SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ २४ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ प्रथमविमर्श तिथिद्वारम् । केवलक्रूरग्रहयुतरा• शीनां क्रूरतिथयः R6 | मेष १-५ | सिंह वृष २-५ | कन्या मिथुन ३-५ | तुला कर्क ४-५ | वृश्चिक ६-१० | धन ७-१० मकर ८-१० कुंभ ९-१० | मीन ११-१५ १२-१५ १३-१५ १४-१५ करणान्यथ शंकुनिचतुष्पदनागानि क्रमाञ्च किंस्तुघ्नम् । असितचतुर्दश्यर्धात्तिथ्यर्धेषु ध्रुवाणि चत्वारि ॥ ९ ॥ अथ बैवबोलवकौलवतैतिलगेर३ वणिजविष्टयः सप्त । मासेऽष्टशश्चराणि स्युरुज्वलप्रतिपदन्त्यार्धात् ॥१०॥ दशामूनि विविष्टीनि दिष्टान्यखिलकर्मसु । रात्र्यहर्यत्ययाद् भंद्राप्यदुष्टैवेति तद्विदः ।। ११ ॥ रात्रौ चतुर्युकादश्योरष्टमीराकयोर्दिवा । भद्रा शुक्ले पुच्छदार ६ तिथौ कृष्णे त्वेकैकोने यथाक्रमात् ॥ १२ ॥ बाणद्विदिग् जैलधिषत्रिकनाडिकासु, वैकं ९गैलो हृदयनाभिकटाश्च पुच्छम्। विष्टेर्विदध्युरिह कार्यवेपुःस्व बुद्धिप्रेम द्विषां क्षयमिमेऽवयवाः १२ क्रमेण ॥ १३ ॥ सुखधटा५/ भद्रायंत्रकम् 80 1 'इन्द्रो विधिमित्रार्यमभूपश्रीशमनाश्चलेषु करणेषु । कलिवृषफणिमरुतः पुनरीशाः क्रमशः स्थिरेषु स्युः' । शमनो यमः । शकुनिचतुष्पदनागे किंस्तुन्ने कोलवे वणिज्ये च । ऊर्द्ध संक्रमणं गरतैतिलविष्टिसु पुनः सुप्तम् । बवबालवे निविष्टम् , सुभिक्षं चोर्द्धसंक्रमे उपविष्टो रोगकरः सुप्तो दुर्भिक्षकारकः *देवाधिदेवस्य प्रतिष्ठादौ सर्वेऽपि तिथिनक्षत्र. करणक्षणाः शुद्धत्वे सत्युपयोगिनः । 2 'सुरमे वत्सया भद्रा सोमे सौम्ये सिते गुरौ । कल्याणी नाम सा प्रोक्ता सर्वकार्याणि साधयेत्' । खर्गेऽजोक्षणकर्केष्वधः स्त्रीयुग्मध. नुस्तुले । कुम्भमीनालिसिंहेषु विष्टिमर्येषु खेलति । 3 'दशम्यामष्टम्यां प्रथमघटिका. पञ्चकपरं हरिद्यौसप्तम्यां त्रिदशघटिकान्ते विघटिकं । तृतीयायां राकासु च गतविंशैकघटिके, ध्रुवं विष्टेः पुच्छं शिवतिथिचतुर्योश्च विगलत्' । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy