________________
जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्शे वास्तुद्वारम् । १०३ कर्तुः समनामयमांशकम् । विरुद्धराशितारं च विनाऽन्यद्वेश्म शोभनम् ॥ ७८ ॥ क्रमाद्विप्रादिवर्णानां विषमायैर्ध्वजादिभिः । धीमद्भिर्धाम निर्दिष्टं प्रतीच्यादिमुखं क्रमात् ॥ ७९ ॥ ये गृहेऽलिन्दनियूहनिर्गमाद्या-३ श्चतुर्दिशम् । न तेष्वायादिकं योज्यं बाह्यभूषासु वास्तुनः ॥ ८० ॥ सूत्रस्य सिद्धिर्वसुनाथहस्तमैत्रस्थिरस्वातिशतर्भपुष्यैः । न्यासः शिलायाः करपुष्यमार्गपौष्णध्रुवेषु श्रवणे च शस्तः ॥ ८१ ॥ चरादन्यत्र लग्नेन्द्वोः ६ शुभैः संयुक्तदृष्टयोः । कर्मस्थितेषु सौम्येषु गेहारंभः शुभावहः ॥ ८२॥ केन्द्रत्रिकोणगैः सौम्यैः क्रूरैः शत्रुत्रिलाभगैः । शुभाय भवनारंभोऽष्टमः । श्रेष्ठ एव, तद्भावे योनिविरोधादिदोषाणामप्यदुष्टवसंभवात् । नन्वस्त्वेवं, परं यत्र गृहे द्विपादं त्रिपादं वा भं स्यात्तत्र कथं गृहस्य राशिः कल्प्यते, तत्कल्पनां च विना कथं षडष्टमकादिर्विचार्यते ? उच्यते-तदा भपाद आनीयते । तथाहि-"क्षेत्रफले रद ३२ गुणिते भक्त वखभ्रभूमिभिः १०८ शेषात् । व्येकानवभिः शेषं पादो लब्धं वृषाद्भगणः ॥१॥” इति व्यवहारप्रकाशे । उदाहृतगृहस्य भमुत्तराफल्गुनीति त्रिपादं, ततस्तत्रैवा. स्यार्थो भाव्यते-प्रागानीतं क्षेत्रफलं २२४७९, इदं द्वात्रिंशता गुणितं जातं सप्तलक्षा एकोनविंशतिसहस्रास्त्रिशत्यष्टाविंशतिश्च ७१९३२८ । एषामष्टशतेन भागे शेषमष्टचवारिंशत् ४८ । व्येकं ४७ । तस्य नवभिर्भागे लब्धं पञ्च । वृषात् पञ्चमो राशिः कन्या । शेषं च द्वौ । उत्तरफल्गुनीभस्य द्वितीयः पादः तस्य गृहस्येत्यागतम् । ततश्च धनिकस्य धनिष्ठोत्तरार्धजन्वा जन्मराशिः कुंभः, स च विषमः तस्मादष्टमस्य कन्याराशेः प्रीतिषडटमकं "ओजात्स्यादष्टमे प्रीतिः" इत्युक्तेः ॥ ___1 धनिष्ठा । तिथिवारशुद्धिस्तु रिकादिवर्जनात्स्फुटैव। रविवारस्त्विष्टः। 2 स्थिरे द्विखभावे वा लग्ने । चन्द्रेऽपि च स्थिरद्विखभाकराशिस्थे । 3 मृत्यवे इति गृहखामिन इति शेषः । विशेषस्तु-"गुरुर्लग्ने जले शुक्रः स्मरे ज्ञः सहजे कुजः । रिपौ भानुर्यदा वर्षशतायुः स्याद्गृहं तदा ॥१॥ सितो लग्ने गुरुः केन्द्रे खे बुधो रविरायगः । निवेशे यस्य तस्यायुर्वेश्मनः शरदां शतम् ॥ २॥ त्रिशत्रुसुतलग्नस्थैः सूर्यारेज्यसितैर्भवेत् । प्रारंभः सद्मनो यस्य तस्यायुट्टै समाशते ॥ ३ ॥ व्योनि चन्द्रः सुखे जीवो लामे भौमशनैश्चरौ । यस्य धानः समाशीति स्थितिस्तस्य श्रिया युता ॥ ४ ॥ खोच्चस्थे लग्नगे शुके १ हिबुकस्थेऽथवा गुरौ २ । खोचे मन्देऽथवा लामे ३ धाम्नः सश्रीः स्थितिश्विरम् ॥५॥" चिरमिति अमितायुरित्यर्थः । येऽमी गृहारंभलग्ने विशेषा उच्यमानाः सन्ति ते जिनालयादिप्रारंभलनेष्वपि योज्याः। तथा-"खः चन्द्रे विलग्नस्थ जीवे कंटकवर्तिनि । भवेलक्ष्मीयुते धानि भूरिकालमवस्थितिः ॥ ६॥ खमित्रोच्चगृहांशस्थैस्तद्वंश्याश्चिरमासते । खगैरन्यगतैरन्ये नीचगैश्चापि निर्धनाः ॥ ७ ॥ अनस्तगैः सितेज्येन्दुजन्मराशिविलग्नपैः । खोच.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com