________________
जैनज्योतिम्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्श मिश्रद्वारम् । १२१ चक्रार्धे चन्द्रात् पापशुभैः क्रमात् ॥ ४६ ॥ कूर्मः पुत्रार्थरन्ध्र(न्त्येवा
चक्रयोगस्थापना सौ २ ०३०१) ( ४ सौ चं१०
रमन्देन्दुभास्करैः । वापी पापैस्तु केन्द्रस्थैर्योगाः स्युादशेत्यमी ॥४७॥ एभ्यः श्रीवत्सपूर्वाः षट् पूर्व सर्वेषु कर्मसु । श्रेयस्तमा धनुर्मुख्यास्त्वन्यथा ३ स्युः षडुत्तरे ॥४८॥ आनन्दजीवनन्दनँजीमूर्तजयेचिराऽमृता योगाः ज्ञगुरुसितैः प्रत्येकं द्विकत्रिकैश्चापि लग्नगतैः ॥४९॥ योगा यथार्थनामानः सर्वेषूत्तमकर्मसु । ऐश्वर्यराज्यसाम्राज्यविधातारः क्रमादमी॥५०॥ प्रतिष्ठायां श्रेष्ठो रविरुपचये३-६-१०-११ शीतकिरणः, स्वधर्मात्ये तत्र ७
1 कूर्मयोगे स्थानानां प्रहाणां च यथासंख्यं ज्ञेयम् । रत्नमालायां तु गजादिचतुष्क. लक्षणमेवमूचे-"तनुनवभवगैः क्रमेण योगो, बुधविबुधार्चितपङ्गुभिर्गजः स्यात् ।" "अत्र भवेत्येकादश रुद्रा इत्ये कादशं गृहं लक्ष्यते । व्ययरिपुहिबुकेषु वक्रशुक्रद्युमणिसुतैः क्रमशः कुठार एषः ॥ १॥ रविकविरविजेन्दुभिः क्रमेण, व्ययधनषनिधनेषु कर्म एषः । व्ययनिधनतनूषु मन्दचन्द्रारुण किरणैर्मुशलं जगुर्मुनीन्द्राः ॥२॥" 2 श्रीवसपूर्वा इति श्रीवत्साद्याः षट् पूर्वे प्रथमाः । अन्यथेति अत्यन्तमशुभाः विशेषस्तु"उदयट्ठमंगे मम्मं १ नवपंचमि कूरकंटयं भणियं २। दसमचउत्थे सलं ३ कुरा उदयत्थितं छिदं ४ ॥ १॥ मम्मदोसेण मरणं कंटयदोसेण कुलक्खओ होइ ॥२॥" सल्लेण रायसत्तू छिद्दे पुत्तं विणासेइ ॥ २॥” इति पौ (पूर्णभद्रः ॥ 3 लग्ने स्थितैः प्रत्येक ज्ञाद्यैः क्रमेणानन्दादि त्रयम् ३, ज्ञगुरुभ्यां जीमूतः ४, ज्ञशुक्राभ्यां जयः ५, गुरुशुक्राभ्यां स्थिरः ६, त्रिभिरपि लग्नस्थैरमृतः ७ । द्विकत्रिकैश्चेति द्विका द्वयरूपाः, त्रिकास्त्रयरूपाः॥ 4 साम्राज्येति "सम्राट् तु शास्ति यो नृपान्" । अमी इति क्रमात्रियकमिता एककद्विकत्रिकयोगाः एवमेते सर्वयोगात्रयोविंशतिः ॥ 5 लममृत्युसुतास्तेषु पापा रन्ध्रे शुभाः स्थिताः । त्याज्या देवप्रतिष्ठायां लग्नषष्ठाष्टगः शशी । एते भंगदास्त्रिविक्रमोक्ताः । एकस्मिन्नपि भंगदस्थानस्थे प्रहे सति रेखाधिकेऽपि ग्रहे प्रतिष्ठा न कार्या, भंगदुत्वं विना केषुचिदिष्टेषु केषुचिदनिष्टेषु च सत्खपि रेखाधिके लमे प्रतिष्ठा
जै० १६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com