________________
जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्श मिश्रद्वारम् । १२३
६-७-९
प्रतिष्ठायां गृहसंस्थेयम् उत्तमा
मध्यमा रविः | ३-६-११
१० चन्द्रः | २-३-११
१-४-६-७-९-१० मंगलः|३-६-११ बुधः | १-२-३-४-५-१०-११ । गुरुः १-२-४-५-९-७-१०-११ शुक्रः | १-४-५-९-१०-१३
२-३ शनिः |३-६-११ रा. के. ३-६-११
| १-४-५-८-९-१०-१२। विमध्यमा | अधमा रविः
१-२-४-७-४-९-१२ चन्द्रः
८-१२ मंगल:
१-२-४-७-८-९-१०-१२ बुधः
८-१२ गुरुः
८-१२ शुक्रः -७-१. शनिः
१-२-४-७-८-९-१२ रा. के. बेलहीनाः प्रतिष्ठायां रवीन्दुगुरुभार्गवाः। गृहेशंगृहिणीसौख्यैस्वान हन्युयथाक्रमम् ॥ ५२ ॥ तर्नुबन्धुसुतैयू धर्मेषु तिमिरान्तकः । सकर्मसु कुजार्की च संहरन्ति सुरालयम् ॥ ५३ ॥ सौम्यवाक्पतिशुक्राणां य ३
___ 1 बलहीना इति अष्टादशधा नवधा वाऽबलता प्रागुक्का यद्वा नीचः क्रूरयुतोऽस्तमितो वा प्रहो विबल एव ॥ 2 बलोत्कट इति ग्रहे किल बलं विंशतिधा, तथाहि-"ख १ मित्र २ौं ३ च४ मार्गस्थ ५ ख ६ मित्रवर्गगो ७ दितः ८।जयी ९ चोतरचारी च १० सुहृत् ११ सौम्यावलोकितः १२ ॥१॥ त्रिकोणा १३ यगतो लग्नात् १४ हर्षी १७ वर्गोत्तमांशगः १८ । मुथुचिलं १९ मूरिफं २० यदि सौम्यैर्ग्रहैः सह ॥ २॥ सर्वयोगे भवेदेवं बलानां विंशतिर्महे । यावदलयुताः खेटास्तावदिशोपकाः फलम् ॥३॥" हर्षीति कोऽर्थः ? ग्रहाणां तावचतुर्धा हर्षस्थानं, तथाहि-"गो ९ व्य ३ है ६ का १ य ११ धी ५ रिष्प १२ स्थानानि भास्करादिषु । हर्षस्थानमिदं पूर्व १ सर्वेषु खोचभं परम् ॥१॥ निशि सायं १ दिने २ योषित् १ पुंप्रहैश्च २ पर क्रमात् ३ । तुर्य व्योम्नस्तनुं यावत्तुर्याद्यावच्च सप्तमम् ॥ २ ॥ पुंग्रहेषु तनोर्यावत्तुर्य सप्तमतो नभः । स्त्रीग्रहेषु मुदा स्थानं ४ फलं तदनुमानतः ॥३॥" एषूच्चं प्रागुक्तत्वान गणितमिति त्रिधा हर्षिलम् । पूर्वोक्तैकादशावस्थासु शुभावस्थः षड्विधादिबलयुको वा बली । एवमन्यत्रापि सबलता
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com