________________
जैनज्योतिर्मन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ प्रथम विमर्शे वारभद्वारे । २७ मुहूर्त्तेऽह्नि निशि व्येके भागः पञ्चदशस्तु सः ॥ २० ॥ भानोर्भूर्नयनंर्तर्वैः सितरुचेः शीतांशुंपचाष्टमी, भौमस्याब्धिनगाष्टमीः शशितनूजस्य त्रितकष्टमाः । जीवस्य द्विशरौद्रयो भृगुभुवश्चन्द्रार्धिषष्ठाष्टमः, शौरे स्त्रीषुनगा-३ ष्टमार्श्व दिवसेष्वेतेऽष्टमांशाः शुभाः ।। २१ ।। सिर्द्धच्छाया क्रमादर्कादिषु सिद्धिप्रदा पदैः । रुद्रैसार्धाष्ट८ ।। नन्दीष्टसप्तभिश्चन्द्रवद्द्द्वयोः ॥ २२ ॥
वाराः रवि चन्द्र मंगल बुध गुरु शुक्र | शनि | वारेषु कुवेलाः
दिवा
४
६
८
दिवा
दिवा
दिवा
दिवा
दिवा १४ १२ रात्रौ १३ ११
४
९
अर्धयाम
कालवेला
कंटक
उपकुलिक
१ कुँलिक
२
१
कुलिकमुहूर्त कुलिक मुहूर्त
दिवा ११ ८॥
८
७ ८ ॥
८॥ सिद्धच्छायापद। नि **(* इति वारद्वारम् + चुचेचोलाऽश्विनी ज्ञेया लीलूलेलो भरण्यथ । ६ आईए कृत्तिका तु ओवावीवू च रोहिणी ॥ २३ ॥ वैवोकाकी मृगशिर आर्द्रा कुघङछाः पुनः । केकोहाही पुनर्वस्वोहोडा तु पुष्यभे ॥ २४ ॥ डीडूडेडोभिरश्लेषा ममीमूमे मघा मता । मोटाटीटू फल्गुनी प्राक् टेटोपापीभिरुत्तरा || २५ || हस्तः पुषणठैर्वर्णैश्चित्रा पेपोररिः पुनः । रुरेरोताः १०
1 तादात्विकदिनरात्रिमानयोः पंचदशोंऽशः । जघन्ये घटी १ पल ४४ अक्षर ४८ । उत्कृष्टे घटी २ पल १५ अक्षर १२ । 2 नारचन्द्रमतेनैते दिनाष्टांशाः कुलिक संज्ञाः । 3 तद्वेला च त्रिंशद्गुरुवर्णमात्रेति वृद्धाः । पञ्चदशवर्णोनायां कार्यमारभ्य शेषवर्णेषु समापनेन सिद्धछाया साधिता स्यात् । बहुकालसमाप्ये तु कार्ये त्रिंशद्वर्षमध्ये तत्कार्यं प्रारंभणीयमिति भावः । इयं च छाया पदैरिति भवनात्पदरूपा । सप्ताङ्गुलशङ्को स्त्वङ्गुलरूपा ज्ञेया । द्वादशाङ्गुलशङ्को स्त्वेवम् । 'वीसं सोलस पनरस चउदस तेरस बार बारेव । रविमाइसु बारंगुल संकुच्छायंगुला सिद्धा ॥ १॥ घादयो वर्णा दशखरयुता ज्ञेया । स्वरचक्राभिप्रायेण ऋ ॠ ऌ ॡ इत्येते केवला रिरीलिलीवत् व्यञ्जन गतास्त्वकारांततद्व्यंजनवत् । ब्रह्मदत्तश्रीधरनुवाद्यभिधासु ब. शी. धु रूपमेवाद्याक्षरं गण्यम् । विसर्गबिन्द्वादिकं तु नाक्षरस्य विकारकृत् । बवयोरैक्यम् । जो ङवत् । पूर्वाचार्यानुरोधात् एकाशीतिपदे सर्वतोभद्रचक्रे एतद्वर्णानां ग्रहविद्धत्वे सति तत्तत्पादजानां पीडेति साफल्यसद्भावाच्च ङञणा अभिधादावदृष्ट्ा अप्युक्ताः । यथा सर्वतोभद्रचक्रविवरणे — विध्यन्ते घच्छा रौद्रे षणढा हस्तगे व्यधेः । फढधाः प्रागषाढा यामा हिर्बुध्रे तु शाझथाः ॥
"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com