________________
जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्श मिश्रद्वारम् । १०७
कन्यानां जीवेन्द्वर्कबलानि च ॥ ५ ॥ ज्येष्ठापत्यस्य न ज्येष्ठे मासि स्यात्पाणिपीडनम् । न पुनस्रयमप्येतन्मासाहर्भेषु जन्मनः ॥ ६॥ सादिम ग्रहणस्याहः सप्ताहं च तदग्रतः । त्यजेत्रिंशांशमेकैकं प्राक् पश्चाचापि संक्रमात् ॥ ७ ॥ भद्रार्धयामगण्डान्तकुलिकोत्पातदूषितम् । दिनं तपसि ४ ॥१॥" इदं सामान्येन सर्वग्रहानाश्रित्योक्तम् । चन्द्रस्य तु विशिष्याह-"एणांके गोचरबल १ मष्टक २ तारोत्थ ३ वेध ४ पक्षभवम् ५ । क्रमशस्तारा १ वेधज २ पक्षभवानी ३ ह गौणानि ॥ २ ॥” क्रमश इति एतानि बलानि यथोत्तरं न्यून १ न्यूनतर २ न्यूनतमानि ३ । आयबलयोस्तु खरूपमाह--"ग्रहगोचरा १ ष्टवर्गो २ तुल्यबलौ शुद्धिकारणादनयोः। एकेनापि बलेन प्राप्तेन भवेत्सुशुद्धिरिह ॥ ३ ॥ चेन्गोचरान्न हि भवेत्तदाऽष्टवर्गाद्विलोक्यते शुद्धिः । गोचरतोऽष्टकवर्गो बलवानुद्वाहदीक्षादौ ॥ ४ ॥ तस्मादष्टकशुद्धिमुरोर्विलोक्या रवेश्च चन्द्रस्य । निधना ८ न्या १२ऽम्बु ४ गतेष्वपि रेखाधिक्यात्सुशुद्धिः स्यात् ॥ ५॥ समशुद्धिरपि श्रेष्ठा शुद्धिपतेर्यदि भवेच्छुभा रेखा । शुद्धीशस्य न रेखा यदा तदा षड्विधादिवीर्यवतः ॥ ६ ॥ मित्रग्रहस्य रेखा समरेखां शुद्धिमुत्तमां कुरुते । तामन्तरेण मुनिभिर्न ह्यधिकाऽपि प्रशस्यते रेखा ॥ ७॥ समशुध्यामष्टकतः शुद्धिपते रेखिकामृते वेधात् । शुभदे ग्रहे सति शुभा शुद्धिः स्यात् प्रोच्यते विबुधैः ॥ ८॥ तथा-नवमद्विपञ्चमगतः समरेखोऽप्यधिकशुभफलः सूर्यः । संक्रमकालेन्दुबलात् समोऽपि सर्वत्र शुभदोऽर्कः ॥ ९ ॥ तथा-दशमादूचं केवललग्नबलेन स्त्रिया विवाहः स्यात् । शुद्धि वालोक्या रवीज्ययोः पूजयोद्वाहः ॥ १० ॥" अत्र दशमादिति वर्षादिति शेषः । इतीदं सर्व व्यवहारप्रकाशे । “जन्मद्विपश्चनवमधुनगः खरांशुः, पूजा च वाञ्छति न चाष्टचतुर्व्ययस्थः । जीवस्त्रिजन्मदशमारिगतस्तु पूजामिच्छेत्कदाचिदपि नाष्टचतुर्व्ययस्थः ॥ १॥” इति तु व्यवहारसारे । अत्र न चेति यत्रस्थः पूजां नेच्छति तत्रात्यन्तमशुभवात् पूजयाऽप्यनुकूलो न स्यादिति भावः । गर्गस्वाह-"गोचरविरुद्ध जीवे वैधव्यमेव, पूजा खप्रमाणम् ॥
1 दीक्षाप्रतिष्ठोद्वाहरूपम् । 2 जन्ममासिविपरीतपक्षयोर्व्यत्यये दिननिशोर्जनुस्थितौ । जन्ममेऽपि किल राशिमेदतः पाणिपीडनविधिन दुष्यति । जन्मतिथेराक्तिथिग्रहणेऽपि न दोषः । नो जन्मभं च कार्य बलिनि शुभं केन्द्रगे सौम्ये ॥ 3 त्रयोदशीतो दशाह सूर्येन्दुग्रहणे त्यजेदिति केचित् । सर्वप्रस्तेषु सप्ताहं पंचाहं स्याइलाहे । त्रिद्वकार्धाङ्गुल मासे दिनत्रयं विवर्जयेत् । राही दृष्टे शुभं कर्म वर्जयेद्दिवसाष्टकं । त्यक्त्वा वेतालसंसिद्धिं पापदम्भमयं तथा। 4 एकान्तिककार्ये तु दिनत्रयस्य त्यक्तुमशक्यत्वे प्राक् पश्चात् षोडशावश्यं त्याज्या नाड्योऽकसंक्रमात इत्यपि बहूनां मतम् । 5 न तु प्रतिष्ठायाम् । तेजखिनी १ क्षेमकृद् २ अमिदाहविधायिनी ३ स्याद्वरदा ४ दृढा ५ च । आनन्दकृत् ६ कल्पनिवासिनी च ७ सूर्यादिवारेषु भवेत् प्रतिष्ठा । एषां लग्ने षड्वर्गेऽप्ययमेव फलम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com