SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ २६ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ प्रथमविमर्श वारद्वारम् । २॥ و पूर्व चन्द्र م होराः पुनरर्कसितज्ञ चन्द्रशनिजीवभूमिपुत्रा३ णाम् । सार्धघटीद्वयमानाः स्ववारतस्तासु पू. र्णफलाः॥१७॥ त्याज्यो कालहोराचक्र sर्धयामो वेदाद्रिद्विपञ्चाटंत्रिषण्मितः । सूर्यादौ कालवेलाऽर्धयामाङ्कात्सै९ कपञ्चमी ॥ १८॥ कंटकोऽपि दिनाष्टांशे स्ववा- वाराः | अर्धयामाः | मध्यपलानि | आसु दिक्षु रान्मङ्गलावधौ । बृहस्प रवि १२ त्यवधौ चोपकुलिकस्त्य वायव्य मंगल दक्षिण ज्यते परैः ॥ १९॥ ईशान कुलिको द्विघ्नशन्यन्त- गुरु पश्चिम शुक्र आग्नेय १५ मिते त्याज्यः स्ववारतः। शनि उत्तर हेमप्रवालाकरधातुसेनानिवेशादि कुजे। अक्षरशिलाकर्णवेधकाव्यव्यायामतर्कवादकलापठनादि बुधे । सर्वं शुभमाङ्गल्यकर्मदीक्षाविद्यायात्रौषधादि च गुरौ । सर्व बुधगुरूक्तं दीक्षावर्ज शुके। दीक्षागृहप्रवेशनिवेशादि स्थिर क्रूरं च कर्म शनौ ॥ 'उपचयकरस्य कुर्याद्रहस्य वारे खवारविहितं यत् । अपचयकरग्रहदिने कृतमपि सिद्धिं न याति पुनः;' इति लल्लः । 1 राश्यर्धस्य होरेति वक्ष्यमाणवादेताः कालहोराभिधाः। 2 रूढसंज्ञा सामान्येन घटीचतुष्करूपः। *सोलडदसणदुइगचउचउसठि अद्धपहरमज्झपला । जत्ताइसु अह अहमा पुवाइ छठ छ? दिसि ॥१॥ यात्रादावत्यंतं त्याज्याः। 3 सूर्यादौ कालवेलाऽष्टत्रिषट्क्ष्माऽध्यऽश्वदिग्मिता । इति पाठान्तरम् । कालवेला दिनमानप्रमाणेनार्धयामरूपा । 4 चतुर्घटिकादूनोऽधिकोऽपि दिनमानप्रमाणेन प्रायः।जघन्ये घटी ३ पल १६ अक्षर ३०। उत्कृष्टे तु घटी ४ पल १३ अक्षर ३० । 5 'छिन्नं भिन्नं नष्टं ग्रहजुष्टं पन्नगादिभिर्दष्टम् । नाशमुपयाति नियतं जातं कर्मान्यदपि तत्र' ॥ इति व्यवहारप्रकाशे । तथेदमपि-'सोमे ब्राह्मः कुजे पैत्रः सुराचार्ये च राक्षसः। शुक्रे ब्राह्मः शनौ रौद्रो मुहर्ताः कुलिकोपमाः। ब्राह्म इति ब्रह्मदैवतः। एवं पैश्यादयोऽपि ।ब्राह्मवादिविभागस्तु मुहूर्तानां क्षौराधिकारे वक्ष्यते । س बुध م ه س م Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy