________________
२२ ।जैनज्योतिम्रन्थसंग्रहे रत्नशेखरीया दिनशुद्धिः । एगारस नव अड सग अद्धट्ठा (नव ) सेसवारेसु ॥१३९॥ तिरिच्छगे धुवे दिक्खा पइट्ठाइ सुहंकरे । उड्डट्ठिए धयारोव-खित्तगाई समायरे १४० ३वीसं सोलस पनरस चउदस तेरस य बार बारेव । रविमाइसु बारंगुलसंकुच्छायंगुला सिद्धा ॥ १४१॥ तिक्खुग्गमिस्सरिक्खाणि चिच्चा भोमसणिच्छरं । पढमं गोअरं नंदी पमुहं सुहमायरे ॥ १४२ ॥ इअ ६ जोगपईवाओ पयडत्थपएहिं विहिअउज्जोआ। मुणिमणभवणपयासं दिण
सुद्धिपईविआ कुणउ ॥ १४३ ॥ सिरिवयरसेणगुरुपट्टनाह-सिरिहेमति८ लयसूरीणं । पायपसाया एसा रयणसिहरसूरिणा विहिआ ॥ १४४ ॥
॥ इति श्रीरत्नशेखरसूरिविरचिता दिनशुद्धिः॥
~
N
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com