SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १०२ जैनज्योतिम्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्श वास्तुद्वारम् । वास्तुप्रारंभं न तु शेषेषु सप्तसु ॥ ७५ ॥ धामारभेन्नोत्तरदक्षिणास्यं, तुलालिमेषर्षभभाजि भानौ । प्राक्पश्चिमास्यं मृगकुंभकर्कसिंहस्थिते द्यंगगते न किश्चित् ॥ ७६ ॥ भाद्रादित्रित्रिमासेषु पूर्वादिषु चतुर्दिशम् । भवे४ द्वास्तोः शिरः पृष्ठं पुच्छं कुक्षिरिति क्रमात् ॥ ७७ ।। समाधिकव्ययं 1 तुलालीत्याद्युक्तेऽपि पूर्वोक्तचान्द्रमासपञ्चके एव, न शेषमासेष्विति खयं ज्ञेयम् । द्वषंगा द्विस्वभावा राशयः। न किञ्चिदिति चतुर्दिग्मुखमपि नारमेतेत्यर्थः । 'मेषधनसिंहस्थेऽर्के पूर्वामुखे गेहे कृते राजभयं । वृषकन्यामकरस्थेऽर्के दक्षिणामुखे गेहे कृते पुत्रादिमृत्युः । मिथुनतुलाकुंभस्थेऽके पश्चिमामुखे गेहे कृते संतापादि । कर्कवृश्चिकमीनस्थेऽर्के उत्तरामुखे गेहे कृते कुलक्षय" इति तु नारचन्द्रटिप्पनके ॥ 2 अत्र वास्तुनो दक्षिणपार्थोपपीडं सुप्तस्य नागस्याकारेण स्थापना, ततो भाद्रपदादिमासत्रिके प्राच्यां वास्तोः शिरः, दक्षिणस्यां पृष्ठं, पश्चिमायां पुच्छं, उत्तरस्यां कुक्षिः। मार्गादिमासत्रिके दक्षिणादिचतुदिक्षु शीर्षादीनि, फाल्गुनात्रिके पश्चिमादिचतुर्दिक्षु, ज्येष्ठादिमासत्रिके तूत्तरादिचतुर्दिक्षु । अयं भावः-कुक्षावेव प्रथमं खननारंभः कार्यः, नान्यदिक्षु । यदुक्तं-"शिरः खनेन्मातृपितृन्निहन्यात् , खनेच्च पृष्ठे भयरोगपीडाः । पुच्छं खनेत्स्त्रीशुभगोत्रहानिः, स्त्रीपुत्ररत्नानवसूनि कुक्षौ ॥१॥" इति दैवज्ञवल्लभे। केचिद्वास्तोर्वत्सनामाहुः । अनेन च वास्तोरङ्गादिकथनेन खातादौ दिग्नियम उक्तः। विदिग्नियमः पुनरेवम्-"ईशानादिषु कोणेषु वृषादीनां त्रिके त्रिके । शेषाहेराननं त्याज्यं विलोमेन प्रसर्पतः ॥१॥" अस्यार्थःसंहारेण शेषस्त्रिभित्रिभिर्मास4मति, ततो यदा मासत्रयं तन्मुखमीशाने तदा आग्नेये मासत्रयं नाभिः, नैर्ऋते मासत्रयं पुच्छं, वायव्यं मुत्कलं, श्रेयः । यदा वायव्ये मुखं तदेशाने नाभिः, आग्नेये पुच्छं, नैऋतं मुत्कलं, एवं संहारेण शेषो भ्रमति । वृषादित्रिके। ईशाने मुखम् , सिंहादित्रिके वायव्ये, वृश्चिकादित्रिके नैर्ऋते, कुंभादित्रिके खानेये मुखम् एवं च-“विदिक्त्रयं स्पृशस्तिष्ठेत् खवक्त्र १ नाभि २ पुच्छकैः ३ । शेषस्तत्रितयं त्यक्त्वा भूखातकार्यमाचरेत् ॥ १ ॥ नाभौ च म्रियते भार्या धनं पुच्छे मुखे पतिः । इति मत्वा शिलान्यासे भूखाते तत्रयं त्यजेत् ॥ २ ॥” इति वास्तुशास्त्रे ॥ 3 यत्रायेन समोऽधिको वा व्ययस्तद्गृहं त्याज्यमिति सर्वत्र भाव्यम् । एतेन व्ययादधिक आयः श्रेष्ठः, सोऽपि विषमोऽतिश्रेष्ठः स्थिरत्वात् । यल्लल्ल:-"कुर्यात् स्थिराधिकायं खयोनिभं शुद्धतारांशम्" । इति । यस्य गृहस्य नाम कर्तुर्नाम्ना समम् । यत्र यमांशोत्पत्तिः । यस्य राशिना सह खामिराशेः शत्रुषडष्टमकं द्विद्वादशादिकमुत्पद्यते । यस्य च तारा स्वामितारातस्त्रिपञ्चसप्तमी स्यात् । चकाराद्यस्य भं रक्षोगणे स्वामिभयोन्या सह विरुद्धबलिष्ठयोनिकं वा, तद्गृहं त्याज्यम् । यल्लल्लः- "आयविरुद्ध भवने न सुखं षडष्टके स्थिते मरणम् । न धनं द्विद्वादशके नवपञ्चमके खपत्यमृतिः ॥ १॥ निधनं सप्तमतारे पञ्चम. तारे च तेजसो हानिः । विपदस्तृतीयतारे यमांशके गृहपतेर्मृत्युः ॥२॥" नाडीवेधस्तत्र Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy