SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ मत्रीश्वरश्रीवस्तुपालपूजितश्रीउदयप्रभदेवसूरिविरचिता। आरम्भसिद्धिः। ॐ नमः सकलारम्भसिद्धिनिर्विघ्नवेधसे । अर्हणामहंते साक्षादुपलम्भाय शंभवे ॥१॥ दैवज्ञदीपकलिका व्यवहारचर्यामाऽऽरम्भसिद्धिमुद-३ यप्रभदेव एताम् । शास्ति क्रमेण तिथिवारभयोगरॉशिंगोचर्यकार्यगंमवास्तुविलैंग्नमित्रैः ॥२॥ नन्दा भद्रा जया रिक्ता पूर्णा चेति त्रिरन्विता । हीना मध्योत्तमा शुक्ला, कृष्णा तु व्यत्ययात् तिथिः ॥३॥ रिक्ता-४-९-१४६ षष्ठ्यष्टमीद्वादश्यमावास्याः शुभे त्यजेत् । स्वीकुर्यान्नवमी कापि न प्रवेशप्रवासयोः ॥ ४ ॥ त्रीन वारान् स्पृशती त्याज्या त्रिदिनस्पर्शिनी तिथिः । वारे तिथित्रयस्पर्शिन्यवमं मध्यमा च या ॥ ५ ॥ दग्धामर्केण संक्रान्तौ ९ राश्योरोजयुजोस्त्यजेत् ॥ भूतग्युक्तयोः शेषां शोधिते भंगणे तिथिम् ॥६॥ दग्धाऽर्केण धनुर्मीने वृषकुंभेड- | अर्कदग्धा तिथिः| चैन्द्रदग्धा | तिथिः जकर्किणि । द्वन्द्वकन्ये गेन्द्रालौ कुंभधनुषि वृषकुंभे ! ४ मेषमिथुने तुलैणे ब्यादियुतिथिः ॥ ७ ॥ मेषकर्के तुलासिंहे त्रिशश्चतुर्णामपि मेषसिंहधन्वा मिथुनकन्ये ८ मकरमीने ८ | सिंहवृश्चिके । १० वृषकर्के दिकानां क्रमतश्चतस्रः । पूर्णाश्च- तुलामकरे | १२ | वृश्चिककन्ये | १२ तुष्कत्रितयश्च तिस्रस्त्याज्या तिथिः क्रूरयुतस्य राशेः ॥ ८ ॥१६ 1 ग्रन्थस्यापरनाम। 2 ग्रहाणां पूर्वपूर्वराशित उत्तरोत्तरराशिसंचरणम् । 3 लनाख्यस्तत्कालोदयाद्राशिः। 4 तिथिपाश्चतुर्मुखविधातृविष्णवो, यमशीतदीधितिविशाखव. ज्रिणः । वसुनागधर्मशिवतिग्मरश्मयो, मदनः कलिस्तदनु विश्व इत्यपि ॥१॥ "तिथौ हि दर्शसंज्ञके पितृनुशन्त्यधीश्वरान् । त्रयोदशीतृतीययोः स्मृतस्तु चित्तपोऽपरैः' ॥२॥ 'वहिर्विरञ्चो गिरिजा गणेशः फणी विशाखो दिनकृन्महेशः। दुर्गाऽन्तको विश्वहरिस्मराश्च शर्वः शशी चेति पुराणदृष्टाः' ॥३॥ 5 उपकार्य वासु विशिष्य सिध्यति । 6 पक्षच्छिद्रसंज्ञवात् । 7 फल्गुरिति हर्षप्रकाशे। 8 एणो मकरः। 9 'कुंभधणे अजमिहुणे तुलसीहे मयरमीण विसकक्के । विच्छियकनासु कमा बीयाई समतिही उ ससिदड्डा' । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy