________________
१२२ जैनज्योतिर्मन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धी पञ्चमविमर्श मिश्रद्वारम् । २-३-६-९-१०-११ क्षितिजरविजौ व्यायरिपुगौ३-११-६ । बुधवाचार्यों व्ययनिधनवौ १-२-३-४-५-६-७-९-१०-११भृगुसुतः, सुतं ३ यावल्लमान्नवमदशमायेष्वपि तथा१-२-३-४-५-९-१०-११ ॥ ५१ ॥
कार्या, यस्तु कैश्चित् षष्ठशशी प्रतिष्ठायां रेखाप्रद इत्युकं तद्योगवशादेव नापरथेत्यूह्यमिति त्रिविक्रमशतकटीकायाम् । पूर्णभद्रस्तु ग्रहसंस्थाफलान्येवमाह-"प्रासादभंग १ हानी २ धनं ३ खजन ४ पुत्रपीड ५ रिपुघाताः ६ । स्त्रीमृति ७ मृति ८ धर्मगमा ९ सुख १० दि ११ शोका १२ स्तनोः प्रभृति सूर्यात् ॥१॥ कर्तृविनाश १ धनागम २ सौभाग्य ३ द्वन्द्व ४ दैन्य ५ रिपुविजयाः ६ । शशिनोऽसुख ७ मृति ८ विघ्ना ९ नृपपूजा १. विषय ११ वसुहानी १२ ॥२॥ दहनं १ सुरगृहभंगो २ भूलाभो ३ रोग ४ पुत्रशस्त्रमृती ५ । रिपु ६ नारी ७ खजन ८ गुणभ्रंशा ९ रोगा १० र्थ ११ हानयो १२ भौमात् ॥३॥ चिरमहिम १ धन २ रिपुक्षय ३ सुख ४ सुत ५ परिपन्थिमरण ६ वरकन्याः ७ । शशिजेन सूरिमृत्यु ८ वसु ९ कर्मा १० भरण ११ रैनाशाः १२ ॥ ४ ॥ कीर्ति १ वृद्धिः २ सौख्यं ३ रिपुनाशः ४ सुतसुखं ५ खजनशोकः ६ । स्त्रीसुख ७ गुरुमृति ८ धन ९ लाभ १० ऋद्धयो ११ हानि १२ रमरगुरोः ॥५॥ सिद्धि १ धन २ मान ३ तेजः ४ स्त्रीमुख ५ दुष्कीर्तयः ६ सुताप्तियुता । चैत्यादि सर्वहानि ७ श्चासुख ८ मितरेषु ९-१०-११-१२ पूज्यता शुक्रात् ॥ ६ ॥ पूजा १ कर्तृविघात २ भूरिविभव ३ प्रासादबन्धुक्षयाः ४, पुत्राक्षेम ५ विपक्षरोगविलय ६ ज्ञातप्रियाव्यापदः ७ । गोत्रप्राणि विपत्ति ८ पातकपरिष्वंगौ च ९ कार्यक्षतिः १०, कान्ताकाश्चनरत्नजीवितधनं ११ मन्देन मान्द्योदयः १२ ॥ ७॥ "सकलकुंडलिकासु विधुतुदः, शनिसमानफलो हि विचार्यताम् ।" लल्लस्त्वाह-"बलवति सूर्यस्य सुते बलहीनेऽङ्गारके बुधे चैव । मेषवृषस्थे सूर्ये क्षपाकरेऽर्चाहती स्थाप्या ॥१॥" "मेषमृगस्थे सूर्ये" इति केचित् पठन्ति । "बलहीने त्रिदशगुरौ बलवति भौमे त्रिकोणसंस्थे वा। असुरगुरौ चायस्थ महेश्वरार्चा प्रतिष्ठाप्या ॥२॥ बलहीने बसुरगुरौ बलवति चन्द्रात्मजे विलग्ने वा । त्रिदशगुरावायस्थे स्थाप्या ब्राह्मी तथा प्रतिमा ॥३॥शुक्रोदये नवम्यां बलवति चन्द्रे कुजे गगनसंस्थे। त्रिदशगुरौ बलयुक्त देवीनां स्थापयेदाम् ॥४॥ बुधलग्ने जीवे वा चतुष्टयस्थे भृगौ हिबुकसंस्थे । वासवकुमारयक्षेन्दुभास्कराणां प्रतिष्ठा स्यात् ॥ ५॥ यस्य ग्रहस्य यो वर्गस्तेन युक्त निशाकरे । प्रतिष्ठा तस्य कर्तव्या खखवर्गोदयेऽपि वा ॥ ६ ॥ अस्मारकालाद्दष्टास्ते कारकसूत्रधारकर्तृणाम् । क्षयमरणबन्धनामयिवादशोकादिकर्तारः ॥ ७ ॥" विशेषस्तु सर्वग्रहै रेखाप्रदैः सर्वकार्येषु विंशविविशोपकं लग्नं स्यात् । तथाहि-"अद्भुट्ठ विसा रविणो पण ससिणो विन्नि हंति तह गुरुणो। दो दो बुहसुकाणं सड्डा सणिभोमराहूणं ॥१॥" एवं मीलने विंशतिविंशोपाः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com