________________
जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ द्वितीयविमर्श राशिगोचरद्वारौ । ४९
द्याकांशधर्मतनयायतृतीयषष्ठैः ॥ ४३ ॥
प्रहाणां वेधस्थापनायत्रम् । गुरोः । शुक्रस्य । रवेः ॥ चन्द्रस्य भौमशन्योः|| बुधस्य ।।
:
م
م
، ، م
م
س
»
م
::
5 mro un
:
تم
ة م م م
*६॥ इत्युकं सप्रसङ्ग राशिद्वारम् ॥
श्रेयान् गोचरतोऽशुमानुपचये३-६-१०-११ चन्द्रस्तु साद्याने३-६-१०११-१-७, वक्राळ त्रिषडायगावथ बुधस्त्वन्त्यान्ययुग्लाभगः२-४-६-३ ८-१०-११ । जीवः स्त्रीधनधर्मलीभसुतगः शुक्रोऽरिखास्तान्यगो१-२३-४-५-८-९-११-१२, जन्मेन्दोग्रहणे तमोऽप्युपचये३-६-१०-११ऽन्येषां त्वनायेन्दुवत्३-६-७-१०-११ ॥ ४४ ॥
___1 लक्षणया गवां चरणभूमिरिव ग्रहाणामपि चरणभूमिगोचरः। 2 पूर्णभद्रेण वष्टममपि वर्जितम् । 3 जन्मेन्दोरारभ्य सर्वग्रहाणां गोचरो गण्यते। 4 अर्केन्द्वोर्ग्रहणदिनादन्यत्र राहुगोचरो न गण्यते । नक्षत्रगोचरमाश्रित्यान्यदापि गण्यते इति ज्योतिषसारे। 5 मते। 6 राहुः । विशेषस्तु जन्मलग्नादप्येषु स्थानेष्वेवैते शुभा इति रत्नभाष्ये । 'गहणे तमरासीओ नियरासी तिचउअछिगार सुहा । पणनवदहन्त मज्झिम, छसत्तइगदुन्नि अइअहमा' ॥ इति ज्योतिषसारे ॥ 'यादृशेन शशांकेन संक्रान्तिर्जायते रवेः । तन्मासि तादृशं प्राहुः शुभाशुभफलं नृणाम्' ॥ एतेनार्को द्वादशाष्टमाद्यशुभस्थानस्थोऽपि गोचरेण ताराबलेन शुभावस्थादिना च शुमे चन्द्रबले सति जातसङ्क्रमः शुभ एवेति रत्नभाष्ये । 'यादृशेन प्रहेणेन्दोयुतिः सात्तादृशो हि सः ॥ अशुभोऽपि शुभश्चन्द्रः सौम्यमित्रगृहांशके । स्थितोऽथवाऽधिमित्रेण बलिष्ठेन विलोकितः ॥ इति दैवज्ञवल्लभे ॥ सर्वग्रहसाधारणं तु दैवज्ञवल्लमे-'असत्फलोऽपि यः सौम्यैदृष्टो यः सत्फलोऽपि वा । क्रूरेण दृष्टोऽरिणा वा सन किंचित्फलप्रदः' ॥१॥ 'नीचेऽस्तेऽरिगृहे वापि निष्फलो ग्रहगोचरः' इति लल्लः । विशेषस्तु वार्तिकेऽवलोक्यः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com