________________
१२० जैनज्योतिर्मन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्श मिश्रद्वारम् । श्रेयः स्यादन्यदन्यथा॥४०॥ लैग्नोदितांशः वेशेन युतो दृष्टोऽथवा नृणाम् । तद्वजामित्रगः स्त्रीणामिष्टोऽनिष्टो विपर्यये ॥४१॥ लाभेऽर्कारौ शुभा ३धर्मे श्रीवत्सो यईरौ रविः१ । अर्धेन्दुर्विक्रमे मन्दो रवि भे रिपौ कुजः२
॥४२॥ शंखः शुभग्रहैबन्धुधर्मकर्मस्थितैर्भवेत्३ । ध्वजः सौम्यैर्विलग्नस्थैः क्रूरैश्च निधनाश्रितैः४ ॥ ४३ ॥ गुरुधर्मे व्यये शुक्रो लग्ने इश्चेत्तदा ६ गजः५ । कन्यालमेऽलिगे चन्द्रे हर्षः शुक्रेज्ययोर्मंगे६॥४४॥धनुरष्टमगैः सौम्यैः पापैर्व्ययगतैर्भवेत् ७ । कुठारो भार्गवे षष्ठे धर्मस्थेऽर्के शनौ व्यये ८ ॥४५॥ मुशलो(लं) बन्धुगे भौमे शनावन्येऽष्टमे विधौ९ । चक्रं च प्राचि
सुहृद्गृहे मुदितः ३ । खवर्गगः शान्तः ४ । स्फुटकिरणभृत् शकः ५। खं नीचमतिकान्तः खोच्चाभिमुखः प्रवृद्धवीर्यः ६ । खांशस्थः सौम्यैदृष्टोऽधिवीर्यः ७ । सूर्यहतो विकलः ८ । शत्रुगृहे खलः ९ । प्रहविजितः पीडितः १० । नीचर्खे दीनः ११ । इति लल्लोक्ताखेकादशसु ग्रहावस्थासु शुभावस्थैः । तेषां पत्यादीनाम् । अन्यदन्यथेति आखेवावस्थाखशुभावस्थैर्जामिनेशशुक्राकैः क्रमात्तेषां पत्यादीनामश्रेयः॥
1 अयं भावः-एकः किलोदयास्तशुद्धिप्रकारोऽयम् । यदुक्तं यतिवल्लमे-"लग्नोविते तत्प्रभुणा नवांशे, दृष्टे युते वोदयशुद्धिरुता । तत्सप्तमाशे तु कलत्रभाजि, खखामिनैवं कथिताऽस्तशुद्धिः ॥१॥" अत्र तत्सप्तमांशे खिति कोऽर्थः ? लगे यावतिथोऽश उदितः सप्तमभावस्य कलत्राख्यस्य तावतिथोऽशो लग्नोदितांशाद्गणनया सप्तम एव स्यात् , इत्येकोऽयमुदयास्तशुद्ध्योः प्रकारः । अन्यश्चाग्रे वक्ष्यते । उभावपि चोदयास्तशुद्धिप्रकारौ विवाहलग्नेष्ववश्यं ग्राह्यौ । भास्करस्तु पञ्चमगृहे तावतिथं पुत्रनवांशकमपि खेशयुतदृष्ट. मिच्छति । आह च-"नाथायुक्तक्षिता लग्नभार्यापुत्रनवांशकाः। कमात् पुंस्त्रीसुतान् नन्ति न घ्नन्ति युतवीक्षिताः ॥१॥" 2 यद्यराविति ये ये प्रहाः स्थानेषु नियमितास्ते ते तथा विलोक्यन्ते, शेषास्तु यथेच्छम् । एवं सर्वयोगेषु यथासंभवं ज्ञेयम् ॥ 3 कन्येति हर्षयोगे कन्यालग्नं नियमयन् ज्ञापयति अपरयोगेषु लग्ननियमः कोऽपि नास्तीति । हर्षयोगस्थापना
4 प्राचि चक्राधै इति लग्नस्य यावन्तोऽशा ||
चंट उदिता दशमस्य तावद्भयोऽशेभ्योऽग्रे प्रदक्षिणं गमने तुर्यस्य तावदंशान् यावच्चक्रस्य प्राच्यमधू तत्र धुरि चन्द्रस्तस्मादेकान्तरं गृहेषु पापः शुभ-शुक्ष श्चेति प्रहसंस्थायां चक्रयोगः । स्थापना १२१पृष्ठे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com