SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ १०८ जैनज्योतिर्मन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्श मिश्रद्वारम् । राकां च स्थापने च कुजं त्यजेत् ॥ ८॥ उद्वाहे मृगपैत्रः प्रतिष्ठायां तु ते उभे । आदित्यपुष्यश्रवणधनिष्ठाभिः समं शुभे ॥ ९॥ दीक्षायां ३ त्वाश्विनादित्यवारुणश्रुतयः शुभाः । त्रिषु मैत्रंकरः स्वातिर्मूलः पौष्णध्रुवाणि च ॥ १० ॥ स्त्रियः प्रियत्वमुद्वाहे मूलाहिर्बुधवैश्वभैः । पौष्ण जैनप्रतिष्ठायां | रो म| पु | पु म | उ.फा | ह स्वा | दीक्षायां अश्वि रो पुन | उ.फा | ह | खा | अनु | मू | विवाहे रोम म उ.फा| ह | खा | अनु | मू जैनप्रतिष्ठायां | अनु | मू । उ.षा | श्र दीक्षायां उ.षा| श्र | श | उ. विवाहे उ.षा | उ.भा | रे । ब्राह्ममृगैः पुंसां मिथः शेषैस्तु पञ्चभिः ॥ ११ ॥ वर्णकाद्यं विवाहः ६ कुमार्या वरणं पुनः । स्वातिपूर्वानुराधाभिर्वैश्वत्रयहुताशभैः ॥ १२ ॥ लग्नादर्वान कुर्वीत त्रिषष्ठनवमे दिने । कुसुंभमण्डपारंभवेदीवर्णयवारकान् ॥ १३ ॥ नान्ये प्रतिष्ठां जन्मः दशमे षोडशे च भे । अष्टादशे 1 दीक्षोद्वाहराज्याभिषेकादिष्वपि त्याज्यः। 2 प्रस्तावाजैननिम्बादेः। 3 एषामेवैकादशभानां वैवाहिकत्वाच्छेषभानां न परिगणनम् । 4 जन्मः इति प्रतिष्ठाप्यस्य प्रतिष्ठाकारयितुश्च जन्मभे, तदपरिज्ञाने नाममे वा, तस्माद्दशमादिषु च मेषु प्रतिष्ठा न कार्या । श्रीहरिभद्रसूरिभिस्वेवमूचे-“कारावयस्स जम्मण रिरकं दस सोलसं तहहारं । तेवीस पंचवीस बिंबपइट्ठाइ वजिज्जा ॥१॥" विशेषतस्तु एषां भानां संज्ञा इमा:-"जन्माचं दशमं कर्म संघातं षोडशं पुनः। अष्टादशं समुदयं त्रयोविंशं विनाशभम् ॥१॥ मानसं पञ्चविंशं भमिति षड्भोऽखिलः पुमान् । जातिदेशाभिषेकैश्च नव धिष्ण्यानि भूपतेः॥२॥" तत्र जातिधिष्ण्यान्येवम्-"विप्राणां कृत्तिकापूर्वी ३ राज्ञां पुष्यस्तथोत्तराः ३ । सेवकानां धनिष्कैन्द्रचित्रामृगशिरांसि च ॥१॥ उग्राणां भानि वायव्यमूलार्दाशततारकाः। कर्षकाणां मघाः पौष्णमनुराधाविरचिभम् ॥ २॥ वणिजामश्विनी हस्तोऽभिजितादित्यमेव च । चण्डालानां श्रुतिः सार्प यमदेवं द्विदैवतम् ॥३॥" देशभानि तु यथा पद्मचके । राज्याभिषेकभं खभिषेकक्षम् । ननु जन्मादीनां त्यागः कस्मात् क्रियते ? उच्यते-प्रायो भानि क्रूरग्रहाद्यैः पीड्यन्ते, यदि चेष्टपुंसो जन्मादीनि प्रतिष्ठादिष्वधिक्रियन्ते तदा तेषु क्रूरग्रहाद्यैः पीडितेषु सत्सु तस्य पुंसोऽनिष्टं स्यात्, यदि तु नाधिक्रियन्ते तदा तानि पीडितान्यपि नानिष्टफलं दातुमलम् । कथमेवमिति चेदुच्यते यथा-"विलमस्थोऽष्टमो राशिर्जन्मलग्नात् सजन्मभात् । न शुभः सर्वकार्येषु लग्नाचन्द्रस्तथाऽष्टमः ॥१॥" इत्यादि दैवज्ञवल्लमे । एवंविधाश्च लग्नादियोगा बहुशोऽपि मिलन्ति, न च किमप्यनिष्टफलं दद्युः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy