________________
१०४ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविम वास्तुद्वारम् ।
क्रूरस्तु मृत्यवे ॥ ८३ ॥ वर्णेशो दुर्बलः कुर्यादावर्षादन्यहस्तगम् । एकोऽपि यूनकर्मस्थ: पेरांशे स्याद्यदि ग्रहः ॥ ८४ ॥ गृहप्रवेशं सुविनीतवेषः, ३ सौम्येऽयने वासरपूर्वभागे कुर्याद्विधायालयदेवतार्चा, कल्याणधीभूतबलिक्रियां च ॥ ८५ ॥ विशेद्वेश्म वारेषु हित्वार्कक्षितिनन्दनौ । भैच पुष्यध्रुवस्वातिधनिष्ठामृदुवारुणैः ॥ ८६ ॥ विधाय वामतः सूर्यं पूर्णकुंभ६ पुरस्सरः । गृहं यद्दिङ्मुखं तद्दिद्वारधिष्ण्ये विशेषतः ॥ ८७ ॥ जन्मराशिविलग्नाभ्यां प्रथमोपचयस्थितम् । लग्नं स्थिरं तदंशाश्च प्रवेशे ८ सद्भिरिष्यते ॥ ८८ ॥ ५ ॥ इति वास्तुद्वारम् ॥ ९9 इति वार्त्तिकानुसारेण चतुर्थो विमर्शः समाप्तः ।
स्वक्षेत्रभागस्थैर्भवेच्छ्रीसौख्यदं गृहम् ॥ ८ ॥ गृहिणीन्दौ गृहस्थोऽर्के गुरौ सौख्यं सि धनम् । विबले नाशमायाति नीचगेऽस्तंगतेऽपि च ॥ ९ ॥” इति दैवज्ञवल्लभे । तथा"गृहेषु यो विधिः कार्यो निवेशनप्रवेशयोः । स एव विदुषा कार्यों देवतायतनेष्वपि ॥ १ ॥” इति व्यवहार प्रकाशै ।
I
1 परकीयनवांशे । 2 उत्तरायने । 3 चन्द्रे गोचराष्टकवर्ग विधिनाऽनुकूलेऽरक्त तिथौ विष्कंभादियोगाभावे चेति स्वयमूह्यम् । 4 रोग रक्तप्रकोपकारित्वात् । 5 "विशाखासु राज्ञी - सुतो दारुणेषु, प्रणाशं प्रयात्युग्रभेषु क्षितीशः । गृहं दह्यते वह्निना वह्निधिष्ण्ये, चरैः क्षिप्रधिष्ण्यैश्च भूयोऽपि यात्रा ॥१॥” इति दैवज्ञवल्लभे । 6 पूर्णकुंमेति जलकलशानग्रतः कृत्वेत्यर्थः । गृहं यद्दिग्मुखमिति अयं भावः- पूर्वाभिमुखे गृहे पूर्वद्वारकेषु कृत्तिकादि सप्तमेषु प्रवेष्टुमधिकारः, तेन पूर्वोक्तगुणयुतमपि प्रवेशभं यदि गृहाभिमुखदिग्द्वारकं स्यात्तदाऽतीव शुभं । विशेषस्तु - " सर्वग्रहैर्विमुक्तं प्रवेशभं शस्यते प्रयत्नेन । कैश्चित्सौम्यसमेतं शुभप्रदं कीर्तितं मुनिभिः ॥ १ ॥” इति लल्लः । तथा नव्यगृहप्रवेशे शुक्रः संमुखस्त्याज्यः । यत् त्रिविक्रमः—“त्यजेत् कुतारां प्रस्थाने शुक्रज्ञौ गृहवेशके । यात्रासु च नवोढस्त्रीवर्ज संमुखदक्षिणी ॥ १ ॥ " अत्र गृहवेश के इति नव्यगृहप्रवेशे ॥ 7 प्रथमं जन्मराशिजन्मलग्नरूपमेव लग्नं प्रवेशे श्रेयः । यललः - "खनक्षत्रे स्वलग्ने वा खमुहूर्ते व तिथौ । गृहप्रवेशमङ्गल्यं सर्वमेतत्तु कारयेत् ॥ १ ॥” क्षुरकर्म विवादं च यात्रां चैव न कारयेत् ।” ताभ्यामुपचयस्थोऽपि राशिर्लग्ने शस्तः । यल्लल:-' - " आरोग्यदो १ धनहरो २ धनदः ३ सुखनः ४, पुत्रान्तको ५ ऽरिगणहा ६ ऽथ नितम्बिनीम्नः ७ । प्राणान्तकृत् ८ पिटकदो ९ ऽर्थ १० धनौघ ११ भीदो १२, जन्मर्क्षतस्तदुदयाच्च विलग्नराशिः ॥ १ ॥” स्थिरमिति सामान्योक्तेऽपि ग्राम्यं स्थिरं ग्राह्यं, न त्वारण्यम् । अनेन वृषकुंभयोरन्यतरे लग्ने तन्नवांशे च प्रवेशः श्रेष्ठः, तयोरेव ग्राम्यत्वादिति भावः । तदंशश्चेति चकाराद्विखभावावपि लग्नांशौ प्रवेशे दुष्टौ न । चराणामेव लग्नांशानां दोषोक्तेः, तथाहि - " पुनः प्रयाणं मेषे स्यान्मृत्युः कर्के तुले रुजः । धान्यनाशो मृगे लग्नैरंशैश्च फलमीदृशम् ॥ १॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com