SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ जैनज्योतिम्रन्थसंप्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्श मिश्रद्वारम् । ११९ क्षितिभूखिषड्दशमगो ज्ञेज्यौ व्ययाष्टोज्झितौ । १-२-३-४-५-६-७-९१०-११ शुक्रोऽन्त्यौरिसुतंत्रिधर्मधनगो मन्दो धनंभ्रातॄषद्, पुत्रच्छिद्रंगतश्च शोभनतमः सर्वे च लाभस्थिताः ॥ ३५ ॥ विवाहे त्वर्कार्की निरि-३ एनिधींयेषु शुभदौ, विधुः खंत्र्यायेषु क्षितितनय आर्यत्रिरिपुंगः । बुधेज्यौ सप्ताष्टव्ययविरहितावास्फुजिदरि-स्मरीष्टीन्योन्मुक्त्वा वितनुसुबँकामेध्वथ तमः ॥ ३६ ॥ विवाहे नाष्टमाः श्रेष्ठाः पञ्च सूर्यशनी ६ विना । षष्ठौ चेन्दुसितौ तद्वदन्येऽन्य इति केचन ॥ ३७ ॥ चन्द्रे च विवाहकुण्डलीग्रहसंस्था उत्तमा मध्यमा अधमा रविः ३-६-6-११ २-४-५-९-१०-१२ १-७ चन्द्रः २-३-११ ४-५-७-९-१०-१२/ १-६-८ ३-६-११ २-४-५-९-१०-१२/ १-७-८ बुधः १-२-३-४-५-६-९-१०-११ १२ ७-८ गुरुः १-२-३-४-५-६-९-१०-११ ७-१२ शुक्रः । १-२-३-४-५-९-१०-११ । १२ ६-७-८ शनिः । ३-६-८-११ | २-४-५-९-१०-१२ १-७ | | रा० के० २-३-५-६-८-९-१०-११ १२ । १-४-७|| लग्ने च चरेऽङ्गनाग्रहै!ष्टे च, केन्द्रे बलिमिः श्रित चरैः१ । युग्मळेगे वाऽथ विधौ विलोकिते पापग्रहैः२ स्थायुवतेः पतिद्वयम् ॥३८॥ रविचन्द्रकुजै-९ र्नीचै १ लग्नेशे शत्रुराशिगेर । निर्वीर्ये चापि जामित्रे३ युवत्या निरपत्यता ॥३९॥जामिनेशः पतिः स्त्रीणां श्वशुरौ भृगुभास्करौ । तैरुच्चादिस्थितैस्तेषां " मंगलः ५ वीर्याः स्युः केन्द्रादिस्था नभश्वराः" । तेनैते उत्तमभङ्गे न्यस्ताः । शेषप्रहास्तु तत्रस्थाः सर्वसम्मतत्वेन रेखाप्रदास्तेऽप्युत्तमभङ्गे । येषां तु रेखाप्रदवे प्रन्थान्तरविसंवादखे मध्यमभङ्गे । चन्द्रस्तु सप्तमः प्रस्तुतगाथानुसरणार्थमेव मध्यमभङ्गेऽलेखि । एतद्भगद्वयोत्तीर्णास्वधमभङ्गे । शुक्रस्त्वेकादशः, सूत्रे रेखाप्रदखेनोकोऽपि नारचन्द्रलमशुद्ध्यादिषु निषिद्धलादधमभङ्गेऽलेखि ॥ __1 केतुः। 2 एकस्मिनपि किं पुनर्द्वित्रिषु । 3 यायिसंज्ञैः। 4 खामिसौम्यप्रहयुतिदृष्ट्यभावक्रूरतद्भावादिना नियित्वम् । 5 श्वशुराविति भृगुः श्वश्रूः, रविः श्वशुरः, एकशेषे श्वशुरौ । तैरिति जामिनेशाद्यैः । उच्चादीति खोचे दीप्तः १ । खः खस्थः २ । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy