SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ४६ जनज्योंतिम्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ द्वितीयविमर्श राशिद्वारम् । पृच्छादिष्वपरे केतुं तमसः सप्तमं विदुः। शुक्रेन्दू योषितौ मन्दबुधौ क्लीबो पैरे नराः ॥ २६ ॥ वर्णानां जीवसितौ रविभौमोविन्दुरिन्दुजैश्चैशाः । ३ संकरजानां तु शनिर्जीवसितारेन्दुजाओं वेदानाम् ॥ २७ ॥ ते स्थानबलिनो मित्रस्वगृहोच्चनवांशगाः । स्त्रीराशिष्विन्दुभृगुजौ पुराशिषु पुनः परे ॥२८॥ लग्नाद्युत्क्रमकेन्द्राख्यदिक्षु प्राच्यादिषूद्वलाः । जीवज्ञौ भास्क६ रक्ष्माजौ शनिः सितसितद्युती ॥२९॥ बलिनोऽह्नि गुरुसितार्काः, सदा बुधो, निशि तु चन्द्रकुजमन्दाः, । स्वदिनादिषु च, सितासितपक्षद्वितयेषु शुभक्रूराः ॥ ३० ॥ रविचन्द्रावुदगयने विपुलस्निग्धाश्च वक्रगाश्चाऽन्ये । ९ बलिनो युधि चोत्तरगा व्यर्केन्दुयुताश्च चेष्टाभिः ॥ ३१ ॥ सौम्यैईग्ब___ 1 अनेन जातके ग्रहगोचरे प्रतिष्ठादिलग्नेषु च केतुर्न तथोपयोगीत्यसूचि । 2 'राहुच्छाया स्मृताः केतुर्यत्र राशौ भवेदयम् । तस्मात्सप्तमके केतू राहुः स्याद्यन्नवांशके ॥ तस्मादंशे सप्तमे स्यात् केतुरंशो नवांशकः'। 3 स्त्रियावित्येके । 4 परे रविकुजगुरवः । प्रयोजनं जन्मनि चिन्तायां हृतनष्टादौ वा बलवन्तः स्ववर्गमेव ज्ञापयन्तीति। 5 मूर्धावसिक्तादिरथकारान्ता निघंटूक्तत्रयोदशमेदा यथा तथा जातिद्वयजाताः । प्रयोजनं तु जीवादीनामुदयास्तादौ तत्तज्जातीनां तत्तद्वेदवतां च सुखदुःखादि । 6 गृहस्योपलक्षणवामूलत्रिकोणेऽपि । मित्र ५ वर्ल १० त्रिकोणो १५ चैः २० फलं दत्तेऽह्रिवृद्धितः । इति त्रैलोक्यप्रकाशे। 7 लग्नं प्राची, दशमं दक्षिणा, सप्तमं पश्चिमा, तुर्यमुत्तरा । अन्तरालस्थितव्यया १२ऽऽया ११ऽऽदि गृहद्वयद्वयरूपमाग्नेयादिविदिक्चतुष्कं तु मात् पूर्वादिचतुर्दिक्समफलमेव विदिशां दिगनुगामित्वात् । 8 खदिनववर्षखमासस्वकालहोरासु तत्तदधिपग्रहा बलिनस्ते चैवम्-'यस्य वारस्य मध्ये स्याच्छुक्लप्रतिपदो मुखम् । तन्मासेशः स विज्ञेयश्चैत्रे वर्षाधिपः पुनः' ॥ 'चैत्रादिमेषसंक्रान्तिकर्कसंक्रान्तिवासराः । प्रतिवर्ष क्रमाज्ज्ञेया राजानो मंत्रिसस्यपाः' इति व्यवहारसारे । दिनेशसस्तद्दिनवार एव । 'वर्षमासाहोरेशैर्वृद्धिः पञ्चोत्तरा फले' इति मुहूर्तसारे । 9 नतु बाला वृद्धा अस्तमिता वा । 'बाल्ये वार्द्धके च सर्वे ग्रहाः सप्ताहं निर्बलाः' इति सप्तर्षयः प्राहुः । 10 अर्काद्दरतरस्थत्वेन खे लक्ष्यमाणाः। 11 वक्रगत्वे किल सर्वग्रहाणां मूलत्रिकोणतुल्यं बलमिति पाकश्रियाम् । 12 रवीन्द्वोर्वक्रगत्यभावात्पञ्चान्ये। भौमादिग्रहाणां गतयश्चैवम्-'सूर्यमुक्ता उदीयन्ते शीघ्रा अर्के द्वितीयगे । समं तृतीयगे यान्ति मन्दा भानौ चतुर्थगे ॥ १॥ वक्राः पञ्चमषष्ठेऽर्के तेऽतिवका नगाष्टगे । नवमे दशमे मार्गाः सरला लाभरिष्पगे' ॥ २ ॥ अत्र पञ्चमषष्ठेऽर्के इति शनिकुजगुरूनपेक्ष्योक्तम् , बुधशुक्रौ वर्कस्यासन्नस्थावेव वक्री स्याताम् । एवं मार्गेऽपि वाच्यमिति प्रश्नशतकवृत्तौ । 13 जयित्वात् । 'सर्वे बलिन उदक्स्था दक्षिणदिक्स्थो बली शुक्रः' इति तु वराहसंहितायाम्। 14 खे एकस्मिनक्षत्रपादे मिथस्ताराग्रहाणां योगो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy