaronnate / atirAjabhayaM zUle durbhikSaM dakSiNonnate // 136 // candrodayaH // nijarAzergrahaNadine triSai dazaikAdazaH zubho rAhuH / apare rAhuM prAhurjanmastha vivarjitaM zazivat // 137 // iti grahaNarAhuphalam // I rAziprabheda 1 saMjJA 2 grahabhedA 3 gocarA 4 'STavargoM ca 5 / saMvatsaraH 6 mAsa 7 dina 8 zuddhayaH 9 krAntisAmyaM ca 10 // 1 // balaM 11 mAnaM ca lagnasya 12 SaDvargo 13 dayazodhanam 14 / pratiSThAyAM 15 vrate cApi grahAH 16 taddoSatadguNAH // 2 // 18 dhruva 17 chAyAvilagne ca 18 dvArANyaSTAdaza kramAt / athaitAni pravakSyante lagnazuddhividhitsayA // 3 // kumbhaH kumbhazirAstulA dhRtatulo dhanvyazvapazvArddhako bibhraccApamamI narA nRmithunaM vINAgadAbhRtkaram / mIno mInayugaM viparyayamukhaM sasyAgniyukkanyakA 21 nausthAsau hariNAnanastu makaro nAmAnurUgaH pare // 4 // puM 1 strI 2 krUrA 1 krUrA 2 zvara 1 sthira 2 dvisvabhAvasaMjJAzca 3 / ajavRSa mithunakulIrAH paJcamanavamaiH sahaindyAdyAH // 5 // meSAdyAzcatvAraH sadhanvimakarAH kSapAbalA jJeyAH / pRSThodayA vimithunAsta eva mIno 24 hyubhayalagnam // 6 // aja 1 vRSa 2 mRgA 3 'GganA 4 karka 5 mIna 6 vaNijAM 7 zakeSvinAdhuccAH / daza 10 zikhya 3 'STAviMzati 28 titha 15 dviya 5 trivana 27 viMzeSu // 20 // 7 // uccAnnIMcaM saptamamarkAdInAM trikoNasaMjJAni / siMha 1 vRSA 2 ja 27 3 pramadA 4 kArmukaTa 5 ttoli 6 kumbhadharAH // 7 // 8 // rAziprabhedaH // 1 // tanu 1 dhana 2 sahaja 3 suhRt 4 suta 5 ripu 6 jAyA 7 mRtyu 8 dharma 9 karmA 10 ''yAH 11 / vyaya 12 iti lagnAdbhAvAzcaturastre'STamacaturthe ca // 9 // pAtAlahi - 30 bukasukhavezmabandhusaMjJaM tathAmbu ca caturtham / navapaJcamaM trikoNaM navamarkSa tritrikoNaM nca // 10 // saptamakaM jAmitraM dyUnaM cunamastamaSTamaM chidram / dhIH paJcamaM tRtIyaM duzcikyaM vikramaM cApi // 11 // madhyaM meSUraNamambaraM ca dazamaM tathAntimaM riSpam / ekAdazaM tu 33 I Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #153 -------------------------------------------------------------------------- ________________ 144 jainajyotirmanyasaMgrahe zrImaracandrAcAryaviracito nAracandrA kathayanti sUrayaH sarvatobhadram // 12 // kendraM catuSTayaM kaNTakaM ca lagnA 1 sta 7 daza 10 caturthAnAm 4 / saMjJAH parataH paNaphara 215811 mApoklima 3 / 6 / 9 / 12 / masya 3 yatparataH // 13 // triSaDekAdazadazamAnyupacayabhavanA'nyato'nyathA'nyAni / vargottamA navAMzAzvarAdiSu 3 prathama 1 madhyA 5 tyAH 9 // 14 // prAcyAdIzA ravi 1 sita 2 kuja 3 rAhu 4 yame 5 ndu 6 saumya 7 vAkpatayaH / kSINendvayamArAH pApAstaiH 6 saMyutaH saumyaH // 15 // saptamagRhago jJeyo vidhuntudAkrAntavezmanaH ketuH / klIbastrIpuruSANAM budhazaurI zazisitau pare ca narAH // 16 // balavAnmitrasvagRhoccanavAM zeSvIkSitaH shubhaishcaapi| candrasitau strIkSetre puruSakSetropagAH zeSAH // 17 // sNjnyaa||2|| 9prAcyAdrau jIvabudhau 1 sUryArau 2 bhAskariH 3 zazAGkasitau 4 / udagayane zazi. sUyauM vakre'nye snigdhavipulAzca // 18 // grahayuddhe cottaragAzcandreNa samAgatAzcaraviva ya'm / ceSTAbalino jJeyAH kAlabalaM vakSyate tvadhunA // 19 // ahani sitArkasure. 12 jyA dhunizaM jJo naktamindukujazaurAH / svadinAdiSvazubhazubhA bahuletarapakSayobali. naH // 20 // mandArasaumyavAkpatisitacandrAko yathottaraM balinaH / naisargikabalametabalasAmye syAdadhikacintA // 21 // dazamatRtIye 5 navapaJcame 10 caturthASTame 15 15 kalatraM ca 20 / pazyanti pAdavRddhyA matena pUrNa nijAzrayo 1 pAntye 11 // 22 // pUrNa pazyati ravijastRtIyadazame trikoNamapi jIvaH / caturasra bhUmisutaH sitArkabu dhahimakarAH kalatraM ca // 23 // zatrU mandasitau samazca zazijo mitrANi zeSA rveH| 1. tIkSNAMzurhimarazmijazva suhRdo zeSAH 4 samAH zItagoH / jIvendUSNakarAH kujasya suhRdo jJo'riH sitAkyau~ samau mitre sUryasitau budhasya himaguH zatruH samAzcApare 3 // 24 // sUreH saumyasitAvarI ravisuto madhyo'pare 3 tva'nyathA, saumyAU suhRdau 21 samau kujagurU zukrasya zeSAvarI / zukrajJau suhRdau samaH suraguruH zaurasya cAnye 3 'rayastarakAle ca dazA 10 ''ya 11 bandhu 4 sahaja 3 svAM 2 teSu 12 mitraM sthitAH // 25 // mitra 1 mudAsIno 2 'ri 3 AkhyAtA ye nisargabhAvena / te'dhisuha ' 24nmitra rasamA 3 sttkaalmupsthitaashcintyaaH||26||grhmedaaH 3 sthApayituH ziSyasya ca gocarazuddhau gurostu cndrble| sthApanadIkSe kArye janmendugRhAttu sA mAjhA // 27 // sUryaH Satridazasthita tridazaSaTsaptAdyagazcandramA jIvaH saptanavadvipaJcamagato vakrArkajau 27 Sanigau / saumyaH SadvicaturdazASTamagataH sarve'pyupAntye zubhAH 11 / zukraH saptama. SaTdazaHrahitaH zArdUlavitrAsakRt // 28 // dhana 2 suta 5 dharmeSu 9 ravirmadhyaH zubhadaH zazI tu sitapakSe / grAhyaM tArAbalamapi zazini kSINe ca vibale ca // 29 // 3. gocarazuddhiH 4 // ravizazijIvaiH sabalaiH zubhadaH syAdgocaro'tha tadabhAve / prAzA'STavargazuddhirjanmavilagnaprahebhyastu // 30 // kendrAyASTadvinavasvarkaH svAdArkibhau* mayozca 1141741011118 / 2 / 9 / zubhaH / SaTsaptAntyeSu sitAt 6 / 7 / 12 / SaDAyacI. dharmago jIvAt 6 / 11 / 5 / 9 // 31 // upacayago'rkazcandrA 3 / 6 / 10 / 11 / dupavayana35vamAnyadhIyutaH saumyAt 336 / 10 / 1119 / 12 / 5 / lagnAdapacayabandhuvyaye 3 / 6 / 10 / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #154 -------------------------------------------------------------------------- ________________ jainajyotirgranthasaMgrahe zrInaracandrAcAryaviracito nAracandraH 145 2 sthitaH zobhanaH proktaH // 32 // raveraSTavargarekhAH 48 // zazyupacayeSu lagnA 26 / 10 / 11 / sAdyamuniH svAt 336 / 10 / 11 / 117 kujAtsasvanavadhIsthaH 3 // 6|10|11|2|9|5|suuryaatsaassttmrg 3 / 6 / 10 / 11387 striSaDAyasuteSu sUryasutAt / 3 3 / 11115 // 33 // jJAtkendra trisutaayaassttgo|4|7|10|3|5|1118 gurorvyyaaymRtyukendressu12|11|1|4|7|10| tricatuHsutanavadazasaptamAyagazcandramAH zukrAt 3 / 4 / 5 / 9 / 107 // 11 // 34 // somASTakavargarekhAH 49 // bhaumaH svAdAyasvASTakendraga 11816 47 / 10 / rUyAyaSaTasuteSu budhAt 3 / 116 / 5 / jIvAddazAyazatruyaye 10 / 11 / 6 / 12 vinAdupacayasuteSu 3 / 6 / 10 / 1115 // 35 // udayAdupacayatanuSu 3 / 6 / 10 / 11 / 1 triSaDAyevindutaH sadazameSu 3 / 6 / 11 / 10 / bhRguto'ntyaSaDaSTAye 12 / 6 / 8 / 1119 va'sitAkendrAyanavavasuSu 1 / 4 / 10 / 11 / 9 / 8 // 36 // bhaumASTakavargarekhAH 40 // saumyo'ntyaripunavAyAramaje 12 / 6 / 9 / 15 / vinAt svAcitanudazayuteSu 12 // 6 // 9 / 11 / 5 / 3 / 1 / 10 candrAviripudazAyASTasukhagata: 2 / 6 / 10 / 11 / 8 / 4 / sAdiSu vila-12 mAt 112 / 6 / 10 / 11 / 4 / 4 // 37 // prathamasukhAyadvinidhanadharmeSu sitAt tridhIsameteSu 14 / 11 / 2 / 8 / 9 / 3 / 5 / sadazamareSu zaurArayo 1 / 4 / 11 / 2 / 09 / 3 / 5 / 10 / 7 / ya'yAyA'rivasuSu guroH 12 / 116 / 8 // 38 // budhASTakavargarekhAH 58 // jIvo 15 bhaumAvayAyA'STakendrago 2 / 11 / 8 / 1 / 4 / 10 'rkAt sadharmasahajeSu 2 / 11 / 8 / 1 / 4 / 7 / 10 / 9 / 3 / svArasatrikeSu 2 / 11 / 8 / 1 / 17 / 10 / 3 zukrAnnavadazalAbhasvadhIripuSu 9 / 10 / 11 / 5 / 6 // 39 // zazinaH smaratrikoNArthalAbhaga 7 / 9 / 5 / 2 / 11 / sviripuSI-14 vyayeSu yamAt 316 / 5 / 12 / navadisukhAyadhIsvAyazatruSu jJAt 9 / 10 / 4 / 15 / 2 / 11 // 6|skaamgo lagnAt 9 / 10 / 4 / 1 / 5 / 2 / 11 / 6 / 7 // 40 // guroraSTakavargarekhAH 56 // zukro lagnAdAsutanavASTalAbheSu 1 / 2 / 3 / 4 / 5 / 18 / 11 / savyayazcandrAt 112 / 3 / 4 / 5 / 21 9 / 8 / 11 / 12 / svAtsadiga 112 / 3 / 4 / 5 / 9 / 8 / 11 / 10 'sitAtrisukhAtmajASTadigdharmalAmeSu 3 / 4 / 5 / 8 / 10 / 9 / 11 // 41 // vasvanyAyeSva'kkI 8 / 12 / 11 navadiklAbhAs. STaghIsthito jIvAt / 9 / 10 / 113815/ jJAtrisutanavAyAri 3 / 5 / 9 / 11 / 6 vAyasutA.24 poklimeSu kujAt 11 / 5 / 3 / 6 / 9 / 12 // 42 // zukrASTavargarekhAH 52 / svAssauristrisutA' yArigaH 3 / 5 / 11 / 6 / kujAdantyakarmasahiteSu 3 / 5 / 11 / 6 / 12 / 10 svAyASTakendrago'rkAt 2 / 11 / 8 / 1 / 4 / 7 / 10 / zukrAt SaSThAntyalAbheSu / 6 / 12 / 11 // 43 // triSaDAyagaH27 zazAGkA 3 / 6 / 11 / dudayArasasukhAdyakarmago 3 / 6 / 11 / 4 / 1 / 10 'tha guroH / sutaSada vyayAyago 5 / 6 / 12 / 11 / jJAdhyayAyaripudignavASTasthaH 12 / 11 / 6 / 10 / 9 / 8 // 4 // zanyaSTakavargarekhAH 39 // sthAneSveteSu hitAH zeSeSvahitA bhavanti te'STAnAm / azubha-30 zubhavizeSaphalaM grahAH prayacchanti cAragatAH // 45 // assttkvrgshddhiH||5|| ravikSetragate jIve jIvakSetragate ravI / dIkSAmupasthApanaM cApi pratiSThAM ca na kArayet // 45 // varSazuddhiH // 6 // harizayane'dhikamAse guruzukAte na lagnamanveSyam / 33 jai0 19 www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat Page #155 -------------------------------------------------------------------------- ________________ 146 janajyotimranthasaMgrahe zrInaracandrAcAryaviracito nAracandraH lagnezAMzAdhipayonIMcAstamane ca na zubhaM syAt // 46 // maasshuddhiH||7|| kulikArddhayAmabhadrAgaNDAntotpAtamukhyadoSayutam / tyAjyaM sadA dina kujavAro'pi 3 punaH pratiSThAyAm // 47 // yekadvitIyapaJcamadinAni pakSadvaye'pi zastAni / zukle. timatrayodazadazamAnyapi ca pratiSThAyAm // 48 // pakSadvitaye ca turyASTamaSaSThadvAdazA. ntyanavamadinAH / tyAjyAzcaturdazo'pi ca dIkSAyAmuttamAstvanye // 49 // pakSaM 6 ca paJcadivasAn 15 / 5 bhRgujaHpravRddhastrIn bAlakastu daza cApi puraH 1 pratIcyAm 2 / sarvatra sUrirudaye'stamaye ca pakSamanyai stvimau divasasaptakameva vajyauM // 50 // grahaNasya dinaM tadAdimaM dinamAgAmidinAni sapta ca / tyaja sakramavAsaraM punaH saha 9 pUrveNa ca pazcimena ca // 51 // dinshuddhiH||8|| dIkSAyAM sthApanAyAM ca zastraM mUlaM punarvasu / svAtimaitraM karaH zrotraM poSNaM brAhRyottarAtrayam // 52 // pratiSThAyAM dhaniSThA ca puSyaH saumyaM maghApi ca / dIkSAyAM zasyate sadbhirazvinI vAruNaM 12 tathA // 53 // janmaH dazame caiva SoDaze'STAdaze tathA / paJcaviMze prayoviMze pratiSThAM naiva kArayet // 54 // grahaNasthaM grahaibhitramuditA'stamitagraham / RramuktA gragAkAntaM nakSatraM parivarjayet // 55 // vedhai 1 kArgalalattA 3 pAto 4 pagraha 5 15yutaM ca bhaM tyAjyam / vedhaikArgaladoSau pAdAntaritau na doSakarau // 56 // saptoI sapta tiryak ca rekhAH kAryAstadagrataH / pUrvAdau kRttikAdIni sapta sapta catudizam // 57 // evamiSTabharekhAyAM graho yadi tadA vyadhaH / graharAhuhate zuddhizcandra18 bhuktyarddhavarSayoH // 58 // vedhaH // trayodazatirorekhA ekoz2a mastake tataH / nyakhe yogoktanakSatre bhavedekArgalastadA // 59 // zUle mUrdhni mRgo maghA ca parighe citrA tathA vaidhatau, vyAghAte ca punarvasU nigaditau puSyazca vajre smRtH| gaNDe mUlamathAzvinI 21 prathamake maitro'tigaNDe tathA sArpizca vyatipAta indutapanAvekArgalasthau yadA // 6 // ekArgalaH // sUryA 12 'STa 8 tri 3 triviMza 23 6 paJcaviMzA 25 'STa . saGkhyabhe / sUryAdInAM kramAllattaikaviMze 21 tamaso'grataH // 61 // agrato navame 24 rAhoH saptaviMze bhRgostu bhe / kecijyotirvidaH prAhulattAM tAmapi varjayet // 2 // lattA // 3 // sArpipitRdevacitrAmaitrazrutipauSNabhAni sUryAt / yassaGkhyAnyazvinyA statsaGkhyA bhavetpAtaH // 63 // paatH|| vidyunmukha 1 zUlA 2 zani 3 ketU 4 lkA 275 vajra 6 kampa 7 nirghAtAH 8 Da 5 ja 8Dha 14 da 18 dha 19 pha 22 ba 23 bha 24 saGkhye ravipurata upagrahA dhiSNye // 64 ||upgrhaaH|| nksstrshuddhiH||9|| ravIndubhuktarAzInAM yoge Sada dvAdazA'thavA / yadi syuH syAttadA heyaH krAnti30 sAmyasya sambhavaH // 65 // krAntisAmyam // 10 // dvisvabhAvaM pratiSThAsu sthira vA lagnamuttamam / tadabhAve caraM grAhyamuddAmaguNabhUSitam // 66 // mithunadhanurAdyabhAgapramadAMzAH syuH zubhAH pratiSThAyAm / mInatulAdharakesarinavAMzakA madhyamA jJeyAH // 67 // vRzcikamithunadhanurdharakumbheSu zubhAya dIkSaNaM bhavati / paJcamake tu 34 navAMze vRSA'jayo nyarAzInAm // 68 // lagnendvorastagaH krUro duravasthAsthitaH Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #156 -------------------------------------------------------------------------- ________________ jainajyotirgranyasaMgrahe zrInaracandrAcAryaviracito nAracandraH 147 zazI / vargottamaM vinA cAntyo navAMzo'pi na gRhyate // 69 // na janmarAzI no janmarAzilagnAntimASTame / na lagnAMzAdhipe lagne SaSThASTamagate viduH // 70 // janmarAzivilagnAbhyAM randhrezau randhrasaMsthitau / tyAjyo kAntarasthau ca lagnapIyUSaro-3 ciSau // 71 // sati darzane yadi syAdaMzadvAdazakamadhyagaH krUraH / indorlagnasya tathA na zubho rAhustu saptamagaH // 72 // trayaH saumyagrahA yatra lagne syurblvttraaH| balavattadapi vijJeyaM zeSInabalairapi // 73 // lagnabalam // 11 // meSastattvayamai 6 225 raseSuyamalai rAzivRSAbhaH 256 palaiH paJcavyomahutAzanaizca mithunaH 305 karkaH 341 kuvedAgnibhiH / siMhaH 342 pANipayodhipAvakamitaiH kanyA 331 kulokatrikarete vyutkramatastulAdaya iha syugujare maNDale // 74 // yathA tulA 3319 vRzcikaH 342 dhanuH 341 makaraH 305 kumbhaH 256 mInaH 225 // sUryAdhyAsitarAzermAne ravibhuktanADikAbhihate / saGkrAntibhogamukta labdhaM yatsUryabhuktaM tat // 75 // tasmiAdayatriMze datte zeSaM raverbhavedogyam / iti dinalagne kArya nizilagne saptamasyA- 12 rkAt // 76 // vAnchitalagnasyApyatha bhukte nyasyeta tadudayavyaMzam / dattanavAMzapalAnAM 'yaMzaM dadyAtpravRttezca // 77 // itthaM saMskRtamakhilaM vAJchitalagnasya bhuktaminabhogyam / yutamAntarodayairapi SaSTihataM nADikApalAni yat // 70 // evamadhivAsitAMze sthApana-15 dattAntarAMzapalamilite / SaSTihate ghaTikAH syuH palAni zeSaM pratiSThAyAH // 79 // iti lagnamAnam // 12 // kuja 1 zukra 2 je 3 va 4 'rka 5 jJa 6 zukra 7 kuja 8 jIva 9 zauri 10 yama 11 guravaH 12 // bhezA navAMzakAnAmaja 1 makara 2 tulA 18 3 kulIrAdhAH // 80 // svagRhAvAdazabhAgA dreSkANAH prathamapaJcanavapAnAm / horA viSame'ndvoH samarAzau candratIkSNAMzvoH // 81 // kuja 1 yama 2 jIva 3 jJa4 sitAH paMcendriya 5 vasu 6 munI 7 ndriyAM 8 zAnAm / viSameSu samaHpUrakrameNa triMzAMzakAH 21 karapyAH // 82 // liptaa'ssttaadshnvssdvisaarddhshtssssttimaanprignnitaaH| gRha 1 horA 2 dreSkANA 3 navabhAgA 4 dvAdazAMza 5 triMzAMzAH // 6 // 83 // ityanenAnumAnena navAMzasyAnusArataH / kAryA SaDvargasaMzuddhiH sthApanAdIkSayoH zubhAH // 84 // yathA 24 pathA zobhanavargalAbhastathA tathA sthApanamuttamaM syAt / navAMzakastAvadavazyamatra saumyaprahasyaiva vilokniiyH||45|| bhRgorudayavArAMzabhavanekSaNapaJcake / candrAMzodayavAre ca darzane ca na dIkSayet // 86 // ssddvrgsNshuddhiH||13|| aMzakajAmitrapatau pazyati 27 lagnAstamastazuddhiH syAt / aMzakapatistu lagnaM yadi pazyatyudayazuddhiH syAt ||87||prti. SThAdIkSayoAdyA vishuddhirudyaastyoH| athavodayasaMzuddhiH kevalaiva nirIkSyate // 4 // udyaastshuddhiH||14|| saurAkSitisUnavastriripugA dvitristhitazcandramAH, ekadvi-30 trikhapaJcabandhuSu budhaH zastaH pratiSThAvidhau / jIvaH kendranavasvadhISu bhRgujo vyomatrikoNe tathA / pAtAlodayayoH sarAhuzikhinaH sarve'pyupAntye shubhaaH|| 89 // khe'rkaH kendranavArigaH zazadharaH saumyo navAstArigaH / SaSTho devaguruH sitasvidhanago madhyAH pratiSThAkSaNe / bhandukSitijAH sute sahajago, jIvo vyayAstArigaH zukro vyomasute 35 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #157 -------------------------------------------------------------------------- ________________ jainajyotirpranthasaMgrahe zrInaracandrAcAryaviracito nAracandraH 1 vimadhyamaphalaH zaurizva sadbhirmataH // 90 // sarve paratra varjyA janmasmaragaH zikhI zaziyutazca / zubhadastrizatrusaMstho paratra madhyo vidhuMtudastadvat // 91 // bhaumenArkeNa 3 vA yukte dRSTe vA'gnibhayaM bhavet / paJcatvaM zaninA yukte samRddhisvindu janmanA // 92 // siddhArcitatvaM jAyeta guruNA yutavIkSite / zukrayuktekSite candre pratiSThAyAM samRddhayaH // 93 // sUrye vibale gRhapo gRhiNI mRgalAnchane dhanaM bhRguje / vAcaspatau tu saukhyaM 6 niyamAnAzaM samupayAti // 94 // udayanabhastalahi bukeSvastamaye'tha trikoNasaMjJe ca / sUryazanaizcaravakrAH prAsAdavinAzanaM prakurvanti // 95 // krUragrahasaMyukte dRSTe vA zazi ni sUrya luptakare / mRtyuM karoti karttuH kRtA pratiSThA'yane yAmye // 96 // aGgAraka: zani9 zcaiva rAhubhAskaraketavaH / bhRguputrasamAyuktAH saptamasthAstrikApahAH // 97 // sthApyasthApakakartRRNAM sadyaH prANaviyojakAH / tasmAtsarvaprayatnena saptamasthAn vivarjayet // 98 // balIyasi suhRddRSTe kendrasthe ravinandane / trikoNage ca neSyante zubhArambhA 12 manISibhiH // 99 // nidhanavyayadharmasthaH kendrago vA dharAsutaH / api saukhyasahasrANi vinAzayati puSTimAn // 100 // guNazatamapi doSaH kazcideko'pi vRddhaH sthagayati yadi nAnyastadvirodhI guNo'sti / ghaTamiva paripUrNa paJcagavyasya pUtaM malina15 yati surAyA bindureko'pi sarvam // 101 // balavati sUryasya sute balahIne'GgArake budhe caiva / meSavRSasthe sUrye kSapAkare cAhatI sthApyA // 102 // na tithirna ca nakSatraM na vAro na ca candramAH / lagnamekaM prazaMsanti triSaDekAdaze ravau // 103 // hibukodaya navamAmbara18 paJcamagRhagaH sito'thavA jIvaH / laghu hanti lagnadoSAMstadaruhamiva nimnagAvegaH // 104 // triSaDekAdaza saMsthAH kSitisutaravicandrasUryasutazikhinaH / sAnnidhyaM devAnAM nivezakAle prakurvanti // 105 // budha bhArgavajIvAnAmeko'pi hi kendramAzrito balavAn / 21 yadyakrUrasahAyaH sadyo'riSTasya nAzAya // 106 // lagnaM doSazatena dUSitamasau candrAtmajo lagnagaH kendre vA vimalIkaroti suciraM yadyaIbimbAcyutaH / zukrastadviguNaM sunirmalavapurlabha sthito nAzayeddoSANAmatha lakSamapya'paharellagna sthito vAkpatiH 107 // ye 24 lagnadoSAH kunavAMzadoSAH pApaiH kRtA dRSTinipAtadoSAH / lagne gurustAn vimalIkaroti phalaM yathAmbhaH katakadrumasya // 108 // aniSTasthAna saMstho'pi lagnAtkrUro na doSakRt / budhabhArgavajIvaistu dRSTaH kendra trikoNagaiH // 109 // sutahibuka viyadvilagnadharmeSva'maragu27 ruryadi dAnavArcito vA / yadazubhamupayAti tacchubhatvaM zubhamapi vRddhimupaiti tatprabhAvAt // 110 // kAryamAtyantikaM cetsyAt tadA bahuguNAnvitam / svalpadoSaM samAzritya lagnaM tatsarvamAcaret // 111 // pratiSThAgrahabalagrahadoSaguNAH // 15 // Sadvaye30 kAdaza paJcamo dinakarastrivyAyaSaSThaH zazI lagnAtsaumyakujau zubhAvupacaye kendratrikoNe guruH / zukraH SaT trinavAntyago'STama sutadvayekAdazo mandago lagnAMzAdigurujJacaNDamahasAM zaurezca dIkSAvidhau // 112 // ravistRtIyo dazamaH zazAGko jIvendujAva ntimanta33. zavajyauM / kendraSTavajya bhRgujastrizatrusaMsthaH zaniH pratrajane mato'nyaiH // 113 // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com 1.48 Page #158 -------------------------------------------------------------------------- ________________ jainajyotirmanthasaMgrahe zrInaracandrAcAryaviracito nAracandraH zukrAGgArakamandAnAM nAbhISTaH saptamaH zazI / tamaH ketU tu dIkSAyAM pratiSThAvacchubhAzubhau // 114 // kalaha 1 bhaya 2 jIvanAzana 3 dhanahAni 4 vipatti 5 nRpatibhIti 6 karaH / pravrajyAyAM neSTo bhaumAdiyutaH kSapAnAthaH // 115 // dIkSAgrahabalam // 16 // 3 dhruvacakre sthite tiryak pratiSThAdIkSaNAdikam / sthite dhvajAropakhAtapramukha* mAcaret // 116 // iti dhruvalagnam // 17 // zanau zukre ca some ca sArddhAnyaSTapadAni ca / jJe'STau kuje nava gurau saptaikAdaza bhAskare // 117 // padAni siddhachAyAH 6 svastAsu kAryANi sAdhayet / tithivArarkSazItAMzuviSTyAdi na vilokayet // 118 // chAyAlagnam // 18 // ityevaM khecarendraprabalabalayute doSamukte ca labhe, zAstro dezAnusAri sphuTazakunabale'tyujvale jAgarUke / pIyUSAMzupravAhe kSitisalilagate kArya - 9 mAcaryate yaisteSAmakSINalakSmIparicayarucirA vAsarAH saMbhavanti // 119 // iti pratiSThAdIkSAkuNDalikA // devAnanda munIzvarapadapaGkajase vanai kaSaT caraNaH / jyotiHzAstramakArSInnaracandrAkhyaH sudhIpravaraH // 120 // ityAcAryanaracandraviracito nAracandraH samAptaH // 1 Shree Sudharmaswami Gyanbhandar-Umara, Surat 149 13 www.umaragyanbhandar.com Page #159 -------------------------------------------------------------------------- ________________ jainajyotirgranthagatA granthAH skrtRkaaH| kartRnAma pRSThasaMkhyA graMthanAma lamazuddhiH dinazuddhiH AraMbhasiddhiH nAracandraH zrIharibhadrasUriH zrIratnazekharasUriH zrIudayaprabhadevasUriH zrInaracandrasUriH 9-22 23-136 137-149 KUWAINME Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #160 -------------------------------------------------------------------------- ________________ Anile, zlclobllo Brope | (PPPP22222222 21 222 223 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com