________________
जैनज्योतिम्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ प्रथमविमर्श तिथिवारद्वारे । २५
प्रहरे
ه
م
م
د
می
سعی
و
१०
भद्रावासयंत्रम्
__ दिशि
पूर्व भनि
दक्षिण
नैर्ऋत्य पश्चिम वायव्य उत्तर ईशान
३
| पल
م
س
س
भद्रेन्द्रोऽष्टाऽश्वतिथ्य ब्धिदशेशीनिमिते तिथौ । दिग्यामाऽष्टकयोर्नेष्टा संमुखी पृष्ठतः शुभा ॥ १४ ॥ * इति तिथिद्वारम्
१ :: वारादिरुदयादूर्ध्व पलैर्मेषादिगे रवौ ।
तुलादिगे त्वधस्त्रिंशत्तद्गुमानान्तरार्धजैः॥१५॥ द्वादशसंक्रान्तिवाद्य
| मासेन वृद्धिहानिपलसर्वाग्रमासावधि प्रतिदिनम्. दिनानां मान मिदम्.
मिदम्. प०-अ० मकर
१-१२ । दिनवृद्धिः ३६ पलवृद्धिः कुंभ
दिनवृद्धिः ८६ पलवृद्धिः मीन
दिनवृद्धिः १०६ पलवृद्धिः
दिनवृद्धिः १०६ पलवृद्धिः वृष
२-५२ दिनवृद्धिः ८६ पलवृद्धिः मिथुन ३३ १२
दिनवृद्धिः ३६ पलवृद्धिः कर्क
१-१२ दिनहानिः ३६ पलहानिः
२-५२ दिनहानिः ८६ पलहानिः कन्या । ३१ । ४६ | ३-३२ दिनहानिः १०६ पलहानिः तुला | ३० . | ३-३२ . दिनहानिः १०६ पलहानिः वृश्चिक २८ | १४ | २-५२ । दिनहानिः ८६ पलहानिः
धन | २६ । ४८ | १-१२ | दिनहानिः ३६ पलहानिः रविचन्द्रमङ्गलबुधा गुरुशुक्रशनैश्चराश्च दिनवाराः। रविकुजशनयः क्रूराः सौम्याश्चान्ये पदोनफलाः ॥ १६ ॥ ____1 वडइ छसु मयराइसु पलाण छत्तीस छलसि छहियसयं । कमउक्कमओ, हायइ तहेव ककाइरासीसु ॥१॥ राम३०रस६०नंद९० बाणा५०वेदा४०अष्टौ८०सप्त७० दशहताः कार्याः । मन्दादीनां दिनतः क्रमेण भोगस्य नाड्यः स्युः॥१॥ अत एव सुप्तः शनिर्भव्यः त्रिंशद्भटीरूपस्य तस्य भोगस्य दिवैव समाप्तत्वेन शने रात्री रविभोगस्यैव समागमनादित्यन्ये । 2 राज्याभिषेकसेवामंत्रशत्रौषधविद्यासंग्रामयानसुवर्णताम्रौर्णिकालंकरणशिल्पपुण्य. कर्मोत्सवादि रवी सिध्यति । रजतगेयभोज्यकृषिवाणिज्यादि सोमे । सर्व क्रूरकर्मरतस्राव
मेष
سے
सिंह
س
س
س
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com