________________
११० जैनज्योतिर्मन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्श मिश्रद्वारम् । ग्रहणमं तथा । दुष्टं ग्रहोदयास्ताभ्यां ग्रहैभिन्नं च भं त्यजेत् ॥ १५ ॥
कृ
|
रो
|
भृ
|
आ
|
पु
|
पु
|
अ
भ
| अ |
रे
उ
म | पू । उ | ह । चि | खा | वि
श | पू ।
le
"
|
|
कृत्तिकारोहिण्यादेमध्येन भित्त्वा ययुखद्रहभिन्नम् । उकं च लमशुद्धौ-"मज्झेण गहो जस्स उ गच्छद तं होइ गहभिन्नं।" नारचन्द्रटिप्पनके खेवम्-यत्र प्रहाणां वामदक्षिणा दृक् पते. तगृहभिन्नं । हग्ज्ञानायात्र सप्तरेखचक्रवत्कृत्तिकादिसप्तसप्तभानां चतुर्दिा स्थापना यथात्र पृष्ठे ततश्च-“यस्मिन् धिष्ण्ये स्थितः खेटखतो वेधत्रयं भवेत् । ग्रहदृष्टिप्रभावेण वामदक्षिणसंमुखम् ॥ १॥ वक्रगे दक्षिणा दृष्टिमिदृष्टिश्च शीघ्रगे । भौमादिपञ्चकस्य स्यान्मध्यदृष्टिश्च मध्यमे ॥ २॥ राहुकेतू सदा वक्रौ सदा शीघ्रौ विधूष्णगू । क्रूरा वका महाक्रूराः सौम्या वक्रा महाशुभाः ॥३॥ वेधद्वयं भजति धिष्ण्यमिभारिदंष्ट्रासंस्थानदिग्द्वयगतोडुगतग्रहाभ्याम् । एक तथाऽभिमुखसंस्थितमध्यनासापर्यन्तभागधृतधिष्ण्यगतग्रहेण ॥ ४ ॥” इति नरपतिजयचर्यायाम् । उदाहरणं यथा-मृगशीर्षे कार्यचिकीर्षा, चित्रायां च कश्चिद्भौमादिसप्तकान्यतमो वक्री प्रहः स्यात्तदा तस्य वक्रगतित्वेन दक्षिणा दृग्मृगशीर्षे पतिता। रेवत्यां चार्कादिसप्तकान्यतमः कश्चिदतिचारी प्रहः स्यात्तदा तस्य शीघ्रगतित्वेन वामा दृगित्युभ. यतो ग्रहदृक्पानात्तदा मृगशीर्ष प्रहभिन्नं स्यात् । उत्तराषाढायां च भौमादिपञ्चानां मध्ये कश्चिन्मध्यगविग्रहः स्यात्तदा सम्मुखडशा तृतीयस्तद्वेधोऽपि । एवमन्यत्रापि भाव्यम् । परमेष तृतीयो वेधो वेधेनैकार्गलेल्यस्मिन् श्लोकेऽधिकरिष्यते, शेषाभ्यां खत्राधिकारः॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com