________________
जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्शे मिश्रद्वारम् । १०९ त्रयोविंशे पञ्चविंशे च मन्वते ॥ १४ ॥ क्रूरेण मुक्तमाक्रान्तं भोग्यं १
"
यदि तु यात्रादिष्वधिक्रियन्ते तदाऽनिष्टफलदाः प्रायः स्युरेव तथाऽत्रापि जन्मर्क्षादीनां पीडा तत्फलं चैवम् — "केवर्कार्किभिराक्रान्तं भौमवक्रभिदाहतम् । उल्का ग्रहणदग्धं च नवधाऽपि न भं शुभम् ॥ १ ॥ ततश्च – देहविनाशो जन्मर्क्षपीडने कर्मणश्च कर्म । उत्सवबान्धवनाशौ समुदयसंघातयोर्हतयोः ॥ २ ॥ स्वतनुविनाशो वैनाशिके हते मानसे मनस्तापः । कुलदेशस्त्रीनाशो जातिभदेशाभिषेकेषु ॥ ३ ॥ राज्याभिषेकदिवसेऽभिषेकधिष्ण्यं च देशनक्षत्रम् । पद्मविभागे ज्ञेयं प्रादक्षिण्येन भूमध्यात् ॥ ४ ॥” पद्मचक्रस्थापना चैवम्—
“कर्णिकाष्टदलैराढ्ये च । प्राच्यादिस्थेषु त्र्यादितः ॥ ५ ॥ " “त्रितयैराग्नेयाद्यैः मेण नृपाः। पाञ्चालो
कालिंगश्च ३ क्षयं वन्त्यो ४ थान सिन्धुसौवीरः ६ ।
मद्रेशो ८ ऽन्यश्च अत्र क्षयं यान्तीति
अ भ
शपू उ
उ श्रध
आ
6969
मृ रो कृ
اع الرعو
अ म पू
स्वावि अ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
हव
पद्मे नाभौ दलेषु भानीह न्यस्याग्निभतथाहि- - ततश्वक्रूरग्रहपीडितैः क्र१ मागधिकः २
यान्ति ॥ ६ ॥ आ५ मृत्युं चायाति राजा च हारहूरो ७ कौणिन्दः ९॥७॥” एषां देशानां कर्ण
कायां पूर्वाग्नेय्याद्यष्टदिक्पत्रेषु च स्थितत्वादिति भावः । दिङ्मात्रं चेदं देशेशानां नामपरिगणनं, तेन नवखंडकल्पितोर्व्यां यत्र खंडे ये ये देशाः स्थिताः स्युस्ते ते देशास्तत्तद्भेषु पीडितेषु पीड्यन्ते इत्यूह्यम् । नरपतिजयचर्यायां तु पद्मस्थाने कूर्मस्थापनयाऽयमेवार्थो वर्णितः । अन्ये जन्मभवदेकोनविंशमा धानभमपि क्रूरग्रहपीडितत्वे सति प्रवासदायित्वाद्वर्जयन्ति । सर्वमिदं लल्लकृते रत्नकोशे ॥
1 क्रूरेणेति क्रूरत्वमत्र खाभाविकं प्राह्यम्, न लौपाधिकम्, यथा क्षीणत्वेनेन्दोः पापयुतत्वेन बुधस्य चेति । ततोऽयमर्थः - यद् भं क्रूरेण रविकुजशनिराह्वन्यतरेण भुक्ला मुक्तम्, आक्रान्तं तेनैव भुज्यमानम्, भोग्यं तु तदनन्तरमेव भोक्ष्यमाणम् । एषां फलानि त्वेवम् — “क्रूराश्रितक्रूरविमुक्तक्रूरगन्तव्यधिष्ण्येषु कुमारिकाणाम् । वदन्ति पाणिग्रहणे मुनीन्द्रा, वैधव्यमब्दैस्त्रिभिर त्रिमुख्याः ॥ १ ॥” इति सारंगः । अन्ये त्वाहुः - " भुक्तं भोग्यं च नो त्याज्यं सर्वकर्मसु सिद्धिदम् । यत्नात्त्याज्यं तु सत्कार्ये नक्षत्रं राहुसंयुतम् ॥१॥" ग्रहणभमिति यत्र दिनभेऽर्केन्द्वोर्ग्रहणं जातम् । ग्रहोदयेति यत्र दिनमे ग्रहा उदयमस्तमयं वाऽकार्षुः । आगमे च वक्रिग्रहाक्रान्तमपि भं त्याज्यमूचे, तथाहि - "विड्डेरमवद्दारिअ” अत्रापद्वारितं वक्रिग्रहृाक्रान्तमित्यर्थः । ग्रहैर्भिन्नमिति भौमाद्याः पञ्च ताराग्रहा यस्य
www.umaragyanbhandar.com