________________
जैनज्योतिर्ब्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्शे लमद्वारम् । १०५
दीक्षा शुक्रास्तेऽपि न दुष्टेति दिक्शुद्धिग्रंथे
ग्रहसंस्थेयं गृहनिवेश प्रवेशयोः
चतुर्थ विमर्शो ज्योतिषसारोक्ता
उत्तम
बुध
गुरु
शुक्र
शनि | ३-६-११ राहु ३-६-११
मध्यम
रवि ३-६-११
९-५
चन्द्र |१-४-७-१०-९-५ -३ - ११ | ८-२-६-१२
मंगल | ३-६-११
९-५
१-४-७-१०-९-५-३-११ | ८-२-६-१२ १-४-७-१०-९-५-३-११ | ८-२-६-१२ १-४-७-१०-१-५-३-११ ८-२-६-१२
९-५
९-५
--
Shree Sudharmaswami Gyanbhandar-Umara, Surat
अधम
८-१-४-७-१०-१२-२
●
८-१-४-७-१०-१२-२
८-१-४-७-१०-१२-२ ८-१-४-७-१०-१२-२
॥ पञ्चमो विमर्शः ॥ ५
लग्नं विवाहे दीक्षायां प्रतिष्ठायां च शस्यते । रवौ मकरकुंभस्थे मेषादित्रयगेऽपि च ॥ १ ॥ माघफाल्गुनयो राधज्येष्ठयोश्चापि मासयोः | ३
1 उपस्थापनायामपि । 2 जिनबिम्ब प्रासादादीनाम् । 3 राज्याभिषेकसूरिपदाभिषेकयोरपि । 4 अवश्यादरणीयतया बहुमन्यते । तथा 'पाकस्वामिनि लग्नगे सुहृदि वा वर्गस्य सौम्येऽपि वा प्रारब्धा शुभदा दशा त्रिदशषड्डामेषु वा पाकपे । मित्रोच्चोपचयत्रिकोणमदने पाकेश्वरस्य स्थितश्चन्द्रः सत्फलबोधनानि कुरुते पापानि चातोऽन्यथा' ॥ अत्र पाकस्वामिनीति दशापतौ । अपि च प्राणिनां जन्मलग्नमशुभमपि तत्कालविवाहादि लग्नबलाच्छुभम् । 5 राधो वैशाखः । एते शुक्ल प्रतिपद्याश्चान्द्रमासा एव ग्राह्याः । ज्येष्ठयोरिति, ननु ज्येष्ठे तावन्मिथुनसंक्रान्तिः स्यात् सा च प्रागपि ग्राह्योक्ता, ततः किमिति पुनर्ज्येष्ठोपन्यासः ? उच्यते-आषाढमासे मिथुनसंक्रान्त्यामपि सत्यां सर्वथा निषेधार्थम् । कैश्चिन्मिथुनसंक्रान्तौ सत्यामाषाढस्य शुक्लदशमीं यावदाद्यस्त्रिभाग आदृतोऽपि । तथा च त्रिविक्रमः - "कैश्चिदिष्टत्र्यंशः शुचेरपीति”। कार्तिकेति कार्तिकमार्गशीर्षयोर्मध्यमत्वात् हीनजातिविवाहः स्यादिति भावः, परं कार्तिकशुक्लैकादश्यनन्तरमेवेत्यूह्यम् । यदुक्तम् – “ कार्तिकमासे शुद्धिर्गुरोर्विलोक्या रवेश्च चन्द्रबलम् । अक्रूरयुते धिष्ण्ये देवोत्थानाद्दशाहं स्यात् ॥ १ ॥” इति व्यवहार प्रकाशे । एतेन शेषेषु षट्सु चान्द्रमासेषु लग्नं न ग्राह्यमेवेत्यर्थः । पाकश्रीकारस्त्वाह“चतुर्षु कार्तिकादिमा सत्रिकेषु क्रमाच्चत्वारि स्थिरराशिलग्नान्य मृतस्वभावानि, तथा हि-कार्ति कादिमासत्रये वृषलग्नं शुभम् माघादिमासत्रये सिंहलग्नम्, वैशाखादित्रये वृश्चिकलग्नम्, श्रावणादित्रिके कुंभलग्नं च । एषां वर्गोत्तमस्य मध्यमांशस्योदये सर्वकार्यसिद्धिः ॥
जै० १४
www.umaragyanbhandar.com