________________
११८ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्श मिश्रद्वारम् ।
॥ ३४ ॥ दीक्षायां तरणिर्धनंत्रितनयोरिस्थः शशी द्वित्रिषईं, व्योमस्थः पुत्रेऽर्कपुत्रे च दुश्चिक्य ३ रिपु ६ लाभ ११ गे ॥१॥ त्यक्तरिष्पा १२ ष्टमे ८ सौम्ये जीवेऽष्टा ८ रि६ व्ययो १२ ज्झिते । सर्वकार्याणि सिध्यन्ति त्यतषट्सप्तमे सिते॥२॥" इति दैवज्ञवल्लमे । एतत्प्रकारद्धयोत्तीर्णा तु मध्यमा ग्रहसंस्था। त्रिविधानामप्यासां स्थापनाउत्तमा
__ मध्यमा
अधमा रविः ३-६-१०-११
२-४-५-८-९-१२ | १-७ चन्द्रः १२-७-१०-११
३-२-४-५-९ ३-८-१ मंगल:३-६-११
२-४-५-९-१०-१२ १-७-८ बुधः १-२-३-४-५-६-७-९-१०-११ १२ गुरुः १-२-३-४-५-६-७-९-१०-११ । ६-१२ शुक्रः १-२-३-४-५-८-९-१०-११-१२ शनिः |३-६-११
२-४-५-८-९-१०-१२ १-७ राहुः ३-६-११
२-५-८-९-१०-१२ । १-४-७ | केतुः ३-६-११
२-५-८-९-१०-१२ / १-४-७ 1 एते यथोक्तस्थानस्था दीक्षालग्ने श्रेष्ठलादेखाप्रदाः । हर्षप्रकाशादिषु तु प्रहाणामुतमादित्रिभंग्येवमूचे-“दु पण छ रवि दु छ ससी कुज ति छ दह बुह ति छ पण दसमो। किंद तिकोणे य गुरू सुक्को ति अ छ नव बारसमो॥१॥ मंदो दु पण छ अडमो सुक्क विणा सविगारसहा सुहया। चंदाउ कूर सत्तम अइअसुहा दिक्खसमयम्मि ॥२॥ रवि ति ३ ससि सत्त दसमो बुहेग चउ सत्त नव गुरू ति छ दो । सुक्को दु पंच सणि तिअ मज्झिम सेसा असुह सव्वे ॥ ३ ॥" स्थापनाउत्तमा
मध्यमा
अधमा रविः | २-५-६-११
१-४-७-८-९-१०-१२ चन्द्रः | २-३-६-११
७-१० १-४-५-८-९-१२ मंगल: | ३-६-१०-११
१-२-४-५-७-८-९-१२ बुधः ३-२-६-५-१०-११ | १-४-७-९ ८-१२ गुरुः १-४-७-१०-९-५-११, ३-६-२ ८-१२ शुक्रः ३-६-९-१२
१-७-४-८-१०-११ शनिः २-५-६-८-११
| १-४-७-९-१०-१२ राहु-केतू ३-६-११ २ -५-८-९-१०-१२ १-४-७ इदमिह तत्त्वम्-"अहवा वि मज्झिमबलं काऊण सणिं गुरुं च बलवंतं । अवलं सुकं लग्गे तो दिक्खं दिज्ज सीसस्स ॥१॥" इति श्रीहरिभद्रसूरिवचः । एते च क्रमान्मध्यमोत्कृष्टहीनबला एवमेव स्युः, तथाहि-शनिर्द्विपश्चाष्टैकादशः पणफरस्थत्वान्मध्यमबलः । षष्ठस्तु आपोक्लिमस्थत्वेऽपि दिग्बलाढ्यवान्मध्यमबलः । गुरुस्तु केन्द्रत्रिकोणेषु बलिष्ठ इति स्फुटमेव । एकादशं तु गुरोहर्षस्थानं वक्ष्यते तेन तत्रापि बलिष्ठः । शुक्रस्तु त्रिषड्नवद्वादशेष्वापोक्लिमस्थवाद्धीनबलः । उकं च त्रैलोक्यप्रकाशे-"रूपा २०धै १० पाद
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com