SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्श मिश्रद्वारम् । १२३ ६-७-९ प्रतिष्ठायां गृहसंस्थेयम् उत्तमा मध्यमा रविः | ३-६-११ १० चन्द्रः | २-३-११ १-४-६-७-९-१० मंगलः|३-६-११ बुधः | १-२-३-४-५-१०-११ । गुरुः १-२-४-५-९-७-१०-११ शुक्रः | १-४-५-९-१०-१३ २-३ शनिः |३-६-११ रा. के. ३-६-११ | १-४-५-८-९-१०-१२। विमध्यमा | अधमा रविः १-२-४-७-४-९-१२ चन्द्रः ८-१२ मंगल: १-२-४-७-८-९-१०-१२ बुधः ८-१२ गुरुः ८-१२ शुक्रः -७-१. शनिः १-२-४-७-८-९-१२ रा. के. बेलहीनाः प्रतिष्ठायां रवीन्दुगुरुभार्गवाः। गृहेशंगृहिणीसौख्यैस्वान हन्युयथाक्रमम् ॥ ५२ ॥ तर्नुबन्धुसुतैयू धर्मेषु तिमिरान्तकः । सकर्मसु कुजार्की च संहरन्ति सुरालयम् ॥ ५३ ॥ सौम्यवाक्पतिशुक्राणां य ३ ___ 1 बलहीना इति अष्टादशधा नवधा वाऽबलता प्रागुक्का यद्वा नीचः क्रूरयुतोऽस्तमितो वा प्रहो विबल एव ॥ 2 बलोत्कट इति ग्रहे किल बलं विंशतिधा, तथाहि-"ख १ मित्र २ौं ३ च४ मार्गस्थ ५ ख ६ मित्रवर्गगो ७ दितः ८।जयी ९ चोतरचारी च १० सुहृत् ११ सौम्यावलोकितः १२ ॥१॥ त्रिकोणा १३ यगतो लग्नात् १४ हर्षी १७ वर्गोत्तमांशगः १८ । मुथुचिलं १९ मूरिफं २० यदि सौम्यैर्ग्रहैः सह ॥ २॥ सर्वयोगे भवेदेवं बलानां विंशतिर्महे । यावदलयुताः खेटास्तावदिशोपकाः फलम् ॥३॥" हर्षीति कोऽर्थः ? ग्रहाणां तावचतुर्धा हर्षस्थानं, तथाहि-"गो ९ व्य ३ है ६ का १ य ११ धी ५ रिष्प १२ स्थानानि भास्करादिषु । हर्षस्थानमिदं पूर्व १ सर्वेषु खोचभं परम् ॥१॥ निशि सायं १ दिने २ योषित् १ पुंप्रहैश्च २ पर क्रमात् ३ । तुर्य व्योम्नस्तनुं यावत्तुर्याद्यावच्च सप्तमम् ॥ २ ॥ पुंग्रहेषु तनोर्यावत्तुर्य सप्तमतो नभः । स्त्रीग्रहेषु मुदा स्थानं ४ फलं तदनुमानतः ॥३॥" एषूच्चं प्रागुक्तत्वान गणितमिति त्रिधा हर्षिलम् । पूर्वोक्तैकादशावस्थासु शुभावस्थः षड्विधादिबलयुको वा बली । एवमन्यत्रापि सबलता Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy