SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ११८ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्श मिश्रद्वारम् । ॥ ३४ ॥ दीक्षायां तरणिर्धनंत्रितनयोरिस्थः शशी द्वित्रिषईं, व्योमस्थः पुत्रेऽर्कपुत्रे च दुश्चिक्य ३ रिपु ६ लाभ ११ गे ॥१॥ त्यक्तरिष्पा १२ ष्टमे ८ सौम्ये जीवेऽष्टा ८ रि६ व्ययो १२ ज्झिते । सर्वकार्याणि सिध्यन्ति त्यतषट्सप्तमे सिते॥२॥" इति दैवज्ञवल्लमे । एतत्प्रकारद्धयोत्तीर्णा तु मध्यमा ग्रहसंस्था। त्रिविधानामप्यासां स्थापनाउत्तमा __ मध्यमा अधमा रविः ३-६-१०-११ २-४-५-८-९-१२ | १-७ चन्द्रः १२-७-१०-११ ३-२-४-५-९ ३-८-१ मंगल:३-६-११ २-४-५-९-१०-१२ १-७-८ बुधः १-२-३-४-५-६-७-९-१०-११ १२ गुरुः १-२-३-४-५-६-७-९-१०-११ । ६-१२ शुक्रः १-२-३-४-५-८-९-१०-११-१२ शनिः |३-६-११ २-४-५-८-९-१०-१२ १-७ राहुः ३-६-११ २-५-८-९-१०-१२ । १-४-७ | केतुः ३-६-११ २-५-८-९-१०-१२ / १-४-७ 1 एते यथोक्तस्थानस्था दीक्षालग्ने श्रेष्ठलादेखाप्रदाः । हर्षप्रकाशादिषु तु प्रहाणामुतमादित्रिभंग्येवमूचे-“दु पण छ रवि दु छ ससी कुज ति छ दह बुह ति छ पण दसमो। किंद तिकोणे य गुरू सुक्को ति अ छ नव बारसमो॥१॥ मंदो दु पण छ अडमो सुक्क विणा सविगारसहा सुहया। चंदाउ कूर सत्तम अइअसुहा दिक्खसमयम्मि ॥२॥ रवि ति ३ ससि सत्त दसमो बुहेग चउ सत्त नव गुरू ति छ दो । सुक्को दु पंच सणि तिअ मज्झिम सेसा असुह सव्वे ॥ ३ ॥" स्थापनाउत्तमा मध्यमा अधमा रविः | २-५-६-११ १-४-७-८-९-१०-१२ चन्द्रः | २-३-६-११ ७-१० १-४-५-८-९-१२ मंगल: | ३-६-१०-११ १-२-४-५-७-८-९-१२ बुधः ३-२-६-५-१०-११ | १-४-७-९ ८-१२ गुरुः १-४-७-१०-९-५-११, ३-६-२ ८-१२ शुक्रः ३-६-९-१२ १-७-४-८-१०-११ शनिः २-५-६-८-११ | १-४-७-९-१०-१२ राहु-केतू ३-६-११ २ -५-८-९-१०-१२ १-४-७ इदमिह तत्त्वम्-"अहवा वि मज्झिमबलं काऊण सणिं गुरुं च बलवंतं । अवलं सुकं लग्गे तो दिक्खं दिज्ज सीसस्स ॥१॥" इति श्रीहरिभद्रसूरिवचः । एते च क्रमान्मध्यमोत्कृष्टहीनबला एवमेव स्युः, तथाहि-शनिर्द्विपश्चाष्टैकादशः पणफरस्थत्वान्मध्यमबलः । षष्ठस्तु आपोक्लिमस्थत्वेऽपि दिग्बलाढ्यवान्मध्यमबलः । गुरुस्तु केन्द्रत्रिकोणेषु बलिष्ठ इति स्फुटमेव । एकादशं तु गुरोहर्षस्थानं वक्ष्यते तेन तत्रापि बलिष्ठः । शुक्रस्तु त्रिषड्नवद्वादशेष्वापोक्लिमस्थवाद्धीनबलः । उकं च त्रैलोक्यप्रकाशे-"रूपा २०धै १० पाद Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy