SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ४८ जैन ज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ द्वितीयविमर्शे राशिद्वारम् । ॥ ३९ ॥ स्याद्गोचरेणात्र शुभोऽपि विद्धः खेटोऽन्यखेटैरशुभः क्रमेण । दुष्टोऽपि चेष्टश्च स वामवेधान्मिथो न वेधः पितृपुत्रयोस्तु ॥ ४० ॥ ३ वेध त्रिषंग गर्नला भगतस्य भानोः, खेटैः क्रमेण नवमान्य सुखात्मजै 3 3 १२ ५ स्थैः । इन्दोस्तनौ त्रिरिपुंमन्मथखायस्य धीर्धर्मरिष्पधनबन्धुर्मृतौ स्थितैश्च ॥ ४१ ॥ स्यान्मङ्गलस्य सहजद्विर्षदायस्य सौरेस्तथा व्येय तपः सुखगैश्च ६ वेधः । चान्द्रेः स्वर्षैन्धुरिपुमृत्युर्खेला भंगस्य पुत्रत्रिर्धर्मतनुर्निर्व्यथनाऽन्त्यगैश्च ॥४२॥ वाचस्पतेः स्वेतनयास्तन वायगस्य वेधस्तथान्यसुख विक्रमखाष्ट८ गैश्च । शुक्रस्य षट्खमदनान्यजुषो १-२-३-४-५-८-९-११-१२ सप्ता स्मृताः” ॥ १ ॥ राहुरव्योः परं वैरं गुरुभार्गवयोरपि । हिमांशबुधयोर्वैरं विवस्वन्मन्दयोरपि ॥ २ ॥ अतिमैत्री राहुशन्योरिन्दुगुर्वोः कुजार्कयोः । सितज्ञयोः” इति एवं च प्रहाणां मित्रात्मगृहाण्युच्चानि विशेषाद्धर्षदीप्तिस्थानानि, यथा रवेर्मेषः सुहृद् गृहमुचं च, बुधस्य कन्यागृहमुचं चेत्यादि । अरिगृहाणि तच्चान्यपि प्रभादायी नि स्युः परं नान्तःसुखदानि, यथा शुक्रस्य मीनः । नीचान्यपि च सुहृदगृहाणि किञ्चित्प्रभादायीनि यथेन्दोवृश्चिकः । रिपुगृहाणि तु नीचानि नानाऽनर्थान् प्रभाहानिं च कुर्युरिति भुवनदीपकवृत्तौ ॥ 1 गोचरेण शुभोऽपि ग्रहो वक्ष्यमाणक्रमेणान्यग्रहैर्विद्धः सन्नशुभः स्यात् । दुष्टोऽ. पीत्यादि अपिचेत्यखंडमव्यय समुदायः क्रमेणेत्येतदत्रापि योज्यं गोचरेण दुष्टोऽपि च ग्रहः क्रमेण वामवेधादिष्टः स्यात् । इह किल तृतीयादिस्थानस्थस्य रवेर्नवमादिस्थानस्थप्रहैर्यो वक्ष्यते स वेधः । यस्तु नवमादिस्थान स्थार्कस्य तृतीयादिस्थानस्थग्रहैः स्यात् स वामवेधः । कोऽर्थः ? तृतीयादिस्थानस्थोऽर्कः शुभः चेन्नवमादिस्थानस्थैरन्यग्रहैर्न विध्येत । नवमादिस्थानस्थश्चाशुभोऽप्यर्कः शुभो यदि तृतीयादिस्थानस्थैः परैर्विध्येत । एवमन्येऽपि भाव्याः । उक्तं च यतिवल्लभे – “एभिर्वधैर्विद्धा विफलाः स्युर्गोचरे ग्रहाः सर्वे । विपरीतवेधविद्धाः पापा अपि सौम्यतां यान्ति” ॥ १ ॥ " यत्रस्थेन ग्रहेणेष्टग्रहो विध्यते तंत्रस्थस्यैव स्वस्य फलं शुभमशुभं वा स ददातीति तत्त्वम्” इति रत्नभाष्ये । ये तु गोचरफलमेव प्रमाणयन्तो वेधविधौ माध्यस्थ्यमाद्रियन्ते तन्मतं न बहुसंमतम् । यदाह सारङ्गः—— - "यत्र गोचरफलप्रमाणता, तत्र वेधफलमिष्यते न वा । प्रायशो न बहुसंमतं विद, स्थूलमार्ग फलदो हि गोचरः " ॥ १ ॥ यतिवल्लभेऽप्युक्तम् – “अज्ञात्वा वेधविधिं ग्रहगोचरपाकजात गुणदोषम् । ये निर्दिशन्ति मूढास्तेषां विफलाः सदादेशाः " ॥ १ ॥ वैधौ च वामोऽवामश्च जन्मराशित एव गण्यौ । मिथो न वेध इति रविशनी चन्द्रबुधौ च पितापुत्रौ । अत्र पितृपुत्रयोरिति पाठश्चिन्त्यः, ऋत आत्वभवनात् तेन "मिथो न पित्राङ्गजयोस्तु वेधः” इति पाठोऽस्तु ॥ 2 निर्व्यथनं छिद्रमष्टममित्यर्थः । 3 षट्खेत्यादि षष्ठदशम सप्तम वर्जन वस्थानजुषः । 1 , Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy