SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ १०६ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्श लममिश्रद्वारे। लग्नं श्रेयः परे त्वाहुस्तद्वत्कार्तिकमार्गयोः ॥२॥ जीवे सिंहस्थे धन्वमीनस्थितेऽर्के विष्णौ निद्राणे चाधिमासे च लग्नम् । नीचेऽस्तं वाप्ते लग्नना३थेऽशपे वा, जीवे शुक्रे वास्तंगते वापि नेष्टम् ॥ ३ ॥ जीर्णः शुक्रोऽहानि पञ्च प्रतीच्यां प्राच्यां बालखीण्यहानीह हेयः । त्रिनान्येवं तानि दिग्वैपरीये, पक्षं जीवोऽन्ये तु सप्ताहमाहुः ॥ ४ ॥ ॥ इति लमद्वा६ रम् ॥ १. लग्ने गुरोर्वरस्याथ ग्राह्यं चान्द्रबलं बुधैः । शिष्यस्थापक 1 बहवोऽप्येवं जगदुः सिंहारूढोऽपि वृत्रशत्रुगुरुः । समतिक्रान्तमघों न विरुद्धः सर्वकार्येषु ॥ सिंहस्थज्यानुसिंहाशाजाह्नवीतीरयोर्द्वयोः । न दुष्टो गंगयोर्मध्यदेशेषु तु स दुःखदः ॥ भागीरथ्युत्तरे तीरे गोदावर्याश्च दक्षिणे । विवाहो व्रतबंधो वा सिंहस्थज्ये न दुष्यति ॥ सिंहट्ठियजीवो महभुत्तं होइ अह रवि मेसे । ता कुणह निव्विसंकं पाणिगहणाई कल्लाणं । प्रतिष्ठादीक्षादिशेषकार्येष्वप्येवमेव ॥ झषो न निद्यो यदि फाल्गुने स्यादजस्तु वैशाखगतो न निंद्यः । मध्वाश्रितौ द्वावपि वर्जनीयौ, मृगस्तु पौषेऽपि गतो न निंद्यः" केचिदत्र अजस्तु चैत्रेऽपि गतो न निन्द्यः इत्याहुः । 'असंक्रान्तिमासोऽधिमासः स्फुटं स्यात् द्विसंक्रान्तिमासः क्षयाख्यः कदाचित् । क्षयः कार्तिकादित्रये नान्यतः स्यात् ततो वर्षमध्येऽधिमासद्वयं स्यात् । रविकिरणमध्यवर्ती चरति सदा सवितृमंडले शशिजः । तस्मान्न दोषकृत् स्यात् सोऽस्तं यातोऽपि भांशपतिः ॥ छस्सयसह ३६. छतीसा ३६ तिन्निबहुत्तर ३७२ दुएगपन्नासा २५१ तिनिबयाला ३४६ अंगारयमाई उदयदिवस कमा ॥ सुनरवि १२० सोल १६ दसणा ३२ नंद' ९ बयालीस ४२ पच्छिमत्थदिना । भोमाई तह पुग्वे बुह सिय बत्तीस ३६ सगसयरी ७७ ॥ 2 गुरुरपि त्र्यहं बाल पञ्चाहं वृद्ध इत्येके । 3 सप्ताद्या उभयोरपि गुरुशुक्रयोरुभयोरपि दिशोरुदयेऽस्ते च बाल्यं वार्द्धकं च सप्ताहमेवाहुः । अरिगय नीए वक्के अत्थमिए लग्गरासि निसिनाहे । अबले रविगुरुसुक्के सामिअदिटुं चयह लग्गं ॥ 4 लग्ने इति लग्नसमये । गुरोरिति दीक्षाप्रतिष्ठालग्नयोर्गुरोः विवाहलग्ने तु वरस्य । चान्द्रबलमिति प्रागुक्तविधिना राशिगोचर १ नवांशगोचरा २ऽष्टवर्गशुद्धि ३ शुभतारा ४ शुभावस्था ५ वामवेध ६ शुक्लेतरपक्षप्रारंभ मित्राधिमित्रगृहस्थिति ८ सौम्यगृह स्थिति ९ मित्राधिमित्रांशस्थिति १० सौम्यांशस्थिति ११ मित्राधिमित्रग्रहयुति १२ सौम्यग्रहयुति १३ मित्राधिमित्रग्रहदृष्टि १४ सौम्यग्रहदृष्टि १५ प्रकाराणामन्यतमेनापि प्रकारेण चन्द्रानुकूल्यबलं ग्राह्यमेव । यदुक्तं-"सर्वत्रामृतरश्मेर्बलं प्रकल्प्यान्यखेटजं पश्चात् । चिन्त्यं यतः शशांके बलिनि समस्ता ग्रहाः सबलाः ॥१॥" शिष्येति-शिष्यो दीक्षणीयः पदे स्थाप्यमानो वा, स्थापको यः श्राद्धादिव्यं व्ययति । जीवेन्द्वति एतान्यवश्यग्राह्याणि । यदुक्तं-"रविशशिजीवैः सबलैः शुभदः स्याद्गोचर" इति । ग्रहाणां बलतारतम्यादिविभागश्चैवम्-“पूर्ण २० खेटाष्टकबलमूनं पादेन १५ गोचरं प्रोक्तम् । वेधोत्थमर्धमानं १० पादबलं ५ दृष्टितः खचरे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy