SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धी द्वितीय विमर्शे राशिद्वारम् । ४७ १० लिनो दृष्टा, बले नैसर्गिके पुनः । मन्दारज्ञेज्यशुक्रेन्दुभास्कराः स्युर्बलो - त्तराः ॥ ३२॥ पश्यन्ति पादतो वृद्ध्या भ्रातृव्योम्नी, त्रिकोणके, ५-९ ॥ चतुरस्रे, ४–८ स्त्रियम्, स्त्रीवन्मतेनायदिमांवपि ॥ ३३ ॥ पश्येत्पूर्णं ३ शनिर्भ्रातृव्योम्नी, धर्मधियौ गुरुः । चतुरस्रे ४ -८ कुजो, ऽर्केन्दुबुधशुक्रास्तु सप्तमम् ॥३४॥ रवेः शुक्रशनी शत्रू, ज्ञः समः, सुहृदः परे । चन्द्रस्याबुधौ मित्रे, कुजगुर्वादयः समाः ॥ ३५ ॥ कुजस्य ज्ञो रिपुर्मध्यौ शनि - ६ शुक्र परेऽन्यथा । बुधस्य मित्रे शुक्रार्कौ शत्रुरिन्दुः समाः परे ॥ ३६ ॥ जीवस्यार्कात्रयो मित्राण्यार्किर्मध्यः परावरी । कवेरमित्रौ मित्रेन्दू मित्रे ज्ञार्की समावुभौ ॥ ३७ ॥ मन्दस्य ज्ञसितौ मित्रे गुरुर्मध्यः परेऽरयः । ९ ग्रहाणां रवि शव: शुक्र - शनि मित्राणि चं-मं-गु चन्द्र मंगल बुध र-चं-गु शु श मं-गु-श र- शु २ 3 ० र-बु मध्यस्थाः बु मं. गु शु श बुध चन्द्र गुरु शुक्र शनि बु-शु र-चं र-चं-मं र-चं-मं| बु-श बु-शु श मं-गु गु १० तत्कालसुहृदो द्वित्रिसुर्खेलाभन्त्ये कर्मगाः ॥ ३८ ॥ मित्रमध्यारयो येऽत्र निसर्गेणोदिताः क्रमात् । अधिमित्रसुहृन्मध्यास्ते स्युस्तत्कालमैत्रयतः ११ युद्धमुच्यते । 15 अर्कवियुताः सन्त इन्दुना एकराशिस्थाः । 16 उपलक्षणत्वान्मित्रैश्च पादार्धपादोनपूर्णाभिर्हग्भिर्दृष्टाः क्रमात्तावत्तावद्विशोपान् बलिनः । 1 यदा ग्रहयोर्ग्रहाणां वाऽन्यबलसाम्यं स्यात्तदा स्वाभाविकबलेनैव सबलाबलवं विभाव्यते । राहुस्त्वर्कादपि बलिष्ठः । 2 पञ्चभिः पञ्चभिर्विशोपकैः । 3 केषांचिन्मतेन । 4 शनेः पाददृक्, गुरोरर्द्धदृक्, कुजस्य पादोनदृग्नास्तीत्यागतमनेन ग्रन्थेन । ज्योतिषसारे तु सर्वग्रहाणां द्विर्द्वादशयोर्न दृक्, षडष्टमयोः पाददृक्, त्र्येकादशयोरर्धदृक्, नवपञ्चमयोः पादोनदृक्, केन्द्रेषु तु चतुर्षु पूर्णा दृगित्युक्तम् । ताजिके तु द्विर्द्वादशषडष्टमेषु मूलतोऽपि नेष्टा । 5 तत्कालेत्यादि जन्मनि पृच्छादिलने वा यत्र स्थाने कश्चिदेको ग्रहोऽस्ति तस्माद्द्वितीयादिस्थाने योऽन्यो ग्रहः स्यात्स तत्काले द्वित्र्यादिस्थान स्थिति कालावधीत्यर्थः तस्य मैत्री स्यात् । इयं तात्कालिकी मैत्रीत्युच्यते ॥ 6 अधिकं मित्रमधिमित्रं, अर्थादेव च मित्रस्थानेभ्योऽन्यानि प्रथमपश्ञ्चमषष्ठ सप्तमाष्टमनवमस्थानानि तत्कालवैरस्थानानि । तत्फलं चैवं—“येऽत्रारिमध्यमित्राणि निसर्गेणोदिताः क्रमात् । अधिशत्रुद्विषन्मध्यास्ते स्युस्तः त्कालर्वैरतः” ॥ १ ॥ भुवनदीपके तु ग्रहाणां मित्रशत्रुस्वरूपं पक्षद्वयमेवोक्तं, तथाहि" रवीन्दूमौ मगुरवो ज्ञशुक्रशनिराहवः । खस्मिन् मित्राणि चत्वारि परस्मिन् शत्रवः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy