SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ जैनज्योतिर्प्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्शे मिश्रद्वारम् । ११७ दूष्यगृहादर्वागपि त्यजेत् ॥ ३० ॥ भवेज्जन्मनि जन्मर्क्षान्मृत्युधामनि यो ग्रहः । शुभोऽपि लग्नवर्त्येष सर्वकार्येषु नो शुभः ॥ ३१ ॥ शनिस्त्रिकोणकेन्द्रस्थो बलीयान् सुहृदीक्षितः । कुजः केन्द्रान्त्यधर्माष्टस्थितो वा३ भद्रभञ्जनः ॥ ३२ ॥ रविः कुजोऽर्कजो राहुः शुक्रो वा सप्तमस्थितः । हन्ति स्थापककर्तारौ स्थाप्यमप्यविलम्बितम् ॥ ३३ ॥ लोम्बुस्मरंगो राहुः सर्वकार्येषु वर्जितः । त्रिषडेकादशः शस्तो मध्यमः शेषराशिषु ६ भावरीत्या मीनस्थत्वात् सप्तम एवेत्यतस्तल्लग्नमपि त्याज्यमेव । तत्स्थापना यथा १० ६ अंश ६ १२ ५ ४ एवमन्यत्रापि भाव्यम् । ननु यद्येवं दूष्यगृहं त्याज्यमूचे तदाऽनयैव रीत्या यद्गृहं प्रहेण भूष्यमाणं स्यात्तस्यादरणीयतयाऽपि भविष्यति, मैवम् ईदृग्गुणानामाहार्यत्वेनानादरणीयत्वस्यैबार्हत्वात् । उक्तं च—– - " नाङ्गीकारो भावजानां गुणानां तद्दोषाणां तत्त्वतस्त्याग एव । भाव > . मं११ अं ७ , व्यक्तावष्टमत्वं गतोऽपि त्याज्यो लग्नात्सप्तमः सप्तसप्तिः ॥ १ ॥" तथा "सप्तमस्थो यदा चन्द्रो भवेद्भावफलाष्टमः । न तदा दीयते लमं शुभैः सर्वप्रहैरपि ॥ १ ॥” तथा— “प्रत्याख्येयः पाक्षिकोऽपीह दोषः सम्यग्व्यापी यो गुणः सोऽनुगम्यः । यस्मादंशैर्देहभावादिकः सन्न स्याद्भूत्यै भार्गवः पञ्चमोऽपि ॥ १ ॥ इदं विवाहमाश्रित्य विवाहवृन्दावनादौ ॥ , 1 ऋक्षो राशिर्लग्नश्च, 'जन्मर्क्षजन्मलग्नाभ्यां यौ रन्ध्रेशावथाष्टमे । लग्ने तांश्च तदंशांश्च तद्राशीनपि त्यजेत् ।' इति भास्करः । 2 इदं कुजेऽपि योज्यम् । 3 'लग्नागौमेऽष्टमगे दम्पत्योर्वहिना मृतिः समकम् । जन्मनि यो वाऽष्टमगस्तस्मिँल्लग्नं गते वापि ' ॥ १ ॥ 4 सान्वर्थेयं संज्ञा । 5 कर्ता प्रतिष्ठाया गुर्वादिः । अयं श्लोकः प्रतिष्ठामा - श्रित्य ज्ञेयः ॥ 6 सर्वकार्येष्विति दीक्षा प्रतिष्ठादिषु । केतुस्तु जन्मसप्तमस्थः शशियुतश्च त्याज्यः, त्रिषडेकादशो ग्राह्यः, शेषस्थानेषु मध्यम इति नारचन्द्रोक्तिः । अनया च राहुर्नवभद्वादशोऽपि श्रेष्ठ इत्यागतम् । अन्यथा केतो विषष्ठत्व संपत्यसंभवात् । इत्युक्ताः सामान्येन घटिकालभेषु त्याज्या दोषाः ॥ अथ सर्वकार्येषु घटिकालभेषु साधारणी भङ्गदा प्रहसंस्था तावदेवम् - शनिरवीन्दुभीमा लग्नस्थाः, चन्द्रभौमबुधगुरुशुका अष्टमस्थाः, चन्द्रशुक्रलग्नेश शेशाः षष्ठगाः सर्वे सप्तमगाश्चाशुभाः । यत्रिविक्रमः " त्याज्या लभेSब्धयो ४ मन्दात् षष्ठे शुक्रेन्दुलमपाः । रन्ध्रे ८ चन्द्रादयः पञ्च सर्वेऽस्तेऽब्जगुरू समौ ॥ १ ॥” अत्र मन्दादिति राहुरपि मन्दवज्ज्ञेयः । समाविति सर्वेऽप्यस्तेऽशुभाः. केषाञ्चिन्मते तु चन्द्रगुरू सप्तमे उदासीनावित्यर्थः । सर्वकार्येषु शुभग्रहसंस्था त्वेवम्"लमादुपचयस्थे ३-६-११ ऽर्केऽन्त्या १२ स्व ७ कर्मा १० य ११ मे विधौ । क्षोणी ? Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com -
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy