SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ भाषायां गगीगुण, जूजेजोखा मूल पूर्वापाडा २८ जैनज्योतिर्ग्रन्थसंप्रहे उदयप्रभदेवीयायामारम्भसिद्धौ प्रथमविमर्श भद्वारम् । स्मृताः स्वातौ तीतूतेतो विशाखिका ॥२६॥ अनुराधा ननीनूने स्याज्ज्येष्ठा नोययीयुभिः । स्याद्येयोभाभिभिर्मूलं पूर्वाषाढा भुधाफलैः ॥ २७ ॥ ३ भेभोजाज्युत्तराषाढा जूजेजोखाऽभिजिन्मता । श्रवणे स्युः खिखूखेखो धनिष्ठायां गगीगुगे ।। २८ ॥ गोसासीसूः शतभिषक् प्राक् सेसोददि भद्रपात् । दुशझथोत्तराभद्रा देदोचची तु रेवती ॥ २९ ॥ उत्तराषाढ६ मन्त्यांहिं चतस्रश्च श्रुतेर्घटीः । वदन्त्यऽभिजितो भोगं वेधलत्ताद्यवेक्षणे ३० भेशास्त्वश्वियंमाग्नयः कमलभूश्चन्द्रोऽथ रुद्रोऽदितिर्जीवोऽहिः पितरो भगोऽयमरवी त्वष्टी समीरस्तथा। शक्राग्नी अथ मित्र इन्द्रनिती वारीणि १० विश्व विधिर्वैकुंठो वसवोऽम्बुपोऽजचरणोऽहिर्बुपूषाभिधौ ॥३१॥ त्रिव्य भूतेजगदिन्दुकृतत्रित-वेक्षिद्विपंचकुकुवेदयुगाग्निद्रैः । वेदोब्धिराम११ गुणवेदशतंद्विकंद्वि-दन्तैश्च तत्समतिथिर्न शुभा भतारैः ॥ ३२ ॥ 1 उत्पातादिचतुष्टयोपयोगैकार्गलादिष्वभिजिद्गण्यते, परं तदोत्तराषाढश्रवणयोः पञ्चदश चतस्रश्च घटीबहिष्कृत्वैव पादचतुष्कं कल्पनीयम् । 2 अन्यत्र नोपयोग इति सामर्थ्यालभ्यते। 3 अश्विनौ दस्राख्यदेवौ । कमलभूब्रह्मा । अदितिर्देवमाता । जीवो गुरुः । अहिः सर्पः। भगो योनिः । अर्यमा सूर्यमेदः । त्वष्टा विश्वकर्मा । समीरो वायुः । शकानी इति विशाखाया आयेऽर्धे इन्द्रोऽपरार्धेऽग्निर्देवता, अत एवास्या द्विदैवतसंज्ञा मिश्रसंज्ञा च । अत एवोक्तं दैवज्ञवल्लभे-"पूर्वार्धे मृदुकर्म चास्य सकलं तीक्ष्णं द्वितीये दले” इति । मित्रः सूर्यभेदः। निर्ऋतिः रक्षसां माता, तजवादाक्षसा अप्यत्र लक्ष्याः, तेन मूलो रक्षोनक्षत्रमित्युच्यते । वारीणि जलं । विश्वे इति विश्वाख्यास्त्रयोदश देवाः, सर्वादित्वाजस इः । नन्वत्र संज्ञावाचिनो विश्वशब्दस्य कथं सर्वादित्वं असंज्ञाया सर्वादिरितिवचनात् ? उच्यतेछान्दसोऽयं प्रयोगस्तेन संज्ञायामपि सर्वादित्वं । विधिर्ब्रह्मा । वैकुंठो विष्णुः । वसवोऽष्टौ, यदुक्तं-"धरो ध्रुवश्च रोमश्च आयश्चैव बलोऽनिलः । प्रत्यूषश्च प्रदोषश्च वसवोऽष्टा प्रकीर्तिताः" ॥१॥ अम्बुपो वरुणः वास्तुशास्त्रप्रसिद्धो हृदयकोष्ठस्थो देवः । रुद्राणामन्य. तमोऽजपादः । अहिर्बुध्रो रुद्रमेदः । यदाहुः-"अजपादोऽथाहिर्बुधः पिनाकिहररैवताः। शंभुः शर्वो मृगव्याधः कपाली त्र्यम्बको भवः" ॥ १॥ इत्येकादश रुद्रनामानि । पूष. रविभेदः । यदाहुः-"धातृ १ अर्यमन् २ मित्र ३ वरुणः ४ अंशु५ भग ६ इन्द्र विषा खन्८ पूषन्९ पर्जन्य १० वष्ट ११ विष्णु१२ संज्ञा द्वादशसूर्या" इति । शेषा यथोक्तसंज्ञा देवभेदाः । प्रयोजनं चैषां तद्देवतानाम्ना नक्षत्रव्यवहारादि ॥ 4 नवरं शतभिषग्युता दशमी, रेवतीयुता द्वितीया त्याज्या । 'दग्धा तद्दिननक्षत्रतारातुल्यातिथिर्भवेत्' इति लल्लः । 'तसरासमैरहोभिर्मासैरब्दैव विष्ण्यफलपाकः' इत्यपि लल्लः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy