SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ३० जैनज्योतिम्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ प्रथमविमर्श योगद्वारम् । नवमी तिथिः ॥ ३९ ॥ न चार्के वारुणं याम्यं विशाखात्रितयं मघा । तिथिः षट्सप्तरुद्रीकम संख्या तथेष्यते ॥ ४० ॥ सोमे सिद्ध्यै ३ मृगब्राह्ममैत्रीण्यार्यमणं करः । श्रुतिः शतभिषक् पुष्यस्तिथिस्तु द्विनवाभिधा ॥ ४१ ॥ न चन्द्रे वासवाषाढात्रयाश्विद्विदैवतम् । सिद्ध्यै चित्रा च सप्तम्येकादश्यादित्रयं तथा ॥ ४२ ॥ भौमेऽश्विपौष्णाहिर्बुध्नमूलराधा६ र्यमाग्निभम् । मृगः पुष्यस्तथाऽश्लेषा जया षष्ठी च सिद्धये ॥ ४३ ॥ न भौमे चोत्तराषाढामघार्द्रावासवत्रयम् । प्रतिपदशमीरुद्रप्रमिता च मता तिथिः ॥ ४४ ॥ बुधे मैत्रं श्रुतिज्येष्ठा पुष्यहस्तामिभत्रयम् । पूर्वाषाढार्य९मः च तिथिर्भद्रा च भूतये ॥४५॥ न बुधे वासवाश्लेषारेवतीत्रयवारु णम् । चित्रा मूलं तिथिश्चेष्टा जयै ३-८-१३केन्द्रनवाङ्किता ॥ ४६ ॥ गुरौ पुष्याश्विनादित्यपूर्वाश्लेषाश्च वासवम् । पौष्णं स्वातित्रयं सिद्ध्यै १२ पूर्णा ५-१०-१५ श्चैकादशी तथा ॥ ४७ ॥ न गुरौ वारुणानेयचतु. काऽऽर्यमणद्वयम् । ज्येष्ठा भूत्यै तथा भद्रा २-७-१२ तुर्या षष्ठ्यष्टमी तिथिः ॥ ४८ ॥ शुक्रे पौष्णाश्विनाषाढा मैत्रं मार्ग श्रुतिद्वयम् । यौनी१५ दित्ये करो नन्दा १-६-११ त्रयोदश्यौ च सिद्धये ॥ ४९ ॥ न शुक्र भूतये ब्राह्मं पुष्यं सार्प मघाऽभिजित् । ज्येष्ठा च द्वित्रिसप्तम्यो रिक्ताख्या ४-९-१४ स्तिथयस्तथा ॥ ५० ॥ शनौ ब्राह्मश्रुतिद्वन्द्वाविमरुद्गुरुमि१८ त्रभम् । मघा शतभिषक् सिद्ध्यै रिक्ता ४-९-१४ ष्टम्यौ तिथी तथा ॥५१॥ न शनौ रेवती सिद्ध्यै वैश्वमार्यमणत्रयम् । पूर्वी मृगश्च पूर्णाख्या २०५-१०-१५ तिथिः षष्ठी च सप्तमी ॥५२॥ योगः कुमारनामा शुभः स शुक्र | चंद्र मंगल बुध । हस्त | मृगशिर | अश्विनी | अनुराधा | ॐ मृत्यदामृतसिद्धि योगयंत्रम् ॐ शनि । रेवती | रोहिणी । १० 1 भरणी। 2 अनुराधा । 3 उत्तरफाल्गुनी। 4 श्रवणं। 5 पूर्वोत्तराषाढाभिजितः। 6 विशाखा। 7 उत्तरभद्रपदा। 8 विशाखा। 9 कृत्तिका। 10 अनुराधा, त्रयशब्देन मृगः पृथगुक्तः। 11 पूर्वोत्तरा। 12 पूर्वफल्गुनी। 13 खातिः। 14 पुष्यः। 15 अनुराधा। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy