________________
२६ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ प्रथमविमर्श वारद्वारम् ।
२॥
و
पूर्व
चन्द्र
م
होराः पुनरर्कसितज्ञ
चन्द्रशनिजीवभूमिपुत्रा३ णाम् । सार्धघटीद्वयमानाः स्ववारतस्तासु पू. र्णफलाः॥१७॥ त्याज्यो
कालहोराचक्र sर्धयामो वेदाद्रिद्विपञ्चाटंत्रिषण्मितः । सूर्यादौ कालवेलाऽर्धयामाङ्कात्सै९ कपञ्चमी ॥ १८॥ कंटकोऽपि दिनाष्टांशे स्ववा- वाराः | अर्धयामाः | मध्यपलानि | आसु दिक्षु रान्मङ्गलावधौ । बृहस्प
रवि १२ त्यवधौ चोपकुलिकस्त्य
वायव्य मंगल
दक्षिण ज्यते परैः ॥ १९॥
ईशान कुलिको द्विघ्नशन्यन्त- गुरु
पश्चिम शुक्र
आग्नेय १५ मिते त्याज्यः स्ववारतः। शनि
उत्तर हेमप्रवालाकरधातुसेनानिवेशादि कुजे। अक्षरशिलाकर्णवेधकाव्यव्यायामतर्कवादकलापठनादि बुधे । सर्वं शुभमाङ्गल्यकर्मदीक्षाविद्यायात्रौषधादि च गुरौ । सर्व बुधगुरूक्तं दीक्षावर्ज शुके। दीक्षागृहप्रवेशनिवेशादि स्थिर क्रूरं च कर्म शनौ ॥ 'उपचयकरस्य कुर्याद्रहस्य वारे खवारविहितं यत् । अपचयकरग्रहदिने कृतमपि सिद्धिं न याति पुनः;' इति लल्लः ।
1 राश्यर्धस्य होरेति वक्ष्यमाणवादेताः कालहोराभिधाः। 2 रूढसंज्ञा सामान्येन घटीचतुष्करूपः। *सोलडदसणदुइगचउचउसठि अद्धपहरमज्झपला । जत्ताइसु अह अहमा पुवाइ छठ छ? दिसि ॥१॥ यात्रादावत्यंतं त्याज्याः। 3 सूर्यादौ कालवेलाऽष्टत्रिषट्क्ष्माऽध्यऽश्वदिग्मिता । इति पाठान्तरम् । कालवेला दिनमानप्रमाणेनार्धयामरूपा । 4 चतुर्घटिकादूनोऽधिकोऽपि दिनमानप्रमाणेन प्रायः।जघन्ये घटी ३ पल १६ अक्षर ३०। उत्कृष्टे तु घटी ४ पल १३ अक्षर ३० । 5 'छिन्नं भिन्नं नष्टं ग्रहजुष्टं पन्नगादिभिर्दष्टम् । नाशमुपयाति नियतं जातं कर्मान्यदपि तत्र' ॥ इति व्यवहारप्रकाशे । तथेदमपि-'सोमे ब्राह्मः कुजे पैत्रः सुराचार्ये च राक्षसः। शुक्रे ब्राह्मः शनौ रौद्रो मुहर्ताः कुलिकोपमाः। ब्राह्म इति ब्रह्मदैवतः। एवं पैश्यादयोऽपि ।ब्राह्मवादिविभागस्तु मुहूर्तानां क्षौराधिकारे वक्ष्यते ।
س
बुध
م
ه س
م
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com