SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ प्रथमविमर्श भयोगद्वारे । २९ अ भ | कृ रो। मृ आर्द्रा | पुन | पुष्य | अश्ले नक्षत्राणि अश्वी यम | अग्नि कमलभू चन्द्र रुद्र अदिति | जीव अहिः मेशाः ३ ३ ६ ५। ३ । १ । ४ । ३ । ६ तारासंख्या म | पूफा । उफा| ह चि । खा वि अनु ज्ये मू । नक्षत्राणि पितर भग अर्यम रवि त्वष्टा समीर शुक्राग्नी मित्र इन्द्र नक्रति मेशाः ५ २ २ ५ १ १ ४ ४३ ११ तारासंख्या | पूषा | उषा | अभि श्र | ध श | पूभा उभा | रे ! नक्षत्राणि वारीणि विश्वे | विधि वैकुंठ वसवः अम्बुप अजचरण अहिबुध्न पूषा मेशाः | ४ । ४ । ३ । ३ । ४ । १०० २ २ ३२तारासंख्या चरमाहुश्चलं स्वातिरादित्यं श्रवणत्रयम् । लघु क्षिप्रं च हस्तोऽश्विन्यभिजित् पुष्य एव च ॥३३॥ मृदु मैत्रं मृगश्चित्राऽनुराधा चैव रेवती । ध्रुवं स्थिरं च वैरञ्चमुत्तरात्रितयान्वितम् ॥३४॥ दारुणं तीक्ष्णमश्लेषा मूलमामहेन्द्र-३ भम् । क्रूरमुग्रं च भरणी तिस्रः पूर्वा मघान्विताः॥३५॥ मिश्रं साधारणं च द्वे विशाखाकृत्तिकाभिधे । ईदृग्नानोचिते धिष्ण्ये निर्मितं कर्म शर्मणे ॥३६॥ कुर्यात्प्रयाणं लघुभिश्वरैश्च, मृदुध्रुवैः शान्तिकमाजिमुत्रैः । व्याधिप्रतीका-६ रमुशन्ति तीक्ष्णैर्मित्रैश्च मिश्रं विधिमामनन्ति ॥ ३७ ॥ भेषु क्षणान् पञ्चदशैन्द्ररौद्रवायव्यसान्तिकारुणेषु । त्रिघ्नान् विशाखाऽदितिभध्रुवेषु शेषेषु तु त्रिंशतमामनन्ति ॥ ३८ ॥ ॥ इति भद्वारम् ॥ ३ ॥ भानौ भूत्यै करादित्यपौणब्राह्ममृगोत्तराः । पुष्यमूलाश्विवासव्यश्चैकाष्ट__ 1 पुनर्वसु । 2 श्रवणधनिष्ठाशतभिषजः। 3 रोहिणी। 4 ज्येष्ठा। 5 पण्यभूषणकलारतौषधज्ञानविज्ञानवाहनोद्यानिकाधुपालक्ष्यम् । 6 बीजगृहनगराभिषेकारामभूषणवस्त्रगीतमङ्गलमित्रकार्यादि स्थिरकर्म च। 7 वञ्चनाविषघातबंधनोच्छेदनशस्त्राग्निकर्माद्यपि। 8 भूतयक्षमंत्रनिधिसाधनमेदकर्माद्यपि। 9 वाञ्छन्ति। 10 साधारणम् , स्वर्णरजतताम्रलोहाद्यग्निकर्म सर्व तथा वृषोत्सर्गपरिग्रहादि च ॥पस्थिरश्वरस्तथोग्रश्च मिश्रो लघुरथो मृदुः। तीक्ष्णश्च कथिता वाराः प्राच्यैः सूर्यादयःक्रमात् ॥ एते वाराश्चरादिसदृशभसहिताः प्रयाणादौ विशिष्य प्रयोजकाः। 11 ज्येष्ठा। 12 आर्द्रा । 13 स्वातिः। 14 अश्लेषा। 15 भरणी। 16 शतभिषक। 17 पुनर्वसु। 18 एषां किल चिरन्तनज्योतिःशास्त्रेष्वेवं भुक्तिरासीनतु यथाऽधुना सर्वाण्यप्येकदिनभोगानीति श्रीमदावश्यकबृहद्वृत्तिटिप्पनके, एषां नव्योदितचंद्रदर्शनादावु. पयोगः तथाहि-'बृहत् ४५ सुधान्यं कुरुते समर्घ जघन्य १५धिष्ण्येऽभ्युदिते महाघम् । समेषु ३० धिष्ण्येषु समं हिमांशुः शुक्लद्वितीयाभ्युदयी विलोक्यः । इत्यादिविशेषस्त्वस्य ग्रंथस्य हैमहंसीयवार्तिकादवलोक्यः। 19 हस्तः। 20 रेवती। 21 रोहिणी। 22 धनिष्ठा। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy